17. Cattālīsanipāto

Namo tassa bhagavato arahato sammāsambuddhassa 17. Cattālīsanipāto [521] 1. Tesakuṇajātakavaṇṇanā Vessantaraṃtaṃ pucchāmīti idaṃ satthā jetavane viharanto kosalarañño ovādavasena kathesi. Tañhi

Read more

18. Paṇṇāsanipāto

18. Paṇṇāsanipāto [526] 1. Niḷinikājātakavaṇṇanā Uddayhatejanapadoti idaṃ satthā jetavane viharanto purāṇadutiyikāpalobhanaṃ ārabba kathesi. Kathento ca taṃ bhikkhuṃ ‘‘kena ukkaṇṭhāpitosī’’ti pucchitvā

Read more

19. Saṭṭhinipāto

19. Saṭṭhinipāto [529] 1. Soṇakajātakavaṇṇanā Kassasutvā sataṃ dammīti idaṃ satthā jetavane viharanto nekkhammapāramiṃ ārabbha kathesi. Tadā hi bhagavā dhammasabhāyaṃ nekkhammapāramiṃ

Read more

21. Asītinipāto

21. Asītinipāto [533] 1. Cūḷahaṃsajātakavaṇṇanā Sumukhāti idaṃ satthā veḷuvane viharanto āyasmato ānandassa jīvitapariccāgaṃ ārabbha kathesi. Devadattena hi tathāgataṃ jīvitā voropetuṃ payojitesu

Read more