22. Mahānipāto

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Jātaka-aṭṭhakathā (Sattamo bhāgo) 22. Mahānipāto [543] 6. Bhūridattajātakavaṇṇanā Nagarakaṇḍaṃ Yaṃkiñci ratanaṃ atthīti idaṃ satthā

Read more

22. Mahānipāto

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Jātaka-aṭṭhakathā (Chaṭṭho bhāgo) 22. Mahānipāto [538] 1. Mūgapakkhajātakavaṇṇanā Māpaṇḍiccayaṃ vibhāvayāti idaṃ satthā jetavane viharanto

Read more

21. Asītinipāto

21. Asītinipāto [533] 1. Cūḷahaṃsajātakavaṇṇanā Sumukhāti idaṃ satthā veḷuvane viharanto āyasmato ānandassa jīvitapariccāgaṃ ārabbha kathesi. Devadattena hi tathāgataṃ jīvitā voropetuṃ payojitesu

Read more

19. Saṭṭhinipāto

19. Saṭṭhinipāto [529] 1. Soṇakajātakavaṇṇanā Kassasutvā sataṃ dammīti idaṃ satthā jetavane viharanto nekkhammapāramiṃ ārabbha kathesi. Tadā hi bhagavā dhammasabhāyaṃ nekkhammapāramiṃ

Read more

18. Paṇṇāsanipāto

18. Paṇṇāsanipāto [526] 1. Niḷinikājātakavaṇṇanā Uddayhatejanapadoti idaṃ satthā jetavane viharanto purāṇadutiyikāpalobhanaṃ ārabba kathesi. Kathento ca taṃ bhikkhuṃ ‘‘kena ukkaṇṭhāpitosī’’ti pucchitvā

Read more

17. Cattālīsanipāto

Namo tassa bhagavato arahato sammāsambuddhassa 17. Cattālīsanipāto [521] 1. Tesakuṇajātakavaṇṇanā Vessantaraṃtaṃ pucchāmīti idaṃ satthā jetavane viharanto kosalarañño ovādavasena kathesi. Tañhi

Read more

14. Pakiṇṇakanipāto

14. Pakiṇṇakanipāto [484] 1. Sālikedārajātakavaṇṇanā Sampannaṃsālikedāranti idaṃ satthā jetavane viharanto mātuposakabhikkhuṃ ārabbha kathesi. Paccuppannavatthu sāmajātake (jā. 2.22.296 ādayo) āvi bhavissati. Satthā pana

Read more

12. Dvādasakanipāto

12. Dvādasakanipāto [464] 1. Cūḷakuṇālajātakavaṇṇanā 1-12. Luddhānaṃlahucittānanti idaṃ jātakaṃ kuṇālajātake (jā. 2.21.kuṇālajātaka) āvi bhavissati; Cūḷakuṇālajātakavaṇṇanā paṭhamā. [465] 2. Bhaddasālajātakavaṇṇanā Kā tvaṃ suddhehi

Read more

11. Ekādasakanipāto

11. Ekādasakanipāto [455] 1. Mātuposakajātakavaṇṇanā Tassanāgassa vippavāsenāti idaṃ satthā jetavane viharanto mātuposakabhikkhuṃ ārabbha kathesi. Paccuppannavatthu sāmajātakavatthusadisameva. Satthā pana bhikkhū āmantetvā

Read more

10. Dasakanipāto

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Jātaka-aṭṭhakathā Catuttho bhāgo 10. Dasakanipāto [439] 1. Catudvārajātakavaṇṇanā Catudvāramidaṃnagaranti idaṃ satthā jetavane viharanto ekaṃ

Read more

8. Aṭṭhakanipāto

8. Aṭṭhakanipāto [417] 1. Kaccānijātakavaṇṇanā Odātavatthāsuci allakesāti idaṃ satthā jetavane viharanto aññataraṃ mātuposakaṃ upāsakaṃ ārabbha kathesi. So kira sāvatthiyaṃ kuladārako

Read more

7. Sattakanipāto

7. Sattakanipāto 1. Kukkuvaggo [396] 1. Kukkujātakavaṇṇanā Diyaḍḍhakukkūti idaṃ satthā jetavane viharanto rājovādaṃ ārabbha kathesi. Paccuppannavatthu tesakuṇajātake (jā. 2.17.1 ādayo) āvi bhavissati. Atīte

Read more