Dhammapada-aṭṭhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Dhammapada-aṭṭhakathā (Paṭhamo bhāgo) Ganthārambhakathā 1. Mahāmohatamonaddhe , loke lokantadassinā; Yena saddhammapajjoto, jālito jalitiddhinā. 2. Tassa

Read more

2. Appamādavaggo

2. Appamādavaggo 1. Sāmāvatīvatthu Appamādoamatapadanti imaṃ dhammadesanaṃ satthā kosambiṃ upanissāya ghositārāme viharanto sāmāvatippamukhānaṃ pañcannaṃ itthisatānaṃ, māgaṇḍiyappamukhānañca etissā pañcannaṃ ñātisatānaṃ maraṇabyasanaṃ

Read more

3. Cittavaggo

3. Cittavaggo 1. Meghiyattheravatthu Phandanaṃcapalaṃ cittanti imaṃ dhammadesanaṃ satthā cālikāya pabbate viharanto āyasmantaṃ meghiyaṃ ārabbha kathesi. Tassa vatthuṃ vibhāvanatthaṃ sabbaṃ meghiyasuttantaṃ (udā.

Read more

4. Pupphavaggo

4. Pupphavaggo 1. Pathavikathāpasutapañcasatabhikkhuvatthu Koimaṃ pathaviṃ vicessatīti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto pathavikathāpasute pañcasate bhikkhū ārabbha kathesi. Te kira bhagavatā

Read more

6. Paṇḍitavaggo

6. Paṇḍitavaggo 1. Rādhattheravatthu Nidhīnaṃvapavattāranti imaṃ dhammadesanaṃ satthā jetavane viharanto āyasmantaṃ rādhattheraṃ ārabbha kathesi. So kira gihikāle sāvatthiyaṃ duggatabrāhmaṇo ahosi.

Read more

7. Arahantavaggo

7. Arahantavaggo 1. Jīvakapañhavatthu Gataddhinoti imaṃ dhammadesanaṃ satthā jīvakambavane viharanto jīvakena puṭṭhapañhaṃ ārabbha kathesi. Jīvakavatthu khandhake (mahāva. 326 ādayo) vitthāritameva. Ekasmiṃ

Read more

8. Sahassavaggo

8. Sahassavaggo 1. Tambadāṭhikacoraghātakavatthu Sahassamapice vācāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto tambadāṭhikacoraghātakaṃ ārabbha kathesi. Ekūnapañcasatā kira corā gāmaghātakādīni karontā jīvikaṃ

Read more

9. Pāpavaggo

9. Pāpavaggo 1. Cūḷekasāṭakabrāhmaṇavatthu Abhittharethakalyāṇeti imaṃ dhammadesanaṃ satthā jetavane viharanto cūḷekasāṭakabrāhmaṇaṃ ārabbha kathesi. Vipassidasabalassa kālasmiñhi mahāekasāṭakabrāhmaṇo nāma ahosi, ayaṃ pana

Read more

10. Daṇḍavaggo

10. Daṇḍavaggo 1. Chabbaggiyabhikkhuvatthu Sabbetasantīti imaṃ dhammadesanaṃ satthā jetavane viharanto chabbaggiye bhikkhū ārabbha kathesi. Ekasmiñhi samaye sattarasavaggiyehi senāsane paṭijaggite chabbaggiyā

Read more

12. Attavaggo

12. Attavaggo 1. Bodhirājakumāravatthu Attānañceti imaṃ dhammadesanaṃ satthā bhesakaḷāvane viharanto bodhirājakumāraṃ ārabbha kathesi. So kira pathavītale aññehi pāsādehi asadisarūpaṃ ākāse uppatamānaṃ

Read more

14. Buddhavaggo

14. Buddhavaggo 1. Māradhītaravatthu Yassajitanti imaṃ dhammadesanaṃ satthā bodhimaṇḍe viharanto māradhītaro ārabbha kathesi. Desanaṃ pana sāvatthiyaṃ samuṭṭhāpetvā puna kururaṭṭhe māgaṇḍiyabrāhmaṇassa

Read more

15. Sukhavaggo

15. Sukhavaggo 1. Ñāātikalahavūpasamanavatthu Susukhaṃvatāti imaṃ dhammadesanaṃ satthā sakkesu viharanto kalahavūpasamanatthaṃ ñātake ārabbha kathesi. Sākiyakoliyā kira kapilavatthunagarassa ca koliyanagarassa ca

Read more