17. Kodhavaggo

17. Kodhavaggo 1. Rohinīkhattiyakaññāvatthu Kodhaṃjaheti imaṃ dhammadesanaṃ satthā nigrodhārāme viharanto rohiniṃ nāma khattiyakaññaṃ ārabbha kathesi. Ekasmiṃ kira samaye āyasmā anuruddho

Read more

18. Malavaggo

18. Malavaggo 1. Goghātakaputtavatthu Paṇḍupalāsovadānisīti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ goghātakaputtaṃ ārabbha kathesi. Sāvatthiyaṃ kireko goghātako gāvo vadhitvā varamaṃsāni

Read more

19. Dhammaṭṭhavaggo

19. Dhammaṭṭhavaggo 1. Vinicchayamahāmattavatthu Natena hotīti imaṃ dhammadesanaṃ satthā jetavane viharanto vinicchayamahāmatte ārabbha kathesi. Ekadivasañhi bhikkhū sāvatthiyaṃ uttaradvāragāme piṇḍāya caritvā

Read more

20. Maggavaggo

20. Maggavaggo 1. Pañcasatabhikkhuvatthu Maggānaṭṭhaṅgikoti imaṃ dhammadesanaṃ satthā jetavane viharanto pañcasate bhikkhū ārabbha kathesi. Te kira satthari janapadacārikaṃ caritvā puna sāvatthiṃ

Read more

21. Pakiṇṇakavaggo

21. Pakiṇṇakavaggo 1. Attanopubbakammavatthu Mattāsukhapariccāgāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto attano pubbakammaṃ ārabbha kathesi. Ekasmiñhi samaye vesālī iddhā ahosi phītā bahujanā

Read more

23. Nāgavaggo

23. Nāgavaggo 1. Attadantavatthu Ahaṃnāgo vāti imaṃ dhammadesanaṃ satthā kosambiyaṃ viharanto attānaṃ ārabbha kathesi. Vatthu appamādavaggassa ādigāthāvaṇṇanāya vitthāritameva. Vuttañhetaṃ tattha

Read more

24. Taṇhāvaggo

24. Taṇhāvaggo 1. Kapilamacchavatthu Manujassāti imaṃ dhammadesanaṃ satthā jetavane viharanto kapilamacchaṃ ārabbha kathesi. Atīte kira kassapabhagavato parinibbutakāle dve kulabhātaro nikkhamitvā sāvakānaṃ

Read more

26. Brāhmaṇavaggo

26. Brāhmaṇavaggo 1. Pasādabahulabrāhmaṇavatthu Chindasotanti imaṃ dhammadesanaṃ satthā jetavane viharanto pasādabahulaṃ brāhmaṇaṃ ārabbha kathesi. So kira brāhmaṇo bhagavato dhammadesanaṃ sutvā

Read more