22. Mahānipāto

Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Jātaka-aṭṭhakathā

(Sattamo bhāgo)

22. Mahānipāto

[543] 6. Bhūridattajātakavaṇṇanā

Nagarakaṇḍaṃ

Yaṃkiñci ratanaṃ atthīti idaṃ satthā sāvatthiṃ upanissāya jetavane viharanto uposathike upāsake ārabbha kathesi. Te kira uposathadivase pātova uposathaṃ adhiṭṭhāya dānaṃ datvā pacchābhattaṃ gandhamālādihatthā jetavanaṃ gantvā dhammassavanavelāya ekamantaṃ nisīdiṃsu. Satthā dhammasabhaṃ āgantvā alaṅkatabuddhāsane nisīditvā bhikkhusaṅghaṃ oloketvā bhikkhuādīsu pana ye ārabbha dhammakathā samuṭṭhāti, tehi saddhiṃ tathāgatā sallapanti, tasmā ajja upāsake ārabbha pubbacariyappaṭisaṃyuttā dhammakathā samuṭṭhahissatīti ñatvā upāsakehi saddhiṃ sallapanto ‘‘uposathikattha, upāsakā’’ti upāsake pucchitvā ‘‘āma, bhante’’ti vutte ‘‘sādhu, upāsakā, kalyāṇaṃ vo kataṃ, apica anacchariyaṃ kho panetaṃ, yaṃ tumhe mādisaṃ buddhaṃ ovādadāyakaṃ ācariyaṃ labhantā uposathaṃ kareyyātha. Porāṇapaṇḍitā pana anācariyakāpi mahantaṃ yasaṃ pahāya uposathaṃ kariṃsuyevā’’ti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatto nāma rājā rajjaṃ kārento puttassa uparajjaṃ datvā tassa mahantaṃ yasaṃ disvā ‘‘rajjampi me gaṇheyyā’’ti uppannāsaṅko ‘‘tāta, tvaṃ ito nikkhamitvā yattha te ruccati, tattha vasitvā mama accayena kulasantakaṃ rajjaṃ gaṇhāhī’’ti āha. So ‘‘sādhū’’ti sampaṭicchitvā pitaraṃ vanditvā nikkhamitvā anupubbena yamunaṃ gantvā yamunāya ca samuddassa ca pabbatassa ca antare paṇṇasālaṃ māpetvā vanamūlaphalāhāro paṭivasati. Tadā samuddassa heṭṭhime nāgabhavane ekā matapatikā nāgamāṇavikā aññāsaṃ sapatikānaṃ yasaṃ oloketvā kilesaṃ nissāya nāgabhavanā nikkhamitvā samuddatīre vicarantī rājaputtassa padavalañjaṃ disvā padānusārena gantvā taṃ paṇṇasālaṃ addasa. Tadā rājaputto phalāphalatthāya gato hoti. Sā paṇṇasālaṃ pavisitvā kaṭṭhattharaṇañceva sesaparikkhāre ca disvā cintesi ‘‘idaṃ ekassa pabbajitassa vasanaṭṭhānaṃ, vīmaṃsissāmi naṃ ‘saddhāya pabbajito nu kho no’ti, sace hi saddhāya pabbajito bhavissati nekkhammādhimutto, na me alaṅkatasayanaṃ sādiyissati. Sace kāmābhirato bhavissati, na saddhāpabbajito, mama sayanasmiṃyeva nipajjissati. Atha naṃ gahetvā attano sāmikaṃ katvā idheva vasissāmī’’ti. Sā nāgabhavanaṃ gantvā dibbapupphāni ceva dibbagandhe ca āharitvā dibbapupphasayanaṃ sajjetvā paṇṇasālāyaṃ pupphūpahāraṃ katvā gandhacuṇṇaṃ vikiritvā paṇṇasālaṃ alaṅkaritvā nāgabhavanameva gatā.

Rājaputto sāyanhasamayaṃ āgantvā paṇṇasālaṃ paviṭṭho taṃ pavattiṃ disvā ‘‘kena nu kho imaṃ sayanaṃ sajjita’’nti phalāphalaṃ paribhuñjitvā ‘‘aho sugandhāni pupphāni, manāpaṃ vata katvā sayanaṃ paññatta’’nti na saddhāpabbajitabhāvena somanassajāto pupphasayane parivattitvā nipanno niddaṃ okkamitvā punadivase sūriyuggamane uṭṭhāya paṇṇasālaṃ asammajjitvā phalāphalatthāya agamāsi. Nāgamāṇavikā tasmiṃ khaṇe āgantvā milātāni pupphāni disvā ‘‘kāmādhimutto esa, na saddhāpabbajito, sakkā naṃ gaṇhitu’’nti ñatvā purāṇapupphāni nīharitvā aññāni pupphāni āharitvā tatheva navapupphasayanaṃ sajjetvā paṇṇasālaṃ alaṅkaritvā caṅkame pupphāni vikiritvā nāgabhavanameva gatā. So taṃ divasampi pupphasayane sayitvā punadivase cintesi ‘‘ko nu kho imaṃ paṇṇasālaṃ alaṅkarotī’’ti? So phalāphalatthāya agantvā paṇṇasālato avidūre paṭicchanno aṭṭhāsi. Itarāpi bahū gandhe ceva pupphāni ca ādāya assamapadaṃ agamāsi. Rājaputto uttamarūpadharaṃ nāgamāṇavikaṃ disvāva paṭibaddhacitto attānaṃ adassetvā tassā paṇṇasālaṃ pavisitvā sayanaṃ sajjanakāle pavisitvā ‘‘kāsi tva’’nti pucchi. ‘‘Ahaṃ nāgamāṇavikā, sāmī’’ti. ‘‘Sasāmikā assāmikāsī’’ti. ‘‘Sāmi, ahaṃ pubbe sasāmikā, idāni pana assāmikā vidhavā’’. ‘‘Tvaṃ pana kattha vāsikosī’’ti? ‘‘Ahaṃ bārāṇasirañño putto brahmadattakumāro nāma’’. ‘‘Tvaṃ nāgabhavanaṃ pahāya kasmā idha vicarasī’’ti? ‘‘Sāmi, ahaṃ tattha sasāmikānaṃ nāgamāṇavikānaṃ yasaṃ oloketvā kilesaṃ nissāya ukkaṇṭhitvā tato nikkhamitvā sāmikaṃ pariyesantī vicarāmī’’ti. ‘‘Tena hi bhadde, sādhu, ahampi na saddhāya pabbajito, pitarā pana me nīharitattā idha vasāmi, tvaṃ mā cintayi, ahaṃ te sāmiko bhavissāmi, ubhopi idha samaggavāsaṃ vasissāmā’’ti. Sā ‘‘sādhū’’ti sampaṭicchi. Tato paṭṭhāya te ubhopi tattheva samaggavāsaṃ vasiṃsu. Sā attano ānubhāvena mahārahaṃ gehaṃ māpetvā mahārahaṃ pallaṅkaṃ āharitvā sayanaṃ paññapesi. Tato paṭṭhāya mūlaphalāphalaṃ na khādi, dibbaannapānameva bhuñjitvā jīvikaṃ kappesi.

Aparabhāge nāgamāṇavikā gabbhaṃ paṭilabhitvā puttaṃ vijāyi, sāgaratīre jātattā tassa ‘‘sāgarabrahmadatto’’ti nāmaṃ kariṃsu. Tassa padasā gamanakāle nāgamāṇavikā dhītaraṃ vijāyi, tassā samuddatīre jātattā ‘‘samuddajā’’ti nāmaṃ kariṃsu. Atheko bārāṇasivāsiko vanacarako taṃ ṭhānaṃ patvā katapaṭisanthāro rājaputtaṃ sañjānitvā katipāhaṃ tattha vasitvā ‘‘deva, ahaṃ tumhākaṃ idha vasanabhāvaṃ rājakulassa ārocessāmī’’ti taṃ vanditvā nikkhamitvā nagaraṃ agamāsi. Tadā rājā kālamakāsi. Amaccā tassa sarīrakiccaṃ katvā sattame divase sannipatitvā ‘‘arājakaṃ rajjaṃ nāma na saṇṭhāti, rājaputtassa vasanaṭṭhānaṃ vā atthibhāvaṃ vā na jānāma, phussarathaṃ vissajjetvā rājānaṃ gaṇhissāmā’’ti mantayiṃsu. Tasmiṃ khaṇe vanacarako nagaraṃ patvā taṃ kathaṃ sutvā amaccānaṃ santikaṃ gantvā ‘‘ahaṃ rājaputtassa santike tayo cattāro divase vasitvā āgatomhī’’ti taṃ pavattiṃ ācikkhi. Amaccā tassa sakkāraṃ katvā tena magganāyakena saddhiṃ tattha gantvā katapaṭisanthārā rañño kālakatabhāvaṃ ārocetvā ‘‘deva, rajjaṃ paṭipajjāhī’’ti āhaṃsu.

So ‘‘nāgamāṇavikāya cittaṃ jānissāmī’’ti taṃ upasaṅkamitvā ‘‘bhadde, pitā me kālakato, amaccā mayhaṃ chattaṃ ussāpetuṃ āgatā, gacchāma, bhadde, ubhopi dvādasayojanikāya bārāṇasiyā rajjaṃ kāressāma, tvaṃ soḷasannaṃ itthisahassānaṃ jeṭṭhikā bhavissasī’’ti āha. ‘‘Sāmi, na sakkā mayā gantu’’nti. ‘‘Kiṃkāraṇā’’ti? ‘‘Mayaṃ ghoravisā khippakopā appamattakenapi kujjhāma, sapattiroso ca nāma bhāriyo. Sacāhaṃ kiñci disvā vā sutvā vā kuddhā olokessāmi, bhasmāmuṭṭhi viya vippakirissati. Iminā kāraṇena na sakkā mayā gantu’’nti. Rājaputto punadivasepi yācateva. Atha naṃ sā evamāha – ‘‘ahaṃ tāva kenaci pariyāyena na gamissāmi, ime pana me puttā nāgakumārā tava sambhavena jātattā manussajātikā. Sace te mayi sineho atthi, imesu appamatto bhava. Ime kho pana udakabījakā sukhumālā maggaṃ gacchantā vātātapena kilamitvā mareyyuṃ, tasmā ekaṃ nāvaṃ khaṇāpetvā udakassa pūrāpetvā tāya dve puttake udakakīḷaṃ kīḷāpetvā nagarepi antovatthusmiṃyeva pokkharaṇiṃkāreyyāsi, evaṃ te na kilamissantī’’ti.

Sā evañca pana vatvā rājaputtaṃ vanditvā padakkhiṇaṃ katvā puttake āliṅgitvā thanantare nipajjāpetvā sīse cumbitvā rājaputtassa niyyādetvā roditvā kanditvā tattheva antaradhāyitvā nāgabhavanaṃ agamāsi. Rājaputtopi domanassappatto assupuṇṇehi nettehi nivesanā nikkhamitvā akkhīni puñchitvā amacce upasaṅkami. Te taṃ tattheva abhisiñcitvā ‘‘deva, amhākaṃ nagaraṃ gacchāmā’’ti vadiṃsu. Tena hi sīghaṃ nāvaṃ khaṇitvā sakaṭaṃ āropetvā udakassa pūretvā udakapiṭṭhe vaṇṇagandhasampannāni nānāpupphāni vikiratha, mama puttā udakabījakā, te tattha kīḷantā sukhaṃ gamissantī’’ti. Amaccā tathā kariṃsu. Rājā bārāṇasiṃ patvā alaṅkatanagaraṃ pavisitvā soḷasasahassāhi nāṭakitthīhi amaccādīhi ca parivuto mahātale nisīditvā sattāhaṃ mahāpānaṃ pivitvā puttānaṃ atthāya pokkharaṇiṃ kāresi. Te nibaddhaṃ tattha kīḷiṃsu.

Athekadivasaṃ pokkharaṇiyaṃ udake pavesiyamāne eko kacchapo pavisitvā nikkhamanaṭṭhānaṃ apassanto pokkharaṇitale nipajjitvā dārakānaṃ kīḷanakāle udakato uṭṭhāya sīsaṃ nīharitvā te oloketvā puna udake nimujji. Te taṃ disvā bhītā pitu santikaṃ gantvā ‘‘tāta, pokkharaṇiyaṃ eko yakkho amhe tāsetī’’ti āhaṃsu. Rājā ‘‘gacchatha naṃ gaṇhathā’’ti purise āṇāpesi. Te jālaṃ khipitvā kacchapaṃ ādāya rañño dassesuṃ. Kumārā taṃ disvā ‘‘esa, tāta, pisāco’’ti viraviṃsu. Rājā puttasinehena kacchapassa kujjhitvā ‘‘gacchathassa kammakāraṇaṃ karothā’’ti āṇāpesi. Tatra ekacce ‘‘ayaṃ rājaveriko, etaṃ udukkhale musalehi cuṇṇavicuṇṇaṃ kātuṃ vaṭṭatī’’ti āhaṃsu, ekacce ‘‘tīhi pākehi pacitvā khādituṃ’’, ekacce ‘‘aṅgāresu uttāpetuṃ,’’ ekacce ‘‘antokaṭāheyeva naṃ pacituṃ vaṭṭatī’’ti āhaṃsu. Eko pana udakabhīruko amacco ‘‘imaṃ yamunāya āvaṭṭe khipituṃ vaṭṭati, so tattha mahāvināsaṃ pāpuṇissati. Evarūpā hissa kammakāraṇā natthī’’ti āha. Kacchapo tassa kathaṃ sutvā sīsaṃ nīharitvā evamāha – ‘‘ambho, kiṃ te mayā aparādho kato, kena maṃ evarūpaṃ kammakāraṇaṃ vicāresi. Mayā hi sakkā itarā kammakāraṇā sahituṃ, ayaṃ pana atikakkhaḷo, mā evaṃ avacā’’ti. Taṃ sutvā rājā ‘‘imaṃ etadeva kāretuṃ vaṭṭatī’’ti yamunāya āvaṭṭe khipāpesi. Puriso tathā akāsi. So ekaṃ nāgabhavanagāmiṃ udakavāhaṃ patvā nāgabhavanaṃ agamāsi.

Atha naṃ tasmiṃ udakavāhe kīḷantā dhataraṭṭhanāgarañño puttā nāgamāṇavakā disvā ‘‘gaṇhatha naṃ dāsa’’nti āhaṃsu. So cintesi ‘‘ahaṃ bārāṇasirañño hatthā muccitvā evarūpānaṃ pharusānaṃ nāgānaṃ hatthaṃ patto, kena nu kho upāyena mucceyya’’nti. So ‘‘attheso upāyo’’ti musāvādaṃ katvā ‘‘tumhe dhataraṭṭhassa nāgarañño santakā hutvā kasmā evaṃ vadetha, ahaṃ cittacūḷo nāma kacchapo bārāṇasirañño dūto, dhataraṭṭhassa santikaṃ āgato, amhākaṃ rājā dhataraṭṭhassa dhītaraṃ dātukāmo maṃ pahiṇi, tassa maṃ dassethā’’ti āha. Te somanassajātā taṃ ādāya rañño santikaṃ gantvā tamatthaṃ ārocesuṃ. Rājā ‘‘ānetha na’’nti taṃ pakkosāpetvā disvāva anattamano hutvā ‘‘evaṃ lāmakasarīro dūtakammaṃ kātuṃ na sakkotī’’ti āha. Taṃ sutvā kacchapo ‘‘kiṃ pana, mahārāja, dūtehi nāma tālappamāṇehi bhavitabbaṃ, sarīrañhi khuddakaṃ vā mahantaṃ vā appamāṇaṃ, gatagataṭṭhāne kammanipphādanameva pamāṇaṃ. Mahārāja, amhākaṃ rañño bahū dūtā. Thale kammaṃ manussā karonti, ākāse pakkhino, udake ahameva. Ahañhi cittacūḷo nāma kacchapo ṭhānantarappatto rājavallabho, mā maṃ paribhāsathā’’ti attano guṇaṃ vaṇṇesi. Atha naṃ dhataraṭṭho pucchi ‘‘kena panatthena raññā pesitosī’’ti. Mahārāja, rājā maṃ evamāha ‘‘mayā sakalajambudīpe rājūhi saddhiṃ mittadhammo kato, idāni dhataraṭṭhena nāgaraññā saddhiṃ mittadhammaṃ kātuṃ mama dhītaraṃ samuddajaṃ dammī’’ti vatvā maṃ pahiṇi. ‘‘Tumhe papañcaṃ akatvā mayā saddhiṃyeva purisaṃ pesetvā divasaṃ vavatthapetvā dārikaṃ gaṇhathā’’ti. So tussitvā tassa sakkāraṃ katvā tena saddhiṃ cattāro nāgamāṇavake pesesi ‘‘gacchatha, rañño vacanaṃ sutvā divasaṃ vavatthapetvā ethā’’ti. Te ‘‘sādhū’’ti vatvā kacchapaṃ gahetvā nāgabhavanā nikkhamiṃsu.

Kacchapo yamunāya bārāṇasiyā ca antare ekaṃ padumasaraṃ disvā ekenupāyena palāyitukāmo evamāha – ‘‘bho nāgamāṇavakā, amhākaṃ rājā puttadārā cassa maṃ udake gocarattā rājanivesanaṃ āgataṃ disvāva padumāni no dehi, bhisamūlāni dehīti yācanti. Ahaṃ tesaṃ atthāya tāni gaṇhissāmi, ettha maṃ vissajjetvā maṃ apassantāpi puretaraṃ rañño santikaṃ gacchatha, ahaṃ vo tattheva passissāmī’’ti. Te tassa saddahitvā taṃ vissajjesuṃ. So tattha ekamante nilīyi. Itarepi naṃ adisvā ‘‘rañño santikaṃ gato bhavissatī’’ti māṇavakavaṇṇena rājānaṃ upasaṅkamiṃsu. Rājā paṭisanthāraṃ katvā ‘‘kuto āgatatthā’’ti pucchi. ‘‘Dhataraṭṭhassa santikā, mahārājā’’ti. ‘‘Kiṃkāraṇā idhāgatā’’ti? ‘‘Mahārāja, mayaṃ tassa dūtā, dhataraṭṭho vo ārogyaṃ pucchati. Sace yaṃ vo icchatha, taṃ no vadetha. Tumhākaṃ kira dhītaraṃ samuddajaṃ amhākaṃ rañño pādaparicārikaṃ katvā dethā’’ti imamatthaṃ pakāsentā paṭhamaṃ gāthamāhaṃsu –

784.

‘‘Yaṃ kiñci ratanaṃ atthi, dhataraṭṭhanivesane;

Sabbāni te upayantu, dhītaraṃ dehi rājino’’ti.

Tattha sabbāni te upayantūti tassa nivesane sabbāni ratanāni tava nivesanaṃ upagacchantu.

Taṃ sutvā rājā dutiyaṃ gāthamāha –

785.

‘‘Na no vivāho nāgehi, katapubbo kudācanaṃ;

Taṃ vivāhaṃ asaṃyuttaṃ, kathaṃ amhe karomase’’ti.

Tattha asaṃyuttanti ayuttaṃ tiracchānehi saddhiṃ saṃsaggaṃ ananucchavikaṃ. Amheti amhe manussajātikā samānā kathaṃ tiracchānagatasambandhaṃ karomāti.

Taṃ sutvā nāgamāṇavakā ‘‘sace te dhataraṭṭhena saddhiṃ sambandho ananucchaviko, atha kasmā attano upaṭṭhākaṃ cittacūḷaṃ nāma kacchapaṃ ‘samuddajaṃ nāma te dhītaraṃ dammī’ti amhākaṃ rañño pesesi? Evaṃ pesetvā idāni te amhākaṃ rājānaṃ paribhavaṃ karontassa kattabbayuttakaṃ mayaṃ jānissāma. Mayañhi nāgamāṇavakā’’ti vatvā rājānaṃ tajjentā dve gāthā abhāsiṃsu –

786.

‘‘Jīvitaṃ nūna te cattaṃ, raṭṭhaṃ vā manujādhipa;

Na hi nāge kupitamhi, ciraṃ jīvanti tādisā.

787.

‘‘Yo tvaṃ deva manussosi, iddhimantaṃ aniddhimā;

Varuṇassa niyaṃ puttaṃ, yāmunaṃ atimaññasī’’ti.

Tattha raṭṭhaṃ vāti ekaṃsena tayā jīvitaṃ vā raṭṭhaṃ vā cattaṃ. Tādisāti tumhādisā evaṃ mahānubhāve nāge kupite ciraṃ jīvituṃ na sakkonti, antarāva antaradhāyanti. Yo tvaṃ, deva, manussosīti deva, yo tvaṃ manusso samāno. Varuṇassāti varuṇanāgarājassa. Niyaṃ puttanti ajjhattikaputtaṃ. Yāmunanti yamunāya heṭṭhā jātaṃ.

Tato rājā dve gāthā abhāsi –

788.

‘‘Nātimaññāmi rājānaṃ, dhataraṭṭhaṃ yasassinaṃ;

Dhataraṭṭho hi nāgānaṃ, bahūnamapi issaro.

789.

‘‘Ahi mahānubhāvopi, na me dhītaramāraho;

Khattiyo ca videhānaṃ, abhijātā samuddajā’’ti.

Tattha bahūnamapīti pañcayojanasatikassa nāgabhavanassa issarabhāvaṃ sandhāyevamāha. Na me dhītaramārahoti evaṃ mahānubhāvopi pana so ahijātikattā mama dhītaraṃ araho na hoti. ‘‘Khattiyo ca videhāna’’nti idaṃ mātipakkhe ñātake dassento āha. Samuddajāti so ca videharājaputto mama dhītā samuddajā cāti ubhopi abhijātā. Te aññamaññaṃ saṃvāsaṃ arahanti. Na hesā maṇḍūkabhakkhassa sappassa anucchavikāti āha.

Nāgamāṇavakā taṃ tattheva nāsāvātena māretukāmā hutvāpi ‘‘amhākaṃ divasaṃ vavatthāpanatthāya pesitā, imaṃ māretvā gantuṃ na yuttaṃ, gantvā rañño ācikkhitvā jānissāmā’’ti tattheva antarahitā ‘‘kiṃ, tātā, laddhā vo rājadhītā’’ti raññā pucchitā kujjhitvā ‘‘kiṃ, deva, amhe akāraṇā yattha vā tattha vā pesesi. Sacepi māretukāmo, idheva no mārehi. So tumhe akkosati paribhāsati, attano dhītaraṃ jātimānena ukkhipatī’’ti tena vuttañca avuttañca vatvā rañño kodhaṃ uppādayiṃsu. So attano parisaṃ sannipātetuṃ āṇāpento āha –

790.

‘‘Kambalassatarā uṭṭhentu, sabbe nāge nivedaya;

Bārāṇasiṃ pavajjantu, mā ca kañci viheṭhayu’’nti.

Tattha kambalassatarā uṭṭhentūti kambalassatarā nāma tassa mātupakkhikā sinerupāde vasananāgā, te ca uṭṭhahantu. Aññe ca catūsu disāsu anudisāsu yattakā vā mayhaṃ vacanakarā, te sabbe nāge nivedaya, gantvā jānāpetha, khippaṃ kira sannipātethāti āṇāpento evamāha. Tato sabbeheva sīghaṃ sannipatitehi ‘‘kiṃ karoma, devā’’ti vutte ‘‘sabbepi te nāgā bārāṇasiṃ pavajjantū’’ti āha. ‘‘Tattha gantvā kiṃ kātabbaṃ, deva, taṃ nāsāvātappahārena bhasmaṃ karomā’’ti ca vutte rājadhītari paṭibaddhacittatāya tassā vināsaṃ anicchanto ‘‘mā ca kañci viheṭhayu’’nti āha, tumhesu koci kañci mā viheṭhayāti attho. Ayameva vā pāṭho.

Atha naṃ nāgā ‘‘sace koci manusso na viheṭhetabbo, tattha gantvā kiṃ karissāmā’’ti āhaṃsu. Atha ne ‘‘idañcidañca karotha, ahampi idaṃ nāma karissāmī’’ti ācikkhanto gāthādvayamāha –

791.

‘‘Nivesanesu sobbhesu, rathiyā caccaresu ca;

Rukkhaggesu ca lambantu, vitatā toraṇesu ca.

792.

‘‘Ahampi sabbasetena, mahatā sumahaṃ puraṃ;

Parikkhipissaṃ bhogehi, kāsīnaṃ janayaṃ bhaya’’nti.

Tattha sobbhesūti pokkharaṇīsu. Rathiyāti rathikāya. Vitatāti vitatasarīrā mahāsarīrā hutvā etesu ceva nivesanādīsu dvāratoraṇesu ca olambantu, ettakaṃ nāgā karontu, karontā ca nivesane tāva mañcapīṭhānaṃ heṭṭhā ca upari ca antogabbhabahigabbhādīsu ca pokkharaṇiyaṃ udakapiṭṭhe rathikādīnaṃ passesu ceva thalesu ca mahantāni sarīrāni māpetvā mahante phaṇe katvā kammāragaggarī viya dhamamānā ‘‘susū’’ti saddaṃ karontā olambatha ca nipajjatha ca. Attānaṃ pana taruṇadārakānaṃ jarājiṇṇānaṃ gabbhinitthīnaṃ samuddajāya cāti imesaṃ catunnaṃ mā dassayittha. Ahampi sabbasetena mahantena sarīrena gantvā sumahantaṃ kāsipuraṃ sattakkhattuṃ bhogehi parikkhipissaṃ, mahantena phaṇena naṃ chādetvā ekandhakāraṃ katvā kāsīnaṃ bhayaṃ janayanto ‘‘susū’’ti saddaṃ muñcissāmīti.

Atha sabbe nāgā tathā akaṃsu. Tamatthaṃ pakāsento satthā āha –

793.

‘‘Tassa taṃ vacanaṃ sutvā, uragānekavaṇṇino;

Bārāṇasiṃ pavajjiṃsu, na ca kañci viheṭhayuṃ.

794.

‘‘Nivesanesu sobbhesu, rathiyā caccaresu ca;

Rukkhaggesu ca lambiṃsu, vitatā toraṇesu ca.

795.

‘‘Tesu disvāna lambante, puthū kandiṃsu nāriyo;

Nāge soṇḍikate disvā, passasante muhuṃ muhuṃ.

796.

‘‘Bārāṇasī pabyathitā, āturā samapajjatha;

Bāhā paggayha pakkanduṃ, dhītaraṃ dehi rājino’’ti.

Tattha anekavaṇṇinoti nīlādivasena anekavaṇṇā. Evarūpāni hi te rūpāni māpayiṃsu. Pavajjiṃsūti aḍḍharattasamaye pavisiṃsu. Lambiṃsūti dhataraṭṭhena vuttaniyāmeneva te sabbesu ṭhānesu manussānaṃ sañcāraṃ pacchinditvā olambiṃsu. Dūtā hutvā āgatā pana cattāro nāgamāṇavakā raño sayanassa cattāro pāde parikkhipitvā uparisīse mahante phaṇe katvā tuṇḍehi sīsaṃ paharantā viya dāṭhā vivaritvā passasantā aṭṭhaṃsu. Dhataraṭṭhopi attanā vuttaniyāmena nagaraṃ paṭicchādesi. Pabujjhamānā purisā yato yato hatthaṃ vā pādaṃ vā pasārenti, tattha tattha sappe chupitvā ‘‘sappo, sappo’’ti viravanti. Puthū kandiṃsūti yesu gehesu dīpā jalanti, tesu itthiyo pabuddhā dvāratoraṇagopānasiyo oloketvā olambante nāge disvā bahū ekappahāreneva kandiṃsu. Evaṃ sakalanagaraṃ ekakolāhalaṃ ahosi. Soṇḍikateti kataphaṇe.

Pakkandunti vibhātāya rattiyā nāgānaṃ assāsavātena sakalanagare rājanivesane ca uppātiyamāne viya bhītā manussā ‘‘nāgarājāno kissa no viheṭhathā’’ti vatvā tumhākaṃ rājā ‘‘dhītaraṃ dassāmī’’ti dhataraṭṭhassa dūtaṃ pesetvā puna tassa dūtehi āgantvā ‘‘dehī’’ti vutto amhākaṃ rājānaṃ akkosati paribhāsati. ‘‘Sace amhākaṃ rañño dhītaraṃ na dassati, sakalanagarassa jīvitaṃ natthī’’ti vutte ‘‘tena hi no , sāmi, okāsaṃ detha, mayaṃ gantvā rājānaṃ yācissāmā’’ti yācantā okāsaṃ labhitvā rājadvāraṃ gantvā mahantena ravena pakkantiṃsu. Bhariyāyopissa attano attano gabbhesu nipannakāva ‘‘deva, dhītaraṃ dhataraṭṭharañño dehī’’ti ekappahārena kandiṃsu. Tepi cattāro nāgamāṇavakā ‘‘dehī’’ti tuṇhehi sīsaṃ paharantā viya dāṭhā vivaritvā passasantā aṭṭhaṃsu.

So nipannakova nagaravāsīnañca attano ca bhariyānaṃ paridevitasaddaṃ sutvā catūhi ca nāgamāṇavakehi tajjitattā maraṇabhayabhīto ‘‘mama dhītaraṃ samuddajaṃ dhataraṭṭhassa dammī’’ti tikkhattuṃ avaca. Taṃ sutvā sabbepi nāgarājāno tigāvutamattaṃ paṭikkamitvā devanagaraṃ viya ekaṃ nagaraṃ māpetvā tattha ṭhitā ‘‘dhītaraṃ kira no pesetū’’ti paṇṇākāraṃ pahiṇiṃsu. Rājā tehi ābhataṃ paṇṇākāraṃ gahetvā ‘‘tumhe gacchatha, ahaṃ dhītaraṃ amaccānaṃ hatthe pahiṇissāmī’’ti te uyyojetvā dhītaraṃ pakkosāpetvā uparipāsādaṃ āropetvā sīhapañjaraṃ vivaritvā ‘‘amma, passetaṃ alaṅkatanagaraṃ, tvaṃ ettha etassa rañño aggamahesī bhavissasi, na dūre ito taṃ nagaraṃ, ukkaṇṭhitakāleyeva idha āgantuṃ sakkā, ettha gantabba’’nti saññāpetvā sīsaṃ nhāpetvā sabbālaṅkārehi alaṅkaritvā paṭicchannayogge nisīdāpetvā amaccānaṃ hatthe datvā pāhesi. Nāgarājāno paccuggamanaṃ katvā mahāsakkāraṃ kariṃsu. Amaccā nagaraṃ pavisitvā taṃ tassa datvā bahuṃ dhanaṃ ādāya nivattiṃsu. Te rājadhītaraṃ pāsādaṃ āropetvā alaṅkatadibbasayane nipajjāpesuṃ. Taṅkhaṇaññeva naṃ nāgamāṇavikā khujjādivesaṃ gahetvā manussaparicārikā viya parivārayiṃsu. Sā dibbasayane nipannamattāva dibbaphassaṃ phusitvā niddaṃ okkami.

Dhataraṭṭho taṃ gahetvā saddhiṃ nāgaparisāya tattha antarahito nāgabhavaneyeva pāturahosi. Rājadhītā pabujjhitvā alaṅkatadibbasayanaṃ aññe ca suvaṇṇapāsādamaṇipāsādādayo uyyānapokkharaṇiyo alaṅkatadevanagaraṃ viya nāgabhavanaṃ disvā khujjādiparicārikāyo pucchi ‘‘idaṃ nagaraṃ ativiya alaṅkataṃ, na amhākaṃ nagaraṃ viya, kasseta’’nti. ‘‘Sāmikassa te santakaṃ, devi, na appapuññā evarūpaṃ sampattiṃ labhanti, mahāpuññatāya te ayaṃ laddhā’’ti. Dhataraṭṭhopi pañcayojanasatike nāgabhavane bheriṃ carāpesi ‘‘yo samuddajāya sappavaṇṇaṃ dasseti, tassa rājadaṇḍo bhavissatī’’ti. Tasmā ekopi tassā sappavaṇṇaṃ dassetuṃ samattho nāma nāhosi. Sā manussalokasaññāya eva tattha tena saddhiṃ sammodamānā piyasaṃvāsaṃ vasi.

Nagarakaṇḍaṃ niṭṭhitaṃ.

Uposathakaṇḍaṃ

Sā aparabhāge dhataraṭṭhaṃ paṭicca gabbhaṃ paṭilabhitvā puttaṃ vijāyi, tassa piyadassanattā ‘‘sudassano’’ti nāmaṃ kariṃsu. Punāparaṃ puttaṃ vijāyi, tassa ‘‘datto’’ti nāmaṃ akaṃsu. So pana bodhisatto. Punekaṃ puttaṃ vijāyi, tassa ‘‘subhogo’’ti nāmaṃ kariṃsu. Aparampi puttaṃ vijāyi, tassa ‘‘ariṭṭho’’ti nāmaṃ kariṃsu. Iti sā cattāro putte vijāyitvāpi nāgabhavanabhāvaṃ na jānāti. Athekadivasaṃ taruṇanāgā ariṭṭhassa ācikkhiṃsu ‘‘tava mātā manussitthī, na nāginī’’ti. Ariṭṭho ‘‘vīmaṃsissāmi na’’nti ekadivasaṃ thanaṃ pivantova sappasarīraṃ māpetvā naṅguṭṭhakhaṇḍena mātu piṭṭhipāde ghaṭṭesi. Sā tassa sappasarīraṃ disvā bhītatasitā mahāravaṃ ravitvā taṃ bhūmiyaṃ khipantī nakhena tassa akkhiṃ bhindi. Tato lohitaṃ pagghari. Rājā tassā saddaṃ sutvā ‘‘kissesā viravatī’’ti pucchitvā ariṭṭhena katakiriyaṃ sutvā ‘‘gaṇhatha, naṃ dāsaṃ gahetvā jīvitakkhayaṃ pāpethā’’ti tajjento āgacchi. Rājadhītā tassa kuddhabhāvaṃ ñatvā puttasinehena ‘‘deva, puttassa me akkhi bhinnaṃ, khamathetassāparādha’’nti āha. Rājā etāya evaṃ vadantiyā ‘‘kiṃ sakkā kātu’’nti khami. Taṃ divasaṃ sā ‘‘idaṃ nāgabhavana’’nti aññāsi. Tato ca paṭṭhāya ariṭṭho kāṇāriṭṭho nāma jāto. Cattāropi puttā viññutaṃ pāpuṇiṃsu.

Atha nesaṃ pitā yojanasatikaṃ yojanasatikaṃ katvā rajjamadāsi, mahanto yaso ahosi. Soḷasa soḷasa nāgakaññāsahassāni parivārayiṃsu. Pitu ekayojanasatikameva rajjaṃ ahosi. Tayo puttā māse māse mātāpitaro passituṃ āgacchanti, bodhisatto pana anvaddhamāsaṃ āgacchati. Nāgabhavane samuṭṭhitaṃ pañhaṃ bodhisattova katheti. Pitarā saddhiṃ virūpakkhamahārājassapi upaṭṭhānaṃ gacchati, tassa santike samuṭṭhitaṃ pañhampi sova katheti. Athekadivasaṃ virūpakkhe nāgaparisāya saddhiṃ tidasapuraṃ gantvā sakkaṃ parivāretvā nisinne devānaṃ antare pañho samuṭṭhāsi. Taṃ koci kathetuṃ nāsakkhi, pallaṅkavaragato pana hutvā mahāsattova kathesi. Atha naṃ devarājā dibbagandhapupphehi pūjetvā ‘‘datta, tvaṃ pathavisamāya vipulāya paññāya samannāgato, ito paṭṭhāya bhūridatto nāma hohī’’ti ‘‘bhūridatto’’ tissa nāmaṃ akāsi. So tato paṭṭhāya sakkassa upaṭṭhānaṃ gacchanto alaṅkatavejayantapāsādaṃ devaccharāhi ākiṇṇaṃ atimanoharaṃ sakkassa sampattiṃ disvā devaloke piyaṃ katvā ‘‘kiṃ me iminā maṇḍūkabhakkhena attabhāvena, nāgabhavanaṃ gantvā uposathavāsaṃ vasitvā imasmiṃ devaloke uppattikāraṇaṃ karissāmī’’ti cintetvā nāgabhavanaṃ gantvā mātāpitaro āpucchi ‘‘ammatātā, ahaṃ uposathakammaṃ karissāmī’’ti. ‘‘Sādhu, tāta, karohi, karonto pana bahi agantvā imasmiññeva nāgabhavane ekasmiṃ suññavimāne karohi, bahigatānaṃ pana nāgānaṃ mahantaṃ bhaya’’nti.

So ‘‘sādhū’’ti paṭissuṇitvā tattheva suññavimāne rājuyyāne uposathavāsaṃ vasati. Atha naṃ nānātūriyahatthā nāgakaññā parivārenti. So ‘‘na mayhaṃ idha vasantassa uposathakammaṃ matthakaṃ pāpuṇissati, manussapathaṃ gantvā karissāmī’’ti cintetvā nivāraṇabhayena mātāpitūnaṃ anārocetvā attano bhariyāyo āmantetvā ‘‘bhadde, ahaṃ manussalokaṃ gantvā yamunātīre nigrodharukkho atthi, tassāvidūre vammikamatthake bhoge ābhujitvā caturaṅgasamannāgataṃ uposathaṃ adhiṭṭhāya nipajjitvā uposathakammaṃ karissāmi. Mayā sabbarattiṃ nipajjitvā uposathakamme kate aruṇuggamanavelāyameva tumhe dasa dasa itthiyo ādāya vārena vārena tūriyahatthā mama santikaṃ āgantvā maṃ gandhehi ca pupphehi ca pūjetvā gāyitvā naccitvā maṃ ādāya nāgabhavanameva āgacchathā’’ti vatvā tattha gantvā vammikamatthake bhoge ābhujitvā ‘‘yo mama cammaṃ vā nhāruṃ vā aṭṭhiṃ vā ruhiraṃ vā icchati, so āharatū’’ti caturaṅgasamannāgataṃ uposathaṃ adhiṭṭhāya naṅgalasīsappamāṇaṃ sarīraṃ māpetvā nipanno uposathakammamakāsi. Aruṇe uṭṭhahanteyeva taṃ nāgamāṇavikā āgantvā yathānusiṭṭhaṃ paṭipajjitvā nāgabhavanaṃ ānenti. Tassa iminā niyāmena uposathaṃ karontassa dīgho addhā vītivatto.

Uposathakhaṇḍaṃ niṭṭhitaṃ.

Garuḷakhaṇḍaṃ

Tadā eko bārāṇasidvāragāmavāsī brāhmaṇo somadattena nāma puttena saddhiṃ araññaṃ gantvā sūlayantapāsavāgurādīhi oḍḍetvā mige vadhitvā maṃsaṃ kājenāharitvā vikkiṇanto jīvikaṃ kappesi. So ekadivasaṃ antamaso godhāmattampi alabhitvā ‘‘tāta somadatta, sace tucchahatthā gamissāma, mātā te kujjhissati, yaṃ kiñci gahetvā gamissāmā’’ti vatvā bodhisattassa nipannavammikaṭṭhānābhimukho gantvā pānīyaṃ pātuṃ yamunaṃ otarantānaṃ migānaṃ padavalañjaṃ disvā ‘‘tāta, migamaggo paññāyati, tvaṃ paṭikkamitvā tiṭṭhāhi, ahaṃ pānīyatthāya āgataṃ migaṃ vijjhissāmī’’ti dhanuṃ ādāya migaṃ olokento ekasmiṃ rukkhamūle aṭṭhāsi. Atheko migo sāyanhasamaye pānīyaṃ pātuṃ āgato. So taṃ vijjhi. Migo tattha apatitvā saravegena tajjito lohitena paggharantena palāyi. Pitāputtā naṃ anubandhitvā patitaṭṭhāne maṃsaṃ gahetvā araññā nikkhamitvā sūriyatthaṅgamanavelāya taṃ nigrodhaṃ patvā ‘‘idāni akālo, na sakkā gantuṃ, idheva vasissāmā’’ti maṃsaṃ ekamante ṭhapetvā rukkhaṃ āruyha viṭapantare nipajjiṃsu. Brāhmaṇo paccūsasamaye pabujjhitvā migasaddasavanāya sotaṃ odahi.

Tasmiṃ khaṇe nāgamāṇavikāyo āgantvā bodhisattassa pupphāsanaṃ paññāpesuṃ. So ahisarīraṃ antaradhāpetvā sabbālaṅkārapaṭimaṇḍitaṃ dibbasarīraṃ māpetvā sakkalīlāya pupphāsane nisīdi. Nāgamāṇavikāpi naṃ gandhamālādīhi pūjetvā dibbatūriyāni vādetvā naccagītaṃ paṭṭhapesuṃ. Brāhmaṇo taṃ saddaṃ sutvā ‘‘ko nu kho esa, jānissāmi na’’nti cintetvā ‘‘putta, puttā’’ti vatvāpi puttaṃ pabodhetuṃ asakkonto ‘‘sayatu esa, kilanto bhavissati, ahameva gamissāmī’’ti rukkhā oruyha tassa santikaṃ agamāsi. Nāgamāṇavikā taṃ disvā saddhiṃ tūriyehi bhūmiyaṃ nimujjitvā attano nāgabhavanameva gatā. Bodhisatto ekakova ahosi. Brāhmaṇo tassa santikaṃ gantvā pucchanto gāthādvayamāha –

797.

‘‘Pupphābhihārassa vanassa majjhe, ko lohitakkho vitatantaraṃso;

Kā kambukāyūradharā suvatthā, tiṭṭhanti nāriyo dasa vandamānā.

798.

‘‘Ko tvaṃ brahābāhu vanassa majjhe, virocasi ghatasittova aggi;

Mahesakkho aññatarosi yakkho, udāhu nāgosi mahānubhāvo’’ti.

Tattha pupphābhihārassāti bodhisattassa pūjanatthāya ābhatena dibbapupphābhihārena samannāgatassa. Koti ko nāma tvaṃ. Lohitakkhoti rattakkho. Vitatantaraṃsoti puthulaantaraṃso. Kambukāyūradharāti suvaṇṇālaṅkāradharā. Brahābāhūti mahābāhu.

Taṃ sutvā mahāsatto ‘‘sacepi ‘sakkādīsu aññatarohamasmī’ti vakkhāmi, saddahissatevāyaṃ brāhmaṇo, ajja pana mayā saccameva kathetuṃ vaṭṭatī’’ti cintetvā attano nāgarājabhāvaṃ kathento āha –

799.

‘‘Nāgohamasmi iddhimā, tejassī duratikkamo;

Ḍaṃseyyaṃ tejasā kuddho, phītaṃ janapadaṃ api.

800.

‘‘Samuddajā hi me mātā, dhataraṭṭho ca me pitā;

Sudassanakaniṭṭhosmi, bhūridattoti maṃ vidū’’ti.

Tattha tejassīti visatejena tejavā. Duratikkamoti aññena atikkamituṃ asakkuṇeyyo. Ḍaṃseyyanti sacāhaṃ kuddho phītaṃ janapadaṃ api ḍaṃseyyaṃ, pathaviyaṃ mama dāṭhāya patitamattāya saddhiṃ pathaviyā mama tejena so sabbo janapado bhasmā bhaveyyāti vadati. Sudassanakaniṭṭhosmīti ahaṃ mama bhātu sudassanassa kaniṭṭho asmi. Vidūti evaṃ mamaṃ pañcayojanasatike nāgabhavane jānantīti.

Idañca pana vatvā mahāsatto cintesi ‘‘ayaṃ brāhmaṇo caṇḍo pharuso, ahituṇḍikassa ārocetvā uposathakammassa me antarāyampi kareyya, yaṃ nūnāhaṃ imaṃ nāgabhavanaṃ netvā mahantaṃ yasaṃ datvā uposathakammaṃ addhaniyaṃ kareyya’’nti. Atha naṃ āha ‘‘brāhmaṇa, mahantaṃ te yasaṃ dassāmi, ramaṇīyaṃ nāgabhavanaṃ, ehi tattha gacchāmā’’ti. ‘‘Sāmi, putto me atthi, tasmiṃ gacchante āgamissāmī’’ti. Atha naṃ mahāsatto ‘‘gaccha, brāhmaṇa, ānehi na’’nti vatvā attano āvāsaṃ ācikkhanto āha –

801.

‘‘Yaṃ gambhīraṃ sadāvaṭṭaṃ, rahadaṃ bhesmaṃ pekkhasi;

Esa dibyo mamāvāso, anekasataporiso.

802.

‘‘Mayūrakoñcābhirudaṃ, nīlodaṃ vanamajjhato;

Yamunaṃ pavisa mā bhīto, khemaṃ vattavataṃ siva’’nti.

Tattha sadāvaṭṭanti sadā pavattaṃ āvaṭṭaṃ. Bhesmanti bhayānakaṃ. Pekkhasīti yaṃ evarūpaṃ rahadaṃ passasi. Mayūrakoñcābhirudanti ubhosu tīresu vanaghaṭāyaṃ vasantehi mayūrehi ca koñcehi ca abhirudaṃ upakūjitaṃ. Nīlodanti nīlasalilaṃ. Vanamajjhatoti vanamajjhena sandamānaṃ. Pavisa mā bhītoti evarūpaṃ yamunaṃ abhīto hutvā pavisa. Vattavatanti vattasampannānaṃ ācāravantānaṃ vasanabhūmiṃ pavisa, gaccha, brāhmaṇa, puttaṃ ānehīti.

Brāhmaṇo gantvā puttassa tamatthaṃ ārocetvā puttaṃ ānesi. Mahāsatto te ubhopi ādāya yamunātīraṃ gantvā tīre ṭhito āha –

803.

‘‘Tattha patto sānucaro, saha puttena brāhmaṇa;

Pūjito mayhaṃ kāmehi, sukhaṃ brāhmaṇa vacchasī’’ti.

Tattha tattha pattoti tvaṃ amhākaṃ nāgabhavanaṃ patto hutvā. Mayhanti mama santakehi kāmehi pūjito. Vacchasīti tattha nāgabhavane sukhaṃ vasissati.

Evaṃ vatvā mahāsatto ubhopi te pitāputte attano ānubhāvena nāgabhavanaṃ ānesi. Tesaṃ tattha dibbo attabhāvo pātubhavi. Atha nesaṃ mahāsatto dibbasampattiṃ datvā cattāri cattāri nāgakaññāsatāni adāsi. Te mahāsampattiṃ anubhaviṃsu. Bodhisattopi appamatto uposathakammaṃ akāsi. Anvaḍḍhamāsaṃ mātāpitūnaṃ upaṭṭhānaṃ gantvā dhammakathaṃ kathetvā tato ca brāhmaṇassa santikaṃ gantvā ārogyaṃ pucchitvā ‘‘yena te attho, taṃ vadeyyāsi, anukkaṇṭhamāno abhiramā’’ti vatvā somadattenapi saddhiṃ paṭisanthāraṃ katvā attano nivesanaṃ agacchi. Brāhmaṇo ekasaṃvaccharaṃ nāgabhavane vasitvā mandapuññatāya ukkaṇṭhito manussalokaṃ gantukāmo ahosi. Nāgabhavanamassa lokantaranirayo viya alaṅkatapāsādo bandhanāgāraṃ viya alaṅkatanāgakaññā yakkhiniyo viya upaṭṭhahiṃsu. So ‘‘ahaṃ tāva ukkaṇṭhito , somadattassapi cittaṃ jānissāmī’’ti tassa santikaṃ gantvā āha ‘‘kiṃ, tāta, ukkaṇṭhasī’’ti? ‘‘Kasmā ukkaṇṭhissāmi na ukkaṇṭhāmi, tvaṃ pana ukkaṇṭhasi, tātā’’ti? ‘‘Āma tātā’’ti. ‘‘Kiṃkāraṇā’’ti. ‘‘Tava mātu ceva bhātubhaginīnañca adassanena ukkaṇṭhāmi, ehi, tāta somadatta, gacchāmā’’ti. So ‘‘na gacchāmī’’ti vatvāpi punappunaṃ pitarā yāciyamāno ‘‘sādhū’’ti sampaṭicchi.

Brāhmaṇo ‘‘puttassa tāva me mano laddho, sace panāhaṃ bhūridattassa ‘ukkaṇṭhitomhī’ti vakkhāmi, atirekataraṃ me yasaṃ dassati, evaṃ me gamanaṃ na bhavissati. Ekena pana upāyena tassa sampattiṃ vaṇṇetvā ‘tvaṃ evarūpaṃ sampattiṃ pahāya kiṃkāraṇā manussalokaṃ gantvā uposathakammaṃ karosī’ti pucchitvā ‘saggatthāyā’ti vutte ‘tvaṃ tāva evarūpaṃ sampattiṃ pahāya saggatthāya uposathakammaṃ karosi, kimaṅgaṃ pana mayaṃyeva paradhanena jīvikaṃ kappema, ahampi manussalokaṃ gantvā ñātake disvā pabbajitvā samaṇadhammaṃ karissāmī’ti naṃ saññāpessāmi. Atha me so gamanaṃ anujānissatī’’ti cintetvā ekadivasaṃ tenāgantvā ‘‘kiṃ, brāhmaṇa, ukkaṇṭhasī’’ti pucchito ‘‘tumhākaṃ santikā amhākaṃ na kiñci parihāyatī’’ti kiñci gamanapaṭibaddhaṃ avatvāva ādito tāva tassa sampattiṃ vaṇṇento āha –

804.

‘‘Samā samantaparito, pahūtatagarā mahī;

Indagopakasañchannā, sobhati harituttamā.

805.

‘‘Rammāni vanacetyāni, rammā haṃsūpakūjitā;

Opupphapaddhā tiṭṭhanti, pokkharañño sunimmitā.

806.

‘‘Aṭṭhaṃsā sukatā thambhā, sabbe veḷuriyāmayā;

Sahassathambhā pāsādā, pūrā kaññāhi jotare.

807.

‘‘Vimānaṃ upapannosi, dibyaṃ puññehi attano;

Asambādhaṃ sivaṃ rammaṃ, accantasukhasaṃhitaṃ.

808.

‘‘Maññe sahassanettassa, vimānaṃ nābhikaṅkhasi;

Iddhī hi tyāyaṃ vipulā, sakkasseva jutīmato’’ti.

Tattha samā samantaparitoti parisamantato sabbadisābhāgesu ayaṃ tava nāgabhavane mahī suvaṇṇarajatamaṇi muttāvālukāparikiṇṇā samatalā. Pahūtatagarā mahīti bahukehi tagaragacchehi samannāgatā. Indagopakasañchannāti suvaṇṇaindagopakehi sañchannā. Sobhati harituttamāti haritavaṇṇadabbatiṇasañchannā sobhatīti attho. Vanacetyānīti vanaghaṭā. Opupphapaddhāti pupphitvā patitehi padumapattehi sañchannā udakapiṭṭhā. Sunimmitāti tava puññasampattiyā suṭṭhu nimmitā. Aṭṭhaṃsāti tava vasanapāsādesu aṭṭhaṃsā sukatā veḷuriyamayā thambhā. Tehi thambhehi sahassathambhā tava pāsādā nāgakaññāhi pūrā vijjotanti. Upapannosīti evarūpe vimāne nibbattosīti attho. Sahassanettassa vimānanti sakkassa vejayantapāsādaṃ. Iddhī hi tyāyaṃ vipulāti yasmā tavāyaṃ vipulā iddhi, tasmā tvaṃ tena uposathakammena sakkassa vimānampi na patthesi, aññaṃ tato uttari mahantaṃ ṭhānaṃ patthesīti maññāmi.

Taṃ sutvā mahāsatto ‘‘mā hevaṃ, brāhmaṇa, avaca, sakkassa yasaṃ paṭicca amhākaṃ yaso sinerusantike sāsapo viya, mayaṃ tassa paricārakepi na agghāmā’’ti vatvā gāthamāha –

809.

‘‘Manasāpi na pattabbo, ānubhāvo jutīmato;

Paricārayamānānaṃ, saindānaṃ vasavattina’’nti.

Tassattho – brāhmaṇa, sakkassa yaso nāma ekaṃ dve tayo cattāro vā divase ‘‘ettako siyā’’ti manasā cintentenapi na abhipattabbo. Yepi naṃ cattāro mahārājāno paricārenti, tesaṃ devarājānaṃ paricārayamānānaṃ indaṃ nāyakaṃ katvā carantānaṃ saindānaṃ vasavattīnaṃ catunnaṃ lokapālānaṃ yasassapi amhākaṃ tiracchānagatānaṃ yaso soḷasiṃ kalaṃ nagghatīti.

Evañca pana vatvā ‘‘idaṃ te maññe sahassanettassa vimāna’’nti vacanaṃ sutvā ahaṃ taṃ anussariṃ. ‘‘Ahañhi vejayantaṃ patthento uposathakammaṃ karomī’’ti tassa attano patthanaṃ ācikkhanto āha –

810.

‘‘Taṃ vimānaṃ abhijjhāya, amarānaṃ sukhesinaṃ;

Uposathaṃ upavasanto, semi vammikamuddhanī’’ti.

Tattha abhijjhāyāti patthetvā. Amarānanti dīghāyukānaṃ devānaṃ. Sukhesinanti esitasukhānaṃ sukhe patiṭṭhitānaṃ.

Kaṃ sutvā brāhmaṇo ‘‘idāni me okāso laddho’’ti somanassappatto gantuṃ āpucchanto gāthādvayamāha –

811.

‘‘Ahañca migamesāno, saputto pāvisiṃ vanaṃ;

Taṃ maṃ mataṃ vā jīvaṃ vā, nābhivedenti ñātakā.

812.

‘‘Āmantaye bhūridattaṃ, kāsiputtaṃ yasassinaṃ;

Tayā no samanuññātā, api passemu ñātake’’ti.

Tattha nābhivedentīti na jānanti, kathentopi nesaṃ natthi. Āmantayeti āmantayāmi. Kāsiputtanti kāsirājadhītāya puttaṃ.

Tato bodhisatto āha –

813.

‘‘Eso hi vata me chando, yaṃ vasesi mamantike;

Na hi etādisā kāmā, sulabhā honti mānuse.

814.

‘‘Sace tvaṃ nicchase vatthuṃ, mama kāmehi pūjito;

Mayā tvaṃ samanuññāto, sotthiṃ passāhi ñātake’’ti.

Mahāsatto gāthādvayaṃ vatvā cintesi – ‘‘ayaṃ maṇiṃ nissāya sukhaṃ jīvanto kassaci nācikkhissati, etassa sabbakāmadadaṃ maṇiṃ dassāmī’’ti. Athassa taṃ dadanto āha –

815.

‘‘Dhārayimaṃ maṇiṃ dibyaṃ, pasuṃ putte ca vindati;

Arogo sukhito hoti, gacchevādāya brāhmaṇā’’ti.

Tattha pasuṃ putte ca vindatīti imaṃ maṇiṃ dhārayamāno imassānubhāvena pasuñca putte ca aññañca yaṃ icchati, taṃ sabbaṃ labhati.

Tato brāhmaṇo gāthamāha –

816.

‘‘Kusalaṃ paṭinandāmi, bhūridatta vaco tava;

Pabbajissāmi jiṇṇosmi, na kāme abhipatthaye’’ti.

Tassattho – bhūridatta, tava vacanaṃ kusalaṃ anavajjaṃ, taṃ paṭinandāmi na paṭikkhipāmi. Ahaṃ pana jiṇṇo asmi, tasmā pabbajissāmi, na kāme abhipatthayāmi, kiṃ me maṇināti.

Bodhisatto āha –

817.

‘‘Brahmacariyassa ce bhaṅgo, hoti bhogehi kāriyaṃ;

Avikampamāno eyyāsi, bahuṃ dassāmi te dhana’’nti.

Tattha ce bhaṅgoti brahmacariyavāso nāma dukkaro, anabhiratassa brahmacariyassa ce bhaṅgo hoti, tadā gihibhūtassa bhogehi kāriyaṃ hoti, evarūpe kāle tvaṃ nirāsaṅko hutvā mama santikaṃ āgaccheyyāsi, bahuṃ te dhanaṃ dassāmīti.

Brāhmaṇo āha –

818.

‘‘Kusalaṃ paṭinandāmi, bhūridatta vaco tava;

Punapi āgamissāmi, sace attho bhavissatī’’ti.

Tattha punapīti puna api, ayameva vā pāṭho.

Athassa tattha avasitukāmataṃ ñatvā mahāsatto nāgamāṇavake āṇāpetvā brāhmaṇaṃ manussalokaṃ pāpesi. Tamatthaṃ pakāsento satthā āha –

819.

‘‘Idaṃ vatvā bhūridatto, pesesi caturo jane;

Etha gacchatha uṭṭhetha, khippaṃ pāpetha brāhmaṇaṃ.

820.

‘‘Tassa taṃ vacanaṃ sutvā, uṭṭhāya caturo janā;

Pesitā bhūridattena, khippaṃ pāpesu brāhmaṇa’’nti.

Tattha pāpesūti yamunāto uttāretvā bārāṇasimaggaṃ pāpayiṃsu, pāpayitvā ca pana ‘‘tumhe gacchathā’’ti vatvā nāgabhavanameva paccāgamiṃsu.

Brāhmaṇopi ‘‘tāta somadatta, imasmiṃ ṭhāne migaṃ vijjhimhā, imasmiṃ sūkara’’nti puttassa ācikkhanto antarāmagge pokkharaṇiṃ disvā ‘‘tāta somadatta, nhāyāmā’’ti vatvā ‘‘sādhu, tātā’’ti vutte ubhopi dibbābharaṇāni ceva dibbavatthāni ca omuñcitvā bhaṇḍikaṃ katvā pokkharaṇītīre ṭhapetvā otaritvā nhāyiṃsu. Tasmiṃ khaṇe tāni antaradhāyitvā nāgabhavanameva agamaṃsu. Paṭhamaṃ nivatthakāsāvapilotikāva nesaṃ sarīre paṭimuñciṃsu, dhanusarasattiyopi pākatikāva ahesuṃ. Somadatto ‘‘nāsitāmhā tayā, tātā’’ti paridevi. Atha naṃ pitā ‘‘mā cintayi, migesu santesu araññe mige vadhitvā jīvikaṃ kappessāmā’’ti assāsesi. Somadattassa mātā tesaṃ āgamanaṃ sutvā paccuggantvā gharaṃ netvā annapānena santappesi. Brāhmaṇo bhuñjitvā niddaṃ okkami. Itarā puttaṃ pucchi ‘‘tāta , ettakaṃ kālaṃ kuhiṃ gatatthā’’ti? ‘‘Amma, bhūridattanāgarājena amhe nāgabhavanaṃ nītā, tato ukkaṇṭhitvā idāni āgatā’’ti. ‘‘Kiñci pana vo ratanaṃ ābhata’’nti. ‘‘Nābhataṃ ammā’’ti. ‘‘Kiṃ tumhākaṃ tena kiñci na dinna’’nti. ‘‘Amma, bhūridattena me pitu sabbakāmadado maṇi dinno ahosi, iminā pana na gahito’’ti. ‘‘Kiṃkāraṇā’’ti. ‘‘Pabbajissati kirā’’ti. Sā ‘‘ettakaṃ kālaṃ dārake mama bhāraṃ karonto nāgabhavane vasitvā idāni kira pabbajissatī’’ti kujjhitvā vīhibhañjanadabbiyā piṭṭhiṃ pothentī ‘‘are, duṭṭhabrāhmaṇa, pabbajissāmīti kira maṇiratanaṃ na gaṇhasi, atha kasmā apabbajitvā idhāgatosi, nikkhama mama gharā sīgha’’nti santajjesi. Atha naṃ ‘‘bhadde, mā kujjhi, araññe migesu santesu ahaṃ taṃ posessāmī’’ti vatvā puttena saddhiṃ araññaṃ gantvā purimaniyāmeneva jīvikaṃ kappesi.

Tadā dakkhiṇamahāsamuddassa disābhāge simbalivāsī eko garuḷo pakkhavātehi samudde udakaṃ viyūhitvā ekaṃ nāgarājānaṃ sīse gaṇhi. Tadāhi supaṇṇā nāgaṃ gahetuṃ ajānanakāyeva , pacchā paṇḍarajātake jāniṃsu. So pana taṃ sīse gahetvāpi udake anottharanteyeva ukkhipitvā olambantaṃ ādāya himavantamatthakena pāyāsi. Tadā ceko kāsiraṭṭhavāsī brāhmaṇo isipabbajjaṃ pabbajitvā himavantappadese paṇṇasālaṃ māpetvā paṭivasati. Tassa caṅkamanakoṭiyaṃ mahānigrodharukkho atthi. So tassa mūle divāvihāraṃ karoti. Supaṇṇo nigrodhamatthakena nāgaṃ harati. Nāgo olambanto mokkhatthāya naṅguṭṭhena nigrodhaviṭapaṃ veṭhesi. Supaṇṇo taṃ ajānantova mahabbalatāya ākāse pakkhandiyeva. Nigrodharukkho samūlo uppāṭito. Supaṇṇo nāgaṃ simbalivanaṃ netvā tuṇḍena paharitvā kucchiṃ phāletvā nāgamedaṃ khāditvā sarīraṃ samuddakucchimhi chaḍḍesi. Nigrodharukkho patanto mahāsaddamakāsi. Supaṇṇo ‘‘kissa eso saddo’’ti adho olokento nigrodharukkhaṃ disvā ‘‘kuto esa mayā uppāṭito’’ti cintetvā ‘‘tāpasassa caṅkamanakoṭiyā nigrodho eso’’ti tathato ñatvā ‘‘ayaṃ tassa bahūpakāro, ‘akusalaṃ nu kho me pasutaṃ, udāhu no’ti tameva pucchitvā jānissāmī’’ti māṇavakavesena tassa santikaṃ agamāsi.

Tasmiṃ khaṇe tāpaso taṃ ṭhānaṃ samaṃ karoti. Supaṇṇarājā tāpasaṃ vanditvā ekamantaṃ nisinno ajānanto viya ‘‘kissa ṭhānaṃ, bhante, ida’’nti pucchi. ‘‘Upāsaka, eko supaṇṇo bhojanatthāya nāgaṃ haranto nāgena mokkhatthāya nigrodhaviṭapaṃ naṅguṭṭhena veṭhitāyapi attano mahabbalatāya pakkhantitvā gato, atha nigrodharukkho uppāṭito, idaṃ tassa uppāṭitaṭṭhāna’’nti. ‘‘Kiṃ pana, bhante, tassa supaṇṇassa akusalaṃ hoti, udāhu no’’ti? ‘‘Sace na jānāti, acetanakammaṃ nāma akusalaṃ na hotī’’ti. ‘‘Kiṃ nāgassa pana , bhante’’ti? ‘‘So imaṃ nāsetuṃ na gaṇhi, mokkhatthāya gaṇhi, tasmā tassapi na hotiyevā’’ti. Supaṇṇo tāpasassa tussitvā ‘‘bhante, ahaṃ so supaṇṇarājā, tumhākañhi pañhaveyyākaraṇena tuṭṭho. Tumhe araññe vasatha, ahañcekaṃ alampāyanamantaṃ jānāmi, anaggho manto. Tamahaṃ tumhākaṃ ācariyabhāgaṃ katvā dammi, paṭiggaṇhatha na’’nti āha. ‘‘Alaṃ mayhaṃ mantena, gacchatha tumhe’’ti. So taṃ punappunaṃ yācitvā sampaṭicchāpetvā mantaṃ datvā osadhāni ācikkhitvā pakkāmi.

Garuḷakaṇḍaṃ niṭṭhitaṃ.

Kīḷanakaṇḍaṃ

Tasmiṃ kāle bārāṇasiyaṃ eko daliddabrāhmaṇo bahuṃ iṇaṃ gahetvā iṇasāmikehi codiyamāno ‘‘kiṃ me idha vāsena, araññaṃ pavisitvā mataṃ seyyo’’ti nikkhamitvā vanaṃ pavisitvā anupubbena taṃ assamapadaṃ patvā tāpasaṃ vattasampadāya ārādhesi. Tāpaso ‘‘ayaṃ brāhmaṇo mayhaṃ ativiya upakārako, supaṇṇarājena dinnaṃ dibbamantamassa dassāmī’’ti cintetvā ‘‘brāhmaṇa, ahaṃ alampāyanamantaṃ jānāmi, taṃ te dammi, gaṇhāhi na’’nti vatvā ‘‘alaṃ, bhante, na mayhaṃ mantenattho’’ti vuttepi punappunaṃ vatvā nippīḷetvā sampaṭicchāpetvā adāsiyeva. Tassa ca mantassa anucchavikāni osadhāni ceva mantupacārañca sabbaṃ kathesi. Brāhmaṇo ‘‘laddho me jīvitupāyo’’ti katipāhaṃ vasitvā ‘‘vātābādho me, bhante, bādhatī’’ti apadesaṃ katvā tāpasena vissajjito taṃ vanditvā khamāpetvā araññā nikkhamitvā anupubbena yamunāya tīraṃ patvā taṃ mantaṃ sajjhāyanto mahāmaggaṃ gacchati.

Tasmiṃ kāle sahassamattā bhūridattassa paricārikā nāgamāṇavikā taṃ sabbakāmadadaṃ maṇiratanaṃ ādāya nāgabhavanā nikkhamitvā yamunātīre vālukarāsimhi ṭhapetvā tassa obhāsena sabbarattiṃ udakakīḷaṃ kīḷitvā aruṇuggamane sabbālaṅkārena alaṅkaritvā maṇiratanaṃ parivāretvā siriṃ pavesayamānā nisīdiṃsu. Brāhmaṇopi mantaṃ sajjhāyanto taṃ ṭhānaṃ pāpuṇi. Tā mantasaddaṃ sutvāva ‘‘iminā supaṇṇena bhavitabba’’nti maraṇabhayatajjitā maṇiratanaṃ aggahetvā pathaviyaṃ nimujjitvā nāgabhavanaṃ agamiṃsu. Brāhmaṇopi maṇiratanaṃ disvā ‘‘idāneva me manto samiddho’’ti tuṭṭhamānaso maṇiratanaṃ ādāya pāyāsi. Tasmiṃ khaṇe nesādabrāhmaṇo somadattena saddhiṃ migavadhāya araññaṃ pavisanto tassa hatthe taṃ maṇiratanaṃ disvā puttaṃ āha ‘‘tāta, nanu eso amhākaṃ bhūridattena dinno maṇī’’ti? ‘‘Āma, tāta, eso maṇī’’ti. ‘‘Tena hissa aguṇaṃ kathetvā imaṃ brāhmaṇaṃ vañcetvā gaṇhāmetaṃ maṇiratana’’nti. ‘‘Tāta, pubbe bhūridattena dīyamānaṃ na gaṇhi, idāni panesa brāhmaṇo taññeva vañcessati, tuṇhī hohī’’ti. Brāhmaṇo ‘‘hotu, tāta, passasi etassa vā mama vā vañcanabhāva’’nti alampāyanena saddhiṃ sallapanto āha –

821.

‘‘Maṇiṃ paggayha maṅgalyaṃ, sādhuvittaṃ manoramaṃ;

Selaṃ byañjanasampannaṃ, ko imaṃ maṇimajjhagā’’ti.

Tattha maṅgalyanti maṅgalasammataṃ sabbakāmadadaṃ. Ko imanti kuhiṃ imaṃ maṇiṃ adhigatosi.

Tato alampāyano gāthamāha –

822.

‘‘Lohitakkhasahassāhi, samantā parivāritaṃ;

Ajja kālaṃ pathaṃ gacchaṃ, ajjhagāhaṃ maṇiṃ ima’’nti.

Tassattho – ahaṃ ajja kālaṃ pātova pathaṃ maggaṃ gacchanto rattakkhikāhi sahassamattāhi nāgamāṇavikāhi samantā parivāritaṃ imaṃ maṇiṃ ajjhagā. Maṃ disvā hi sabbāva etā bhayatajjitā imaṃ chaḍḍetvā palātāti.

Nesādabrāhmaṇo taṃ vañcetukāmo maṇiratanassa aguṇaṃ pakāsento attanā gaṇhitukāmo tisso gāthā abhāsi –

823.

‘‘Sūpaciṇṇo ayaṃ selo, accito mānito sadā;

Sudhārito sunikkhitto, sabbatthamabhisādhaye.

824.

‘‘Upacāravipannassa, nikkhepe dhāraṇāya vā;

Ayaṃ selo vināsāya, pariciṇṇo ayoniso.

825.

‘‘Na imaṃ akusalo dibyaṃ, maṇiṃ dhāretumāraho;

Paṭipajja sataṃ nikkhaṃ, dehimaṃ ratanaṃ mama’’nti.

Tattha sabbatthanti yo imaṃ selaṃ suṭṭhu upacarituṃ accituṃ attano jīvitaṃ viya mamāyituṃ suṭṭhu dhāretuṃ suṭṭhu nikkhipituṃ jānāti, tasseva sūpaciṇṇo accito mānito sudhārito sunikkhitto ayaṃ selo sabbaṃ atthaṃ sādhetīti attho. Upacāravipannassāti yo pana upacāravipanno hoti, tasseso anupāyena pariciṇṇo vināsameva vahatīti vadati. Dhāretumārahoti dhāretuṃ araho. Paṭipajja sataṃ nikkhanti amhākaṃ gehe bahū maṇī, mayametaṃ gahetuṃ jānāma. Ahaṃ te nikkhasataṃ dassāmi, taṃ paṭipajja, dehi imaṃ maṇiratanaṃ mamanti. Tassa hi gehe ekopi suvaṇṇanikkho natthi. So pana tassa maṇino sabbakāmadadabhāvaṃ jānāti . Tenassa etadahosi ‘‘ahaṃ sasīsaṃ nhatvā maṇiṃ udakena paripphositvā ‘nikkhasataṃ me dehī’ti vakkhāmi, athesa me dassati, tamahaṃ etassa dassāmī’’ti. Tasmā sūro hutvā evamāha.

Tato alampāyano gāthamāha –

826.

‘‘Na ca myāyaṃ maṇī keyyo, gohi vā ratanehi vā;

Selo byañjanasampanno, neva keyyo maṇi mamā’’ti.

Tattha na ca myāyanti ayaṃ maṇi mama santako kenaci vikkiṇitabbo nāma na hoti. Neva keyyoti ayañca mama maṇi lakkhaṇasampanno, tasmā neva keyyo kenaci vatthunāpi vikkiṇitabbo nāma na hotīti.

Nesādabrāhmaṇo āha –

827.

‘‘No ce tayā maṇī keyyo, gohi vā ratanehi vā;

Atha kena maṇī keyyo, taṃ me akkhāhi pucchito’’ti.

Alampāyano āha –

828.

‘‘Yo me saṃse mahānāgaṃ, tejassiṃ duratikkamaṃ;

Tassa dajjaṃ imaṃ selaṃ, jalantamiva tejasā’’ti.

Tattha jalantamiva tejasāti pabhāya jalantaṃ viya.

Nesādabrāhmaṇo āha –

829.

‘‘Ko nu brāhmaṇavaṇṇena, supaṇṇo patataṃ varo;

Nāgaṃ jigīsamanvesi, anvesaṃ bhakkhamattano’’ti.

Tattha ko nūti idaṃ nesādabrāhmaṇo ‘‘attano bhakkhaṃ anvesantena garuḷena bhavitabba’’nti cintetvā evamāha.

Alampāyano evamāha –

830.

‘‘Nāhaṃ dijādhipo homi, adiṭṭho garuḷo mayā;

Āsīvisena vittoti, vejjo brāhmaṇa maṃ vidū’’ti.

Tattha maṃ vidūti maṃ ‘‘esa āsīvisena vittako alampāyano nāma vejjo’’ti jānanti.

Nesādabrāhmaṇo āha –

831.

‘‘Kiṃ nu tuyhaṃ phalaṃ atthi, kiṃ sippaṃ vijjate tava;

Kismiṃ vā tvaṃ paratthaddho, uragaṃ nāpacāyasī’’ti.

Tattha kismiṃ vā tvaṃ paratthaddhoti tvaṃ kismiṃ vā upatthaddho hutvā, kiṃ nissayaṃ katvā uragaṃ āsīvisaṃ na apacāyasi jeṭṭhakaṃ akatvā avajānāsīti pucchati.

So attano balaṃ dīpento āha –

832.

‘‘Āraññikassa isino, cirarattaṃ tapassino;

Supaṇṇo kosiyassakkhā, visavijjaṃ anuttaraṃ.

833.

‘‘Taṃ bhāvitattaññataraṃ, sammantaṃ pabbatantare;

Sakkaccaṃ taṃ upaṭṭhāsiṃ, rattindivamatandito.

834.

‘‘So tadā pariciṇṇo me, vattavā brahmacariyavā;

Dibbaṃ pātukarī mantaṃ, kāmasā bhagavā mama.

835.

‘‘Tyāhaṃ mante paratthaddho, nāhaṃ bhāyāmi bhoginaṃ;

Ācariyo visaghātānaṃ, alampānoti maṃ vidū’’ti.

Tattha kosiyassakkhāti kosiyagottassa isino supaṇṇo ācikkhi. Tena akkhātakāraṇaṃ pana sabbaṃ vitthāretvā kathetabbaṃ. Bhāvitattaññataranti bhāvitattānaṃ isīnaṃ aññataraṃ. Sammantanti vasantaṃ. Kāmasāti attano icchāya. Mamāti taṃ mantaṃ mayhaṃ pakāsesi. Tyāhaṃ mante, paratthaddhoti ahaṃ te mante upatthaddho nissito. Bhoginanti nāgānaṃ. Visaghātānanti visaghātakavejjānaṃ.

Taṃ sutvā nesādabrāhmaṇo cintesi ‘‘ayaṃ alampāyano yvāssa nāgaṃ dasseti, tassa maṇiratanaṃ dassati, bhūridattamassa dassetvā maṇiṃ gaṇhissāmī’’ti. Tato puttena saddhiṃ mantento gāthamāha –

836.

‘‘Gaṇhāmase maṇiṃ tāta, somadatta vijānahi;

Mā daṇḍena siriṃ pattaṃ, kāmasā pajahimhase’’ti.

Tattha gaṇhāmaseti gaṇhāma. Kāmasāti attano ruciyā daṇḍena paharitvā mā jahāma.

Somadatto āha –

837.

‘‘Sakaṃ nivesanaṃ pattaṃ, yo taṃ brāhmaṇa pūjayi;

Evaṃ kalyāṇakārissa, kiṃ mohā dubbhimicchasi.

838.

‘‘Sace tvaṃ dhanakāmosi, bhūridatto padassati;

Tameva gantvā yācassu, bahuṃ dassati te dhana’’nti.

Tattha pūjayīti dibbakāmehi pūjayittha. Dubbhimicchasīti kiṃ tathārūpassa mittassa dubbhikammaṃ kātuṃ icchasi tātāti.

Brāhmaṇo āha –

839.

‘‘Hatthagataṃ pattagataṃ, nikiṇṇaṃ khādituṃ varaṃ;

Mā no sandiṭṭhiko attho, somadatta upaccagā’’ti.

Tattha hatthagatanti tāta somadatta, tvaṃ taruṇako lokapavattiṃ na jānāsi. Yañhi hatthagataṃ vā hoti pattagataṃ vā purato vā nikiṇṇaṃ ṭhapitaṃ, tadeva me khādituṃ varaṃ, na dūre ṭhitaṃ.

Somadatto āha –

840.

‘‘Paccati niraye ghore, mahissamapi vivarati;

Mittadubbhī hitaccāgī, jīvarevāpi sussati.

841.

‘‘Sace tvaṃ dhanakāmosi, bhūridatto padassati;

Maññe attakataṃ veraṃ, na ciraṃ vedayissasī’’ti.

Tattha mahissamapi vivaratīti tāta, mittadubbhino jīvantasseva pathavī bhijjitvā vivaraṃ deti. Hitaccāgīti attano hitapariccāgī. Jīvarevāpi sussatīti jīvamānova sussati, manussapeto hoti. Attakataṃ veranti attanā kataṃ pāpaṃ. Na ciranti na cirasseva vedayissasīti maññāmi.

Brāhmaṇo āha –

842.

‘‘Mahāyaññaṃ yajitvāna, evaṃ sujjhanti brāhmaṇā;

Mahāyaññaṃ yajissāma, evaṃ mokkhāma pāpakā’’ti.

Tattha sujjhantīti tāta somadatta, tvaṃ daharo na kiñci jānāsi, brāhmaṇā nāma yaṃ kiñci pāpaṃ katvā yaññena sujjhantīti dassento evamāha.

Somadatto āha –

843.

‘‘Handa dāni apāyāmi, nāhaṃ ajja tayā saha;

Padampekaṃ na gaccheyyaṃ, evaṃ kibbisakārinā’’ti.

Tattha apāyāmīti apagacchāmi, palāyāmīti attho.

Evañca pana vatvā paṇḍito māṇavo pitaraṃ attano vacanaṃ gāhāpetuṃ asakkonto mahantena saddena devatā ujjhāpetvā ‘‘evarūpena pāpakārinā saddhiṃ na gamissāmī’’ti pitu passantasseva palāyitvā himavantaṃ pavisitvā pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā aparihīnajjhāno brahmaloke uppajji. Tamatthaṃ pakāsento satthā āha –

844.

‘‘Idaṃ vatvāna pitaraṃ, somadatto bahussuto;

Ujjhāpetvāna bhūtāni, tamhā ṭhānā apakkamī’’ti.

Nesādabrāhmaṇo ‘‘somadatto ṭhapetvā attano gehaṃ kuhiṃ gamissatī’’ti cintento alampāyanaṃ thokaṃ anattamanaṃ disvā ‘‘alampāyana , mā cintayi, dassessāmi te bhūridatta’’nti taṃ ādāya nāgarājassa uposathakaraṇaṭṭhānaṃ gantvā vammikamatthake bhoge ābhujitvā nipannaṃ nāgarājānaṃ disvā avidūre ṭhito hatthaṃ pasāretvā dve gāthā abhāsi –

845.

‘‘Gaṇhāhetaṃ mahānāgaṃ, āharetaṃ maṇiṃ mama;

Indagopakavaṇṇābho, yassa lohitako siro.

846.

‘‘Kappāsapicurāsīva, eso kāyo padissati;

Vammikaggagato seti, taṃ tvaṃ gaṇhāhi brāhmaṇā’’ti.

Tattha indagopakavaṇṇābhoti indagopakavaṇṇo viya ābhāsati. Kappāsapicurāsīvāti suvihitassa kappāsapicuno rāsi viya.

Atha mahāsatto akkhīni ummīletvā nesādabrāhmaṇaṃ disvā ‘‘ayaṃ uposathassa me antarāyaṃ kareyyāti imaṃ nāgabhavanaṃ netvā mahāsampattiyā patiṭṭhāpesiṃ. Mayā dīyamānaṃ maṇiṃ gaṇhituṃ na icchi. Idāni pana ahituṇḍikaṃ gahetvā āgacchati. Sacāhaṃ imassa mittadubbhino kujjheyyaṃ, sīlaṃ me khaṇḍaṃ bhavissati. Mayā kho pana paṭhamaññeva caturaṅgasamannāgato uposatho adhiṭṭhito, so yathādhiṭṭhitova hotu, alampāyano maṃ chindatu vā pacatu vā, sūlena vā vijjhatu, nevassa kujjhissāmī’’ti cintetvā ‘‘sace kho panāhaṃ ime olokessāmi, bhasmā bhaveyyuṃ. Maṃ pothentepi na kujjhissāmi na olokessāmī’’ti akkhīni nimīletvā adhiṭṭhānapāramiṃ purecārikaṃ katvā bhogantare sīsaṃ pakkhipitvā niccalova hutvā nipajji. Nesādabrāhmaṇopi ‘‘bho alampāyana, imaṃ nāgaṃ gaṇhāhi, dehi me maṇi’’nti āha. Alampāyano nāgaṃ disvā tuṭṭho maṇiṃ kismiñci agaṇetvā ‘‘gaṇha, brāhmaṇā’’ti tassa hatthe khipi. So tassa hatthato gaḷitvā pathaviyaṃ pati. Patitamattova pathaviṃ pavisitvā nāgabhavanameva gato.

Brāhmaṇo maṇiratanato bhūridattena saddhiṃ mittabhāvato puttatoti tīhi parihāyi. So ‘‘nippaccayo jātomhi, puttassa me vacanaṃ na kata’’nti paridevanto gehaṃ agamāsi. Alampāyanopi dibbosadhehi attano sarīraṃ makkhetvā thokaṃ khāditvā attano kāyaṃ paripphosetvā dibbamantaṃ jappanto bodhisattaṃ upasaṅkamitvā naṅguṭṭhe gahetvā ākaḍḍhitvā sīsaṃ daḷhaṃ gaṇhanto mukhamassa vivaritvā osadhaṃ khāditvā mukhe kheḷaṃ opi. Sucijātiko nāgarājā sīlabhedabhayena akujjhitvā akkhīnipi na ummīlesi. Atha naṃ osadhamantaṃ katvā naṅguṭṭhe gahetvā heṭṭhāsīsaṃ katvā sañcāletvā gahitabhojanaṃ chaḍḍāpetvā bhūmiyaṃ dīghato nipajjāpetvā masūrakaṃ maddanto viya pādehi madditvā aṭṭhīni cuṇṇiyamānāni viya ahesuṃ. Puna naṅguṭṭhe gahetvā dussaṃ pothento viya pothesi. Mahāsatto evarūpaṃ dukkhaṃ anubhavantopi neva kujjhi. Tamatthaṃ pakāsento satthā āha –

847.

‘‘Athosadhehi dibbehi, jappaṃ mantapadāni ca;

Evaṃ taṃ asakkhi satthuṃ, katvā parittamattano’’ti.

Tattha asakkhīti sakkhi. Satthunti gaṇhituṃ.

Iti so mahāsattaṃ dubbalaṃ katvā vallīhi peḷaṃ sajjetvā mahāsattaṃ tattha pakkhipi, sarīrassa mahantatāya tattha na pavisati. Atha naṃ paṇhiyā koṭṭento pavesetvā peḷaṃ ādāya ekaṃ gāmaṃ gantvā gāmamajjhe otāretvā ‘‘nāgassa naccaṃ daṭṭhukāmā āgacchantū’’ti saddamakāsi. Sakalagāmavāsino sannipatiṃsu. Tasmiṃ khaṇe alampāyano ‘‘nikkhama mahānāgā’’ti āha. Mahāsatto cintesi ‘‘ajja mayā parisaṃ tosentena kīḷituṃ vaṭṭati. Evaṃ alampāyano bahuṃ dhanaṃ labhitvā tuṭṭho maṃ vissajjessati. Yaṃ yaṃ esa maṃ kāreti, taṃ taṃ karissāmī’’ti. Atha naṃ so peḷato nīharitvā ‘‘mahā hohī’’ti āha. So mahā ahosi, ‘‘khuddako, vaṭṭo, vammito, ekapphaṇo, dviphaṇo, tipphaṇo, catupphaṇo, pañca, cha, satta, aṭṭha, nava, dasa vīsati, tiṃsati, cattālīsa, paṇṇāsapphaṇo, satapphaṇo, ucco, nīco, dissamānakāyo, adissamānakāyo, dissamānaupaḍḍhakāyo , nīlo, pīto, lohito, odāto, mañjaṭṭhiko hohi, aggijālaṃ vissajjehi, udakaṃ, dhūmaṃ vissajjehī’’ti. Mahāsatto imesupi ākāresu vuttavutte attabhāve nimminitvā naccaṃ dassesi. Taṃ disvā koci assūni sandhāretuṃ nāsakkhi.

Manussā bahūni hiraññasuvaṇṇavatthālaṅkārādīni adaṃsu. Iti tasmiṃ gāme sahassamattaṃ labhi. So kiñcāpi mahāsattaṃ gaṇhanto ‘‘sahassaṃ labhitvā taṃ vissajjessāmī’’ti āha, taṃ pana dhanaṃ labhitvā ‘‘gāmakepi tāva mayā ettakaṃ dhanaṃ laddhaṃ, nagare kira bahuṃ labhissāmī’’ti dhanalobhena taṃ na muñci. So tasmiṃ gāme kuṭumbaṃ saṇṭhapetvā ratanamayaṃ peḷaṃ kāretvā tattha mahāsattaṃ pakkhipitvā sukhayānakaṃ āruyha mahantena parivārena nikkhamitvā taṃ gāmanigamādīsu kīḷāpento anupubbena bārāṇasiṃ pāpuṇi. Nāgarājassa pana madhulāje deti, maṇḍūke māretvā deti, so gocaraṃ na gaṇhāti avissajjanabhayena. Gocaraṃ aggaṇhantampi puna naṃ cattāro dvāragāme ādiṃ katvā tattha tattha māsamattaṃ kīḷāpesi. Pannarasauposathadivase pana ‘‘ajja tumhākaṃ santike kīḷāpessāmī’’ti rañño ārocāpesi. Rājā nagare bheriṃ carāpetvā mahājanaṃ sannipātāpesi. Rājaṅgaṇe mañcātimañcaṃ bandhiṃsu.

Kīḷanakhaṇḍaṃ niṭṭhitaṃ.

Nagarapavesanakaṇḍaṃ

Alampāyanena pana bodhisattassa gahitadivaseyeva mahāsattassa mātā supinante addasa kāḷena rattakkhinā purisena asinā dakkhiṇabāhuṃ chinditvā lohitena paggharantena nīyamānaṃ. Sā bhītatasitā uṭṭhāya dakkhiṇabāhuṃ parāmasitvā supinabhāvaṃ jāni. Athassā etadahosi ‘‘mayā kakkhaḷo pāpasupino diṭṭho, catunnaṃ vā me puttānaṃ dhataraṭṭhassa rañño vā mama vā paripanthena bhavitabba’’nti. Apica kho pana mahāsattameva ārabbha atirekataraṃ cintesi. Kiṃkāraṇā ? Sesā attano nāgabhavane vasanti, itaro pana sīlajjhāsayattā manussalokaṃ gantvā uposathakammaṃ karoti. Tasmā ‘‘kacci nu kho me puttaṃ ahituṇḍiko vā supaṇṇo vā gaṇheyyā’’ti tasseva atirekataraṃ cintesi . Tato aḍḍhamāse atikkante ‘‘mama putto aḍḍhamāsātikkamena maṃ vinā vattituṃ na sakkoti, addhāssa kiñci bhayaṃ uppannaṃ bhavissatī’’ti domanassappattā ahosi. Māsātikkamena panassā sokena assūnaṃ apaggharaṇakālo nāma nāhosi, hadayaṃ sussi, akkhīni upacciṃsu. Sā ‘‘idāni āgamissati, idāni āgamissatī’’ti tassāgamanamaggameva olokentī nisīdi. Athassā jeṭṭhaputto sudassano māsaccayena mahatiyā parisāya saddhiṃ mātāpitūnaṃ dassanatthāya āgato, parisaṃ bahi ṭhapetvā pāsādaṃ āruyha mātaraṃ vanditvā ekamantaṃ aṭṭhāsi. Sā bhūridattaṃ anusocantī tena saddhiṃ na kiñci sallapi. So cintesi ‘‘mayhaṃ mātā mayi pubbe āgate tussati, paṭisanthāraṃ karoti, ajja pana domanassappattā, kiṃ nu kho kāraṇa’’nti? Atha naṃ pucchanto āha –

848.

‘‘Mamaṃ disvāna āyantaṃ, sabbakāmasamiddhinaṃ;

Indriyāni ahaṭṭhāni, sāvaṃ jātaṃ mukhaṃ tava.

849.

‘‘Paddhaṃ yathā hatthagataṃ, pāṇinā parimadditaṃ;

Sāvaṃ jātaṃ mukhaṃ tuyhaṃ, mamaṃ disvāna edisa’’nti.

Tattha ahaṭṭhānīti na vippasannāni. Sāvanti kañcanādāsavaṇṇaṃ te mukhaṃ pītakāḷakaṃ jātaṃ. Hatthagatanti hatthena chinditaṃ. Edisanti evarūpaṃ mahantena sirisobhaggena tumhākaṃ dassanatthāya āgataṃ maṃ disvā.

Sā evaṃ vuttepi neva kathesi. Sudassano cintesi ‘‘kiṃ nu kho kenaci kuddhā vā paribaddhā vā bhaveyyā’’ti. Atha naṃ pucchanto itaraṃ gāthamāha –

850.

‘‘Kacci nu te nābhisasi, kacci te atthi vedanā;

Yena sāvaṃ mukhaṃ tuyhaṃ, mamaṃ disvāna āgata’’nti.

Tattha kacci nu te nābhisasīti kacci nu taṃ koci na abhisasi akkosena vā paribhāsāya vā vihiṃsīti pucchati. Tuyhanti tava pubbe mamaṃ disvā āgataṃ edisaṃ mukhaṃ na hoti. Yena pana kāraṇena ajja tava mukhaṃ sāvaṃ jātaṃ, taṃ me ācikkhāti pucchati.

Athassa sā ācikkhantī āha –

851.

‘‘Supinaṃ tāta addakkhiṃ, ito māsaṃ adhogataṃ;

‘Dakkhiṇaṃ viya me bāhuṃ, chetvā ruhiramakkhitaṃ;

Puriso ādāya pakkāmi, mama rodantiyā sati’.

852.

‘‘Yatohaṃ supinamaddakkhiṃ, sudassana vijānahi;

Tato divā vā rattiṃ vā, sukhaṃ me nopalabbhatī’’ti.

Tattha ito māsaṃ adhogatanti ito heṭṭhā māsātikkantaṃ. Ajja me diṭṭhasupinassa māso hotīti dasseti. Purisoti eko kāḷo rattakkhi puriso. Rodantiyā satīti rodamānāya satiyā. Sukhaṃ me nopalabbhatīti mama sukhaṃ nāma na vijjati.

Evañca pana vatvā ‘‘tāta, piyaputtako me tava kaniṭṭho na dissati, bhayenassa uppannena bhavitabba’’nti paridevantī āha –

853.

‘‘Yaṃ pubbe parivāriṃsu, kaññā ruciraviggahā;

Hemajālappaṭicchannā, bhūridatto na dissati.

854.

‘‘Yaṃ pubbe parivāriṃsu, nettiṃsavaradhārino;

Kaṇikārāva samphullā, bhūridatto na dissati.

855.

‘‘Handa dāni gamissāma, bhūridattanivesanaṃ;

Dhammaṭṭhaṃ sīlasampannaṃ, passāma tava bhātara’’nti.

Tattha samphullāti suvaṇṇavatthālaṅkāradhāritāya samphullā kaṇikārā viya. Handāti vavassaggatthe nipāto, ehi, tāta, bhūridattassa nivesanaṃ gacchāmāti vadati.

Evañca pana vatvā tassa ceva attano ca parisāya saddhiṃ tattha agamāsi. Bhūridattassa bhariyāyo pana taṃ vammikamatthake adisvā ‘‘mātu nivesane vasissatī’’ti abyāvaṭā ahesuṃ. Tā ‘‘sassu kira no puttaṃ apassantī āgacchatī’’ti sutvā paccuggamanaṃ katvā ‘‘ayye, puttassa te adissamānassa ajja māso atīto’’ti mahāparidevaṃ paridevamānā tassā pādamūle patiṃsu. Tamatthaṃ pakāsento satthā āha –

856.

‘‘Tañca disvāna āyantiṃ, bhūridattassa mātaraṃ;

Bāhā paggayha pakkanduṃ, bhūridattassa nāriyo.

857.

‘‘Puttaṃ teyye na jānāma, ito māsaṃ adhogataṃ;

Mataṃ vā yadi vā jīvaṃ, bhūridattaṃ yasassina’’nti.

Tattha ‘‘puttaṃ teyye’’ti ayaṃ tāsaṃ paridevanakathā.

Bhūridattassa mātā suṇhāhi saddhiṃ antaravīthiyaṃ paridevitvā tā ādāya tassa pāsādaṃ āruyha puttassa sayanañca āsanañca oloketvā paridevamānā āha –

858.

‘‘Sakuṇī hataputtāva, suññaṃ disvā kulāvakaṃ;

Ciraṃ dukkhena jhāyissaṃ, bhūridattaṃ apassatī.

859.

‘‘Kurarī hatachāpāva, suññaṃ disvā kulāvakaṃ;

Ciraṃ dukkhena jhāyissaṃ, bhūridattaṃ apassatī.

860.

‘‘Sā nūna cakkavākīva, pallalasmiṃ anodake;

Ciraṃ dukkhena jhāyissaṃ, bhūridattaṃ apassatī.

861.

‘‘Kammārānaṃ yathā ukkā, anto jhāyati no bahi;

Evaṃ jhāyāmi sokena, bhūridattaṃ apassatī’’ti.

Tattha apassatīti apassantī. Hatachāpāvāti hatapotakāva.

Evaṃ bhūridattamātari vilapamānāya bhūridattanivesanaṃ aṇṇavakucchi viya ekasaddaṃ ahosi. Ekopi sakabhāvena saṇṭhātuṃ nāsakkhi. Sakalanivesanaṃ yugandharavātappahaṭaṃ viya sālavanaṃ ahosi. Tamatthaṃ pakāsento satthā āha –

862.

‘‘Sālāva sampamathitā, mālutena pamadditā;

Senti puttā ca dārā ca, bhūridattanivesane’’ti.

Ariṭṭho ca subhogo ca ubhopi bhātaro mātāpitūnaṃ upaṭṭhānaṃ gacchantā taṃ saddaṃ sutvā bhūridattanivesanaṃ pavisitvā mātaraṃ assāsayiṃsu. Tamatthaṃ pakāsento satthā āha –

863.

‘‘Idaṃ sutvāna nigghosaṃ, bhūridattanivesane;

Ariṭṭho ca subhogo ca, padhāviṃsu anantarā.

864.

‘‘Amma assāsa mā soci, evaṃdhammā hi pāṇino;

Cavanti upapajjanti, esāssa pariṇāmitā’’ti.

Tattha esāssa pariṇāmitāti esā cutūpapatti assa lokassa pariṇāmitā, evañhi so loko pariṇāmeti. Etehi dvīhi aṅgehi mutto nāma natthīti vadanti.

Samuddajā āha –

865.

‘‘Ahampi tāta jānāmi, evaṃdhammā hi pāṇino;

Sokena ca paretasmi, bhūridattaṃ apassatī.

866.

‘‘Ajja ce me imaṃ rattiṃ, sudassana vijānahi;

Bhūridattaṃ apassantī, maññe hissāmi jīvita’’nti.

Tattha ajja ce meti tāta sudassana, sace ajja imaṃ rattiṃ bhūridatto mama dassanaṃ nāgamissati, athāhaṃ taṃ apassantī jīvitaṃ jahissāmīti maññāmi.

Puttā āhaṃsu –

867.

‘‘Amma assāsa mā soci, ānayissāma bhātaraṃ;

Disodisaṃ gamissāma, bhātupariyesanaṃ caraṃ.

868.

‘‘Pabbate giriduggesu, gāmesu nigamesu ca;

Orena sattarattassa, bhātaraṃ passa āgata’’nti.

Tattha caranti amma, mayaṃ tayopi janā bhātupariyesanaṃ carantā disodisaṃ gamissāmāti naṃ assāsesuṃ.

Tato sudassano cintesi ‘‘sace tayopi ekaṃ disaṃ gamissāma, papañco bhavissati, tīhi tīṇi ṭhānāni gantuṃ vaṭṭati – ekena devalokaṃ, ekena himavantaṃ, ekena manussalokaṃ. Sace kho pana kāṇāriṭṭho manussalokaṃ gamissati, yattheva bhūridattaṃ passati. Taṃ gāmaṃ vā nigamaṃ vā jhāpetvā essati, esa kakkhaḷo pharuso, na sakkā etaṃ tattha pesetu’’nti. Cintetvā ca pana ‘‘tāta ariṭṭha, tvaṃ devalokaṃ gaccha, sace devatāhi dhammaṃ sotukāmāhi bhūridatto devalokaṃ nīto, tato naṃ ānehī’’ti ariṭṭhaṃ devalokaṃ pahiṇi. Subhogaṃ pana ‘‘tāta, tvaṃ himavantaṃ gantvā pañcasu mahānadīsu bhūridattaṃ upadhāretvā ehī’’ti himavantaṃ pahiṇi. Sayaṃ pana manussalokaṃ gantukāmo cintesi – ‘‘sacāhaṃ māṇavakavaṇṇena gamissāmi, manussā neva me piyāyissanti, mayā tāpasavesena gantuṃ vaṭṭati, manussānañhi pabbajitā piyā manāpā’’ti. So tāpasavesaṃ gahetvā mātaraṃ vanditvā nikkhami.

Bodhisattassa pana ajamukhī nāma vemātikabhaginī atthi. Tassā bodhisatte adhimatto sineho. Sā sudassanaṃ gacchantaṃ disvā āha – ‘‘bhātika , ativiya kilamāmi, ahampi tayā saddhiṃ gamissāmī’’ti. ‘‘Amma, na sakkā tayā gantuṃ, ahaṃ pabbajitavasena gacchāmī’’ti. ‘‘Ahaṃ pana khuddakamaṇḍūkī hutvā tava jaṭantare nipajjitvā gamissāmī’’ti. ‘‘Tena hi ehī’’ti. Sā maṇḍūkapotikā hutvā tassa jaṭantare nipajji. Sudassano ‘‘mūlato paṭṭhāya vicinanto gamissāmī’’ti bodhisattassa bhariyāyo tassa uposathakaraṇaṭṭhānaṃ pucchitvā paṭhamaṃ tattha gantvā alampāyanena mahāsattassa gahitaṭṭhāne lohitañca vallīhi katapeḷaṭṭhānañca disvā ‘‘bhūridatto ahituṇḍikena gahito’’ti ñatvā samuppannasoko assupuṇṇehi nettehi alampāyanassa gatamaggeneva paṭhamaṃ kīḷāpitagāmaṃ gantvā manasse pucchi ‘‘evarūpo nāma nāgo kenacīdha ahituṇḍikena kīḷāpito’’ti? ‘‘Āma, alampāyanena ito māsamatthake kīḷāpito’’ti. ‘‘Kiñci dhanaṃ tena laddha’’nti? ‘‘Āma, idheva tena sahassamattaṃ laddha’’nti. ‘‘Idāni so kuhiṃ gato’’ti? ‘‘Asukagāmaṃ nāmā’’ti. So tato paṭṭhāya pucchanto anupubbena rājadvāraṃ agamāsi.

Tasmiṃ khaṇe alampāyano sunhāto suvilitto maṭṭhasāṭakaṃ nivāsetvā ratanapeḷaṃ gāhāpetvā rājadvārameva gato. Mahājano sannipati, rañño āsanaṃ paññattaṃ. So antonivesane ṭhitova ‘‘ahaṃ āgacchāmi, nāgarājānaṃ kīḷāpetū’’ti pesesi. Alampāyano cittattharaṇe ratanapeḷaṃ ṭhapetvā vivaritvā ‘‘ehi mahānāgā’’ti saññamadāsi. Tasmiṃ samaye sudassanopi parisantare ṭhāto. Atha mahāsatto sīsaṃ nīharitvā sabbāvantaṃ parisaṃ olokesi. Nāgā hi dvīhi kāraṇehi parisaṃ olokenti supaṇṇaparipanthaṃ vā ñātake vā dassanatthāya. Te supaṇṇaṃ disvā bhītā na naccanti, ñātake vā disvā lajjamānā na naccanti. Mahāsatto pana olokento parisantare bhātaraṃ addasa. So akkhipūrāni assūni gahetvā peḷato nikkhamitvā bhātarābhimukho pāyāsi. Mahājano taṃ āgacchantaṃ disvā bhīto paṭikkami, eko sudassanova aṭṭhāsi. So gantvā tassa pādapiṭṭhiyaṃ sīsaṃ ṭhapetvā rodi, sudassanopi paridevi. Mahāsatto roditvā nivattitvā peḷameva pāvisi. Alampāyanopi ‘‘iminā nāgena tāpaso ḍaṭṭho bhavissati, assāsessāmi na’’nti upasaṅkamitvā āha –

869.

‘‘Hatthā pamutto urago, pāde te nipatī bhusaṃ;

Kacci nu taṃ ḍaṃsī tāta, mā bhāyi sukhito bhavā’’ti.

Tattha mā bhāyīti tāta tāpasa, ahaṃ alampāyano nāma, mā bhāyi, tava paṭijagganaṃ nāma mama bhāroti.

Sudassano tena saddhiṃ kathetukamyatāya gāthamāha –

870.

‘‘Neva mayhaṃ ayaṃ nāgo, alaṃ dukkhāya kāyaci;

Yāvatatthi ahiggāho, mayā bhiyyo na vijjatī’’ti.

Tattha kāyacīti kassaci appamattakassapi dukkhassa uppādane ayaṃ mama asamattho. Mayā hi sadiso ahituṇḍiko nāma natthīti.

Alampāyano ‘‘asuko nāmeso’’ti ajānanto kujjhitvā āha –

871.

‘‘Ko nu brāhmaṇavaṇṇena, ditto parisamāgato;

Avhāyantu suyuddhena, suṇantu parisā mamā’’ti.

Tattha dittoti gabbito bālo andhañāṇo. Avhāyantūti avhāyanto, ayameva vā pāṭho. Idaṃ vuttaṃ hoti – ayaṃ ko bālo ummattako viya maṃ suyuddhena avhāyanto attanā saddhiṃ samaṃ karonto parisamāgato, parisā mama vacanaṃ suṇantu, mayhaṃ doso natthi, mā kho me kujjhitthāti.

Atha naṃ sudassano gāthāya ajjhabhāsi –

872.

‘‘Tvaṃ maṃ nāgena ālampa, ahaṃ maṇḍūkachāpiyā;

Hotu no abbhutaṃ tattha, ā sahassehi pañcahī’’ti.

Tattha nāgenāti tvaṃ nāgena mayā saddhiṃ yujjha, ahaṃ maṇḍūkachāpiyā tayā saddhiṃ yujjhissāmi. Ā sahassehi pañcahīti tasmiṃ no yuddhe yāva pañcahi sahassehi abbhutaṃ hotūti.

Alampāyano āha –

873.

‘‘Ahañhi vasumā aḍḍho, tvaṃ daliddosi māṇava;

Ko nu te pāṭibhogatthi, upajūtañca kiṃ siyā.

874.

‘‘Upajūtañca me assa, pāṭibhogo ca tādiso;

Hotu no abbhutaṃ tattha, ā sahassehi pañcahī’’ti.

Tattha ko nu teti tava pabbajitassa ko nu pāṭibhogo atthi. Upajūtañcāti imasmiṃ vā jūte upanikkhepabhūtaṃ kiṃ nāma tava dhanaṃ siyā, dassehi meti vadati. Upajūtañca meti mayhaṃ pana dātabbaṃ upanikkhepadhanaṃ vā ṭhapetabbapāṭibhogo vā tādiso atthi, tasmā no tattha yāva pañcahi sahassehi abbhutaṃ hotūti.

Sudassano tassa kathaṃ sutvā ‘‘pañcahi no sahassehi abbhutaṃ hotū’’ti abhīto rājanivesanaṃ āruyha mātularañño santike ṭhito gāthamāha –

875.

‘‘Suṇohi me mahārāja, vacanaṃ bhaddamatthu te;

Pañcannaṃ me sahassānaṃ, pāṭibhogo hi kittimā’’ti.

Tattha kittimāti guṇakittisampanna vividhaguṇācārakittisampanna.

Rājā ‘‘ayaṃ tāpaso maṃ atibahuṃ dhanaṃ yācati, kiṃ nu kho’’ti cintetvā gāthamāha –

876.

‘‘Pettikaṃ vā iṇaṃ hoti, yaṃ vā hoti sayaṃkataṃ;

Kiṃ tvaṃ evaṃ bahuṃ mayhaṃ, dhanaṃ yācasi brāhmaṇā’’ti.

Tattha pettikaṃ vāti pitarā vā gahetvā khāditaṃ, attanā vā kataṃ iṇaṃ nāma hoti, kiṃ mama pitarā tava hatthato gahitaṃ atthi, udāhu mayā, kiṃkāraṇā maṃ evaṃ bahuṃ dhanaṃ yācasīti?

Evaṃ vutte sudassano dve gāthā abhāsi –

877.

‘‘Alampāyano hi nāgena, mamaṃ abhijigīsati;

Ahaṃ maṇḍūkachāpiyā, ḍaṃsayissāmi brāhmaṇaṃ.

878.

‘‘Taṃ tvaṃ daṭṭhuṃ mahārāja, ajja raṭṭhābhivaḍḍhana;

Khattasaṅghaparibyūḷho, niyyāhi ahidassana’’nti.

Tattha abhijigīsatīti yuddhe jinituṃ icchati. Tattha sace so jīyissati, mayhaṃ pañcasahassāni dassati. Sacāhaṃ jīyissāmi, ahamassa dassāmi, tasmā taṃ bahuṃ dhanaṃ yācāmi. Tanti tasmā tvaṃ mahārāja, ajja ahidassanaṃ daṭṭhuṃ niyyāhīti.

Rājā ‘‘tena hi gacchāmā’’ti tāpasena saddhiṃyeva nikkhami. Taṃ disvā alampāyano ‘‘ayaṃ tāpaso gantvā rājānaṃ gahetvā āgato, rājakulūpako bhavissatī’’ti bhīto taṃ anuvattanto gāthamāha –

879.

‘‘Neva taṃ atimaññāmi, sippavādena māṇava;

Atimattosi sippena, uragaṃ nāpacāyasī’’ti.

Tattha sippavādenāti māṇava, ahaṃ attano sippena taṃ nātimaññāmi, tvaṃ pana sippena atimatto imaṃ uragaṃ na pūjesi, nāgassa apacitiṃ na karosīti.

Tato sudassano dve gāthā abhāsi –

880.

‘‘Ahampi nātimaññāmi, sippavādena brāhmaṇa;

Avisena ca nāgena, bhusaṃ vañcayase janaṃ.

881.

‘‘Evañcetaṃ jano jaññā, yathā jānāmi taṃ ahaṃ;

Na tvaṃ labhasi ālampa, bhusamuṭṭhiṃ kuto dhana’’nti.

Athassa alampāyano kujjhitvā āha –

882.

‘‘Kharājino jaṭī dummī, ditto parisamāgato;

Yo tvaṃ evaṃ gataṃ nāgaṃ, ‘aviso’ atimaññati.

883.

‘‘Āsajja kho naṃ jaññāsi, puṇṇaṃ uggassa tejaso;

Maññe taṃ bhasmarāsiṃva, khippamesa karissatī’’ti.

Tattha dummīti anaññtinayano. Aviso atimaññasīti nibbisoti avajānāsi. Āsajjāti upagantvā. Jaññāsīti jāneyyāsi.

Atha tena saddhiṃ keḷiṃ karonto sudassano gāthamāha –

884.

‘‘Siyā visaṃ siluttassa, deḍḍubhassa silābhuno;

Neva lohitasīsassa, visaṃ nāgassa vijjatī’’ti.

Tattha siluttassāti gharasappassa. Deḍḍubhassāti udakasappassa. Silābhunoti nīlavaṇṇasappassa. Iti nibbise sappe dassetvā etesaṃ visaṃ siyā, neva lohitasīsassa sappassāti āha.

Atha naṃ alampāyano dvīhi gāthāhi ajjhabhāsi –

885.

‘‘Sutametaṃ arahataṃ, saññatānaṃ tapassinaṃ;

Idha dānāni datvāna, saggaṃ gacchanti dāyakā;

Jīvanto dehi dānāni, yadi te atthi dātave.

886.

‘‘Ayaṃ nāgo mahiddhiko, tejassī duratikkamo;

Tena taṃ ḍaṃsayissāmi, so taṃ bhasmaṃ karissatī’’ti.

Tattha dātaveti yadi te kiñci dātabbaṃ atthi, taṃ dehīti.

887.

‘‘Mayāpetaṃ sutaṃ samma, saññatānaṃ tapassinaṃ;

Idha dānāni datvāna, saggaṃ gacchanti dāyakā;

Tvameva dehi jīvanto, yadi te atthi dātave.

888.

‘‘Ayaṃ ajamukhī nāma, puṇṇā uggassa tejaso;

Tāya taṃ ḍaṃsayissāmi, sā taṃ bhasmaṃ karissati.

889.

‘‘Yā dhītā dhataraṭṭhassa, vemātā bhaginī mama;

Sā taṃ ḍaṃsatvajamukhī, puṇṇā uggassa tejaso’’ti. –

Imā gāthā sudassanassa vacanaṃ. Tattha puṇṇā uggassa tejasoti uggena visena puṇṇā.

Evañca pana vatvā ‘‘amma ajamukhi, jaṭantarato me nikkhamitvā pāṇimhi patiṭṭhahā’’ti mahājanassa majjheyeva bhaginiṃ pakkositvā hatthaṃ pasāresi. Sā tassa saddaṃ sutvā jaṭantare nisinnāva tikkhattuṃ maṇḍūkavassitaṃ vassitvā nikkhamitvā aṃsakūṭe nisīditvā uppatitvā tassa hatthatale tīṇi visabindūni pātetvā puna tassa jaṭantarameva pāvisi. Sudassano visaṃ gahetvā ṭhitova ‘‘nassissatāyaṃ janapado, nassissatāyaṃ janapado’’ti tikkhattuṃ mahāsaddaṃ abhāsi. Tassa so saddo dvādasayojanikaṃ bārāṇasiṃ chādetvā aṭṭhāsi. Atha rājā taṃ saddaṃ sutvā ‘‘kimatthaṃ janapado nassissatī’’ti pucchi. ‘‘Mahārāja, imassa visassa nisiñcanaṭṭhānaṃ na passāmī’’ti. ‘‘Tāta, mahantā ayaṃ pathavī, pathaviyaṃ nisiñcā’’ti. Atha naṃ ‘‘na sakkā pathaviyaṃ siñcituṃ, mahārājā’’ti paṭikkhipanto gāthamāha –

890.

‘‘Chamāyaṃ ce nisiñcissaṃ, brahmadatta vijānahi;

Tiṇalatāni osadhyo, ussusseyyuṃ asaṃsaya’’nti.

Tattha tiṇalatānīti pathavinissitāni tiṇāni ca latā ca sabbosadhiyo ca ussusseyyuṃ, tasmā na sakkā pathaviyaṃ nisiñcitunti.

Tena hi naṃ, tāta, uddhaṃ ākāsaṃ khipāti. Tatrāpi na sakkāti dassento gāthamāha –

891.

‘‘Uddhaṃ ce pātayissāmi, brahmadatta vijānahi;

Sattavassāniyaṃ devo, na vasse na himaṃ pate’’ti.

Tattha na himaṃ pateti sattavassāni himabindumattampi na patissati.

Tena hi naṃ tāta udake siñcāti. Tatrāpi na sakkāti dassetuṃ gāthamāha –

892.

‘‘Udake ce nisiñcissaṃ, brahmadatta vijānahi;

Yāvantodakajā pāṇā, mareyyuṃ macchakacchapā’’ti.

Atha naṃ rājā āha – ‘‘tāta, mayaṃ na kiñci jānāma, yathā amhākaṃ raṭṭhaṃ na nassati, taṃ upāyaṃ tvameva jānāhī’’ti. ‘‘Tena hi, mahārāja, imasmiṃ ṭhāne paṭipāṭiyā tayo āvāṭe khaṇāpethā’’ti. Rājā khaṇāpesi. Sudassano paṭhamaṃ āvāṭaṃ nānābhesajjānaṃ pūrāpesi, dutiyaṃ gomayassa, tatiyaṃ dibbosadhānaññeva. Tato paṭhame āvāṭe visabindūni pātesi. Taṅkhaṇaññeva dhūmāyitvā jālā uṭṭhahi. Sā gantvā gomaye āvāṭaṃ gaṇhi. Tatopi jālā uṭṭhāya itaraṃ dibbosadhassa puṇṇaṃ gahetvā osadhāni jhāpetvā nibbāyi. Alampāyano tassa āvāṭassa avidūre aṭṭhāsi. Atha naṃ visausumā pahari, sarīracchavi uppāṭetvā gatā, setakuṭṭhi ahosi. So bhayatajjito ‘‘nāgarājānaṃ vissajjemī’’ti tikkhattuṃ vācaṃ nicchāresi. Taṃ sutvā bodhisatto ratanapeḷāya nikkhamitvā sabbālaṅkārappaṭimaṇḍitaṃ attabhāvaṃ māpetvā devarājalīlāya ṭhito. Sudassanopi ajamukhīpi tatheva aṭṭhaṃsu. Tato sudassano rājānaṃ āha – ‘‘jānāsi no, mahārāja, kassete puttā’’ti? ‘‘Na jānāmī’’ti. ‘‘Tumhe tāva na jānāsi, kāsirañño pana dhītāya samuddajāya dhataraṭṭhassa dinnabhāvaṃ jānāsī’’ti? ‘‘Āma, jānāmi, mayhaṃ sā kaniṭṭhabhaginī’’ti. ‘‘Mayaṃ tassā puttā, tvaṃ no mātulo’’ti.

Taṃ sutvā rājā kampamāno te āliṅgitvā sīse cumbitvā roditvā pāsādaṃ āropetvā mahantaṃ sakkāraṃ kāretvā bhūridattena paṭisanthāraṃ karonto pucchi ‘‘tāta, taṃ evarūpaṃ uggatejaṃ kathaṃ alampāyano gaṇhī’’ti? So sabbaṃ vitthārena kathetvā rājānaṃ ovadanto ‘‘mahārāja, raññā nāma iminā niyāmena rajjaṃ kāretuṃ vaṭṭatī’’ti mātulassa dhammaṃ desesi. Atha naṃ sudassano āha – ‘‘mātula, mama mātā bhūridattaṃ apassantī kilamati, na sakkā amhehi papañcaṃ kātu’’nti. ‘‘Sādhu, tātā, tumhe tāva gacchatha. Ahaṃ pana mama bhaginiṃ daṭṭhukāmomhi, kathaṃ passissāmī’’ti. ‘‘Mātula, kahaṃ pana no ayyako kāsirājā’’ti? ‘‘Tāta, mama bhaginiyā vinā vasituṃ asakkonto rajjaṃ pahāya pabbajitvā asuke vanasaṇḍe nāma vasatī’’ti. ‘‘Mātula, mama mātā tumhe ceva ayyakañca daṭṭhukāmā, tumhe asukadivase mama ayyakassa santikaṃ gacchatha, mayaṃ mātaraṃ ādāya ayyakassa assamapadaṃ āgacchissāma. Tattha naṃ tumhepi passissathā’’ti. Iti te mātulassa divasaṃ vavatthapetvā rājanivesanā otariṃsu. Rājā bhāgineyye uyyojetvā roditvā nivatti. Tepi pathaviyaṃ nimujjitvā nāgabhavanaṃ gatā.

Nagarapavesanakhaṇḍaṃ niṭṭhitaṃ.

Mahāsattassa pariyesanakhaṇḍaṃ

Mahāsatte sampatte sakalanāgabhavanaṃ ekaparidevasaddaṃ ahosi. Sopi māsaṃ peḷāya vasitattā kilanto gilānaseyyaṃ sayi. Tassa santikaṃ āgacchantānaṃ nāgānaṃ pamāṇaṃ natthi. So tehi saddhiṃ kathento kilamati. Kāṇāriṭṭho devalokaṃ gantvā mahāsattaṃ adisvā paṭhamamevāgato. Atha naṃ ‘‘esa caṇḍo pharuso, sakkhissati nāgaparisaṃ vāretu’’nti mahāsattassa nisinnaṭṭhāne dovārikaṃ kariṃsu. Subhogopi sakalahimavantaṃ vicaritvā tato mahāsamuddañca sesanadiyo ca upadhāretvā yamunaṃ upadhārento āgacchati. Nesādabrāhmaṇopi alampāyanaṃ kuṭṭhiṃ disvā cintesi ‘‘ayaṃ bhūridattaṃ kilametvā kuṭṭhi jāto, ahaṃ pana taṃ mayhaṃ tāva bahūpakāraṃ maṇilobhena alampāyanassa dassesiṃ, taṃ pāpaṃ mama āgamissati. Yāva taṃ na āgacchati, tāvadeva yamunaṃ gantvā payāgatitthe pāpapavāhanaṃ karissāmī’’ti. So tattha gantvā ‘‘mayā bhūridatte mittadubbhikammaṃ kataṃ, taṃ pāpaṃ pavāhessāmī’’ti vatvā udakorohanakammaṃ karoti. Tasmiṃ khaṇe subhogo taṃ ṭhānaṃ patto. Tassa taṃ vacanaṃ sutvā ‘‘iminā kira pāpakena tāva mahantassa yasassa dāyako mama bhātā maṇiratanassa kāraṇā alampāyanassa dassito, nāssa jīvitaṃ dassāmī’’ti naṅguṭṭhena tassa pādesu veṭhetvā ākaḍḍhitvā udake osidāpetvā nirassāsakāle thokaṃ sithilaṃ akāsi. So sīsaṃ ukkhipi. Atha naṃ punākaḍḍhitvā osīdāpesi. Evaṃ bahū vāre tena kilamiyamāno nesādabrāhmaṇo sīsaṃ ukkhipitvā gāthamāha –

893.

‘‘Lokyaṃ sajantaṃ udakaṃ, payāgasmiṃ patiṭṭhitaṃ;

Ko maṃ ajjhoharī bhūto, ogāḷhaṃ yamunaṃ nadi’’nti.

Tattha lokyanti evaṃ pāpavāhanasamatthanti lokasammataṃ. Sajantanti evarūpaṃ udakaṃ abhisiñcantaṃ. Payāgasminti payāgatitthe.

Atha naṃ subhogo gāthāya ajjhabhāsi –

894.

‘‘Yadesa lokādhipatī yasassī, bārāṇasiṃ pakriya samantato;

Tassāha putto uragūsabhassa, subhogoti maṃ brāhmaṇa vedayantī’’ti.

Tattha yadesāti yo eso. Pakriya samantatoti paccatthikānaṃ duppaharaṇasamatthatāya parisamantato pakiriya sabbaṃ parikkhipitvā upari phaṇena chādesi.

Atha naṃ brāhmaṇo ‘‘ayaṃ bhūridattabhātā, na me jīvitaṃ dassati, yaṃnūnāhaṃ etassa ceva mātāpitūnañcassa vaṇṇakittanena muducittataṃ katvā attano jīvitaṃ yāceyya’’nti cintetvā gāthamāha –

895.

‘‘Sace hi putto uragūsabhassa, kāsissa rañño amarādhipassa;

Mahesakkho aññataro pitā te, maccesu mātā pana te atulyā;

Na tādiso arahati brāhmaṇassa, dāsampi ohārituṃ mahānubhāvo’’ti.

Tattha kāsissāti aparena nāmena evaṃnāmakassa. ‘‘Kāsikarañño’’tipi paṭhantiyeva. Kāsirājadhītāya gahitattā kāsirajjampi tasseva santakaṃ katvā vaṇṇeti. Amarādhipassāti dīghāyukatāya amarasaṅkhātānaṃ nāgānaṃ adhipassa. Mahesakkhoti mahānubhāvo. Aññataroti mahesakkhānaṃ aññataro. Dāsampīti tādiso hi mahānubhāvo ānubhāvarahitaṃ brāhmaṇassa dāsampi udake oharituṃ nārahati, pageva mahānubhāvaṃ brāhmaṇanti.

Atha naṃ subhogo ‘‘are duṭṭhabrāhmaṇa, tvaṃ maṃ vañcetvā ‘muñcissāmī’ti maññasi, na te jīvitaṃ dassāmī’’ti tena katakammaṃ pakāsento āha –

896.

‘‘Rukkhaṃ nissāya vijjhittho, eṇeyyaṃ pātumāgataṃ;

So viddho dūramacari, saravegena sīghavā.

897.

‘‘Taṃ tvaṃ patitamaddakkhi, araññasmiṃ brahāvane;

Sa maṃsakājamādāya, sāyaṃ nigrodhupāgami.

898.

‘‘Sukasāḷikasaṅghuṭṭhaṃ , piṅgalaṃ santhatāyutaṃ;

Kokilābhirudaṃ rammaṃ, dhuvaṃ haritasaddalaṃ.

899.

‘‘Tattha te so pāturahu, iddhiyā yasasā jalaṃ;

Mahānubhāvo bhātā me, kaññāhi parivārito.

900.

‘‘So tena pariciṇṇo tvaṃ, sabbakāmehi tappito;

Aduṭṭhassa tuvaṃ dubbhi, taṃ te veraṃ idhāgataṃ.

901.

‘‘Khippaṃ gīvaṃ pasārehi, na te dassāmi jīvitaṃ;

Bhātu parisaraṃ veraṃ, chedayissāmi te sira’’nti.

Tattha sāyaṃ nigrodhupāgamīti vikāle nigrodhaṃ upagato asi. Piṅgalanti pakkānaṃ vaṇṇena piṅgalaṃ. Santhatāyutanti pārohaparikiṇṇaṃ. Kokilābhirudanti kokilāhi abhirudaṃ. Dhuvaṃ haritasaddalanti udakabhūmiyaṃ jātattā niccaṃ haritasaddalaṃ bhūmibhāgaṃ. Pāturahūti tasmiṃ te nigrodhe ṭhitassa so mama bhātā pākaṭo ahosi. Iddhiyāti puññatejena. So tenāti so tuvaṃ tena attano nāgabhavanaṃ netvā pariciṇṇo. Parisaranti tayā mama bhātu kataṃ veraṃ pāpakammaṃ parisaranto anussaranto. Chedayissāmi te siranti tava sīsaṃ chindissāmīti.

Atha brāhmaṇo ‘‘na mesa jīvitaṃ dassati, yaṃ kiñci pana vatvā mokkhatthāya vāyamituṃ vaṭṭatī’’ti cintetvā gāthamāha –

902.

‘‘Ajjhāyako yācayogī, āhutaggi ca brāhmaṇo;

Etehi tīhi ṭhānehi, avajjho hoti brāhmaṇo’’ti.

Tattha etehīti etehi ajjhāyakatādīhi tīhi kāraṇehi brāhmaṇo avajjho, na labbhā brāhmaṇaṃ vadhituṃ, kiṃ tvaṃ vadesi, yo hi brāhmaṇaṃ vadheti, so niraye nibbattatīti.

Taṃ sutvā subhogo saṃsayapakkhando hutvā ‘‘imaṃ nāgabhavanaṃ netvā bhātaro paṭipucchitvā jānissāmī’’ti cintetvā dve gāthā abhāsi –

903.

‘‘Yaṃ puraṃ dhataraṭṭhassa, ogāḷhaṃ yamunaṃ nadiṃ;

Jotate sabbasovaṇṇaṃ, girimāhacca yāmunaṃ.

904.

‘‘Tattha te purisabyagghā, sodariyā mama bhātaro;

Yathā te tattha vakkhanti, tathā hessasi brāhmaṇā’’ti.

Tattha puranti nāgapuraṃ. Ogāḷhanti anupaviṭṭhaṃ. Girimāhacca yāmunanti yamunāto avidūre ṭhitaṃ himavantaṃ āhacca jotati. Tattha teti tasmiṃ nagare te mama bhātaro vasanti, tattha nīte tayi yathā te vakkhanti, tathā bhavissasi. Sace hi saccaṃ kathesi, jīvitaṃ te atthi. No ce, tattheva sīsaṃ chindissāmīti.

Iti naṃ vatvā subhogo gīvāyaṃ gahetvā khipanto akkosanto paribhāsanto mahāsattassa pāsādadvāraṃ agamāsi.

Mahāsattassa pariyesanayakaṇḍaṃ niṭṭhitaṃ.

Micchākathā

Atha naṃ dovāriko hutvā nisinno kāṇāriṭṭho tathā kilametvā ānīyamānaṃ disvā paṭimaggaṃ gantvā ‘‘subhoga, mā viheṭhayi, brāhmaṇā nāma mahābrahmuno puttā. Sace hi mahābrahmā jānissati, ‘mama puttaṃ viheṭhentī’ti kujjhitvā amhākaṃ sakalaṃ nāgabhavanaṃ vināsessati. Lokasmiñhi brāhmaṇā nāma seṭṭhā mahānubhāvā, tvaṃ tesaṃ ānubhāvaṃ na jānāsi, ahaṃ pana jānāmī’’ti āha. Kāṇāriṭṭho kira atītānantarabhave yaññakārabrāhmaṇo ahosi, tasmā evamāha. Vatvā ca pana anubhūtapubbavasena yajanasīlo hutvā subhogañca nāgaparisañca āmantetvā ‘‘etha, bho, yaññakārakānaṃ vo guṇe vaṇṇessāmī’’ti vatvā yaññavaṇṇanaṃ ārabhanto āha –

905.

‘‘Anittarā ittarasampayuttā, yaññā ca vedā ca subhoga loke;

Tadaggarayhañhi vinindamāno, jahāti vittañca satañca dhamma’’nti.

Tattha anittarāti subhoga imasmiṃ loke yaññā ca vedā ca anittarā na lāmakā mahānubhāvā, te ittarehi brāhmaṇehi sampayuttā, tasmā brāhmaṇāpi anittarāva jātā. Tadaggarayhanti tasmā agārayhaṃ brāhmaṇaṃ vinindamāno dhanañca paṇḍitānaṃ dhammañca jahāti. Idaṃ kira so ‘‘iminā bhūridatte mittadubbhikammaṃ katanti vattuṃ nāgaparisā mā labhantū’’ti avoca.

Atha naṃ kāṇāriṭṭho ‘‘subhoga jānāsi pana ayaṃ loko kena nimmito’’ti vatvā ‘‘na jānāmī’’ti vutte ‘‘brāhmaṇānaṃ pitāmahena mahābrahmunā nimmito’’ti dassetuṃ itaraṃ gāthamāha –

906.

‘‘Ajjhenamariyā pathaviṃ janindā, vessā kasiṃ pāricariyañca suddā;

Upāgu paccekaṃ yathāpadesaṃ, katāhu ete vasināti āhū’’ti.

Tattha upāgūti upagatā. Brahmā kira brāhmaṇādayo cattāro vaṇṇe nimminitvā ariye tāva brāhmaṇe āha – ‘‘tumhe ajjhenameva upagacchatha , mā aññaṃ kiñci karitthā’’ti, janinde āha ‘‘tumhe pathaviṃyeva vijinatha’’, vesse āha – ‘‘tumhe kasiṃyeva upetha’’, sudde āha ‘‘tumhe tiṇṇaṃ vaṇṇānaṃ pāricariyaṃyeva upethā’’ti. Tato paṭṭhāya ariyā ajjhenaṃ, janindā pathaviṃ, vessā kasiṃ, suddā pāricariyaṃ upāgatāti vadanti. Paccekaṃ yathāpadesanti upagacchantā ca pāṭiyekkaṃ attano kulapadesānurūpena brahmunā vuttaniyāmeneva upagatā. Katāhu ete vasināti āhūti evaṃ kira ete vasinā mahābrahmunā katā ahesunti kathenti.

Evaṃ mahāguṇā ete brāhmaṇā nāma. Yo hi etesu cittaṃ pasādetvā dānaṃ deti, tassa aññattha paṭisandhi natthi, devalokameva gacchatīti vatvā āha –

907.

‘‘Dhātā vidhātā varuṇo kuvero, somo yamo candimā vāyu sūriyo;

Etepi yaññaṃ puthuso yajitvā, ajjhāyakānaṃ atho sabbakāme.

908.

‘‘Vikāsitā cāpasatāni pañca, yo ajjuno balavā bhīmaseno;

Sahassabāhu asamo pathabyā, sopi tadā ādahi jātaveda’’nti.

Tattha etepīti ete dhātādayo devarājāno. Puthusoti anekappakāraṃ yaññaṃ yajitvā. Atho sabbakāmeti atha ajjhāyakānaṃ brāhmaṇānaṃ sabbakāme datvā etāni ṭhānāni pattāti dasseti. Vikāsitāti ākaḍḍhitā. Cāpasatāni pañcāti na dhanupañcasatāni, pañcacāpasatappamāṇaṃ pana mahādhanuṃ sayameva ākaḍḍhati. Bhīmasenoti bhayānakaseno. Sahassabāhūti na tassa bāhūnaṃ sahassaṃ, pañcannaṃ pana dhanuggahasatānaṃ bāhusahassena ākaḍḍhitabbassa dhanuno ākaḍḍhanenevaṃ vuttaṃ. Ādahi jātavedanti sopi rājā tasmiṃ kāle brāhmaṇe sabbakāmehi santappetvā aggiṃ ādahi patiṭṭhāpetvā paricari, teneva kāraṇena devaloke nibbatto. Tasmā brāhmaṇā nāma imasmiṃ loke jeṭṭhakāti āha.

So uttaripi brāhmaṇe vaṇṇento gāthamāha –

909.

‘‘Yo brāhmaṇe bhojayi dīgharattaṃ, annena pānena yathānubhāvaṃ;

Pasannacitto anumodamāno, subhoga devaññataro ahosī’’ti.

Tattha yoti yo so porāṇako bārāṇasirājāti dasseti. Yathānubhāvanti yathābalaṃ yaṃ tassa atthi, taṃ sabbaṃ pariccajitvā bhojesi. Devaññataroti so aññataro mahesakkhadevarājā ahosi. Evaṃ brāhmaṇā nāma aggadakkhiṇeyyāti dasseti.

Athassa aparampi kāraṇaṃ āharitvā dassento gāthamāha –

910.

‘‘Mahāsanaṃ devamanomavaṇṇaṃ, yo sappinā asakkhi bhojetumaggiṃ;

Sa yaññatantaṃ varato yajitvā, dibbaṃ gatiṃ mucalindajjhagacchī’’ti.

Tattha mahāsananti mahābhakkhaṃ. Bhojetunti santappetuṃ. Yaññatantanti yaññavidhānaṃ. Varatoti varassa aggidevassa yajitvā. Mucalindajjhagacchīti mucalindo adhigatoti.

Eko kira pubbe bārāṇasiyaṃ mucalindo nāma rājā brāhmaṇe pakkosāpetvā saggamaggaṃ pucchi. Atha naṃ te ‘‘brāhmaṇānañca brāhmaṇadevatāya ca sakkāraṃ karohī’’ti vatvā ‘‘kā brāhmaṇadevatā’’ti vutte ‘‘‘aggidevoti taṃ navanītasappinā santappehī’’’ti āhaṃsu. So tathā akāsi. Tamatthaṃ pakāsento esa imaṃ gāthamāha.

Aparampi kāraṇaṃ dassento gāthamāha –

911.

‘‘Mahānubhāvo vassasahassajīvī, yo pabbajī dassaneyyo uḷāro;

Hitvā apariyanta raṭṭhaṃ sasenaṃ, rājā dudīpopi jagāma sagga’’nti.

Tattha pabbajīti pañcavassasatāni rajjaṃ kārento brāhmaṇānaṃ sakkāraṃ katvā apariyantaṃ raṭṭhaṃ sasenaṃ hitvā pabbaji. Dudīpopīti so dudīpo nāma rājā brāhmaṇe pūjetvāva saggaṃ gatoti vadati. ‘‘Dujīpo’’tipi pāṭho.

Aparānipissa udāharaṇāni dassento āha –

912.

‘‘Yo sāgarantaṃ sāgaro vijitvā, yūpaṃ subhaṃ soṇṇamayaṃ uḷāraṃ;

Ussesi vessānaramādahāno, subhoga devaññataro ahosi.

913.

‘‘Yassānubhāvena subhoga gaṅgā, pavattatha dadhisannisinnaṃ samuddaṃ;

Sa lomapādo paricariya maggiṃ, aṅgo sahassakkhapurajjhagacchī’’ti.

Tattha sāgarantanti sāgarapariyantaṃ pathaviṃ. Ussesīti brāhmaṇe saggamaggaṃ pucchitvā ‘‘sovaṇṇayūpaṃ ussāpehī’’ti vutto pasughātanatthāya ussāpesi. Vessānaramādahānoti vessānaraṃ aggiṃ ādahanto. ‘‘Vesānari’’ntipi pāṭho. Devaññataroti subhoga, so hi rājā aggiṃ juhitvā aññataro mahesakkhadevo ahosīti vadati. Yassānubhāvenāti bho subhoga, gaṅgā ca mahāsamuddo ca kena katoti jānāsīti. Na jānāmīti. Kiṃ tvaṃ jānissasi, brāhmaṇeyeva pothetuṃ jānāsīti. Atītasmiñhi aṅgo nāma lomapādo bārāṇasirājā brāhmaṇe saggamaggaṃ pucchitvā tehi ‘‘bho, mahārāja, himavantaṃ pavisitvā brāhmaṇānaṃ sakkāraṃ katvā aggiṃ paricarāhī’’ti vutte aparimāṇā gāviyo ca mahiṃsiyo ca ādāya himavantaṃ pavisitvā tathā akāsi. ‘‘Brāhmaṇehi bhuttātirittaṃ khīradadhiṃ kiṃ kātabba’’nti ca vutte ‘‘chaḍḍethā’’ti āha. Tattha thokassa khīrassa chaḍḍitaṭṭhāne kunnadiyo ahesuṃ, bahukassa chaḍḍitaṭṭhāne gaṅgā pavattatha. Taṃ pana khīraṃ yattha dadhi hutvā sannisinnaṃ ṭhitaṃ, taṃ samuddaṃ nāma jātaṃ. Iti so evarūpaṃ sakkāraṃ katvā brāhmaṇehi vuttavidhānena aggiṃ paricariya sahassakkhassa puraṃ ajjhagacchi.

Itissa idaṃ atītaṃ āharitvā imaṃ gāthamāha –

914.

‘‘Mahiddhiko devavaro yasassī, senāpati tidive vāsavassa;

So somayāgena malaṃ vihantvā, subhoga devaññataro ahosī’’ti.

Tattha so somayāgena malaṃ vihantvāti bho subhoga, yo idāni sakkassa senāpati mahāyaso devaputto, sopi pubbe eko bārāṇasirājā brāhmaṇe saggamaggaṃ pucchitvā tehi ‘‘somayāgena attano malaṃ pavāhetvā devalokaṃ gacchāhī’’ti vutte brāhmaṇānaṃ mahantaṃ sakkāraṃ katvā tehi vuttavidhānena somayāgaṃ katvā tena attano malaṃ vihantvā devaññataro jātoti imamatthaṃ pakāsento evamāha.

Aparānipissa udāharaṇāni dassento āha –

915.

‘‘Akārayi lokamimaṃ parañca, bhāgīrathiṃ himavantañca gijjhaṃ;

Yo iddhimā devavaro yasassī, sopi tadā ādahi jātavedaṃ.

916.

‘‘Mālāgirī himavā yo ca gijjho, sudassano nisabho kuveru;

Ete ca aññe ca nagā mahantā, cityā katā yaññakarehi māhū’’ti.

Tattha sopi tadā ādahi jātavedanti bhātika subhoga, yena mahābrahmunā ayañca loko paro ca loko bhāgīrathigaṅgā ca himavantapabbato ca gijjhapabbato ca kato, sopi yadā brahmupapattito pubbe māṇavako ahosi, tadā aggimeva ādahi, aggiṃ juhitvā mahābrahmā hutvā idaṃ sabbamakāsi. Evaṃmahiddhikā brāhmaṇāti dasseti.

Cityā katāti pubbe kireko bārāṇasirājā brāhmaṇe saggamaggaṃ pucchitvā ‘‘brāhmaṇānaṃ sakkāraṃ karohī’’ti vutte tesaṃ mahādānaṃ paṭṭhapetvā ‘‘mayhaṃ dāne kiṃ natthī’’ti pucchitvā ‘‘sabbaṃ, deva, atthi, brāhmaṇānaṃ pana āsanāni nappahontī’’ti vutte iṭṭhakāhi cināpetvā āsanāni kāresi. Tadā cityā āsanapīṭhikā brāhmaṇānaṃ ānubhāvena vaḍḍhitvā mālāgiriādayo pabbatā jātā. Evamete yaññakārehi brāhmaṇehi katāti kathentīti.

Atha naṃ puna āha ‘‘bhātika, jānāsi panāyaṃ samuddo kena kāraṇena apeyyo loṇodako jāto’’ti? ‘‘Na jānāmi, ariṭṭhā’’ti. Atha naṃ ‘‘tvaṃ brāhmaṇeyeva vihiṃsituṃ jānāsi, suṇohī’’ti vatvā gāthamāha –

917.

‘‘Ajjhāyakaṃ mantaguṇūpapannaṃ, tapassinaṃ ‘yācayogo’tidhāhu;

Tīre samuddassudakaṃ sajantaṃ, taṃ sāgarojjhohari tenāpeyyo’’ti.

Tattha ‘yācayogotidhāhūti taṃ brāhmaṇaṃ yācayogoti idha loke āhu. Udakaṃ sajantati so kirekadivasaṃ pāpapavāhanakammaṃ karonto tīre ṭhatvā samuddato udakaṃ gahetvā attano upari sīse sajantaṃ abbhukirati. Atha naṃ evaṃ karontaṃ vaḍḍhitvā sāgaro ajjhohari. Taṃ kāraṇaṃ mahābrahmā ñatvā ‘‘iminā kira me putto hato’’ti kujjhitvā ‘‘samuddo apeyyo loṇodako bhavatū’’ti vatvā abhisapi, tena kāraṇena apeyyo jāto. Evarūpā ete brāhmaṇā nāma mahānubhāvāti.

Punapi āha –

918.

‘‘Āyāgavatthūni puthū pathabyā, saṃvijjanti brāhmaṇā vāsavassa;

Purimaṃ disaṃ pacchimaṃ dakkhiṇuttaraṃ, saṃvijjamānā janayanti veda’’nti.

Tattha vāsavassāti pubbe brāhmaṇānaṃ dānaṃ datvā vāsavattaṃ pattassa vāsavassa. Āyāgavatthūnīti puññakkhettabhūtā aggadakkhiṇeyyā pathabyā puthū brāhmaṇā saṃvijjanti. Purimaṃ disanti te idānipi catūsu disāsu saṃvijjamānā tassa vāsavassa mahantaṃ vedaṃ janayanti, pītisomanassaṃ āvahanti.

Evaṃ ariṭṭho cuddasahi gāthāhi brāhmaṇe ca yaññe ca vede ca vaṇṇesi.

Micchākathā niṭṭhitā.

Tassa taṃ kathaṃ sutvā mahāsattassa gilānupaṭṭhānaṃ āgatā bahū nāgā ‘‘ayaṃ bhūtameva kathetī’’ti micchāgāhaṃ gaṇhanākārappattā jātā. Mahāsatto gilānaseyyāya nipannova taṃ sabbaṃ assosi . Nāgāpissa ārocesuṃ. Tato mahāsatto cintesi ‘‘ariṭṭho micchāmaggaṃ vaṇṇeti, vādamassa bhinditvā parisaṃ sammādiṭṭhikaṃ karissāmī’’ti. So uṭṭhāya nhatvā sabbālaṅkārappaṭimaṇḍito dhammāsane nisīditvā sabbaṃ nāgaparisaṃ sannipātāpetvā ariṭṭhaṃ pakkosāpetvā ‘‘ariṭṭha, tvaṃ abhūtaṃ vatvā vede ca yaññe ca brāhmaṇe ca vaṇṇesi, brāhmaṇānañhi vedavidhānena yaññayajanaṃ nāma anariyasammataṃ na saggāvahaṃ, tava vāde abhūtaṃ passāhī’’ti vatvā yaññabhedavādaṃ nāma ārabhanto āha –

919.

‘‘Kalī hi dhīrāna kaṭaṃ magānaṃ, bhavanti vedajjhagatānariṭṭha;

Marīcidhammaṃ asamekkhitattā, māyāguṇā nātivahanti paññaṃ.

920.

‘‘Vedā na tāṇāya bhavanti dassa, mittadduno bhūnahuno narassa;

Na tāyate pariciṇṇo ca aggi, dosantaraṃ maccamanariyakammaṃ.

921.

‘‘Sabbañca maccā sadhanaṃ sabhogaṃ, ādīpitaṃ dāru tiṇena missaṃ;

Dahaṃ na tappe asamatthatejo, ko taṃ subhikkhaṃ dvirasaññu kayirā.

922.

‘‘Yathāpi khīraṃ vipariṇāmadhammaṃ, dadhi bhavitvā navanītampi hoti;

Evampi aggi vipariṇāmadhammo, tejo samorohatī yogayutto.

923.

‘‘Na dissatī aggi manuppaviṭṭho, sukkhesu kaṭṭhesu navesu cāpi;

Nāmatthamāno araṇīnarena, nākammunā jāyati jātavedo.

924.

‘‘Sace hi aggi antarato vaseyya, sukkhesu kaṭṭhesu navesu cāpi;

Sabbāni susseyyu vanāni loke, sukkhāni kaṭṭhāni ca pajjaleyyuṃ.

925.

‘‘Karoti ce dārutiṇena puññaṃ, bhojaṃ naro dhūmasikhiṃ patāpavaṃ;

Aṅgārikā loṇakarā ca sūdā, sarīradāhāpi kareyyu puññaṃ.

926.

‘‘Atha ce hi ete na karonti puññaṃ, ajjhenamaggiṃ idha tappayitvā;

Na koci lokasmiṃ karoti puññaṃ, bhojaṃ naro dhūmasikhiṃ patāpavaṃ.

927.

‘‘Kathañhi lokāpacito samāno, amanuññagandhaṃ bahūnaṃ akantaṃ;

Yadeva maccā parivajjayanti, tadappasatthaṃ dvirasaññu bhuñje.

928.

‘‘Sikhimpi devesu vadanti heke, āpaṃ milakkhū pana devamāhu;

Sabbeva ete vitathaṃ bhaṇanti, aggī na devaññataro na cāpo.

929.

‘‘Anindriyabaddhamasaññakāyaṃ, vessānaraṃ kammakaraṃ pajānaṃ;

Paricariya maggiṃ sugatiṃ kathaṃ vaje, pāpāni kammāni pakubbamāno.

930.

‘‘Sabbābhibhū tāhudha jīvikatthā, aggissa brahmā paricārikoti;

Sabbānubhāvī ca vasī kimatthaṃ, animmito nimmitaṃ vanditassa.

931.

‘‘Hassaṃ anijjhānakkhamaṃ atacchaṃ, sakkārahetu pakiriṃsu pubbe;

Te lābhasakkāre apātubhonte, sandhāpitā jantubhi santidhammaṃ.

932.

‘‘Ajjhenamariyā pathaviṃ janindā, vessā kasiṃ pāricariyañca suddā;

Upāgu paccekaṃ yathāpadesaṃ, katāhu ete vasināti āhu.

933.

‘‘Etañca saccaṃ vacanaṃ bhaveyya, yathā idaṃ bhāsitaṃ brāhmaṇehi;

Nākhattiyo jātu labhetha rajjaṃ, nābrāhmaṇo mantapadāni sikkhe;

Nāññatra vessehi kasiṃ kareyya, suddo na mucce parapesanāya.

934.

‘‘Yasmā ca etaṃ vacanaṃ abhūtaṃ, musāvime odariyā bhaṇanti;

Tadappapaññā abhisaddahanti, passanti taṃ paṇḍitā attanāva.

935.

‘‘Khatyā hi vessānaṃ baliṃ haranti, ādāya satthāni caranti brāhmaṇā;

Taṃ tādisaṃ saṅkhubhitaṃ pabhinnaṃ, kasmā brahmā nujju karoti lokaṃ.

936.

‘‘Sace hi so issaro sabbaloke, brahmā bahūbhūtapatī pajānaṃ;

Kiṃ sabbalokaṃ vidahī alakkhiṃ, kiṃ sabbalokaṃ na sukhiṃ akāsi.

937.

‘‘Sace hi so issaro sabbaloke, brahmā bahūbhūtapatī pajānaṃ;

Māyā musāvajjamadena cāpi, lokaṃ adhammena kimatthamakāri.

938.

‘‘Sace hi so issaro sabbaloke, brahmā bahūbhūtapatī pajānaṃ;

Adhammiko bhūtapatī ariṭṭha, dhamme sati yo vidahī adhammaṃ.

939.

‘‘Kīṭā paṭaṅgā uragā ca bhekā, gantvā kimī sujjhati makkhikā ca;

Etepi dhammā anariyarūpā, kambojakānaṃ vitathā bahūna’’nti.

Tattha vedajjhagatānariṭṭhāti ariṭṭha, imāni vedādhigamanāni nāma dhīrānaṃ parājayasaṅkhāto kaliggāho, magānaṃ bālānaṃ jayasaṅkhāto kaṭaggāho. Marīcidhammanti idañhi vedattayaṃ marīcidhammaṃ. Tayidaṃ asamekkhitattā yuttāyuttaṃ ajānantā bālā udakasaññāya magā marīciṃ viya bhūtasaññāya anavajjasaññāya attano vināsaṃ upagacchanti. Paññanti evarūpā pana māyākoṭṭhāsā paññaṃ ñāṇasampannaṃ purisaṃ nātivahanti na vañcenti. Bhavanti dassāti da-kāro byañjanasandhimattaṃ, assa bhūnahuno vuḍḍhighātakassa mittadubbhino narassa vedā na tāṇatthāya bhavanti, patiṭṭhā hotuṃ na sakkontīti attho. Pariciṇṇo ca aggīti aggi ca pariciṇṇo tividhena duccaritadosena sadosacittaṃ pāpakammaṃ purisaṃ na tāyati na rakkhati.

Sabbañca maccāti sacepi hi maccā yattakaṃ loke dāru atthi, taṃ sabbaṃ sadhanaṃ sabhogaṃ attano dhanena ca bhogehi ca saddhiṃ tiṇena missaṃ katvā ādīpeyyuṃ. Evaṃ sabbampi taṃ tehi ādīpitaṃ dahanto ayaṃ asamatthatejo asadisatejo tava aggi na tappeyya. Evaṃ atappanīyaṃ, bhātika, dvirasaññu dvīhi jivhāhi rasajānanasamattho ko taṃ sappiādīhi subhikkhaṃ suhītaṃ kayirā, ko sakkuṇeyya kātuṃ. Evaṃ atittaṃ panetaṃ mahagghasaṃ santappetvā ko nāma devalokaṃ gamissati, passa yāvañcetaṃ dukkathitanti. Yogayuttoti araṇimathanayogena yutto hutvā taṃ paccayaṃ labhitvāva aggi samorohati nibbattati. Evaṃ paravāyāmena uppajjamānaṃ acetanaṃ taṃ tvaṃ ‘‘devo’’ti vadesi. Idampi abhūtameva kathesīti.

Aggi manuppaviṭṭhoti aggi anupaviṭṭho. Nāmatthamānoti nāpi araṇihatthena narena amatthiyamāno nibbattati. Nākammunā jāyati jātavedoti ekassa kiriyaṃ vinā attano dhammatāya eva na jāyati. Susseyyunti anto agginā sosiyamānāni vanāni sukkheyyuṃ, allāneva na siyuṃ. Bhojanti bhojento. Dhūmasikhiṃ patāpavanti dhūmasikhāya yuttaṃ patāpavantaṃ. Aṅgārikāti aṅgārakammakarā. Loṇakarāti loṇodakaṃ pacitvā loṇakārakā. Sūdāti bhattakārakā. Sarīradāhāti matasarīrajjhāpakā. Puññanti etepi sabbe puññameva kareyyuṃ.

Ajjhenamagginti ajjhenaaggiṃ. Na kocīti mantajjhāyakā brāhmaṇāpi hontu, koci naro dhūmasikhiṃ patāpavantaṃ aggiṃ bhojento tappayitvāpi puññaṃ na karoti nāma. Lokāpacito samānoti tava devolokassa apacito pūjito samāno. Yadevāti yaṃ ahikuṇapādiṃ paṭikulaṃ jegucchaṃ maccā dūrato parivajjenti. Tadappasatthanti taṃ appasatthaṃ, samma, dvirasaññu kathaṃ kena kāraṇena paribhuñjeyya. Devesūti eke manussā sikhimpi devesu aññataraṃ devaṃ vadanti. Milakkhū panāti aññāṇā pana milakkhū udakaṃ ‘‘devo’’ti vadanti. Asaññakāyanti anindriyabaddhaṃ acittakāyañca samānaṃ etaṃ acetanaṃ pajānaṃ pacanādikammakaraṃ vessānaraṃ aggiṃ paricaritvā pāpāni kammāni karonto loko kathaṃ sugatiṃ gamissati. Idaṃ te ativiya dukkathitaṃ.

Sabbābhi bhūtāhudha jīvikatthāti ime brāhmaṇā attano jīvikatthaṃ mahābrahmā sabbābhibhūti āhaṃsu, sabbo loko teneva nimmitoti vadanti. Puna aggissa brahmā paricārakotipi vadanti. Sopi kira aggiṃ juhateva. Sabbānubhāvī ca vasīti so pana yadi sabbānubhāvī ca vasī ca, atha kimatthaṃ sayaṃ animmito hutvā attanāva nimmitaṃ vanditā bhaveyya. Idampi te dukkathitameva. Hassanti ariṭṭha brāhmaṇānaṃ vacanaṃ nāma hasitabbayuttakaṃ paṇḍitānaṃ na nijjhānakkhamaṃ. Pakiriṃsūti ime brāhmaṇā evarūpaṃ musāvādaṃ attano sakkārahetu pubbe patthariṃsu. Sandhāpitā jantubhi santidhammanti te ettakena lābhasakkāre apātubhūte jantūhi saddhiṃ yojetvā pāṇavadhapaṭisaṃyuttaṃ attano laddhidhammasaṅkhātaṃ santidhammaṃ sandhāpitā, yaññasuttaṃ nāma ganthayiṃsūti attho.

Etañca saccanti yadetaṃ tayā ‘‘ajjhenamariyā’’tiādi vuttaṃ, etañca saccaṃ bhaveyya. Nākhattiyoti evaṃ sante akhattiyo rajjaṃ nāma na labheyya, abrāhmaṇopi mantapadāni na sikkheyya. Musāvimeti musāva ime. Odariyāti udaranissitajīvikā, udarapūraṇahetu vā. Tadappapaññāti taṃ tesaṃ vacanaṃ appapaññā. Attanāvāti paṇḍitā pana tesaṃ vacanaṃ ‘‘sadosa’’nti attanāva passanti. Tādisanti tathārūpaṃ. Saṅkhubhitanti saṅkhubhitvā brahmunā ṭhapitamariyādaṃ bhinditvā ṭhitaṃ saṅkhubhitaṃ vibhindaṃ lokaṃ so tavabrahmā kasmā ujuṃ na karoti . Alakkhinti kiṃkāraṇā sabbaloke dukkhaṃ vidahi. Sukhinti kiṃ nu ekantasukhimeva sabbalokaṃ na akāsi, lokavināsako coro maññe tava brahmāti. Māyāti māyāya. Adhammena kimatthamakārīti iminā māyādinā adhammena kiṃkāraṇā lokaṃ anatthakiriyāyaṃ saṃyojesīti attho. Ariṭṭhāti ariṭṭha, tava bhūtapati adhammiko, yo dasavidhe kusaladhamme sati dhammameva avidahitvā adhammaṃ vidahi. Kīṭātiādi upayogatthe paccattaṃ. Ete kīṭādayo pāṇe hantvā macco sujjhatīti etepi kambojaraṭṭhavāsīnaṃ bahūnaṃ anariyānaṃ dhammā, te pana vitathā, adhammāva dhammāti vuttā. Tehipi tava brahmunāva nimmitehi bhavitabbanti.

Idāni tesaṃ vitathabhāvaṃ dassento āha –

940.

‘‘Sace hi so sujjhati yo hanāti, hatopi so saggamupeti ṭhānaṃ;

Bhovādi bhovādina mārayeyyuṃ, ye cāpi tesaṃ abhisaddaheyyuṃ.

941.

‘‘Neva migā na pasū nopi gāvo, āyācanti attavadhāya keci;

Vipphandamāne idha jīvikatthā, yaññesu pāṇe pasumārabhanti.

942.

‘‘Yūpussane pasubandhe ca bālā, cittehi vaṇṇehi mukhaṃ nayanti;

Ayaṃ te yūpo kāmaduho parattha, bhavissati sassato samparāye.

943.

‘‘Sace ca yūpe maṇisaṅkhamuttaṃ, dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ;

Sukkhesu kaṭṭhesu navesu cāpi, sace duhe tidive sabbakāme;

Tevijjasaṅghāva puthū yajeyyuṃ, abrāhmaṇaṃ kañci na yājayeyyuṃ.

944.

‘‘Kuto ca yūpe maṇisaṅkhamuttaṃ, dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ;

Sukkhesu kaṭṭhesu navesu cāpi, kuto duhe tidive sabbakāme.

945.

‘‘Saṭhā ca luddā ca paluddhabālā, cittehi vaṇṇehi mukhaṃ nayanti;

Ādāya aggiṃ mama dehi vittaṃ, tato sukhī hohisi sabbakāme.

946.

‘‘Tamaggihuttaṃ saraṇaṃ pavissa, cittehi vaṇṇehi mukhaṃ nayanti;

Oropayitvā kesamassuṃ nakhañca, vedehi vittaṃ atigāḷhayanti.

947.

‘‘Kākā ulūkaṃva raho labhitvā, ekaṃ samānaṃ bahukā samecca;

Annāni bhutvā kuhakā kuhitvā, muṇḍaṃ karitvā yaññapathossajanti.

948.

‘‘Evañhi so vañcito brāhmaṇehi, eko samāno bahukā samecca;

Te yogayogena vilumpamānā, diṭṭhaṃ adiṭṭhena dhanaṃ haranti.

949.

‘‘Akāsiyā rājūhivānusiṭṭhā, tadassa ādāya dhanaṃ haranti;

Te tādisā corasamā asantā, vajjhā na haññanti ariṭṭha loke.

950.

‘‘Indassa bāhārasi dakkhiṇāti, yaññesu chindanti palāsayaṭṭhiṃ;

Taṃ cepi saccaṃ maghavā chinnabāhu, kenassa indo asure jināti.

951.

‘‘Tañceva tucchaṃ maghavā samaṅgī, hantā avajjho paramo sa devo;

Mantā ime brāhmaṇā tuccharūpā, sandiṭṭhikā vañcanā esa loke.

952.

‘‘Mālāgiri himavā yo ca gijjho, sudassano nisabho kuveru;

Ete ca aññe ca nagā mahantā, cityā katā yaññakarehi māhu.

953.

‘‘Yathāpakārāni hi iṭṭhakāni, cityā katā yaññakarehi māhu;

Na pabbatā honti tathāpakārā, aññā disā acalā tiṭṭhaselā.

954.

‘‘Na iṭṭhakā honti silā cirena, na tattha sañjāyati ayo na lohaṃ;

Yaññañca etaṃ parivaṇṇayantā, cityā katā yaññakarehi māhu.

955.

‘‘Ajjhāyakaṃ mantaguṇūpapannaṃ, tapassinaṃ ‘yācayogo’tidhāhu;

Tīre samuddassudakaṃ sajantaṃ, taṃ sāgarajjhohari tenāpeyyo.

956.

‘‘Parosahassampi samantavede, mantūpapanne nadiyo vahanti;

Na tena byāpannarasūdakā na, kasmā samuddo atulo apeyyo.

957.

‘‘Ye keci kūpā idha jīvaloke, loṇūdakā kūpakhaṇehi khātā;

Na brāhmaṇajjhoharaṇena tesu, āpo apeyyo dvirasaññu māhu.

958.

‘‘Pure puratthā kā kassa bhariyā, mano manussaṃ ajanesi pubbe;

Tenāpi dhammena na koci hīno, evampi vossaggavibhaṅgamāhu.

959.

‘‘Caṇḍālaputtopi adhicca vede, bhāseyya mante kusalo matīmā;

Na tassa muddhāpi phaleyya sattadhā, mantā ime attavadhāya katā.

960.

‘‘Vācākatā giddhikatā gahītā, dummocayā kabyapathānupannā;

Bālāna cittaṃ visame niviṭṭhaṃ, tadappapaññā abhisaddahanti.

961.

‘‘Sīhassa byagghassa ca dīpino ca, na vijjatī porisiyaṃ balena;

Manussabhāvo ca gavaṃva pekkho, jātī hi tesaṃ asamā samānā.

962.

‘‘Sace ca rājā pathaviṃ vijitvā, sajīvavā assavapārisajjo;

Sayameva so sattusaṅghaṃ vijeyya, tassappajā niccasukhī bhaveyya.

963.

‘‘Khattiyamantā ca tayo ca vedā, atthena ete samakā bhavanti;

Tesañca atthaṃ avinicchinitvā, na bujjhatī oghapathaṃva channaṃ.

964.

‘‘Khattiyamantā ca tayo ca vedā, atthena ete samakā bhavanti;

Lābho alābho ayaso yaso ca, sabbeva tesaṃ catunnañca dhammā.

965.

‘‘Yathāpi ibbhā dhanadhaññahetu, kammāni karonti puthū pathabyā;

Tevijjasaṅghā ca tatheva ajja, kammāni karonti puthū pathabyā.

966.

‘‘Ibbhehi ye te samakā bhavanti, niccussukā kāmaguṇesu yuttā;

Kammāni karonti puthū pathabyā, tadappapaññā dvirasaññurā te’’ti.

Tattha bhovādīti brāhmaṇā. Bhovādina mārayeyyunti brāhmaṇameva māreyyuṃ. Ye cāpīti yepi brāhmaṇānaṃ taṃ vacanaṃ saddaheyyuṃ, te attano upaṭṭhākeyeva ca brāhmaṇe ca māreyyuṃ. Brāhmaṇā pana brāhmaṇe ca upaṭṭhāke ca amāretvā nānappakāre tiracchāneyeva mārenti. Iti tesaṃ vacanaṃ micchā. Kecīti yaññesu no māretha, mayaṃ saggaṃ gamissāmāti āyācantā keci natthi. Pāṇe pasumārabhantīti migādayo pāṇe ca pasū ca vipphandamāne jīvikatthāya mārenti. Mukhaṃ nayantīti etesu yūpussanesu pasubandhesu imasmiṃ te yūpe sabbaṃ maṇisaṅkhamuttaṃ dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ sannihitaṃ, ayaṃ te yūpo parattha paraloke kāmaduho bhavissati, sassatabhāvaṃ āvahissatīti citrehi kāraṇehi mukhaṃ pasādenti, taṃ taṃ vatvā micchāgāhaṃ gāhentīti attho.

Sace cāti sace ca yūpe vā sesakaṭṭhesu vā etaṃ maṇiādikaṃ bhaveyya, tidive vā sabbakāmaduho assa, tevijjasaṅghāva puthū hutvā yaññaṃ yajeyyuṃ bahudhanatāya ceva saggakāmatāya ca, aññaṃ abrāhmaṇaṃ na yājeyyuṃ. Yasmā pana attano dhanaṃ paccāsīsantā aññampi yajāpenti, tasmā abhūtavādinoti veditabbā. Kuto cāti etasmiñca yūpe vā sesakaṭṭhesu vā kuto etaṃ maṇiādikaṃ avijjamānameva, kuto tidive sabbakāme duhissati. Sabbathāpi abhūtameva tesaṃ vacanaṃ.

Saṭhāca luddā ca paluddhabālāti ariṭṭha, ime brāhmaṇā nāma kerāṭikā ceva nikkaruṇā ca, te bālā lokaṃ palobhetvā upalobhetvā citrehi kāraṇehi mukhaṃ pasādenti. Sabbakāmeti aggiṃ ādāya tvañca jūha, amhākañca vittaṃ dehi, tato sabbakāme labhitvā sukhī hohisi.

Tamaggihuttaṃ saraṇaṃ pavissāti taṃ rājānaṃ vā rājamahāmattaṃ vā ādāya aggijuhanaṭṭhānaṃ gehaṃ pavisitvā. Oropayitvāti citrāni kāraṇāni vadantā kesamassuṃ nakhe ca oropayitvā. Atigāḷhayantīti vuttatāya tayo vede nissāya ‘‘idaṃ dātabbaṃ, idaṃ kattabba’’nti vadantā vedehi tassa santakaṃ vittaṃ atigāḷhayanti vināsenti viddhaṃsenti.

Annānibhutvā kuhakā kuhitvāti te kuhakā nānappakāraṃ kuhakakammaṃ katvā samecca samāgantvā yaññaṃ vaṇṇetvā vañcetvā tassa santakaṃ nānaggarasabhojanaṃ bhuñjitvā atha naṃ muṇḍakaṃ katvā yaññapathe ossajanti, taṃ gahetvā bahiyaññāvāṭaṃ gacchantīti attho.

Yogayogenāti te brāhmaṇā taṃ ekaṃ bahukā samecca tena tena yogena tāya tāya yuttiyā vilumpamānā diṭṭhaṃ paccakkhaṃ tassa dhanaṃ adiṭṭhena devalokena adiṭṭhaṃ devalokaṃ vaṇṇetvā āharaṇaṭṭhānaṃ katvā haranti. Akāsiyā rājūhivānusiṭṭhāti ‘‘idañcidañca baliṃ gaṇhathā’’ti rājūhi anusiṭṭhā akāsiyasaṅkhātā rājapurisā viya. Tadassāti taṃ assa dhanaṃ ādāya haranti. Corasamāti abhūtabaliggāhakā sandhicchedakacorasadisā asappurisā. Vajjhāti vadhārahā evarūpā pāpadhammā udāni loke na haññanti.

Bāhārasīti bāhā asi. Idaṃ vuttaṃ hoti – idampi ariṭṭha, brāhmaṇānaṃ musāvādaṃ passa. Te kira yaññesu mahatiṃ palāsayaṭṭhiṃ ‘‘indassa bāhā asi dakkhiṇā’’ti vatvā chindanti. Tañce etesaṃ vacanaṃ saccaṃ, atha chinnabāhu samāno kenassa bāhubalena indo asure jinātīti. Samaṅgīti bāhusamaṅgī acchinnabāhu arogoyeva. Hantāti asurānaṃ hantā. Paramoti uttamo puññiddhiyā samannāgato aññesaṃ avajjho. Brāhmaṇāti brāhmaṇānaṃ. Tuccharūpāti tucchasabhāvā nipphalā . Vañcanāti ye ca te brāhmaṇānaṃ mantā nāma, esā loke sandiṭṭhikā vañcanā.

Yathāpakārānīti yādisāni iṭṭhakāni gahetvā yaññakarehi cityā katāti vadanti. Tiṭṭhaselāti pabbatā hi acalā tiṭṭhā na upacitā ekagghanā silāmayā ca. Iṭṭhakāni calāni na ekagghanāni na silāmayāni. Parivaṇṇayantāti etaṃ yaññaṃ vaṇṇentā brāhmaṇā.

Samantavedeti paripuṇṇavede brāhmaṇe. Vahantīti sotesupi āvaṭṭesupi patite vahanti, nimujjāpetvā jīvitakkhayaṃ pāpenti. Na tena byāpannarasūdakā nāti ettha eko na-kāro pucchanattho hoti. Nanu tena byāpannarasūdakā nadiyoti taṃ pucchanto evamāha. Kasmāti kena kāraṇena tāva mahāsamuddova apeyyo kato, kiṃ mahābrahmā yamunādīsu nadīsu udakaṃ apeyyaṃ kātuṃ na sakkoti, samuddeyeva sakkotīti. Dvirasaññu māhūti dvirasaññū ahu, jātoti attho.

Purepuratthāti ito pure pubbe puratthā paṭhamakappikakāle. Kā kassa bhariyāti kā kassa bhariyā nāma. Tadā hi itthiliṅgameva natthi, pacchā methunadhammavasena mātāpitaro nāma jātā. Mano manussanti tadā hi manoyeva manussaṃ janesi, manomayāva sattā nibbattiṃsūti attho. Tenāpi dhammenāti tenāpi kāraṇena tena sabhāvena na koci jātiyā hīno. Na hi tadā khattiyādibhedo atthi, tasmā yaṃ brāhmaṇā vadanti ‘‘brāhmaṇāva jātiyā seṭṭhā, itare hīnā’’ti, taṃ micchā. Evampīti evaṃ vattamāne loke porāṇakavattaṃ jahitvā pacchā attanā sammannitvā katānaṃ vasena khattiyādayo cattāro koṭṭhāsā jātā, evampi vossaggavibhaṅgamāhu, attanā katehi kammavossaggehi tesaṃ sattānaṃ ekacce khattiyā jātā, ekacce brāhmaṇādayoti imaṃ vibhāgaṃ kathenti, tasmā ‘‘brāhmaṇāva seṭṭhā’’ti vacanaṃ micchā.

Sattadhāti yadi mahābrahmunā brāhmaṇānaññeva tayo vedā dinnā, na aññesaṃ, caṇḍālassa mante bhāsantassa muddhā sattadhā phaleyya, na ca phalati, tasmā imehi brāhmaṇehi attavadhāya mantā katā, attanoyeva nesaṃ musāvāditaṃ pakāsentā guṇavadhaṃ karonti. Vācākatāti ete mantā nāma musāvādena cintetvā katā. Giddhikatā gahītāti lābhagiddhikatāya brāhmaṇehi gahitā. Dummocayāti macchena gilitabaliso viya dummocayā. Kabyapathānupannāti kabyākārakabrāhmaṇānaṃ vacanapathaṃ anupannā anugatā. Te hi yathā icchanti, tathā musā vatvā bandhanti. Bālānanti tesañhi bālānaṃ cittaṃ visame niviṭṭhaṃ, taṃ aññe appapaññāva abhisaddahanti.

Porisiyaṃbalenāti porisiyasaṅkhātena balena. Idaṃ vuttaṃ hoti – yaṃ etesaṃ sīhādīnaṃ purisathāmasaṅkhātaṃ porisiyabalaṃ, tena balena samannāgato brāhmaṇo nāma natthi, sabbe imehi tiracchānehipi hīnāyevāti. Manussabhāvo ca gavaṃva pekkhoti apica yo etesaṃ manussabhāvo, so gunnaṃ viya pekkhitabbo. Kiṃkāraṇā? Jāti hi tesaṃ asamā samānā. Tesañhi brāhmaṇānaṃ duppaññatāya gohi saddhiṃ samānajātiyeva asamā. Aññameva hi gunnaṃ saṇṭhānaṃ, aññaṃ tesanti. Etena brāhmaṇe tiracchānesu sīhādīhi samepi akatvā gorūpasameva karoti.

Sace ca rājāti ariṭṭha, yadi mahābrahmunā dinnabhāvena khattiyova pathaviṃ vijitvā. Sajīvavāti sahajīvīhi amaccehi samannāgato. Assavapārisajjoti attano ovādakaraparisāvacarova siyā, athassa parisāya yujjhitvā rajjaṃ kātabbaṃ nāma na bhaveyya . Sayameva so ekakova sattusaṅghaṃ vijeyya, evaṃ sati yuddhe dukkhābhāvena tassa pajā niccasukhī bhaveyya, etañca natthi. Tasmā tesaṃ vacanaṃ micchā.

Khattiyamantāti rājasatthañca tayo ca vedā attano āṇāya ruciyā ‘‘idameva kattabba’’nti pavattattā atthena ete samakā bhavanti. Avinicchinitvāti tesaṃ khattiyamantānaṃ khattiyopi vedānaṃ brāhmaṇopi atthaṃ avinicchinitvā āṇāvaseneva uggaṇhanto taṃ atthaṃ udakoghena channamaggaṃ viya na bujjhati.

Atthenaeteti vañcanatthena ete samakā bhavanti. Kiṃkāraṇā? Brāhmaṇāva seṭṭhā, aññe vaṇṇā hīnāti vadanti. Ye ca te lābhādayo lokadhammā, sabbeva tesaṃ catunnampi vaṇṇānaṃ dhammā. Ekasattopi etehi muttako nāma natthi. Iti brāhmaṇā lokadhammehi aparimuttāva samānā ‘‘seṭṭhā maya’’nti musā kathenti.

Ibbhāti gahapatikā. Tevijjasaṅghā cāti brāhmaṇāpi tatheva puthūni kasigorakkhādīni kammāni karonti. Niccussukāti niccaṃ ussukkajātā chandajātā. Tadappapaññā dvirasaññurā teti tasmā bhātika, dvirasaññu nippaññā brāhmaṇā, ārā te dhammato. Porāṇakā hi brāhmaṇadhammā etarahi sunakhesu sandissantīti.

Evaṃ mahāsatto tassa vādaṃ bhinditvā attano vādaṃ patiṭṭhāpesi. Tassa dhammakathaṃ sutvā sabbā nāgaparisā somanassajātā ahesuṃ. Mahāsatto nesādabrāhmaṇaṃ nāgabhavanā nīharāpesi, paribhāsamattampissa nākāsi. Sāgarabrahmadattopi ṭhapitadivasaṃ anatikkamitvā caturaṅginiyā senāya saha pitu vasanaṭṭhānaṃ agamāsi. Mahāsattopi ‘‘mātulañca ayyakañca passissāmī’’ti bheriṃ carāpetvā mahantena sirisobhaggena yamunāto uttaritvā tameva assamapadaṃ ārabbha pāyāsi. Avasesā bhātaro cassa mātāpitaro ca pacchato pāyiṃsu. Tasmiṃ khaṇe sāgarabrahmadatto mahāsattaṃ mahatiyā parisāya āgacchantaṃ asañjānitvā pitaraṃ pucchanto āha –

967.

‘‘Kassa bherī mudiṅgā ca, saṅkhā paṇavadindimā;

Purato paṭipannāni, hāsayantā rathesabhaṃ.

968.

‘‘Kassa kañcanapaṭṭena, puthunā vijjuvaṇṇinā;

Yuvā kalāpasannaddho, ko eti siriyā jalaṃ.

969.

‘‘Ukkāmukhapahaṭṭhaṃva, khadiraṅgārasannibhaṃ;

Mukhañca rucirā bhāti, ko eti siriyā jalaṃ.

970.

‘‘Kassa jambonadaṃ chattaṃ, sasalākaṃ manoramaṃ;

Ādiccaraṃsāvaraṇaṃ, ko eti siriyā jalaṃ.

971.

‘‘Kassa aṅgaṃ pariggayha, vālabījanimuttamaṃ;

Ubhato varapuññassa, muddhani uparūpari.

972.

‘‘Kassa pekhuṇahatthāni, citrāni ca mudūni ca;

Kañcanamaṇidaṇḍāni, caranti dubhato mukhaṃ.

973.

‘‘Khadiraṅgāravaṇṇābhā, ukkāmukhapahaṃsitā;

Kassete kuṇḍalā vaggū, sobhanti dubhato mukhaṃ.

974.

‘‘Kassa vātena chupitā, niddhantā mudukāḷakā;

Sobhayanti nalāṭantaṃ, nabhā vijjurivuggatā.

975.

‘‘Kassa etāni akkhīni, āyatāni puthūni ca;

Ko sobhati visālakkho, kassetaṃ uṇṇajaṃ mukhaṃ.

976.

‘‘Kassete lapanajātā, suddhā saṅkhavarūpamā;

Bhāsamānassa sobhanti, dantā kuppilasādisā.

977.

‘‘Kassa lākhārasasamā, hatthapādā sukhedhitā;

Ko so bimboṭṭhasampanno, divā sūriyova bhāsati.

978.

‘‘Himaccaye himavati, mahāsālova pupphito;

Ko so odātapāvāro, jayaṃ indova sobhati.

979.

‘‘Suvaṇṇapīḷakākiṇṇaṃ, maṇidaṇḍavicittakaṃ;

Ko so parisamogayha, īsaṃ khaggaṃ pamuñcati.

980.

‘‘Suvaṇṇavikatā cittā, sukatā cittasibbanā;

Ko so omuñcate pādā, namo katvā mahesino’’ti.

Tattha paṭipannānīti kassetāni tūriyāni purato paṭipannāni. Hāsayantāti etaṃ rājānaṃ hāsayantā. Kassa kañcanapaṭṭenāti kassa nalāṭante bandhena uṇhīsapaṭṭena vijjuyā meghamukhaṃ viya mukhaṃ pajjotatīti pucchati. Yuvā kalāpasannaddhoti taruṇo sannaddhakalāpo. Ukkāmukhapahaṭṭhaṃvāti kammāruddhane pahaṭṭhasuvaṇṇaṃ viya. Khadiraṅgārasannibhanti ādittakhadiraṅgārasannibhaṃ. Jambonadanti rattasuvaṇṇamayaṃ. Aṅgaṃ pariggayhāti cāmarigāhakena aṅgena pariggahitā hutvā. Vālabījanimuttamanti uttamaṃ vālabījaniṃ. Pekhuṇahatthānīti morapiñchahatthakāni. Citrānīti sattaratanacitrāni. Kañcanamaṇidaṇḍānīti tapanīyasuvaṇṇena ca maṇīhi ca khaṇitadaṇḍāni. Dubhato mukhanti mukhassa ubhayapassesu caranti.

Vātena chupitāti vātapahaṭā. Niddhantāti siniddhaantā. Nalāṭantanti kassete evarūpā kesā nalāṭantaṃ upasobhenti. Nabhā vijjurivuggatāti nabhato uggatā vijju viya. Uṇṇajanti kañcanādāso viya paripuṇṇaṃ. Lapanajātāti mukhajātā. Kuppilasādisāti mandālakamakulasadisā. Sukhedhitāti sukhaparihaṭā. Jayaṃ indovāti jayaṃ patto indo viya. Suvaṇṇapīḷakākiṇṇanti suvaṇṇapīḷakāhi ākiṇṇaṃ. Maṇidaṇḍavicittakanti maṇīhi tharumhi vicittakaṃ. Suvaṇṇavikatāti suvaṇṇakhacitā. Cittāti sattaratanavicittā. Sukatāti suṭṭhu niṭṭhitā. Cittasibbanāti citrasibbiniyo. Ko so omuñcate pādāti ko esa pādato evarūpā pādukā omuñcatīti.

Evaṃ puttena sāgarabrahmadattena puṭṭho iddhimā abhiññālābhī tāpaso ‘‘tāta, ete dhataraṭṭharañño puttā tava bhāgineyyanāgā’’ti ācikkhanto gāthamāha –

981.

‘‘Dhataraṭṭhā hi te nāgā, iddhimanto yasassino;

Samuddajāya uppannā, nāgā ete mahiddhikā’’ti.

Evaṃ tesaṃ kathentānaññeva nāgaparisā patvā tāpasassa pāde vanditvā ekamantaṃ nisīdiṃsu. Samuddajāpi pitaraṃ vanditvā roditvā nāgaparisāya saddhiṃ nāgabhavanameva gatā. Sāgarabrahmadattopi tattheva katipāhaṃ vasitvā bārāṇasimeva gato. Samuddajā nāgabhavaneyeva kālamakāsi. Bodhisatto yāvajīvaṃ sīlaṃ rakkhitvā uposathakammaṃ katvā āyupariyosāne saddhiṃ parisāya saggapuraṃ pūresi.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘evaṃ upāsakā porāṇakapaṇḍitā anuppannepi buddhe evarūpaṃ nāma sampattiṃ pahāya uposathakammaṃ kariṃsuyevā’’ti vatvā jātakaṃ samodhānesi. Desanāpariyosāne upāsakā sotāpattiphale patiṭṭhahiṃsu. Tadā mātāpitaro mahārājakulāni ahesuṃ, nesādabrāhmaṇo devadatto, somadatto ānando, ajamukhī uppalavaṇṇā, sudassano sāriputto, subhogo moggallāno, kāṇāriṭṭho sunakkhatto, bhūridatto pana ahameva sammāsambuddho ahosinti.

Bhūridattajātakavaṇṇanā chaṭṭhāniṭṭhitā.

[544] 7. Candakumārajātakavaṇṇanā

Rājāsiluddakammoti idaṃ satthā gijjhakūṭe viharanto devadattaṃ ārabbha kathesi. Tassa vatthu saṅghabhedakakkhandhake āgatameva. Taṃ tassa pabbajitakālato paṭṭhāya yāva bimbisārarañño maraṇā tatthāgatanayeneva veditabbaṃ. Taṃ pana mārāpetvā devadatto ajātasattuṃ upasaṅkamitvā ‘‘mahārāja, tava manoratho matthakaṃ patto, mama manoratho tāva na pāpuṇātī’’ti āha. ‘‘Ko pana te, bhante, manoratho’’ti? ‘‘Nanu dasabalaṃ māretvā buddho bhavissāmī’’ti. ‘‘Amhehettha kiṃ kātabba’’nti? ‘‘Mahārāja, dhanuggahe sannipātāpetuṃ vaṭṭatī’’ti. ‘‘Sādhu, bhante’’ti rājā akkhaṇavedhīnaṃ dhanuggahānaṃ pañcasatāni sannipātāpetvā tato ekatiṃsa jane uccinitvā therassa santikaṃ pāhesi. So tesaṃ jeṭṭhakaṃ āmantetvā ‘‘āvuso samaṇo gotamo gijjhakūṭe viharati, asukasmiṃ nāma divāṭṭhāne caṅkamati. Tvaṃ tattha gantvā taṃ visapītena sallena vijjhitvā jīvitakkhayaṃ pāpetvā asukena nāma maggena ehī’’ti vatvā pesetvā tasmiṃ magge dve dhanuggaheṭhapesi ‘‘tumhākaṃ ṭhitamaggena eko puriso āgamissati, taṃ tumhe jīvitā voropetvā asukena nāma maggena ethā’’ti, tasmiṃ magge cattāro purise ṭhapesi ‘‘tumhākaṃ ṭhitamaggena dve purisā āgamissanti, tumhe te jīvitā voropetvā asukena nāma maggena ethā’’ti, tasmiṃ magge aṭṭha jane ṭhapesi ‘‘tumhākaṃ ṭhitamaggena cattāro puriso āgamissanti, tumhe te jīvitā voropetvā asukena nāma maggena ethā’’ti, tasmiṃ magge soḷasa purise ṭhapesi ‘‘tumhākaṃ ṭhitamaggena aṭṭha purisā āgamissanti, tumhe te jīvitā voropetvā asukena nāma maggena ethā’’ti.

Kasmā panesa evamakāsīti? Attano kammassa paṭicchādanatthaṃ. Atha so jeṭṭhakadhanuggaho vāmato khaggaṃ laggetvā piṭṭhiyā tuṇīraṃ bandhitvā meṇḍasiṅgamahādhanuṃ gahetvā tathāgatassa santikaṃ gantvā ‘‘vijjhissāmi na’’nti saññāya dhanuṃ āropetvā saraṃ sannayhitvā ākaḍḍhitvā vissajjetuṃ nāsakkhi. So saraṃ oropetumpi asakkonto phāsukā bhijjantiyo viya mukhato kheḷena paggharantena kilantarūpo ahosi, sakalasarīraṃ thaddhaṃ jātaṃ, yantena pīḷitākārappattaṃ viya ahosi. So maraṇabhayatajjito aṭṭhāsi. Atha naṃ satthā disvā madhurassaraṃ nicchāretvā etadavoca ‘‘mā bhāyi bho, purisa, ito ehī’’ti. So tasmiṃ khaṇe āvudhāni chaḍḍetvā bhagavato pādesu sirasā nipatitvā ‘‘accayo maṃ, bhante, accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ, svāhaṃ tumhākaṃ guṇe ajānanto andhabālassa devadattassa vacanena tumhe jīvitā voropetuṃ āgatomhi, khamatha me, bhante’’ti khamāpetvā ekamante nisīdi. Atha naṃ satthā dhammaṃ desento saccāni pakāsetvā sotāpattiphale patiṭṭhāpetvā ‘‘āvuso, devadattena ācikkhitamaggaṃ appaṭipajjitvā aññena maggena yāhī’’ti uyyojesi. Uyyojetvā ca pana caṅkamā oruyha aññatarasmiṃ rukkhamūle nisīdi.

Atha tasmiṃ dhanuggahe anāgacchante itare dve janā ‘‘kiṃ nu kho so cirāyatī’’ti paṭimaggena gacchantā dasabalaṃ disvā upasaṅkamitvā vanditvā ekamantaṃ nisīdiṃsu. Satthā tesampi dhammaṃ desetvā saccāni pakāsetvā sotāpattiphale patiṭṭhāpetvā ‘‘āvuso, devadattena kathitamaggaṃ appaṭipajjitvā iminā maggena gacchathā’’ti uyyojesi. Iminā upāyena itaresupi āgantvā nisinnesu sotāpattiphale patiṭṭhāpetvā aññena maggena uyyojesi. Atha so paṭhamamāgato jeṭṭhakadhanuggaho devadattaṃ upasaṅkamitvā ‘‘bhante, devadatta ahaṃ sammāsambuddhaṃ jīvitā voropetuṃ nāsakkhiṃ, mahiddhiko so bhagavā mahānubhāvo’’ti ārocesi. Te sabbepi ‘‘sammāsambuddhaṃ nissāya amhehi jīvitaṃ laddha’’nti satthu santike pabbajitvā arahattaṃ pāpuṇiṃsu. Ayaṃ pavatti bhikkhusaṅghe pākaṭā ahosi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso devadatto kira ekasmiṃ tathāgate veracittena bahū jane jīvitā voropetuṃ vāyāmamakāsi, te sabbepi satthāraṃ nissāya jīvitaṃ labhiṃsū’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepi devadatto maṃ ekakaṃ nissāya mayi veracittena bahū jane jīvitā voropetuṃ vāyāmaṃ akāsiyevā’’ti vatvā tehi yācito atītaṃ āhari.

Atīte ayaṃ bārāṇasī pupphavatī nāma ahosi. Tattha vasavattirañño putto ekarājā nāma rajjaṃ kāresi, tassa putto candakumāro nāma oparajjaṃ kāresi. Khaṇḍahālo nāma brāhmaṇo purohito ahosi. So rañño atthañca dhammañca anusāsi. Taṃ kira rājā ‘‘paṇḍito’’ti vinicchaye nisīdāpesi. So lañjavittako hutvā lañjaṃ gahetvā asāmike sāmike karoti, sāmike ca asāmike. Athekadivasaṃ eko aḍḍaparājito puriso vinicchayaṭṭhānā upakkosento nikkhamitvā rājupaṭṭhānaṃ āgacchantaṃ candakumāraṃ disvā dhāvitvā tassa pādesu nipatitvā rodi. So ‘‘kiṃ, bho purisa, rodasī’’ti āha. ‘‘Sāmi, khaṇḍahālo vinicchaye vilopaṃ khādati, ahaṃ tena lañjaṃ gahetvā parājayaṃ pāpito’’ti. Candakumāro ‘‘mā bhāyī’’ti taṃ assāsetvā vinicchayaṃ netvā sāmikameva sāmikaṃ, asāmikameva asāmikaṃ akāsi. Mahājano mahāsaddena sādhukāramadāsi. Rājā taṃ sutvā ‘‘kiṃsaddo eso’’ti pucchi. ‘‘Candakumārena kira aḍḍo suvinicchito, tattheso sādhukārasaddo’’ti. Taṃ sutvā rājā tussi. Kumāro āgantvā taṃ vanditvā ekamantaṃ nisīdi. Atha naṃ rājā ‘‘tāta, eko kira te aḍḍo vinicchito’’ti āha. ‘‘Āma, devā’’ti. ‘‘Tena hi, tāta, ito paṭṭhāya tvameva vinicchayaṃ paṭṭhapehī’’ti vinicchayaṃ kumārassa adāsi.

Tato paṭṭhāya khaṇḍahālassa āyo pacchijji. So tato paṭṭhāya kumāre āghātaṃ bandhitvā okāsaṃ gavesanto antarāpekkho vicari. So pana rājā mandapañño. So ekadivasaṃ rattibhāge supitvā paccūsasamaye supinante alaṅkatadvārakoṭṭhakaṃ, sattaratanamayapākāraṃ, saṭṭhiyojanikasuvaṇṇamayavālukamahāvīthiṃ, yojanasahassubbedhavejayantapāsādapaṭimaṇḍitaṃ nandanavanādivanarāmaṇeyyakanandāpokkharaṇiādipokkharaṇirāmaṇeyyakasamannāgataṃ ākiṇṇadevagaṇaṃ tāvatiṃsabhavanaṃ disvā pabujjhitvā tattha gantukāmo cintesi – ‘‘sve ācariyakhaṇḍahālassāgamanavelāya devalokagāmimaggaṃ pucchitvā tena desitamaggena devalokaṃ gamissāmī’’ti khaṇḍahālopi pātova nhatvā bhuñjitvā rājupaṭṭhānaṃ āgantvā rājanivesanaṃ pavisitvā rañño sukhaseyyaṃ pucchi. Athassa rājā āsanaṃ dāpetvā pañhaṃ pucchi. Tamatthaṃ pakāsento satthā āha –

982.

‘‘Rājāsi luddakammo, ekarājā pupphavatīyā;

So pucchi brahmabandhuṃ, khaṇḍahālaṃ purohitaṃ mūḷhaṃ.

983.

‘‘Saggāna maggamācikkha, tvaṃsi brāhmaṇa dhammavinayakusalo;

Yathā ito vajanti sugatiṃ, narā puññāni katvānā’’ti.

Tattha rājāsīti rājā āsi. Luddakammoti kakkhaḷapharusakammo. Saggāna magganti saggānaṃ gamanamaggaṃ. Dhammavinayakusaloti sucaritadhamme ca ācāravinaye ca kusalo. Yathāti yathā narā puññāni katvā ito sugatiṃ gacchanti, taṃ me sugatimaggaṃ ācikkhāhīti pucchi.

Imaṃ pana pañhaṃ sabbaññubuddhaṃ vā tassa sāvake vā tesaṃ alābhena bodhisattaṃ vā pucchituṃ vaṭṭati. Rājā pana yathā nāma sattāhaṃ maggamūḷho puriso aññaṃ māsamattaṃ maggamūḷhaṃ maggaṃ puccheyya, evaṃ khaṇḍahālaṃ pucchi. So cintesi ‘‘ayaṃ me paccāmittassa piṭṭhidassanakālo, idāni candakumāraṃ jīvitakkhayaṃ pāpetvā mama manorathaṃ pūressāmī’’ti. Atha rājānaṃ āmantetvā tatiyaṃ gāthamāha –

984.

‘‘Atidānaṃ daditvāna, avajjhe deva ghātetvā;

Evaṃ vajanti sugatiṃ, narā puññāni katvānā’’ti.

Tassattho – mahārāja saggaṃ gacchantā nāma atidānaṃ dadanti, avajjhe ghātenti. Sacepi saggaṃ gantukāmosi, tvampi tatheva karohīti.

Atha naṃ rājā pañhassa atthaṃ pucchi –

985.

‘‘Kiṃ pana taṃ atidānaṃ, ke ca avajjhā imasmi lokasmiṃ;

Etañca kho no akkhāhi, yajissāmi dadāmi dānānī’’ti.

Sopissa byākāsi –

986.

‘‘Puttehi deva yajitabbaṃ, mahesīhi negamehi ca;

Usabhehi ājāniyehi catūhi, sabbacatukkena deva yajitabba’’nti.

Rañño pañhaṃ byākaronto ca devalokamaggaṃ puṭṭho nirayamaggaṃ byākāsi.

Tattha puttehīti attanā jātehi piyaputtehi ceva piyadhītāhi ca. Mahesīhīti piyabhariyāhi. Negamehīti seṭṭhīhi. Usabhehīti sabbasetehi usabharājūhi. Ājāniyehīti maṅgalaassehi. Catūhīti etehi sabbeheva aññehi ca hatthiādīhi catūhi catūhīti evaṃ sabbacatukkena, deva, yajitabbaṃ. Etesañhi khaggena sīsaṃ chinditvā suvaṇṇapātiyā galalohitaṃ gahetvā āvāṭe pakkhipitvā yaññassa yajanakarājāno sarīrena saha devalokaṃ gacchanti. Mahārāja, samaṇabrāhmaṇakapaṇaddhikavanibbakayācakānaṃ ghāsacchādanādisampadānaṃ dānameva pavattati. Ime pana puttadhītādayo māretvā tesaṃ galalohitena yaññassa yajanaṃ atidānaṃ nāmāti rājānaṃ saññāpesi.

Iti so ‘‘sace candakumāraṃ ekaññeva gaṇhissāmi, veracittena karaṇaṃ maññissantī’’ti taṃ mahājanassa antare pakkhipi. Idaṃ pana tesaṃ kathentānaṃ kathaṃ sutvā sabbe antepurajanā bhītatasitā saṃviggamānahadayā ekappahāreneva mahāravaṃ raviṃsu. Tamatthaṃ pakāsento satthā āha –

987.

‘‘Taṃ sutvā antepure, kumārā mahesiyo ca haññantu;

Eko ahosi nigghoso, bhikkhā accuggato saddo’’ti.

Tattha tanti ‘‘kumārā ca mahesiyo ca haññantū’’ti taṃ saddaṃ sutvā ekoti sakalarājanivesane ekova nigghoso ahosi. Bhismāti bhayānako. Accuggatoti atiuggato ahosi, sakalarājakulaṃ yugantavātappahaṭaṃ viya sālavanaṃ ahosi.

Brāhmaṇo rājānaṃ āha – ‘‘kiṃ pana, mahārāja, yaññaṃ yajituṃ sakkosi, na sakkosī’’ti? ‘‘Kiṃ kathesi, ācariya, yaññaṃ yajitvā devalokaṃ gamissāmī’’ti. ‘‘Mahārāja, bhīrukā dubbalajjhāsayā yaññaṃ yajituṃ samatthā nāma na honti, tumhe idha sabbe sannipātetha, ahaṃ yaññāvāṭe kammaṃ karissāmī’’ti attano pahonakaṃ balakāyaṃ gahetvā nagarā nikkhamma yaññāvāṭaṃ samatalaṃ kāretvā vatiyā parikkhipi. Kasmā? Dhammiko hi samaṇo vā brāhmaṇo vā āgantvā nivāreyyāti yaññāvāṭe vatiyā parikkhepanaṃ nāma cārittanti katvā porāṇakabrāhmaṇehi ṭhapitaṃ. Rājāpi purise pakkosāpetvā ‘‘tātā, ahaṃ attano puttadhītaro ca bhariyāyo ca māretvā yaññaṃ yajitvā devalokaṃ gamissāmi, gacchatha nesaṃ ācikkhitvā sabbe idhānethā’’ti puttānaṃ tāva ānayanatthāya āha –

988.

‘‘Gacchatha vadetha kumāre, candaṃ sūriyañca bhaddasenañca;

Sūrañca vāmagottañca, pacurā kira hotha yaññatthāyā’’ti.

Tattha gacchatha vadetha kumāreti candakumāro ca sūriyakumāro cāti dve gotamideviyā aggamahesiyā puttā, bhaddaseno ca sūro ca vāmagotto ca tesaṃ vemātikabhātaro. Pacurā kira hothāti ekasmiṃ ṭhāne rāsī hothāti ācikkhathāti attho.

Te paṭhamaṃ candakumārassa santikaṃ gantvā āhaṃsu ‘‘kumāra, tumhe kira māretvā tumhākaṃ pitā devalokaṃ gantukāmo, tumhākaṃ gaṇhanatthāya amhe pesesī’’ti. ‘‘Kassa vacanena maṃ gaṇhāpesī’’ti? ‘‘Khaṇḍahālassa, devā’’ti. ‘‘Kiṃ so maññeva gaṇhāpeti, udāhu aññepī’’ti. ‘‘Rājaputta, aññepi gaṇhāpeti, sabbacatukkaṃ kira yaññaṃ yajitukāmo’’ti. So cintesi ‘‘tassa aññehi saddhiṃ veraṃ natthi, ‘vinicchaye vilopaṃ kātuṃ na labhāmī’ti pana mayi ekasmiṃ veracittena bahū mārāpeti, pitaraṃ daṭṭhuṃ labhantassa sabbesaṃ tesaṃ mocāpanaṃ nāma mama bhāro’’ti. Atha ne rājapurise āha ‘‘tena hi me pitu vacanaṃ karothā’’ti. Te taṃ netvā rājaṅgaṇe ekamante ṭhapetvā itarepi tayo āmantetvā tasseva santike katvā rañño ārocayiṃsu ‘‘ānītā te, deva, puttā’’ti. So tesaṃ vacanaṃ sutvā ‘‘tātā, idāni me dhītaro ānetvā tesaññeva bhātikānaṃ santike karothā’’ti catasso dhītaro āharāpetuṃ itaraṃ gāthamāha –

989.

‘‘Kumāriyopi vadetha, upasenaṃ kokilañca muditañca;

Nandañcāpi kumāriṃ, pacurā kira hotha yaññatthāyā’’ti.

Te ‘‘evaṃ karissāmā’’ti tāsaṃ santikaṃ gantvā tā rodamānā paridevamānā ānetvā bhātikānaññeva santike kariṃsu. Tato rājā attano bhariyānaṃ gahaṇatthāya itaraṃ gāthamāha –

990.

‘‘Vijayampi mayhaṃ mahesiṃ, erāvatiṃ kesiniṃsunandañca;

Lakkhaṇavarūpapannā, pacurā kira hotha yaññatthāyā’’ti.

Tattha lakkhaṇavarūpapannāti uttamehi catusaṭṭhiyā itthilakkhaṇehi upapannā etāpi vadethāti attho.

Te tāpi paridevamānā ānetvā kumārānaṃ santike kariṃsu. Atha rājā cattāro seṭṭhino gahaṇatthāya āṇāpento itaraṃ gāthamāha –

991.

‘‘Gahapatayo ca vadetha, puṇṇamukhaṃ bhaddiyaṃ siṅgālañca;

Vaḍḍhañcāpi gahapatiṃ, pacurā kira hotha yaññatthāyā’’ti.

Rājapurisā gantvā tepi ānayiṃsu. Rañño puttadāre gayhamāne sakalanagaraṃ na kiñci avoca. Seṭṭhikulāni pana mahāsambandhāni, tasmā tesaṃ gahitakāle sakalanagaraṃ saṅkhubhitvā ‘‘rañño seṭṭhino māretvā yaññaṃ yajituṃ na dassāmā’’ti seṭṭhino parivāretvāva tesaṃ ñātivaggena saddhiṃ rājakulaṃ agami. Atha te seṭṭhino ñātigaṇaparivutā rājānaṃ vanditvā attano jīvitaṃ yāciṃsu. Tamatthaṃ pakāsento satthā āha –

992.

‘‘Te tattha gahapatayo, avocisuṃ samāgatā puttadāraparikiṇṇā;

Sabbeva sikhino deva karohi, atha vā no dāse sāvehī’’ti.

Tattha sabbeva sikhinoti sabbe amhe matthake cūḷaṃ bandhitvā attano ceṭake karohi, mayaṃ te ceṭakakiccaṃ karissāma. Atha vā no dāse sāvehīti atha vā no asaddahanto sabbaseniyo sannipātetvā rāsimajjhe amhe dāse sāvehi, mayaṃ te dāsattaṃ paṭissuṇissāmāti.

Te evaṃ yācantāpi jīvitaṃ laddhuṃ nāsakkhiṃsu. Rājapurisā sese paṭikkamāpetvā te gahetvā kumārānaññeva santike nisīdāpesuṃ. Tato pana rājā hatthiādīnaṃ gahaṇatthāya āṇāpento āha –

993.

‘‘Abhayaṅkarampi me hatthiṃ, nāḷāgiriṃ accuggataṃ varuṇadantaṃ;

Ānetha kho ne khippaṃ, yaññatthāya bhavissanti.

994.

‘‘Assaratanampi kesiṃ, surāmukhaṃ puṇṇakaṃ vinatakañca;

Ānetha kho ne khippaṃ, yaññatthāya bhavissanti.

995.

‘‘Usabhampi yūthapatiṃ anojaṃ, nisabhaṃ gavampatiṃ tepi mayhaṃ ānetha;

Samūha karontu sabbaṃ, yajissāmi dadāmi dānāni.

996.

‘‘Sabbaṃ paṭiyādetha, yaññaṃ pana uggatamhi sūriyamhi;

Āṇāpetha ca kumāre, abhiramantu imaṃ rattiṃ.

997.

‘‘Sabbaṃ upaṭṭhapetha, yaññaṃ pana uggatamhi sūriyamhi;

Vadetha dāni kumāre, ajja kho pacchimā rattī’’ti.

Tattha samūha karontu sabbanti na kevalaṃ ettakameva, avasesampi catuppadagaṇañceva pakkhigaṇañca sabbaṃ catukkaṃ katvā rāsiṃ karontu, sabbacatukkaṃ yaññaṃ yajissāmi, yācakabrāhmaṇānañca dānaṃ dassāmīti. Sabbaṃ paṭiyādethāti evaṃ mayā vuttaṃ anavasesaṃ upaṭṭhapetha. Uggatamhīti ahaṃ pana yaññaṃ uggate sūriye sve pātova yajissāmi. Sabbaṃ upaṭṭhapethāti sesampi sabbaṃ yaññaupakaraṇaṃ upaṭṭhapethāti.

Rañño pana mātāpitaro dharantiyeva. Athassa amaccā gantvā mātuyā ārocesuṃ ‘‘ayye, putto vo puttadāraṃ māretvā yaññaṃ yajitukāmo’’ti. Sā ‘‘kiṃ kathetha, tātā’’ti hatthena hadayaṃ paharitvā rodamānā āgantvā ‘‘saccaṃ kira evarūpo te yañño bhavissatī’’ti pucchi. Tamatthaṃ pakāsento satthā āha –

998.

‘‘Taṃtaṃ mātā avaca, rodantī āgantvā vimānato;

Yañño kira te putta, bhavissati catūhi puttehī’’ti.

Tattha taṃtanti taṃ etaṃ rājānaṃ. Vimānatoti attano vasanaṭṭhānato.

Rājā āha –

999.

‘‘Sabbepi mayhaṃ puttā cattā, candasmiṃ haññamānasmiṃ;

Puttehi yaññaṃ yajitvāna, sugatiṃ saggaṃ gamissāmī’’ti.

Tattha cattāti candakumāre haññamāneyeva sabbepi yaññatthāya mayā pariccattā.

Atha naṃ mātā āha –

1000.

‘‘Mā taṃ putta saddahesi, sugati kira hoti puttayaññena;

Nirayāneso maggo, neso maggo hi saggānaṃ.

1001.

‘‘Dānāni dehi koṇḍañña, ahiṃsā sabbabhūtabhabyānaṃ;

Esa maggo sugatiyā, na ca maggo puttayaññenā’’ti.

Tattha nirayānesoti nirassādatthena nirayānaṃ catunnaṃ apāyānaṃ esa maggo. Koṇḍaññāti rājānaṃ gottenālapati. Bhūtabhabyānanti bhūtānañca bhavitabbasattānañca. Puttayaññenāti evarūpena puttadhītaro māretvā yajakayaññena saggamaggo nāma natthīti.

Rājā āha –

1002.

‘‘Ācariyānaṃ vacanā, ghātessaṃ candañca sūriyañca;

Puttehi yaññaṃ yajitvāna duccajehi, sugatiṃ saggaṃ gamissāmī’’ti.

Tattha ācariyānaṃ vacananti amma, nesā mama attano mati, ācārasikkhāpanakassa pana me khaṇḍahālācariyassa etaṃ vacanaṃ, esā anusiṭṭhi. Tasmā ahaṃ ete ghātessaṃ, duccajehi puttehi yaññaṃ yajitvā saggaṃ gamissāmīti.

Athassa mātā attano vacanaṃ gāhāpetuṃ asakkontī apagatā. Pitā taṃ pavattiṃ pucchi. Tamatthaṃ pakāsento satthā āha –

1003.

‘‘Taṃtaṃ pitāpi avaca, vasavattī orasaṃ sakaṃ puttaṃ;

Yañño kira te putta, bhavissati catūhi puttehī’’ti.

Tattha vasavattīti tassa nāmaṃ.

Rājā āha –

1004.

‘‘Sabbepi mayhaṃ puttā cattā, candasmiṃ haññamānasmiṃ;

Puttehi yaññaṃ yajitvāna, sugatiṃ saggaṃ gamissāmī’’ti.

Atha naṃ pitā āha –

1005.

‘‘Mā taṃ putta saddahesi, sugati kira hoti puttayaññena;

Nirayāneso maggo, neso maggo hi saggānaṃ.

1006.

‘‘Dānāni dehi koṇḍañña, ahiṃsā sabbabhūtabhabyānaṃ;

Esa maggo sugatiyā, na ca maggo puttayaññenā’’ti.

Rājā āha –

1007.

‘‘Ācariyānaṃ vacanā, ghātessaṃ candañca sūriyañca;

Puttehi yaññaṃ yajitvāna duccajehi, sugatiṃ saggaṃ gamissāmī’’ti.

Atha naṃ pitā āha –

1008.

‘‘Dānāni dehi koṇḍañña, ahiṃsā sabbabhūtabhabyānaṃ;

Puttaparivuto tuvaṃ, raṭṭhaṃ janapadañca pālehī’’ti.

Tattha puttaparivutoti puttehi parivuto. Raṭṭhaṃ janapadañcāti sakalakāsiraṭṭhañca tasseva taṃ taṃ koṭṭhāsabhūtaṃ janapadañca.

Sopi taṃ attano vacanaṃ gāhāpetuṃ nāsakkhi. Tato candakumāro cintesi ‘‘imassa ettakassa janassa dukkhaṃ maṃ ekaṃ nissāya uppannaṃ, mama pitaraṃ yācitvā ettakaṃ janaṃ maraṇadukkhato mocessāmī’’ti. So pitarā saddhiṃ sallapanto āha –

1009.

‘‘Mā no deva avadhi, dāse no dehi khaṇḍahālassa;

Api nigaḷabandhakāpi, hatthī asse ca pālema.

1010.

‘‘Mā no deva avadhi, dāse no dehi khaṇḍahālassa;

Api nigaḷabandhakāpi, hatthichakaṇāni ujjhema.

1011.

‘‘Mā no deva avadhi, dāse no dehi khaṇḍahālassa;

Api nigaḷabandhakāpi, assachakaṇāni ujjhema.

1012.

‘‘Mā no deva avadhi, dāse no dehi khaṇḍahālassa;

Yassa honti tava kāmā, api raṭṭhā pabbājitā;

Bhikkhācariyaṃ carissāmā’’ti.

Tattha api nigaḷabandhakāpīti api nāma mayaṃ mahānigaḷehi bandhakāpi hutvā. Yassa honti tava kāmāti sacepi khaṇḍahālassa dātukāmosi, tassa no dāse katvā dehi, karissāmassa dāsakammanti vadati. Api raṭṭhāti sace amhākaṃ koci doso atthi, raṭṭhā no pabbājehi. Api nāma raṭṭhā pabbājitāpi kapaṇā viya kapālaṃ gahetvā bhikkhācariyaṃ carissāma, mā no avadhi, dehi no jīvitanti vilapi.

Tassa taṃ nānappakāraṃ vilāpaṃ sutvā rājā hadayaphalitappatto viya assupuṇṇehi nettehi rodamāno ‘‘na me koci putte māretuṃ lacchati, na mamattho devalokenā’’ti sabbe te mocetuṃ āha –

1013.

‘‘Dukkhaṃ kho me janayatha, vilapantā jīvitassa kāmā hi;

Muñcetha dāni kumāre, alampi me hotu puttayaññenā’’ti.

Taṃ rañño kathaṃ sutvā rājaputte ādiṃ katvā sabbaṃ taṃ pakkhipariyosānaṃ pāṇagaṇaṃ vissajjesuṃ. Khaṇḍahālopi yaññāvāṭe kammaṃ saṃvidahati. Atha naṃ eko puriso ‘‘are duṭṭha, khaṇḍahāla, raññā puttā vissajjitā, tvaṃ attano putte māretvā tesaṃ galalohitena yaññaṃ yajassū’’ti āha. So ‘‘kiṃ nāma raññā kata’’nti kappuṭṭhānaggi viya avattharanto uṭṭhāya turito dhāvitvā āha –

1014.

‘‘Pubbeva khosi me vutto, dukkaraṃ durabhisambhavañcetaṃ;

Atha no upakkhaṭassa yaññassa, kasmā karosi vikkhepaṃ.

1015.

‘‘Sabbe vajanti sugatiṃ, ye yajanti yepi yājenti;

Ye cāpi anumodanti, yajantānaṃ edisaṃ mahāyañña’’nti.

Tattha pubbevāti mayā tvaṃ pubbeva vutto ‘‘na tumhādisena bhīrukajātikena sakkā yaññaṃ yajituṃ, yaññayajanaṃ nāmetaṃ dukkaraṃ durabhisambhava’’nti, atha no idāni upakkhaṭassa paṭiyattassa yaññassa vikkhepaṃ karosi. ‘‘Vikkhambha’’ntipi pāṭho, paṭisedhanti attho. Mahārāja, kasmā evaṃ karosi. Yattakā hi yaññaṃ yajanti vā yājenti vā anumodanti vā, sabbe sugatimeva vajantīti dasseti.

So andhabālo rājā tassa kodhavasikassa kathaṃ gahetvā dhammasaññī hutvā puna putte gaṇhāpesi. Tato candakumāro pitaraṃ anubodhayamāno āha –

1016.

‘‘Atha kissa jano pubbe, sotthānaṃ brāhmaṇe avācesi;

Atha no akāraṇasmā, yaññatthāya deva ghātesi.

1017.

‘‘Pubbeva no daharakāle, na hanesi na ghātesi;

Daharamhā yobbanaṃ pattā, adūsakā tāta haññāma.

1018.

‘‘Hatthigate assagate, sannaddhe passa no mahārāja;

Yuddhe vā yujjhamāne vā, na hi mādisā sūrā honti yaññatthāya.

1019.

‘‘Paccante vāpi kupite, aṭavīsu vā mādise niyojenti;

Atha no akāraṇasmā, abhūmiyaṃ tāta haññāma.

1020.

‘‘Yāpi hi tā sakuṇiyo, vasanti tiṇagharāni katvāna;

Tāsampi piyā puttā, atha no tvaṃ deva ghātesi.

1021.

‘‘Mā tassa saddahesi, na maṃ khaṇḍahālo ghāteyya;

Mamañhi so ghātetvāna, anantarā tampi deva ghāteyya.

1022.

‘‘Gāmavaraṃ nigamavaraṃ dadanti, bhogampissa mahārāja;

Athaggapiṇḍikāpi, kule kule hete bhuñjanti.

1023.

‘‘Tesampi tādisānaṃ, icchanti dubbhituṃ mahārāja;

Yebhuyyena ete, akataññuno brāhmaṇā deva.

1024.

‘‘Mā no deva avadhi, dāse no dehi khaṇḍahālassa;

Api nigaḷabandhakāpi, hatthī asse ca pālema.

1025.

‘‘Mā no deva avadhi, dāse no dehi khaṇḍahālassa;

Api nigaḷabandhakāpi, hatthichakaṇāni ujjhema.

1026.

‘‘Mā no deva avadhi, dāse no dehi khaṇḍahālassa;

Api nigaḷabandhakāpi, assachakaṇāni ujjhema.

1027.

‘‘Mā no deva avadhi, dāse no dehi khaṇḍahālassa;

Yassa honti tava kāmā, api raṭṭhā pabbājitā;

Bhikkhācariyaṃ carissāmā’’ti.

Tattha pubbeti tāta, yadi ahaṃ māretabbo, atha kasmā amhākaṃ ñātijano pubbe mama jātakāle brāhmaṇe sotthānaṃ avācesi. Tadā kira khaṇḍahālova mama lakkhaṇāni upadhāretvā ‘‘imassa kumārassa na koci antarāyo bhavissati, tumhākaṃ accayena rajjaṃ kāressatī’’ti āha. Iccassa purimena pacchimaṃ na sameti, musāvādī esa. Atha no etassa vacanaṃ gahetvā akāraṇasmā nikkāraṇāyeva yaññatthāya, deva, ghātesi. Mā amhe ghātesi. Ayañhi mayi ekasmiṃ verena mahājanaṃ māretukāmo, sādhukaṃ sallakkhehi narindāti. Pubbeva noti mahārāja, sacepi amhe māretukāmo, pubbeva no kasmā sayaṃ vā na hanesi, aññehi vā na ghātāpesi. Idāni pana mayaṃ daharamhā taruṇā, paṭhamavaye ṭhitā puttadhītāhi vaḍḍhāma, evaṃbhūtā tava adūsakāva kiṃkāraṇā haññāmāti?

Passa noti amheva cattāro bhātike passa. Yujjhamāneti paccatthikānaṃ nagaraṃ parivāretvā ṭhitakāle amhādise putte tehi saddhiṃ yujjhamāne passa. Aputtakā hi rājāno anāthā nāma honti. Mādisāti amhādisā sūrā balavanto na yaññatthāya māretabbā honti. Niyojentīti tesaṃ paccāmittānaṃ gaṇhanatthāya payojenti. Atha noti atha amhe akāraṇasmā akāraṇena abhūmiyaṃ anokāseyeva kasmā, tāta, haññāmāti attho. Mā tassa saddahesīti mahārāja, na maṃ khaṇḍahālo ghātaye, mā tassa saddaheyyāsi. Bhogampissāti bhogampi assa brāhmaṇassa rājāno denti. Athaggapiṇḍikāpīti atha te aggodakaṃ aggapiṇḍaṃ labhantā aggapiṇḍikāpi honti. Tesampīti yesaṃ kule bhuñjanti, tesampi evarūpānaṃ piṇḍadāyakānaṃ dubbhituṃ icchanti.

Rājā kumārassa vilāpaṃ sutvā –

1028.

‘‘Dukkhaṃ kho me janayatha, vilapantā jīvitassa kāmā hi;

Muñcetha dāni kumāre, alampi me hotu puttayaññenā’’ti. –

Imaṃ gāthaṃ vatvā punapi mocesi. Khaṇḍahālo āgantvā punapi –

1029.

‘‘Pubbeva khosi me vutto, dukkaraṃ durabhisambhavañcetaṃ;

Atha no upakkhaṭassa yaññassa, kasmā karosi vikkhepaṃ.

1030.

‘‘Sabbe vajanti sugatiṃ, ye yajanti yepi yājenti;

Ye cāpi anumodanti, yajantānaṃ edisaṃ mahāyañña’’nti. –

Evaṃ vatvā puna gaṇhāpesi. Athassa anunayanatthaṃ kumāro āha –

1031.

‘‘Yadi kira yajitvā puttehi, devalokaṃ ito cutā yanti;

Brāhmaṇo tāva yajatu, pacchāpi yajasi tuvaṃ rāja.

1032.

‘‘Yadi kira yajitvā puttehi, devalokaṃ ito cutā yanti;

Esveva khaṇḍahālo, yajataṃ sakehi puttehi.

1033.

‘‘Evaṃ jānanto khaṇḍahālo, kiṃ puttake na ghātesi;

Sabbañca ñātijanaṃ, attānañca na ghātesi.

1034.

‘‘Sabbe vajanti nirayaṃ, ye yajanti yepi yājenti;

Ye cāpi anumodanti, yajantānaṃ edisaṃ mahāyaññaṃ.

1035.

‘‘Sace hi so sujjhati yo hanāti, hatopi so saggamupeti ṭhānaṃ;

Bhovādi bhovādina mārayeyyuṃ, ye cāpi tesaṃ abhisaddaheyyu’’nti.

Tattha brāhmaṇo tāvāti paṭhamaṃ tāva khaṇḍahālo yajatu sakehi puttehi, atha tasmiṃ evaṃ yajitvā devalokaṃ gate pacchā tvaṃ yajissasi. Deva, sādurasabhojanampi hi tvaṃ aññehi vīmaṃsāpetvā bhuñjasi, puttadāramāraṇaṃyeva kasmā avīmaṃsitvā karosīti dīpento evamāha. Evaṃ jānantoti ‘‘puttadhītaro māretvā devalokaṃ gacchatī’’ti evaṃ jānanto kiṃkāraṇā attano putte ca ñātī ca attānañca na ghātesi. Sace hi paraṃ māretvā devalokaṃ gacchanti, attānaṃ māretvā brahmalokaṃ gantabbo bhavissati. Evaṃ yaññaguṇaṃ jānantena paraṃ amāretvā attāva māretabbo siyā. Ayaṃ pana tathā akatvā maṃ mārāpeti. Imināpi kāraṇena jānāhi, mahārāja ‘‘yathā esa vinicchaye vilopaṃ kātuṃ alabhanto evaṃ karotī’’ti. Edisanti evarūpaṃ puttaghātayaññaṃ.

Kumāro ettakaṃ kathentopi pitaraṃ attano vacanaṃ gāhāpetuṃ asakkonto rājānaṃ parivāretvā ṭhitaṃ parisaṃ ārabbha āha –

1036.

‘‘Kathañca kira puttakāmāyo, gahapatayo gharaṇiyo ca;

Nagaramhi na uparavanti rājānaṃ, mā ghātayi orasaṃ puttaṃ.

1037.

‘‘Kathañca kira puttakāmāyo, gahapatayo gharaṇiyo ca;

Nagaramhi na uparavanti rājānaṃ, mā ghātayi atrajaṃ puttaṃ.

1038.

‘‘Rañño camhi atthakāmo, hito ca sabbajanapadassa;

Na koci assa paṭighaṃ, mayā jānapado na pavedetī’’ti.

Tattha puttakāmāyoti gharaṇiyo sandhāya vuttaṃ. Gahapatayo pana puttakāmā nāma honti. Na uparavantīti na upakkosanti na vadanti. Atrajanti attato jātaṃ. Evaṃ vuttepi koci raññā saddhiṃ kathetuṃ samattho nāma nāhosi. Na koci assa paṭighaṃ mayāti iminā no lañjo vā gahito, issariyamadena vā idaṃ nāma dukkhaṃ katanti koci ekopi mayā saddhiṃ paṭighaṃ kattā nāma nāhosi. Jānapado na pavedetīti evaṃ rañño ca janapadassa ca atthakāmassa mama pitaraṃ ayaṃ jānapado ‘‘guṇasampanno te putto’’ti na pavedeti, na jānāpetīti attho.

Evaṃ vuttepi koci kiñci na kathesi. Tato candakumāro attano bhariyāyo taṃ yācanatthāya uyyojento āha –

1039.

‘‘Gacchatha vo gharaṇiyo, tātañca vadetha khaṇḍahālañca;

Mā ghātetha kumāre, adūsake sīhasaṅkāse.

1040.

‘‘Gacchatha vo gharaṇiyo, tātañca vadetha khaṇḍahālañca;

Mā ghātetha kumāre, apekkhite sabbalokassā’’ti.

Tā gantvā yāciṃsu. Tāpi rājā na olokesi. Tato kumāro anātho hutvā vilapanto –

1041.

‘‘Yaṃnūnāhaṃ jāyeyyaṃ, rathakārakulesu vā,

Pukkusakulesu vā vessesu vā jāyeyyaṃ,

Na hajja maṃ rāja yaññe ghāteyyā’’ti. –

Vatvā puna tā bhariyāyo uyyojento āha –

1042.

‘‘Sabbā sīmantiniyo gacchatha, ayyassa khaṇḍahālassa;

Pādesu nipatatha, aparādhāhaṃ na passāmi.

1043.

‘‘Sabbā sīmantiniyo gacchatha, ayyassa khaṇḍahālassa;

Pādesu nipatatha, kinte bhante mayaṃ adūsemā’’ti.

Tattha aparādhāhaṃ na passāmīti ahaṃ ācariyakhaṇḍahāle attano aparādhaṃ na passāmi. Kinte bhanteti ayya khaṇḍahāla, mayaṃ tuyhaṃ kiṃ dūsayimhā, atha candakumārassa doso atthi, taṃ khamathāti vadethāti.

Atha candakumārassa kaniṭṭhabhaginī selakumārī nāma sokaṃ sandhāretuṃ asakkontī pitu pādamūle patitvā paridevi. Tamatthaṃ pakāsento satthā āha –

1044.

‘‘Kapaṇā vilapati selā, disvāna bhātare upanītatte;

Yañño kira me ukkhipito, tātena saggakāmenā’’ti.

Tattha upanītatteti upanītasabhāve. Ukkhipitoti ukkhitto. Saggakāmenoti mama bhātaro māretvā saggaṃ icchantena. Tāta, ime māretvā kiṃ saggena karissasīti vilapati.

Rājā tassāpi kathaṃ na gaṇhi. Tato candakumārassa putto vasulo nāma pitaraṃ dukkhitaṃ disvā ‘‘ahaṃ ayyakaṃ yācitvā mama pitu jīvitaṃ dāpessāmī’’ti rañño pādamūle paridevi. Tamatthaṃ pakāsento satthā āha –

1045.

‘‘Āvatti parivatti ca, vasulo sammukhā rañño;

Mā no pitaraṃ avadhi, daharamhāyobbanaṃ pattā’’ti.

Tattha daharamhāyobbanaṃ pattāti deva, mayaṃ taruṇadārakā, na tāva yobbanappattā, amhesupi tāva anukampāya amhākaṃ pitaraṃ mā avadhīti.

Rājā tassa paridevitaṃ sutvā bhijjamānahadayo viya hutvā assupuṇṇehi nettehi kumāraṃ āliṅgitvā ‘‘tāta, assāsaṃ paṭilabha, vissajjemi te pitara’’nti vatvā gāthamāha –

1046.

‘‘Eso te vasula pitā, samehi pitarā saha;

Dukkhaṃ kho me janayasi, vilapanto antepurasmiṃ;

Muñcetha dāni kumāre, alampi me hotu puttayaññenā’’ti.

Tattha antepurasminti rājanivesanassa antare.

Puna khaṇḍahālo āgantvā āha –

1047.

‘‘Pubbeva khosi me vutto, dukkaraṃ durabhisambhavañcetaṃ;

Atha no upakkhaṭassa yaññassa, kasmā karosi vikkhepaṃ.

1048.

‘‘Sabbe vajanti sugatiṃ, ye yajanti yepi yājenti;

Ye cāpi anumodanti, yajantānaṃ edisaṃ mahāyañña’’nti.

Rājā pana andhabālo puna tassa vacanena putte gaṇhāpesi. Tato khaṇḍahālo cintesi – ‘‘ayaṃ rājā muducitto kālena gaṇhāpeti, kālena vissajjeti, punapi dārakānaṃ vacanena putte vissajjeyya, yaññāvāṭaññeva naṃ nemī’’ti. Athassa tattha gamanatthāya gāthamāha –

1049.

‘‘Sabbaratanassa yañño upakkhaṭo, ekarāja tava paṭiyatto;

Abhinikkhamassu deva, saggaṃ gato tvaṃ pamodissasī’’ti.

Tassattho – mahārāja, tava yañño sabbaratanehi upakkhaṭo paṭiyatto, idāni te abhinikkhamanakālo, tasmā abhinikkhama, yaññaṃ yajitvā saggaṃ gato pamodissasīti.

Tato bodhisattaṃ ādāya yaññāvāṭagamanakāle tassa orodhā ekatova nikkhamiṃsu. Tamatthaṃ pakāsento satthā āha –

1050.

‘‘Daharā sattasatā etā, candakumārassa bhariyāyo;

Kese pakiritvāna, rodantiyo maggamanuyāyiṃsu.

1051.

‘‘Aparā pana sokena, nikkhantā nandane viya devā;

Kese pakiritvāna, rodantiyo maggamanuyāyisu’’nti.

Tattha nandane viya devāti nandanavane cavanadevaputtaṃ parivāretvā nikkhantadevatā viya gatā.

Ito paraṃ tāsaṃ vilāpagāthā honti –

1052.

‘‘Kāsikasucivatthadharā, kuṇḍalino agalucandanavilittā;

Nīyanti candasūriyā, yaññatthāya ekarājassa.

1053.

‘‘Kāsikasucivatthadharā, kuṇḍalino agalucandanavilittā;

Nīyanti candasūriyā, mātu katvā hadayasokaṃ.

1054.

‘‘Kāsikasucivatthadharā, kuṇḍalino agalucandanavilittā;

Nīyanti candasūriyā, janassa katvā hadayasokaṃ.

1055.

‘‘Maṃsarasabhojanā nhāpakasunhāpitā, kuṇḍalino agalucandanavilittā;

Nīyanti candasūriyā, yaññatthāya ekarājassa.

1056.

‘‘Maṃsarasabhojanā nhāpakasunhāpitā, kuṇḍalino agalucandanavilittā;

Nīyanti candasūriyā, mātu katvā hadayasokaṃ.

1057.

‘‘Maṃsarasabhojanā nhāpakasunhāpitā, kuṇḍalino agalucandanavilittā;

Nīyanti candasūriyā, janassa katvā hadayasokaṃ.

1058.

‘‘Yassu pubbe hatthivaradhuragate, hatthīhi anuvajanti;

Tyajja candasūriyā, ubhova pattikā yanti.

1059.

‘‘Yassu pubbe assavaradhuragate, assehi anuvajanti;

Tyajja candasūriyā, ubhova pattikā yanti.

1060.

‘‘Yassu pubbe rathavaradhuragate, rathehi anuvajanti;

Tyajja candasūriyā, ubhova pattikā yanti.

1061.

‘‘Yehissu pubbe niyyaṃsu, tapanīyakappanehi turaṅgehi;

Tyajja candasūriyā, ubhova pattikā yantī’’ti.

Tattha kāsikasucivatthadharāti kāsikāni sucivatthāni dhārayamānā. Candasūriyāti candakumāro ca sūriyakumāro ca. Nhāpakasunhāpitāti candanacuṇṇena ubbaṭṭetvā nhāpakehi kataparikammatāya sunhāpitā. Yassūti ye assu. Assūti nipātamattaṃ, ye kumāreti attho. Pubbeti ito pubbe. Hatthivaradhuragateti hatthivarānaṃ dhuragate, alaṅkatahatthikkhandhavaragateti attho. Assavaradhuragateti assavarapiṭṭhigate. Rathavaradhuragateti rathavaramajjhagate. Niyyaṃsūti nikkhamiṃsu.

Evaṃ tāsu paridevantīsuyeva bodhisattaṃ nagarā nīhariṃsu. Sakalanagaraṃ saṅkhubhitvā nikkhamituṃ ārabhi. Mahājane nikkhante dvārāni nappahonti. Brāhmaṇo atibahuṃ janaṃ disvā ‘‘ko jānāti, kiṃ bhavissatī’’ti nagaradvārāni thakāpesi. Mahājano nikkhamituṃ alabhanto nagaradvārassa āsannaṭṭhāne uyyānaṃ atthi, tassa santike mahāviravaṃ ravi. Tena ravena sakuṇasaṅgho saṅkhubhito ākāsaṃ pakkhandi. Mahājano taṃ taṃ sakuṇiṃ āmantetvā vilapanto āha –

1062.

‘‘Yadi sakuṇi maṃsamicchasi, ḍayassu pubbena pupphavatiyā;

Yajatettha ekarājā, sammūḷho catūhi puttehi.

1063.

‘‘Yadi sakuṇi maṃsamicchasi, ḍayassu pubbena pupphavatiyā;

Yajatettha ekarājā, sammūḷho catūhi kaññāhi.

1064.

‘‘Yadi sakuṇi maṃsamicchasi, ḍayassu pubbena pupphavatiyā;

Yajatettha ekarājā, sammūḷho catūhi mahesīti.

1065.

‘‘Yadi sakuṇi maṃsamicchasi, ḍayassu pubbena pupphavatiyā;

Yajatettha ekarājā, sammūḷho catūhi gahapatīhi.

1066.

‘‘Yadi sakuṇi maṃsamicchasi, ḍayassu pubbena pupphavatiyā;

Yajatettha ekarājā, sammūḷho catūhi hatthīhi.

1067.

‘‘Yadi sakuṇi maṃsamicchasi, ḍayassu pubbena pupphavatiyā;

Yajatettha ekarājā, sammūḷho catūhi assehi.

1068.

‘‘Yadi sakuṇi maṃsamicchasi, ḍayassu pubbena pupphavatiyā;

Yajatettha ekarājā, sammūḷho catūhi usabhehi.

1069.

‘‘Yadi sakuṇi maṃsamicchasi, ḍayassu pubbena pupphavatiyā;

Yajatettha ekarājā, sammūḷho sabbacatukkenā’’ti.

Tattha maṃsamicchasīti ambho sakuṇi, sace maṃsaṃ icchasi, pupphavatiyā pubbena puratthimadisāyaṃ yaññāvāṭo atthi, tattha gaccha. Yajatetthāti ettha khaṇḍahālassa vacanaṃ gahetvā sammūḷho ekarājā catūhi puttehi yaññaṃ yajati. Sesagāthāsupi eseva nayo.

Evaṃ mahājano tasmiṃ ṭhāne paridevitvā bodhisattassa vasanaṭṭhānaṃ gantvā pāsādaṃ padakkhiṇaṃ karonto antepure kūṭāgārauyyānādīni passanto gāthāhi paridevi –

1070.

‘‘Ayamassa pāsādo, idaṃ antepuraṃ suramaṇīyaṃ;

Tedāni ayyaputtā, cattāro vadhāya ninnītā.

1071.

‘‘Idamassa kūṭāgāraṃ, sovaṇṇaṃ pupphamalyavikiṇṇaṃ;

Tedāni ayyaputtā, cattāro vadhāya ninnītā.

1072.

‘‘Idamassa uyyānaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Tedāni ayyaputtā, cattāro vadhāya ninnītā.

1073.

‘‘Idamassa asokavanaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Tedāni ayyaputtā, cattāro vadhāya ninnītā.

1074.

‘‘Idamassa kaṇikāravanaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Tedāni ayyaputtā, cattāro vadhāya ninnītā.

1075.

‘‘Idamassa pāṭalivanaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Tedāni ayyaputtā, cattāro vadhāya ninnītā.

1076.

‘‘Idamassa ambavanaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Tedāni ayyaputtā, cattāro vadhāya ninnītā.

1077.

‘‘Ayamassa pokkharaṇī, sañchannā padumapuṇḍarīkehi;

Nāvā ca sovaṇṇavikatā, pupphavalliyā cittā suramaṇīyā;

Tedāni ayyaputtā, cattāro vadhāya ninnītā’’ti.

Tattha tedānīti idāni te candakumārappamukhā amhākaṃ ayyaputtā evarūpaṃ pāsādaṃ chaḍḍetvā vadhāya nīyanti. Sovaṇṇavikatāti suvaṇṇakhacitā.

Ettakesu ṭhānesu vilapantā puna hatthisālādīni upasaṅkamitvā āhaṃsu –

1078.

‘‘Idamassa hatthiratanaṃ, erāvaṇo gajo balī dantī;

Tedāni ayyaputtā, cattāro vadhāya ninnītā.

1079.

‘‘Idamassa assaratanaṃ, ekakhuro asso;

Tedāni ayyaputtā, cattāro vadhāya ninnītā.

1080.

‘‘Ayamassa assaratho, sāḷiyanigghoso subho ratanavicitto;

Yatthassu ayyaputtā, sobhiṃsu nandane viya devā;

Tedāni ayyaputtā, cattāro vadhāya ninnītā.

1081.

‘‘Kathaṃ nāma sāmasamasundarehi, candanamudukagattehi;

Rājā yajissate yaññaṃ, sammūḷho catūhi puttehi.

1082.

‘‘Kathaṃ nāma sāmasamasundarāhi, candanamudukagattāhi;

Rājā yajissate yaññaṃ, sammūḷho catūhi kaññāhi.

1083.

‘‘Kathaṃ nāma sāmasamasundarāhi, candanamudukagattāhi;

Rājā yajissate yaññaṃ, sammūḷho catūhi mahesīhi.

1084.

‘‘Kathaṃ nāma sāmasamasundarehi, candanamudukagattehi;

Rājā yajissate yaññaṃ, sammūḷho catūhi gahapatīhi.

1085.

‘‘Yathā honti gāmanigamā, suññā amanussakā brahāraññā;

Tathā hessati pupphavatiyā, yiṭṭhesu candasūriyesū’’ti.

Tattha erāvaṇoti tassa hatthino nāmaṃ. Ekakhuroti abhinnakhuro. Sāḷiyanigghosoti gamanakāle sāḷikānaṃ viya madhurena nigghosena samannāgato. Kathaṃ nāmāti kena nāma kāraṇena. Sāmasamasundarehīti suvaṇṇasāmehi ca aññamaññaṃ jātiyā samehi ca niddosatāya sundarehi. Candanamudukagattehīti lohitacandanalittagattehi. Brahāraññāti yathā te gāmanigamā suññā nimmanussā brahāraññā honti, tathā pupphavatiyāpi yaññe yiṭṭhesu rājaputtesu suññā araññasadisā bhavissatīti.

Atha mahājano bahi nikkhamituṃ alabhanto antonagareyeva vicaranto paridevi. Bodhisattopi yaññāvāṭaṃ nīto. Athassa mātā gotamī nāma devī ‘‘puttānaṃ me jīvitaṃ dehi, devā’’ti rañño pādamūle parivattitvā paridevamānā āha –

1086.

‘‘Ummattikā bhavissāmi, bhūnahatā paṃsunā ca parikiṇṇā;

Sace candavaraṃ hanti, pāṇā me deva rujjhanti.

1087.

‘‘Ummattikā bhavissāmi, bhūnahatā paṃsunā ca parikiṇṇā;

Sace sūriyavaraṃ hanti, pāṇā me deva rujjhantī’’ti.

Tattha bhūnahatāti hatavuḍḍhi. Paṃsunā ca parikiṇṇāti paṃsuparikiṇṇasarīrā ummattikā hutvā vicarissāmi.

Sā evaṃ paridevantīpi rañño santikā kiñci kathaṃ alabhitvā ‘‘mama putto tumhākaṃ kujjhitvā gato bhavissati, kissa naṃ tumhe na nivattethā’’ti kumārassa catasso bhariyāyo āliṅgitvā paridevantī āha –

1088.

‘‘Kinnumā na ramāpeyyuṃ, aññamaññaṃ piyaṃvadā;

Ghaṭṭikā uparikkhī ca, pokkharaṇī ca bhārikā;

Candasūriyesu naccantiyo, samā tāsaṃ na vijjatī’’ti.

Tattha kinnumā na ramāpeyyunti kena kāraṇena imā ghaṭṭikātiādikā catasso aññamaññaṃ piyaṃvadā candasūriyakumārānaṃ santike naccantiyo mama putte na ramāpayiṃsu, ukkaṇṭhāpayiṃsu. Sakalajambudīpasmiñhi nacce vā gīte vā samā aññā kāci tāsaṃ na vijjatīti attho.

Iti sā suṇhāhi saddhiṃ paridevitvā aññaṃ gahetabbaggahaṇaṃ apassantī khaṇḍahālaṃ akkosamānā aṭṭha gāthā abhāsi –

1089.

‘‘Imaṃ mayhaṃ hadayasokaṃ, paṭimuñcatu khaṇḍahāla tava mātā;

Yo mayhaṃ hadayasoko, candamhi vadhāya ninnīte.

1090.

‘‘Imaṃ mayhaṃ hadayasokaṃ, paṭimuñcatu khaṇḍahāla tava mātā;

Yo mayhaṃ hadayasoko, sūriyamhi vadhāya ninnīte.

1091.

‘‘Imaṃ mayhaṃ hadayasokaṃ, paṭimuñcatu khaṇḍahāla tava jāyā;

Yo mayhaṃ hadayasoko, candamhi vadhāya ninnīte.

1092.

‘‘Imaṃ mayhaṃ hadayasokaṃ, paṭimuñcatu khaṇḍahāla tava jāyā;

Yo mayhaṃ hadayasoko, sūriyamhi vadhāya ninnīte.

1093.

‘‘Mā ca putte mā ca patiṃ, addakkhi khaṇḍahāla tava mātā;

Yo ghātesi kumāre, adūsake sīhasaṅkāse.

1094.

‘‘Mā ca putte mā ca patiṃ, addakkhi khaṇḍahāla tava mātā;

Yo ghātesi kumāre, apekkhite sabbalokassa.

1095.

‘‘Mā ca putte mā ca patiṃ, addakkhi khaṇḍahāla tava jāyā;

Yo ghātesi kumāre, adūsake sīhasaṅkāse.

1096.

‘‘Mā ca putte mā ca patiṃ, addakkhi khaṇḍahāla tava jāyā;

Yo ghātesi kumāre, apekkhite sabbalokassā’’ti.

Tattha imaṃ mayhanti mayhaṃ imaṃ hadayasokaṃ dukkhaṃ. Paṭimuñcatūti pavisatu pāpuṇātu. Yo ghātesīti yo tvaṃ ghātesi. Apekkhiteti sabbalokena olokite dissamāne māresīti attho.

Bodhisatto yaññāvāṭepi pitaraṃ yācanto āha –

1097.

‘‘Mā no deva avadhi, dāse no dehi khaṇḍahālassa;

Api nigaḷabandhakāpi, hatthī asse ca pālema.

1098.

‘‘Mā no deva avadhi, dāse no dehi khaṇḍahālassa;

Api nigaḷabandhakāpi, hatthichakaṇāni ujjhema.

1099.

‘‘Mā no deva avadhi, dāse no dehi khaṇḍahālassa;

Api nigaḷabandhakāpi, assachakaṇāni ujjhema.

1100.

‘‘Mā no deva avadhi, dāse no dehi khaṇḍahālassa;

Yassa honti tava kāmā, api raṭṭhā pabbājitā;

Bhikkhācariyaṃ carissāma.

1101.

‘‘Dibbaṃ deva upayācanti, puttatthikāpi daliddā;

Paṭibhānānipi hitvā, putte na labhanti ekaccā.

1102.

‘‘Āsīsikāni karonti, puttā no jāyantu tato paputtā;

Atha no akāraṇasmā, yaññatthāya deva ghātesi.

1103.

‘‘Upayācitakena puttaṃ labhanti, mā tāta no aghātesi;

Mā kicchāladdhakehi puttehi, yajittho imaṃ yaññaṃ.

1104.

‘‘Upayācitakena puttaṃ labhanti, mā tāta no aghātesi;

Mā kapaṇaladdhakehi puttehi, ammāya no vippavāsehī’’ti.

Tattha dibbanti deva, aputtikā daliddāpi nāriyo puttatthikā hutvā bahuṃ paṇṇākāraṃ karitvā puttaṃ vā dhītaraṃ vā labhāmāti dibyaṃ upayācanti. Paṭibhānānipi hitvāti dohaḷāni chaḍḍetvāpi, alabhitvāpīti attho. Idaṃ vuttaṃ hoti – mahārāja, nārīnañhi uppannaṃ dohaḷaṃ alabhitvā gabbho sussitvā nassati. Tattha ekaccā yācantāpi putte alabhamānā, kāci laddhampi dohaḷaṃ pahāya aparibhuñjitvā na labhanti, kāci dohaḷaṃ alabhamānā na labhanti. Mayhaṃ pana mātā uppannaṃ dohaḷaṃ labhitvā paribhuñjitvā uppannaṃ gabbhaṃ anāsetvā putte paṭilabhi. Evaṃ paṭiladdhe mā no avadhīti yācati.

Āsīsikānīti mahārāja, ime sattā āsīsaṃ karonti. Kinti? Puttā no jāyantūti. Tato paputtāti puttānampi no puttā jāyantūti. Atha no akāraṇasmāti atha tvaṃ amhe akāraṇena yaññatthāya ghātesi. Upayācitakenāti devatānaṃ āyācanena. Kapaṇaladdhakehīti kapaṇā viya hutvā laddhakehi. Puttehīti amhehi saddhiṃ amhākaṃ ammāya mā vippavāsehi, mā no mātarā saddhiṃ vippavāsaṃ karīti vadati.

So evaṃ vadantopi pitu santikā kiñci kathaṃ alabhitvā mātu pādamūle nipatitvā paridevamāno āha –

1105.

‘‘Bahudukkhā posiya candaṃ, amma tuvaṃ jīyase puttaṃ;

Vandāmi kho te pāde, labhataṃ tāto paralokaṃ.

1106.

‘‘Handa ca maṃ upagūha, pāde te amma vandituṃ dehi;

Gacchāmi dāni pavāsaṃ, yaññatthāya ekarājassa.

1107.

‘‘Handa ca maṃ upagūha, pāde te amma vandituṃ dehi;

Gacchāmi dāni pavāsaṃ, mātu katvā hadayasokaṃ.

1108.

‘‘Handa ca maṃ upagūha, pāde te amma vandituṃ dehi;

Gacchāmi dāni pavāsaṃ, janassa katvā hadayasoka’’nti.

Tattha bahudukkhā posiyāti bahūhi dukkhehi posiya. Candanti maṃ candakumāraṃ evaṃ posetvā idāni, amma, tvaṃ jīyase puttaṃ. Labhataṃ tāto paralokanti pitā me bhogasampannaṃ paralokaṃ labhatu. Upagūhāti āliṅga parissaja. Pavāsanti puna anāgamanāya accantaṃ vippavāsaṃ gacchāmi.

Athassa mātā paridevantī catasso gāthā abhāsi –

1109.

‘‘Handa ca padumapattānaṃ, moḷiṃ bandhassu gotamiputta;

Campakadalamissāyo, esā te porāṇikā pakati.

1110.

‘‘Handa ca vilepanaṃ te, pacchimakaṃ candanaṃ vilimpassu;

Yehi ca suvilitto, sobhasi rājaparisāyaṃ.

1111.

‘‘Handa ca mudukāni vatthāni, pacchimakaṃ kāsikaṃ nivāsehi;

Yehi ca sunivattho, sobhasi rājaparisāyaṃ.

1112.

‘‘Muttāmaṇikanakavibhūsitāni , gaṇhassu hatthābharaṇāni;

Yehi ca hatthābharaṇehi, sobhasi rājaparisāya’’nti.

Tattha padumapattānanti padumapattaveṭhanaṃ nāmekaṃ pasādhanaṃ, taṃ sandhāyevamāha. Tava vippakiṇṇaṃ moḷiṃ ukkhipitvā padumapattaveṭhanena yojetvā bandhāti attho. Gotamiputtāti candakumāraṃ ālapati. Campakadalamissāyoti abbhantarimehi campakadalehi missitā vaṇṇagandhasampannā nānāpupphamālā pilandhassu. Esā teti esā tava porāṇikā pakati, tameva gaṇhassu puttāti paridevati. Yehi cāti yehi lohitacandanavilepanehi vilitto rājaparisāya sobhasi, tāni vilimpassūti attho. Kāsikanti satasahassagghanakaṃ kāsikavatthaṃ. Gaṇhassūti pilandhassu.

Idānissa candā nāma aggamahesī tassa pādamūle nipatitvā paridevamānā āha –

1113.

‘‘Na hi nūnāyaṃ raṭṭhapālo, bhūmipati janapadassa dāyādo;

Lokissaro mahanto, putte snehaṃ janayatī’’ti.

Taṃ sutvā rājā gāthamāha –

1114.

‘‘Mayhampi piyā puttā, attā ca piyo tumhe ca bhariyāyo;

Saggañca patthayāno, tenāhaṃ ghātayissāmī’’ti.

Tassattho – kiṃkāraṇā puttasinehaṃ na janemi? Na kevalaṃ gotamiyā eva, atha kho mayhampi piyā puttā, tathā attā ca tumhe ca suṇhāyo bhariyāyo ca piyāyeva. Evaṃ santepi saggañca patthayāno ahaṃ saggaṃ patthento, tena kāraṇena ete ghātayissāmi, mā cintayittha, sabbepete mayā saddhiṃ devalokaṃ ekato gamissantīti.

Candā āha –

1115.

‘‘Maṃ paṭhamaṃ ghātehi, mā me hadayaṃ dukkhaṃ phālesi;

Alaṅkato sundarako, putto deva tava sukhumālo.

1116.

‘‘Handayya maṃ hanassu, paraloke candakena hessāmi;

Puññaṃ karassu vipulaṃ, vicarāma ubhopi paraloke’’ti.

Tattha paṭhamanti deva, mama sāmikato paṭhamataraṃ maṃ ghātehi. Dukkhanti candassa maraṇadukkhaṃ mama hadayaṃ mā phālesi. Alaṅkatoti ayaṃ mama ekova alaṃ pariyattoti evaṃ alaṅkato. Evarūpaṃ nāma puttaṃ mā ghātayi, mahārājāti dīpeti. Handayyāti handa, ayya, rājānaṃ ālapantī evamāha. Paraloke candakenāti candena saddhiṃ paraloke bhavissāmi. Vicarāma ubhopi paraloketi tayā ekato ghātitā ubhopi paraloke sukhaṃ anubhavantā vicarāma, mā no saggantarāyamakāsīti.

Rājā āha –

1117.

‘‘Mā tvaṃ cande rucci maraṇaṃ, bahukā tava devarā visālakkhi;

Te taṃ ramayissanti, yiṭṭhasmiṃ gotamiputte’’ti.

Tattha mā tvaṃ cande ruccīti mā tvaṃ attano maraṇaṃ rocesi. ‘‘Mā ruddī’’tipi pāṭho, mā rodīti attho. Devarāti patibhātukā.

Tato paraṃ satthā –

1118.

‘‘Evaṃ vutte candā attānaṃ, hanti hatthatalakehī’’ti. – upaḍḍhagāthamāha;

Tato paraṃ tassāyeva vilāpo hoti –

‘‘Alamettha jīvitena, pissāmi visaṃ marissāmi.

1119.

‘‘Na hi nūnimassa rañño, mittāmaccā ca vijjare suhadā;

Ye na vadanti rājānaṃ, ‘mā ghātayi orase putte’.

1120.

‘‘Na hi nūnimassa rañño, ñātī mittā ca vijjare suhadā;

Ye na vadanti rājānaṃ, ‘mā ghātayi atraje putte’.

1121.

‘‘Ime tepi mayhaṃ puttā, guṇino kāyūradhārino rāja;

Tehipi yajassu yaññaṃ, atha muñcatu gotamiputte.

1122.

‘‘Bilasataṃ maṃ katvāna, yajassu sattadhā mahārāja;

Mā jeṭṭhaputtamavadhi, adūsakaṃ sīhasaṅkāsaṃ.

1123.

‘‘Bilasataṃ maṃ katvāna, yajassu sattadhā mahārāja;

Mā jeṭṭhaputtamavadhi, apekkhitaṃ sabbalokassā’’ti.

Tattha evanti evaṃ andhabālena ekarājena vutte. Hantīti ‘‘kiṃ nāmetaṃ kathesī’’ti vatvā hatthatalehi attānaṃ hanti. Pissāmīti pivissāmi. Ime tepīti vasulakumāraṃ ādiṃ katvā sesadārake hatthe gahetvā rañño pādamūle ṭhitā evamāha. Guṇinoti mālāguṇaābharaṇehi samannāgatā. Kāyūradhārinoti kāyūrapasādhanadharā. Bilasatanti mahārāja, maṃ ghātetvā koṭṭhāsasataṃ katvā sattadhā sattasu ṭhānesu yaññaṃ yajassu.

Iti sā rañño santike imāhi gāthāhi paridevitvā assāsaṃ alabhamānā bodhisattasseva santikaṃ gantvā paridevamānā aṭṭhāsi. Atha naṃ so āha – ‘‘cande, mayā jīvamānena tuyhaṃ tasmiṃ tasmiṃ vatthusmiṃ subhaṇite sukathite uccāvacāni maṇimuttādīni bahūni ābharaṇāni dinnāni, ajja pana te idaṃ pacchimadānaṃ, sarīrāruḷhaṃ ābharaṇaṃ dammi, gaṇhāhi na’’nti. Imamatthaṃ pakāsento satthā āha –

1124.

‘‘Bahukā tava dinnābharaṇā, uccāvacā subhaṇitamhi;

Muttāmaṇiveḷuriyā, etaṃ te pacchimakaṃ dāna’’nti.

Candādevīpi taṃ sutvā tato parāhi navahi gāthāhi vilapi –

1125.

‘‘Yesaṃ pubbe khandhesu, phullā mālāguṇā vivattiṃsu;

Tesajjapi sunisito, nettiṃso vivattissati khandhesu.

1126.

‘‘Yesaṃ pubbe khandhesu, cittā mālāguṇā vivattiṃsu;

Tesajjapi sunisito, nettiṃso vivattissati khandhesu.

1127.

‘‘Aciraṃ vata nettiṃso, vivattissaki rājaputtānaṃ khandhesu;

Atha mama hadayaṃ na phalati, tāva daḷhabandhañca me āsi.

1128.

‘‘Kāsikasucivatthadharā, kuṇḍalino agalucandanavilittā;

Niyyātha candasūriyā, yaññatthāya ekarājassa.

1129.

‘‘Kāsikasucivatthadharā, kuṇḍalino agalucandanavilittā;

Niyyātha candasūriyā, mātu katvā hadayasokaṃ.

1130.

‘‘Kāsikasucivatthadharā, kuṇḍalino agalucandanavilittā;

Niyyātha candasūriyā, janassa katvā hadayasokaṃ.

1131.

‘‘Maṃsarasabhojanā nhāpakasunhāpitā, kuṇḍalino agalucandanavilittā;

Niyyātha candasūriyā, yaññatthāya ekarājassa.

1132.

‘‘Maṃsarasabhojanā nhāpakasunhāpitā, kuṇḍalino agalucandanavilittā;

Niyyātha candasūriyā, mātu katvā hadayasokaṃ.

1133.

‘‘Maṃsarasabhojanā nhāpakasunhāpitā, kuṇḍalino agalucandanavilittā;

Niyyātha candasūriyā, janassa katvā hadayasoka’’nti.

Tattha mālāguṇāti pupphadāmāni. Tesajjāti tesaṃ ajja. Nettiṃsoti asi. Vivattissatīti patissati. Aciraṃ vatāti acirena vata. Na phalatīti na bhijjati. Tāva daḷhabandhañcame āsīti ativiya thirabandhanaṃ me hadayaṃ bhavissatīti attho. Niyyāthāti gacchatha.

Evaṃ tassā paridevantiyāva yaññāvāṭe sabbakammaṃ niṭṭhāsi. Rājaputtaṃ netvā gīvaṃ onāmetvā nisīdāpesuṃ. Khaṇḍahālo suvaṇṇapātiṃ upanāmetvā khaggaṃ ādāya ‘‘tassa gīvaṃ chindissāmī’’ti aṭṭhāsi. Taṃ disvā candādevī ‘‘aññaṃ me paṭisaraṇaṃ natthi, attano saccabalena sāmikassa sotthiṃ karissāmī’’ti añjaliṃ paggayha parisāya antare vicarantī saccakiriyaṃ akāsi. Tamatthaṃ pakāsento satthā āha –

1134.

‘‘Sabbasmiṃ upakkhaṭasmiṃ, nisīdite candasmiṃ yaññatthāya;

Pañcālarājadhītā pañjalikā, sabbaparisāya samanupariyāyi.

1135.

‘‘Yena saccena khaṇḍahālo, pāpakammaṃ karoti dummedho;

Etena saccavajjena, samaṅginī sāmikena homi.

1136.

‘‘Ye idhatthi amanussā, yāni ca yakkhabhūtabhabyāni;

Karontu me veyyāvaṭikaṃ, samaṅginī sāmikena homi.

1137.

‘‘Yā devatā idhāgatā, yāni ca yakkhabhūtabhabyāni;

Saraṇesiniṃ anāthaṃ tāyatha maṃ, yācāmahaṃ pati māhaṃ ajeyya’’nti.

Tattha upakkhaṭasminti sabbasmiṃ yaññasambhāre sajjite paṭiyatte. Samaṅginīti sampayuttā ekasaṃvāsā. Ye idhatthīti ye idha atthi. Yakkhabhūtabhabyānīti devasaṅkhātā yakkhā ca vaḍḍhitvā ṭhitasattasaṅkhātā bhūtā ca idāni vaḍḍhanakasattasaṅkhātāni bhabyāni ca. Veyyāvaṭikanti mayhaṃ veyyāvaccaṃ karontu. Tāyatha manti rakkhatha maṃ. Yācāmahanti ahaṃ vo yācāmi. Pati māhanti patiṃ ahaṃ mā ajeyyaṃ.

Atha sakko devarājā tassā paridevasaddaṃ sutvā taṃ pavattiṃ ñatvā jalitaṃ ayakūṭaṃ ādāya gantvā rājānaṃ tāsetvā sabbe vissajjāpesi. Tamatthaṃ pakāsento satthā āha –

1138.

‘‘Taṃ sutvā amanusso, ayokūṭaṃ paribbhametvāna;

Bhayamassa janayanto, rājānaṃ idamavoca.

1139.

‘‘Bujjhassu kho rājakali, mā tāhaṃ matthakaṃ nitāḷesiṃ;

Mā jeṭṭhaputtamavadhi, adūsakaṃ sīhasaṅkāsaṃ.

1140.

‘‘Ko te diṭṭho rājakali, puttabhariyāyo haññamānāyo;

Seṭṭhi ca gahapatayo, adūsakā saggakāmā hi.

1141.

‘‘Taṃ sutvā khaṇḍahālo, rājā ca abbhutamidaṃ disvāna;

Sabbesaṃ bandhanāni mocesuṃ, yathā taṃ anupaghātaṃ.

1142.

‘‘Sabbesu vippamuttesu, ye tattha samāgatā tadā āsuṃ;

Sabbe ekekaleḍḍukamadaṃsu, esa vadho khaṇḍahālassā’’ti.

Tattha amanussoti sakko devarājā. Bujjhassūti jānassu sallakkhehi. Rājakalīti rājakāḷakaṇṇi rājalāmaka. Mā tāhanti pāparāja, bujjha, mā te ahaṃ matthakaṃ nitāḷesiṃ. Ko te diṭṭhoti kuhiṃ tayā diṭṭhapubbo. Saggakāmā hīti ettha ti nipātamattaṃ, saggakāmā saggaṃ patthayamānāti attho. Taṃ sutvāti, bhikkhave, taṃ sakkassa vacanaṃ khaṇḍahālo sutvā. Abbhutamidanti rājā ca idaṃ sakkassa dassanaṃ pubbe abhūtaṃ disvā. Yathā tanti yathā anupaghātaṃ pāṇaṃ mocenti, evameva mocesuṃ. Ekekaleḍḍukamadaṃsūti bhikkhave, yattakā tasmiṃ yaññāvāṭe samāgatā, sabbe ekakolāhalaṃ katvā khaṇḍahālassa ekekaleḍḍupahāraṃ adaṃsu. Esa vadhoti esova khaṇḍahālassa vadho ahosi, tattheva naṃ jīvitakkhayaṃ pāpesunti attho.

Taṃ pana māretvā mahājano rājānaṃ māretuṃ ārabhi. Bodhisatto pitaraṃ parissajitvā māretuṃ na adāsi. Mahājano ‘‘jīvitaṃ etassa pāparañño dema, chattaṃ panassa nagare ca vāsaṃ na dassāma, caṇḍālaṃ katvā bahinagare vasāpessāmā’’ti vatvā rājavesaṃ hāretvā kāsāvaṃ nivāsāpetvā haliddipilotikāya sīsaṃ veṭhetvā caṇḍālaṃ katvā caṇḍālavasanaṭṭhānaṃ taṃ pahiṇi. Ye panetaṃ pasughātayaññaṃ yajiṃsu ceva yajāpesuñca anumodiṃsu ca, sabbe nirayaparāyaṇāva ahesuṃ. Tamatthaṃ pakāsento satthā āha –

1143.

‘‘Sabbe paviṭṭhā nirayaṃ, yathā taṃ pāpakaṃ karitvāna;

Na hi pāpakammaṃ katvā, labbhā sugatiṃ ito gantu’’nti.

Sopi kho mahājano dve kāḷakaṇṇiyo hāretvā tattheva abhisekasambhāre āharitvā candakumāraṃ abhisiñci. Tamatthaṃ pakāsento satthā āha –

1144.

‘‘Sabbesu vippamuttesu, ye tattha samāgatā tadā āsuṃ;

Candaṃ abhisiñciṃsu, samāgatā rājaparisā ca.

1145.

‘‘Sabbesu vippamuttesu, ye tattha samāgatā tadā āsuṃ;

Candaṃ abhisiñciṃsu, samāgatā rājakaññāyo ca.

1146.

‘‘Sabbesu vippamuttesu, ye tattha samāgatā tadā āsuṃ;

Candaṃ abhisiñciṃsu, samāgatā devaparisā ca.

1147.

‘‘Sabbesu vippamuttesu, ye tattha samāgatā tadā āsuṃ;

Candaṃ abhisiñciṃsu, samāgatā devakaññāyo ca.

1148.

‘‘Sabbesu vippamuttesu, ye tattha samāgatā tadā āsuṃ;

Celukkhepamakaruṃ, samāgatā rājaparisā ca.

1149.

‘‘Sabbesu vippamuttesu, ye tattha samāgatā tadā āsuṃ;

Celukkhepamakaruṃ, samāgatā rājakaññāyo ca.

1150.

‘‘Sabbesu vippamuttesu, ye tattha samāgatā tadā āsuṃ;

Celukkhepamakaruṃ, samāgatā devaparisā ca.

1151.

‘‘Sabbesu vippamuttesu, ye tattha samāgatā tadā āsuṃ;

Celukkhepamakaruṃ, samāgatā devakaññāyo ca.

1152.

‘‘Sabbesu vippamuttesu, bahū ānanditā ahuṃ;

Nandiṃ pavesi nagaraṃ, bandhanā mokkho aghositthā’’ti.

Tattha rājaparisā cāti rājaparisāpi tīhi saṅkhehi abhisiñciṃsu. Rājakaññāyo cāti khattiyadhītaropi naṃ abhisiñciṃsu. Devaparisā cāti sakko devarājā vijayuttarasaṅkhaṃ gahetvā devaparisāya saddhiṃ abhisiñci. Devakaññāyo cāti sujāpi devadhītarāhi saddhiṃ abhisiñci. Celukkhepamakarunti nānāvaṇṇehi vatthehi dhaje ussāpetvā uttarisāṭakāni ākāse khipantā celukkhepaṃ kariṃsu. Rājaparisā ca itare tayo koṭṭhāsā cāti abhisekakārakā cattāropi koṭṭhāsā kariṃsuyeva. Ānanditā ahunti āmoditā ahesuṃ. Nandiṃ pavesi nagaranti candakumārassa chattaṃ ussāpetvā nagaraṃ paviṭṭhakāle nagare ānandabheri cari. ‘‘Kiṃ vatvā’’ti? Yathā ‘‘amhākaṃ candakumāro bandhanā mutto, evameva sabbe bandhanā muccantū’’ti. Tena vuttaṃ ‘‘bandhanā mokkho aghositthā’’ti.

Bodhisatto pitu vattaṃ paṭṭhapesi. Antonagaraṃ pana pavisituṃ na labhati. Paribbayassa khīṇakāle bodhisatto uyyānakīḷādīnaṃ atthāya gacchanto taṃ upasaṅkamitvā ‘‘patimhī’’ti na vandati, añjaliṃ pana katvā ‘‘ciraṃ jīva sāmī’’ti vadati. ‘‘Kenattho’’ti vutte ārocesi. Athassa paribbayaṃ dāpesi. So dhammena rajjaṃ kāretvā āyupariyosāne devalokaṃ pūrayamāno agamāsi.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na, bhikkhave, idāneva, pubbepi devadatto maṃ ekaṃ nissāya bahū māretuṃ vāyāmamakāsī’’ti vatvā jātakaṃ samodhānesi. Tadā khaṇḍahālo devadatto ahosi, gotamīdevī mahāmāyā, candādevī rāhulamātā, vasulo rāhulo, selā uppalavaṇṇā, sūro vāmagotto kassapo, bhaddaseno moggallāno, sūriyakumāro sāriputto, candarājā pana ahameva sammāsambuddho ahosinti.

Candakumārajātakavaṇṇanā sattamā.

[545] 8. Mahānāradakassapajātakavaṇṇanā

Ahurājā videhānanti idaṃ satthā laṭṭhivanuyyāne viharanto uruvelakassapadamanaṃ ārabbha kathesi. Yadā hi satthā pavattitavaradhammacakko uruvelakassapādayo jaṭile dametvā magadharājassa paṭissavaṃ locetuṃ purāṇajaṭilasahassaparivuto laṭṭhivanuyyānaṃ agamāsi. Tadā dvādasanahutāya parisāya saddhiṃ āgantvā dasabalaṃ vanditvā nisinnassa magadharañño parisantare brāhmaṇagahapatikānaṃ vitakko uppajji ‘‘kiṃ nu kho uruvelakassapo mahāsamaṇe brahmacariyaṃ carati, udāhu mahāsamaṇo uruvelakassape’’ti. Atha kho bhagavā tesaṃ dvādasanahutānaṃ cetasā cetoparivitakkamaññāya ‘‘kassapassa mama santike pabbajitabhāvaṃ jānāpessāmī’’ti imaṃ gāthamāha –

‘‘Kimeva disvā uruvelavāsi, pahāsi aggiṃ kisakovadāno;

Pucchāmi taṃ kassapa etamatthaṃ, kathaṃ pahīnaṃ tava aggihutta’’nti. (mahāva. 55);

Theropi bhagavato adhippāyaṃ viditvā –

‘‘Rūpe ca sadde ca atho rase ca, kāmitthiyo cābhivadanti yaññā;

Etaṃ malanti upadhīsu ñatvā, tasmā na yiṭṭhe na hute arañji’’nti. (mahāva. 55); –

Imaṃ gāthaṃ vatvā attano sāvakabhāvaṃ pakāsanatthaṃ tathāgatassa pādapiṭṭhe sīsaṃ ṭhapetvā ‘‘satthā me, bhante, bhagavā, sāvakohamasmī’’ti vatvā ekatālaṃ dvitālaṃ titālanti yāva sattatālappamāṇaṃ sattakkhattuṃ vehāsaṃ abbhuggantvā oruyha tathāgataṃ vanditvā ekamantaṃ nisīdi. Taṃ pāṭihāriyaṃ disvā mahājano ‘‘aho mahānubhāvo buddho, evaṃ thāmagatadiṭṭhiko nāma attānaṃ ‘arahā’ti maññamāno uruvelakassapopi diṭṭhijālaṃ bhinditvā tathāgatena damito’’ti satthu guṇakathaññeva kathesi. Taṃ sutvā satthā ‘‘anacchariyaṃ idāni sabbaññutappattena mayā imassa damanaṃ, svāhaṃ pubbe sarāgakālepi nārado nāma brahmā hutvā imassa diṭṭhijālaṃ bhinditvā imaṃ nibbisevanamakāsi’’nti vatvā tāya parisāya yācito atītaṃ āhari.

Atīte videharaṭṭhe mithilāyaṃ aṅgati nāma rājā rajjaṃ kāresi dhammiko dhammarājā. Tassa rucā nāma dhītā ahosi abhirūpā dassanīyā pāsādikā kappasatasahassaṃ patthitapatthanā mahāpuññā aggamahesiyā kucchismiṃ nibbattā. Sesā panassa soḷasasahassā itthiyo vañjhā ahesuṃ. Tassa sā dhītā piyā ahosi manāpā. So tassā nānāpupphapūre pañcavīsatipupphasamugge anagghāni sukhumāni vatthāni ca ‘‘imehi attānaṃ alaṅkarotū’’ti devasikaṃ pahiṇi. Khādanīyabhojanīyassa pana pamāṇaṃ natthi. Anvaḍḍhamāsaṃ ‘‘dānaṃ detū’’ti sahassaṃ sahassaṃ pesesi. Tassa kho pana vijayo ca sunāmo ca alāto cāti tayo amaccā ahesuṃ. So komudiyā cātumāsiniyā chaṇe pavattamāne devanagaraṃ viya nagare ca antepure ca alaṅkate sunhāto suvilitto sabbālaṅkārappaṭimaṇḍito bhuttasāyamāso vivaṭasīhapañjare mahātale amaccagaṇaparivuto visuddhaṃ gaganatalaṃ abhilaṅghamānaṃ candamaṇḍalaṃ disvā ‘‘ramaṇīyā vata bho dosinā ratti, kāya nu kho ajja ratiyā abhirameyyāmā’’ti amacce pucchi. Tamatthaṃ pakāsento satthā āha –

1153.

‘‘Ahu rājā videhānaṃ, aṅgati nāma khattiyo;

Pahūtayoggo dhanimā, anantabalaporiso.

1154.

‘‘So ca pannarasiṃ rattiṃ, purimayāme anāgate;

Cātumāsā komudiyā, amacce sannipātayi.

1155.

‘‘Paṇḍite sutasampanne, mhitapubbe vicakkhaṇe;

Vijayañca sunāmañca, senāpatiṃ alātakaṃ.

1156.

‘‘Tamanupucchi vedeho, paccekaṃ brūtha saṃ ruciṃ;

Cātumāsā komudajja, juṇhaṃ byapahataṃ tamaṃ;

Kāyajja ratiyā rattiṃ, viharemu imaṃ utu’’nti.

Tattha pahūtayoggoti bahukena hatthiyoggādinā samannāgato. Anantabalaporisoti anantabalakāyo. Anāgateti pariyosānaṃ appatte, anatikkanteti attho. Cātumāsāti catunnaṃ vassikamāsānaṃ pacchimadivasabhūtāya rattiyā. Komudiyāti phullakumudāya. Mhitapubbeti paṭhamaṃ sitaṃ katvā pacchā kathanasīle. Tamanupucchīti taṃ tesu amaccesu ekekaṃ amaccaṃ anupucchi. Paccekaṃ brūtha saṃ rucinti sabbepi tumhe attano attano ajjhāsayānurūpaṃ ruciṃ paccekaṃ mayhaṃ kathetha. Komudajjāti komudī ajja. Juṇhanti juṇhāya nissayabhūtaṃ candamaṇḍalaṃ abbhuggacchati. Byapahataṃ tamanti tena sabbaṃ andhakāraṃ vihataṃ. Utunti ajja rattiṃ imaṃ evarūpaṃ utuṃ kāyaratiyā vihareyyāmāti.

Iti rājā amacce pucchi. Tena te pucchitā attano attano ajjhāsayānurūpaṃ kathaṃ kathayiṃsu. Tamatthaṃ pakāsento satthā āha –

1157.

‘‘Tato senāpati rañño, alāto etadabravi;

‘Haṭṭhaṃ yoggaṃ balaṃ sabbaṃ, senaṃ sannāhayāmase.

1158.

‘Niyyāma deva yuddhāya, anantabalaporisā;

Ye te vasaṃ na āyanti, vasaṃ upanayāmase;

Esā mayhaṃ sakā diṭṭhi, ajitaṃ ojināmase’.

1159.

Alātassa vaco sutvā, sunāmo etadabravi;

‘Sabbe tuyhaṃ mahārāja, amittā vasamāgatā.

1160.

‘Nikkhittasatthā paccatthā, nivātamanuvattare;

Uttamo ussavo ajja, na yuddhaṃ mama ruccati.

1161.

‘Annapānañca khajjañca, khippaṃ abhiharantu te;

Ramassu deva kāmehi, naccagīte suvādite’.

1162.

Sunāmassa vaco sutvā, vijayo etadabravi;

‘Sabbe kāmā mahārāja, niccaṃ tava mupaṭṭhitā.

1163.

‘Na hete dullabhā deva, tava kāmehi modituṃ;

Sadāpi kāmā sulabhā, netaṃ cittamataṃ mama.

1164.

‘Samaṇaṃ brāhmaṇaṃ vāpi, upāsemu bahussutaṃ;

Yo najja vinaye kaṅkhaṃ, atthadhammavidū ise’.

1165.

Vijayassa vaco sutvā, rājā aṅgati mabravi;

‘Yathā vijayo bhaṇati, mayhampetaṃva ruccati;

1166.

‘Samaṇaṃ brāhmaṇaṃ vāpi, upāsemu bahussutaṃ;

Yo najja vinaye kaṅkhaṃ, atthadhammavidū ise.

1167.

‘Sabbeva santā karotha matiṃ, kaṃ upāsemu paṇḍitaṃ;

Yo najja vinaye kaṅkhaṃ, atthadhammavidū ise’.

1168.

Vedehassa vaco sutvā, alāto etadabravi;

‘Atthāyaṃ migadāyasmiṃ, acelo dhīrasammato.

1169.

‘Guṇo kassapagottāyaṃ, suto citrakathī gaṇī;

Taṃ deva payirupāsemu, so no kaṅkhaṃ vinessati’.

1170.

‘‘Alātassa vaco sutvā, rājā codesi sārathiṃ;

Migadāyaṃ gamissāma, yuttaṃ yānaṃ idhā nayā’’ti.

Tattha haṭṭhanti tuṭṭhapahaṭṭhaṃ. Ojināmaseti yaṃ no ajitaṃ, taṃ jināma. Eso mama ajjhāsayoti. Rājā tassa kathaṃ neva paṭikkosi, nābhinandi. Etadabravīti rājānaṃ alātassa vacanaṃ anabhinandantaṃ appaṭikkosantaṃ disvā ‘‘nāyaṃ yuddhajjhāsayo, ahamassa cittaṃ gaṇhanto kāmaguṇābhiratiṃ vaṇṇayissāmī’’ti cintetvā etaṃ ‘‘sabbe tuyha’’ntiādivacanaṃ abravi.

Vijayoetadabravīti rājā sunāmassapi vacanaṃ nābhinandi, na paṭikkosi. Tato vijayo ‘‘ayaṃ rājā imesaṃ dvinnampi vacanaṃ sutvā tuṇhīyeva ṭhito, paṇḍitā nāma dhammassavanasoṇḍā honti, dhammassavanamassa vaṇṇayissāmī’’ti cintetvā etaṃ ‘‘sabbe kāmā’’tiādivacanaṃ abravi. Tattha tavamupaṭṭhitāti tava upaṭṭhitā. Moditunti tava kāmehi modituṃ abhiramituṃ icchāya sati na hi ete kāmā dullabhā. Netaṃ cittamataṃ mamāti etaṃ tava kāmehi abhiramaṇaṃ mama cittamataṃ na hoti, na me ettha cittaṃ pakkhandati. Yo najjāti yo no ajja. Atthadhammavidūti pāḷiatthañceva pāḷidhammañca jānanto. Iseti isi esitaguṇo.

Aṅgati mabravīti aṅgati abravi. Mayhampetaṃva ruccatīti mayhampi etaññeva ruccati. Sabbeva santāti sabbeva tumhe idha vijjamānā matiṃ karotha cintetha. Alāto etadabravīti rañño kathaṃ sutvā alāto ‘‘ayaṃ mama kulūpako guṇo nāma ājīvako rājuyyāne vasati, taṃ pasaṃsitvā rājakulūpakaṃ karissāmī’’ti cintetvā etaṃ ‘‘atthāya’’ntiādivacanaṃ abravi. Tattha dhīrasammatoti paṇḍitoti sammato. Kassapagottāyanti kassapagotto ayaṃ. Sutoti bahussuto. Gaṇīti gaṇasatthā. Codesīti āṇāpesi.

Rañño taṃ kathaṃ sutvā sārathino tathā kariṃsu. Tamatthaṃ pakāsento satthā āha –

1171.

‘‘Tassa yānaṃ ayojesuṃ, dantaṃ rūpiyapakkharaṃ;

Sukkamaṭṭhaparivāraṃ, paṇḍaraṃ dosinā mukhaṃ.

1172.

‘‘Tatrāsuṃ kumudāyuttā, cattāro sindhavā hayā;

Anilūpamasamuppātā, sudantā soṇṇamālino.

1173.

‘‘Setacchattaṃ setaratho, setassā setabījanī;

Vedeho sahamaccehi, niyyaṃ candova sobhati.

1174.

‘‘Tamanuyāyiṃsu bahavo, indikhaggadharā balī;

Assapiṭṭhigatā vīrā, narā naravarādhipaṃ.

1175.

‘‘So muhuttaṃva yāyitvā, yānā oruyha khattiyo;

Vedeho sahamaccehi, pattī guṇamupāgami.

1176.

‘‘Yepi tattha tadā āsuṃ, brāhmaṇibbhā samāgatā;

Na te apanayī rājā, akataṃ bhūmimāgate’’ti.

Tattha tassa yānanti tassa rañño rathaṃ yojayiṃsu. Dantanti dantamayaṃ. Rūpiyapakkharanti rajatamayaupakkharaṃ. Sukkamaṭṭhaparivāranti parisuddhāpharusaparivāraṃ. Dosinā mukhanti vigatadosāya rattiyā mukhaṃ viya, candasadisanti attho. Tatrāsunti tatra ahesuṃ. Kumudāti kumudavaṇṇā. Sindhavāti sindhavajātikā. Anilūpamasamuppātāti vātasadisavegā. Setacchattanti tasmiṃ rathe samussāpitaṃ chattampi setaṃ ahosi. Setarathoti sopi ratho setoyeva. Setassāti assāpi setā. Setabījanīti bījanīpi setā. Niyyanti tena rathena niggacchanto amaccagaṇaparivuto vedeharājā cando viya sobhati.

Naravarādhipanti naravarānaṃ adhipatiṃ rājādhirājānaṃ. So muhuttaṃva yāyitvāti so rājā muhutteneva uyyānaṃ gantvā. Pattī guṇamupāgamīti pattikova guṇaṃ ājīvakaṃ upāgami. Yepi tattha tadā āsunti yepi tasmiṃ uyyāne tadā puretaraṃ gantvā taṃ ājīvakaṃ payirupāsamānā nisinnā ahesuṃ. Na te apanayīti amhākameva doso, ye mayaṃ pacchā agamimhā, tumhe mā cintayitthāti te brāhmaṇe ca ibbhe ca raññoyeva atthāya akataṃ akatokāsaṃ bhūmiṃ samāgate na ussāraṇaṃ kāretvā apanayīti.

Tāya pana omissakaparisāya parivutova ekamantaṃ nisīditvā paṭisanthāramakāsi. Tamatthaṃ pakāsento satthā āha –

1177.

‘‘Tato so mudukā bhisiyā, muducittakasanthate;

Mudupaccatthate rājā, ekamantaṃ upāvisi.

1178.

‘‘Nisajja rājā sammodi, kathaṃ sāraṇiyaṃ tato;

‘Kacci yāpaniyaṃ bhante, vātānamaviyaggatā.

1179.

‘Kacci akasirā vutti, labhasi piṇḍayāpanaṃ;

Appābādho casi kacci, cakkhuṃ na parihāyati’.

1180.

Taṃ guṇo paṭisammodi, vedehaṃ vinaye rataṃ;

‘Yāpanīyaṃ mahārāja, sabbametaṃ tadūbhayaṃ.

1181.

‘Kacci tuyhampi vedeha, paccantā na balīyare;

Kacci arogaṃ yoggaṃ te, kacci vahati vāhanaṃ;

Kacci te byādhayo natthi, sarīrassupatāpiyā’.

1182.

‘‘Paṭisammodito rājā, tato pucchi anantarā;

Atthaṃ dhammañca ñāyañca, dhammakāmo rathesabho.

1183.

‘Kathaṃ dhammaṃ care macco, mātāpitūsu kassapa;

Kathaṃ care ācariye, puttadāre kathaṃ care.

1184.

‘Kathaṃ careyya vuḍḍhesu, kathaṃ samaṇabrāhmaṇe;

Kathañca balakāyasmiṃ, kathaṃ janapade care.

1185.

‘Kathaṃ dhammaṃ caritvāna, maccā gacchanti suggatiṃ;

Kathañceke adhammaṭṭhā, patanti nirayaṃ atho’’’ti.

Tattha mudukā bhisiyāti mudukāya sukhasamphassāya bhisiyā. Muducittakasanthateti sukhasamphasse cittattharaṇe. Mudupaccatthateti mudunā paccattharaṇena paccatthate. Sammodīti ājīvakena saddhiṃ sammodanīyaṃ kathaṃ kathesi. Tatoti tato nisajjanato anantarameva sāraṇīyaṃ kathaṃ kathesīti attho. Tattha kacci yāpaniyanti kacci te, bhante, sarīraṃ paccayehi yāpetuṃ sakkā. Vātānamaviyaggatāti kacci te sarīre dhātuyo samappavattā, vātānaṃ byaggatā natthi, tattha tattha vaggavaggā hutvā vātā na bādhayantīti attho.

Akasirāti niddukkhā. Vuttīti jīvitavutti. Appābādhoti iriyāpathabhañjakenābādhena virahito . Cakkhunti kacci te cakkhuādīni indriyāni na parihāyantīti pucchati. Paṭisammodīti sammodanīyakathāya paṭikathesi. Tattha sabbametanti yaṃ tayā vuttaṃ vātānamaviyaggatādi, taṃ sabbaṃ tatheva. Tadubhayanti yampi tayā ‘‘appābādho casi kacci, cakkhuṃ na parihāyatī’’ti vuttaṃ, tampi ubhayaṃ tatheva.

Na balīyareti nābhibhavanti na kuppanti. Anantarāti paṭisanthārato anantarā pañhaṃ pucchi. Tattha atthaṃ dhammañca ñāyañcāti pāḷiatthañca pāḷiñca kāraṇayuttiñca . So hi ‘‘kathaṃ dhammaṃ care’’ti pucchanto mātāpituādīsu paṭipattidīpakaṃ pāḷiñca pāḷiatthañca kāraṇayuttiñca me kathethāti imaṃ atthañca dhammañca ñāyañca pucchati. Tattha kathañceke adhammaṭṭhāti ekacce adhamme ṭhitā kathaṃ nirayañceva atho sesaapāye ca patantīti sabbaññubuddhapaccekabuddhabuddhasāvakamahābodhisattesu purimassa purimassa alābhena pacchimaṃ pacchimaṃ pucchitabbakaṃ mahesakkhapañhaṃ rājā kiñci ajānantaṃ naggabhoggaṃ nissirikaṃ andhabālaṃ ājīvakaṃ pucchi.

Sopi evaṃ pucchito pucchānurūpaṃ byākaraṇaṃ adisvā carantaṃ goṇaṃ daṇḍena paharanto viya bhattapātiyaṃ kacavaraṃ khipanto viya ca ‘‘suṇa, mahārājā’’ti okāsaṃ kāretvā attano micchāvādaṃ paṭṭhapesi. Tamatthaṃ pakāsento satthā āha –

1186.

‘‘Vedehassa vaco sutvā, kassapo etadabravi;

‘Suṇohi me mahārāja, saccaṃ avitathaṃ padaṃ.

1187.

‘Natthi dhammacaritassa, phalaṃ kalyāṇapāpakaṃ;

Natthi deva paro loko, ko tato hi idhāgato.

1188.

‘Natthi deva pitaro vā, kuto mātā kuto pitā;

Natthi ācariyo nāma, adantaṃ ko damessati.

1189.

‘Samatulyāni bhūtāni, natthi jeṭṭhāpacāyikā;

Natthi balaṃ vīriyaṃ vā, kuto uṭṭhānaporisaṃ;

Niyatāni hi bhūtāni, yathā goṭaviso tathā.

1190.

‘Laddheyyaṃ labhate macco, tattha dānaphalaṃ kuto;

Natthi dānaphalaṃ deva, avaso devavīriyo.

1191.

‘Bālehi dānaṃ paññattaṃ, paṇḍitehi paṭicchitaṃ;

Avasā denti dhīrānaṃ, bālā paṇḍitamānino’’’ti.

Tattha idhāgatoti tato paralokato idhāgato nāma natthi. Natthi deva pitaro vāti deva, ayyakapeyyakādayo vā natthi, tesu asantesu kuto mātā kuto pitā. Yathā goṭavisotathāti goṭaviso vuccati pacchābandho, yathā nāvāya pacchābandho nāvameva anugacchati, tathā ime sattā niyatameva anugacchantīti vadati. Avaso devavīriyoti evaṃ dānaphale asati yo koci bālo dānaṃ deti, so avaso avīriyo na attano vasena balena deti, dānaphalaṃ pana atthīti saññāya aññesaṃ andhabālānaṃ saddahitvā detīti dīpeti. Bālehi dānaṃ paññattanti ‘‘dānaṃ dātabba’’nti andhabālehi paññattaṃ anuññātaṃ, taṃ dānaṃ bālāyeva denti, paṇḍitā paṭiggaṇhanti.

Evaṃ dānassa nipphalataṃ vaṇṇetvā idāni pāpassa nipphalabhāvaṃ vaṇṇetuṃ āha –

1192.

‘‘Sattime sassatā kāyā, acchejjā avikopino;

Tejo pathavī āpo ca, vāyo sukhaṃ dukhañcime;

Jīve ca sattime kāyā, yesaṃ chettā na vijjati.

1193.

‘‘Natthi hantā va chettā vā, haññe yevāpi koci naṃ;

Antareneva kāyānaṃ, satthāni vītivattare.

1194.

‘‘Yo cāpi siramādāya, paresaṃ nisitāsinā;

Na so chindati te kāye, tattha pāpaphalaṃ kuto.

1195.

‘‘Cullāsītimahākappe, sabbe sujjhanti saṃsaraṃ;

Anāgate tamhi kāle, saññatopi na sujjhati.

1196.

‘‘Caritvāpi bahuṃ bhadraṃ, neva sujjhantināgate;

Pāpañcepi bahuṃ katvā, taṃ khaṇaṃ nātivattare.

1197.

‘‘Anupubbena no suddhi, kappānaṃ cullasītiyā;

Niyatiṃ nātivattāma, velantamiva sāgaro’’ti.

Tattha kāyāti samūhā. Avikopinoti vikopetuṃ na sakkā. Jīveti jīvo. ‘‘Jīvo’’tipi pāṭho, ayameva attho. Sattime kāyāti ime satta kāyā. Haññe yevāpi koci nanti yo haññeyya, sopi nattheva. Vītivattareti imesaṃ sattannaṃ kāyānaṃ antareyeva caranti , chindituṃ na sakkonti. Siramādāyāti paresaṃ sīsaṃ gahetvā. Nisitāsināti nisitena asinā chindati, na so chindatīti sopi te kāye na chindati, pathavī pathavimeva upeti, āpādayo āpādike, sukhadukkhajīvā ākāsaṃ pakkhandantīti dasseti.

Saṃsaranti mahārāja, ime sattā imaṃ pathaviṃ ekamaṃsakhalaṃ katvāpi ettake kappe saṃsarantā sujjhanti. Aññatra hi saṃsārā satte sodhetuṃ samattho nāma natthi, sabbe saṃsāreneva sujjhanti. Anāgate tamhi kāleti yathāvutte pana etasmiṃ kāle anāgate appatte antarā saññatopi parisuddhasīlopi na sujjhati. Taṃkhaṇanti taṃ vuttappakāraṃ kālaṃ. Anupubbena no suddhīti amhākaṃ vāde anupubbena suddhi, sabbesaṃ amhākaṃ anupubbena suddhi bhavissatīti attho. Iti so ucchedavādo attano thāmena sakavādaṃ nippadesato kathesīti.

1198.

‘‘Kassapassa vaco sutvā, alāto etadabravi;

‘‘Yathā bhadanto bhaṇati, mayhampetaṃva ruccati.

1199.

‘Ahampi purimaṃ jātiṃ, sare saṃsaritattano;

Piṅgalo nāmahaṃ āsiṃ, luddo goghātako pure.

1200.

‘Bārāṇasiyaṃ phītāyaṃ, bahuṃ pāpaṃ mayā kataṃ;

Bahū mayā hatā pāṇā, mahiṃsā sūkarā ajā.

1201.

‘Tato cuto idha jāto, iddhe senāpatīkule;

Natthi nūna phalaṃ pāpaṃ, yohaṃ na nirayaṃ gato’’’ti.

Tattha alāto etadabravīti so kira kassapadasabalassa cetiye anojapupphadāmena pūjaṃ katvā maraṇasamaye aññena kammena yathānubhāvaṃ khitto saṃsāre saṃsaranto ekassa pāpakammassa nissandena goghātakakule nibbattitvā bahuṃ pāpamakāsi. Athassa maraṇakāle bhasmapaṭicchanno viya aggi ettakaṃ kālaṃ ṭhitaṃ taṃ puññakammaṃ okāsamakāsi. So tassānubhāvena idha nibbattitvā taṃ vibhūtiṃ patto, jātiṃ saranto pana atītānantarato paraṃ parisarituṃ asakkonto ‘‘goghātakakammaṃ katvā idha nibbattosmī’’ti saññāya tassa vādaṃ upatthambhento idaṃ ‘‘yathā bhadanto bhaṇatī’’tiādivacanaṃ abravi. Tattha sare saṃsaritattanoti attano saṃsaritaṃ sarāmi. Senāpatīkuleti senāpatikulamhi.

1202.

‘‘Athettha bījako nāma, dāso āsi paṭaccarī;

Uposathaṃ upavasanto, guṇasantikupāgami.

1203.

‘‘Kassapassa vaco sutvā, alātassa ca bhāsitaṃ;

Passasanto muhuṃ uṇhaṃ, rudaṃ assūni vattayī’’ti.

Tattha athetthāti atha ettha etissaṃ mithilāyaṃ. Paṭaccarīti daliddo kapaṇo ahosi. Guṇasantikupāgamīti guṇassa santikaṃ kiñcideva kāraṇaṃ sossāmīti upagatoti veditabbo.

1204.

‘‘Tamanupucchi vedeho, ‘kimatthaṃ samma rodasi;

Kiṃ te sutaṃ vā diṭṭhaṃ vā, kiṃ maṃ vedesi vedana’’’nti.

Tattha kiṃ maṃ vedesi vedananti kiṃ nāma tvaṃ kāyikaṃ vā cetasikaṃ vā vedanaṃ pattoyaṃ, evaṃ rodanto maṃ vedesi jānāpesi, uttānameva naṃ katvā mayhaṃ ācikkhāhīti.

1205.

‘‘Vedehassa vaco sutvā, bījako etadabravi;

‘Natthi me vedanā dukkhā, mahārāja suṇohi me.

1206.

‘Ahampi purimaṃ jātiṃ, sarāmi sukhamattano;

Sāketāhaṃ pure āsiṃ, bhāvaseṭṭhi guṇe rato.

1207.

‘Sammato brāhmaṇibbhānaṃ, saṃvibhāgarato suci;

Na cāpi pāpakaṃ kammaṃ, sarāmi katamattano.

1208.

‘Tato cutāhaṃ vedeha, idha jāto duritthiyā;

Gabbhamhi kumbhadāsiyā, yato jāto suduggato.

1209.

‘Evampi duggato santo, samacariyaṃ adhiṭṭhito;

Upaḍḍhabhāgaṃ bhattassa, dadāmi yo me icchati.

1210.

‘Cātuddasiṃ pañcadasiṃ, sadā upavasāmahaṃ;

Na cāpi bhūte hiṃsāmi, theyyaṃ cāpi vivajjayiṃ.

1211.

‘Sabbameva hi nūnetaṃ, suciṇṇaṃ bhavati nipphalaṃ;

Niratthaṃ maññidaṃ sīlaṃ, alāto bhāsatī yathā.

1212.

‘Kalimeva nūna gaṇhāmi, asippo dhuttako yathā;

Kaṭaṃ alāto gaṇhāti, kitavosikkhito yathā.

1213.

‘Dvāraṃ nappaṭipassāmi, yena gacchāmi suggatiṃ;

Tasmā rāja parodāmi, sutvā kassapabhāsita’’’nti.

Tattha bhāvaseṭṭhīti evaṃnāmako asītikoṭivibhavo seṭṭhi. Guṇe ratoti guṇamhi rato. Sammatoti sambhāvito saṃvaṇṇito. Sucīti sucikammo. Idha jāto duritthiyāti imasmiṃ mithilanagare daliddiyā kapaṇāya kumbhadāsiyā kucchimhi jātosmīti. So kira pubbe kassapabuddhakāle araññe naṭṭhaṃ balibaddaṃ gavesamāno ekena maggamūḷhena bhikkhunā maggaṃ puṭṭho tuṇhī hutvā puna tena pucchito kujjhitvā ‘‘samaṇa, dāsā nāma mukharā honti, dāsena tayā bhavitabbaṃ, atimukharosī’’ti āha. Taṃ kammaṃ tadā vipākaṃ adatvā bhasmacchanno viya pāvako ṭhitaṃ. Maraṇasamaye aññaṃ kammaṃ upaṭṭhāsi. So yathākammaṃ saṃsāre saṃsaranto ekassa kusalakammassa balena sākete vuttappakāro seṭṭhi hutvā dānādīni puññāni akāsi. Taṃ panassa kammaṃ pathaviyaṃ nihitanidhi viya ṭhitaṃ okāsaṃ labhitvā vipākaṃ dassati. Yaṃ pana tena taṃ bhikkhuṃ akkosantena kataṃ pāpakammaṃ, tamassa tasmiṃ attabhāve vipākaṃ adāsi. So ajānanto ‘‘itarassa kalyāṇakammassa balena kumbhadāsiyā kucchimhi nibbattosmī’’ti saññāya evamāha. Yato jāto suduggatoti sohaṃ jātakālato paṭṭhāya atiduggatoti dīpeti.

Samacariyamadhiṭṭhitoti samacariyāyameva patiṭṭhitomhi. Nūnetanti ekaṃsena etaṃ. Maññidaṃ sīlanti deva, idaṃ sīlaṃ nāma niratthakaṃ maññe. Alātoti yathā ayaṃ alātasenāpati ‘‘mayā purimabhave bahuṃ pāṇātipātakammaṃ katvā senāpatiṭṭhānaṃ laddha’’nti bhāsati, tena kāraṇenāhaṃ niratthakaṃ sīlanti maññāmi. Kalimevāti yathā asippo asikkhito akkhadhutto parājayaggāhaṃ gaṇhāti, tathā nūna gaṇhāmi, purimabhave attano sāpateyyaṃ nāsetvā idāni dukkhaṃ anubhavāmi. Kassapabhāsitanti kassapagottassa acelakassa bhāsitaṃ sutvāti vadati.

1214.

‘‘Bījakassa vaco sutvā, rājā aṅgati mabravi;

‘Natthi dvāraṃ sugatiyā, niyatiṃ kaṅkha bījaka.

1215.

‘Sukhaṃ vā yadi vā dukkhaṃ, niyatiyā kira labbhati;

Saṃsārasuddhi sabbesaṃ, mā turittho anāgate.

1216.

‘Ahampi pubbe kalyāṇo, brāhmaṇibbhesu byāvaṭo;

Vohāramanusāsanto, ratihīno tadantarā’’’ti.

Tattha aṅgati mabravīti paṭhamameva itaresaṃ dvinnaṃ, pacchā bījakassāti tiṇṇaṃ vacanaṃ sutvā daḷhaṃ micchādiṭṭhiṃ gahetvā etaṃ ‘‘natthi dvāra’’ntiādivacanamabravi. Niyatiṃ kaṅkhāti samma bījaka, niyatimeva olokehi. Cullāsītimahākappappamāṇo kāloyeva hi satte sodheti, tvaṃ atituritoti adhippāyenevamāha. Anāgateti tasmiṃ kāle asampatte antarāva devalokaṃ gacchāmīti mā turittho. Byāvaṭoti brāhmaṇesu ca gahapatikesu ca tesaṃyeva kāyaveyyāvaccadānādikammakaraṇena byāvaṭo ahosiṃ. Vohāranti vinicchayaṭṭhāne nisīditvā rājakiccaṃ vohāraṃ anusāsantova. Ratihīno tadantarāti ettakaṃ kālaṃ kāmaguṇaratiyā parihīnoti.

Evañca pana vatvā ‘‘bhante kassapa, mayaṃ ettakaṃ kālaṃ pamajjimhā, idāni pana amhehi ācariyo laddho, ito paṭṭhāya kāmaratimeva anubhavissāma, tumhākaṃ santike ito uttari dhammassavanampi no papañco bhavissati, tiṭṭhatha tumhe, mayaṃ gamissāmā’’ti āpucchanto āha –

1217.

‘‘Punapi bhante dakkhemu, saṅgati ce bhavissatī’’ti.

Tattha saṅgati ceti ekasmiṃ ṭhāne ce no samāgamo bhavissati,no ce, asati puññaphale kiṃ tayā diṭṭhenāti.

‘‘Idaṃ vatvāna vedeho, paccagā sanivesana’’nti;

Tattha sanivesananti bhikkhave, idaṃ vacanaṃ vedeharājā vatvā rathaṃ abhiruyha attano nivesanaṃ candakapāsādatalameva paṭigato.

Rājā paṭhamaṃ guṇasantikaṃ gantvā taṃ vanditvā pañhaṃ pucchi. Āgacchanto pana avanditvāva āgato. Guṇo attano aguṇatāya vandanampi nālattha, piṇḍādikaṃ sakkāraṃ kimeva lacchati. Rājāpi taṃ rattiṃ vītināmetvā punadivase amacce sannipātetvā ‘‘kāmaguṇe me upaṭṭhāpetha, ahaṃ ito paṭṭhāya kāmaguṇasukhameva anubhavissāmi, na me aññāni kiccāni ārocetabbāni, vinicchayakiccaṃ asuko ca asuko ca karotū’’ti vatvā kāmaratimatto ahosi. Tamatthaṃ pakāsento satthā āha –

1218.

‘‘Tato ratyā vivasāne, upaṭṭhānamhi aṅgati;

Amacce sannipātetvā, idaṃ vacanamabravi.

1219.

‘Candake me vimānasmiṃ, sadā kāme vidhentu me;

Mā upagacchuṃ atthesu, guyhappakāsiyesu ca.

1220.

‘Vijayo ca sunāmo ca, senāpati alātako;

Ete atthe nisīdantu, vohārakusalā tayo’.

1221.

‘‘Idaṃ vatvāna vedeho, kāmeva bahumaññatha;

Na cāpi brāhmaṇibbhesu, atthe kismiñci byāvaṭo’’ti.

Tattha upaṭṭhānamhīti attano upaṭṭhānaṭṭhāne. Candake meti mama santake candakapāsāde. Vidhentu meti niccaṃ mayhaṃ kāme saṃvidahantu upaṭṭhapentu. Guyhappakāsiyesūti guyhesupi pakāsiyesupi atthesu uppannesu maṃ keci mā upagacchuṃ. Attheti atthakaraṇe vinicchayaṭṭhāne. Nisīdantūti mayā kattabbakiccassa karaṇatthaṃ sesaamaccehi saddhiṃ nisīdantūti.

1222.

‘‘Tato dvesattarattassa, vedehassatrajā piyā;

Rājadhītā rucā nāma, dhātimātaramabravi.

1223.

‘‘Alaṅkarotha maṃ khippaṃ, sakhiyo cālaṅkarontu me;

Suve pannaraso dibyo, gacchaṃ issarasantike.

1224.

‘‘Tassā mālyaṃ abhihariṃsu, candanañca mahārahaṃ;

Maṇisaṅkhamuttāratanaṃ, nānāratte ca ambare.

1225.

‘‘Tañca soṇṇamaye pīṭhe, nisinnaṃ bahukitthiyo;

Parikiriya asobhiṃsu, rucaṃ ruciravaṇṇini’’nti.

Tattha tatoti tato rañño kāmapaṅke laggitadivasato paṭṭhāya. Dvesattarattassāti cuddasame divase. Dhātimātaramabravīti pitu santikaṃ gantukāmā hutvā dhātimātaramāha. Sā kira cātuddase cātuddase pañcasatakumārikāhi parivutā dhātigaṇaṃ ādāya mahantena sirivilāsena attano sattabhūmikā rativaḍḍhanapāsādā oruyha pitu dassanatthaṃ candakapāsādaṃ gacchati. Atha naṃ pitā disvā tuṭṭhamānaso hutvā mahāsakkāraṃ kāretvā uyyojento ‘‘amma, dānaṃ dehī’’ti sahassaṃ datvā uyyojeti. Sā attano nivesanaṃ āgantvā punadivase uposathikā hutvā kapaṇaddhikavaṇibbakayācakānaṃ mahādānaṃ deti. Raññā kirassā eko janapadopi dinno. Tato āyena sabbakiccāni karoti. Tadā pana ‘‘raññā kira guṇaṃ ājīvakaṃ nissāya micchādassanaṃ gahita’’nti sakalanagare ekakolāhalaṃ ahosi. Taṃ pavattiṃ rucāya dhātiyo sutvā rājadhītāya ārocayiṃsu ‘‘ayye, pitarā kira te ājīvakassa kathaṃ sutvā micchādassanaṃ gahitaṃ, so kira catūsu nagaradvāresu dānasālāyo viddhaṃsāpetvā parapariggahitā itthiyo ca kumārikāyo ca pasayhakārena gaṇhituṃ āṇāpeti, rajjaṃ na vicāreti, kāmamattoyeva kira jāto’’ti. Sā taṃ kathaṃ sutvā anattamanā hutvā ‘‘kathañhi nāma me tāto apagatasukkadhammaṃ nillajjaṃ naggabhoggaṃ upasaṅkamitvā pañhaṃ pucchissati, nanu dhammikasamaṇabrāhmaṇe kammavādino upasaṅkamitvā pucchitabbo siyā, ṭhapetvā kho pana maṃ añño mayhaṃ pitaraṃ micchādassanā apanetvā sammādassane patiṭṭhāpetuṃ samattho nāma natthi. Ahañhi atītā satta, anāgatā sattāti cuddasa jātiyo anussarāmi, tasmā pubbe mayā kataṃ pāpakammaṃ kathetvā pāpakammassa phalaṃ dassentī mama pitaraṃ micchādassanā mocessāmi. Sace pana ajjeva gamissāmi, atha maṃ pitā ‘amma, tvaṃ pubbe aḍḍhamāse āgacchasi, ajja kasmā evaṃ lahu āgatāsī’ti vakkhati. Tatra sace ahaṃ ‘tumhehi kira micchādassanaṃ gahita’nti sutvā ‘āgatamhī’ti vakkhāmi, na me vacanaṃ garuṃ katvā gaṇhissati, tasmā ajja agantvā ito cuddasame divase kāḷapakkheyeva kiñci ajānantī viya pubbe gamanākārenteva gantvā āgamanakāle dānavattatthāya sahassaṃ yācissāmi, tadā me pitā diṭṭhiyā gahitabhāvaṃ kathessati. Atha naṃ ahaṃ attano balena micchādiṭṭhiṃ chaḍḍāpessāmī’’ti cintesi. Tasmā cuddasame divase pitu santikaṃ gantukāmā hutvā evamāha.

Tattha sakhiyo cāti sahāyikāyopi me pañcasatā kumārikāyo ekāyekaṃ asadisaṃ katvā nānālaṅkārehi nānāvaṇṇehi pupphagandhavilepanehi alaṅkarontūti. Dibyoti dibbasadiso, devatāsannipātapaṭimaṇḍitotipi dibbo. Gacchanti mama dānavattaṃ āharāpetuṃ videhissarassa pitu santikaṃ gamissāmīti. Abhihariṃsūti soḷasahi gandhodakaghaṭehi nhāpetvā maṇḍanatthāya abhihariṃsu. Parikiriyāti parivāretvā. Asobhiṃsūti sujaṃ parivāretvā ṭhitā devakaññā viya taṃ divasaṃ ativiya asobhiṃsūti.

1226.

‘‘Sā ca sakhimajjhagatā, sabbābharaṇabhūsitā;

Sateratā abbhamiva, candakaṃ pāvisī rucā.

1227.

‘‘Upasaṅkamitvā vedehaṃ, vanditvā vinaye rataṃ;

Suvaṇṇakhacite pīṭhe, ekamantaṃ upāvisī’’ti.

Tattha upāvisīti pitu vasanaṭṭhānaṃ candakapāsādaṃ pāvisi. Suvaṇṇakhaciteti sattaratanakhacite suvaṇṇamaye pīṭhe.

1228.

‘‘Tañca disvāna vedeho, accharānaṃva saṅgamaṃ;

Rucaṃ sakhimajjhagataṃ, idaṃ vacanamabravi.

1229.

‘‘‘Kacci ramasi pāsāde, antopokkharaṇiṃ pati;

Kacci bahuvidhaṃ khajjaṃ, sadā abhiharanti te.

1230.

‘Kacci bahuvidhaṃ mālyaṃ, ocinitvā kumāriyo;

Gharake karotha paccekaṃ, khiḍḍāratiratā muhuṃ.

1231.

‘Kena vā vikalaṃ tuyhaṃ, kiṃ khippaṃ āharanti te;

Mano karassu kuḍḍamukhī, api candasamamhipī’’’ti.

Tattha saṅgamanti accharānaṃ saṅgamaṃ viya samāgamaṃ disvā. Pāsādeti amma mayā tuyhaṃ vejayantasadiso rativaḍḍhanapāsādo kārito, kacci tattha ramasi. Antopokkharaṇiṃ patīti antovatthusmiññeva te mayā nandāpokkharaṇīpaṭibhāgāpokkharaṇī kāritā, kacci taṃ pokkharaṇiṃ paṭicca udakakīḷaṃ kīḷantī ramasi. Mālyanti amma, ahaṃ tuyhaṃ devasikaṃ pañcavīsati pupphasamugge pahiṇāmi, kacci tumhe sabbāpi kumārikāyo taṃ mālyaṃ ocinitvā ganthitvā abhiṇhaṃ khiḍḍāratiratā hutvā paccekaṃ gharake karotha, ‘‘idaṃ sundaraṃ, idaṃ sundaratara’’nti pāṭiyekkaṃ sārambhena vāyapupphagharakāni pupphagabbhe ca pupphāsanapupphasayanāni ca kacci karothāti pucchati.

Vikalanti vekallaṃ. Mano karassūti cittaṃ uppādehi. Kuḍḍamukhīti sāsapakakkehi pasāditamukhatāya taṃ evamāha. Itthiyo hi mukhavaṇṇaṃ pasādentiyo duṭṭhalohitamukhadūsitapīḷakāharaṇatthaṃ paṭhamaṃ sāsapakakkena mukhaṃ vilimpanti, tato lohitassa samakaraṇatthaṃ mattikākakkena, tato chavipasādanatthaṃ tilakakkena. Candasamamhipīti candato dullabhataro nāma natthi, tādisepi ruciṃ katvā mamācikkha, sampādessāmi teti.

1232.

‘‘Vedehassa vaco sutvā, rucā pitara mabravi;

‘Sabbametaṃ mahārāja, labbhatissarasantike.

1233.

‘Suve pannaraso dibyo, sahassaṃ āharantu me;

Yathādinnañca dassāmi, dānaṃ sabbavaṇīsvaha’’’nti.

Tattha sabbavaṇīsvahanti sabbavaṇibbakesu ahaṃ dassāmi.

1234.

‘‘Rucāya vacanaṃ sutvā, rājā aṅgati mabravi;

‘Bahuṃ vināsitaṃ vittaṃ, niratthaṃ aphalaṃ tayā.

1235.

‘Uposathe vasaṃ niccaṃ, annapānaṃ na bhuñjasi;

Niyatetaṃ abhuttabbaṃ, natthi puññaṃ abhuñjato’’’ti.

Tattha aṅgati mabravīti bhikkhave, so aṅgatirājā pubbe ayācitopi ‘‘amma, dānaṃ dehī’’ti sahassaṃ datvā taṃ divasaṃ yācitopi micchādassanassa gahitattā adatvā idaṃ ‘‘bahuṃ vināsita’’ntiādivacanaṃ abravi. Niyatetaṃ abhuttabbanti etaṃ niyativasena tayā abhuñjitabbaṃ bhavissati, bhuñjantānampi abhuñjantānampi puññaṃ natthi. Sabbe hi cullāsītimahākappe atikkamitvāva sujjhanti.

1236.

‘‘Bījakopi hi sutvāna, tadā kassapabhāsitaṃ;

‘Passasanto muhuṃ uṇhaṃ, rudaṃ assūni vattayi.

1237.

‘Yāva ruce jīvamānā, mā bhattamapanāmayi;

Natthi bhadde paro loko, kiṃ niratthaṃ vihaññasī’’’ti.

Tattha bījakopīti bījakopi pubbe kalyāṇakammaṃ katvā tassa nissandena dāsikucchiyaṃ nibbattoti bījakavatthumpissā udāharaṇatthaṃ āhari. Natthi bhaddeti bhadde, guṇācariyo evamāha ‘‘natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā’’ti. Paraloke hi sati idhalokopi nāma bhaveyya, soyeva ca natthi. Mātāpitūsu santesu puttadhītaro nāma bhaveyyūuṃ, teyeva ca natthi. Dhamme sati dhammikasamaṇabrāhmaṇā bhaveyyūṃ, teyeva ca natthi. Kiṃ dānaṃ dentī sīlaṃ rakkhantī niratthaṃ vihaññasīti.

1238.

‘‘Vedehassa vaco sutvā, rucā ruciravaṇṇinī;

Jānaṃ pubbāparaṃ dhammaṃ, pitaraṃ etadabravi.

1239.

‘Sutameva pure āsi, sakkhi diṭṭhamidaṃ mayā;

Bālūpasevī yo hoti, bālova samapajjatha.

1240.

‘Mūḷho hi mūḷhamāgamma, bhiyyo mohaṃ nigacchati;

Patirūpaṃ alātena, bījakena ca muyhitu’’’nti.

Tattha pubbāparaṃ dhammanti bhikkhave, pitu vacanaṃ sutvā rucā rājadhītā atīte sattajātivasena pubbadhammaṃ, anāgate sattajātivasena anāgatadhammañca jānantī pitaraṃ micchādiṭṭhito mocetukāmā etaṃ ‘‘sutamevā’’tiādimāha. Tattha samapajjathāti yo puggalo bālūpasevī hoti, so bālova samapajjatīti etaṃ mayā pubbe sutameva, ajja pana paccakkhato diṭṭhaṃ. Mūḷhoti maggamūḷhaṃ āgamma maggamūḷho viya diṭṭhimūḷhaṃ āgamma diṭṭhimūḷhopi uttari mohaṃ nigacchati, mūḷhataro hoti. Alātenāti deva, tumhehi jātigottakulapadesaissariyapuññapaññāhīnena alātasenāpatinā accantahīnena duppaññena bījakadāsena ca gāmadārakasadisaṃ ahirikaṃ bālaṃ guṇaṃ ājīvakaṃ āgamma muyhituṃ patirūpaṃ anucchavikaṃ. Kiṃ te na muyhissantīti?

Evaṃ te ubhopi garahitvā diṭṭhito mocetukāmatāya pitaraṃ vaṇṇentī āha –

1241.

‘‘Tvañca devāsi sappañño, dhīro atthassa kovido;

Kathaṃ bālebhi sadisaṃ, hīnadiṭṭhiṃ upāgami.

1242.

‘‘Sacepi saṃsārapathena sujjhati, niratthiyā pabbajjā guṇassa;

Kīṭova aggiṃ jalitaṃ apāpataṃ, upapajjati mohamūḷho naggabhāvaṃ.

1243.

‘‘Saṃsārasuddhīti pure niviṭṭhā, kammaṃ vidūsenti bahū ajānaṃ;

Pubbe kalī duggahitovanatthā, dummocayā balisā ambujovā’’ti.

Tattha sappaññoti yasavayapuññatitthāvāsayonisomanasikārasākacchāvasena laddhāya paññāya sappañño, teneva kāraṇena dhīro, dhīratāya atthānatthassa kāraṇākāraṇassa kovido. Bālebhi sadisanti yathā te bālā upagatā, tathā kathaṃ tvaṃ hīnadiṭṭhiṃ upagato. Apāpatanti api āpataṃ, patantoti attho. Idaṃ vuttaṃ hoti – tāta, saṃsārena suddhīti laddhiyā sati yathā paṭaṅgakīṭo rattibhāge jalitaṃ aggiṃ disvā tappaccayaṃ dukkhaṃ ajānitvā mohena tattha patanto mahādukkhaṃ āpajjati, tathā guṇopi pañca kāmaguṇe pahāya mohamūḷho nirassādaṃ naggabhāvaṃ upapajjati.

Pure niviṭṭhāti tāta, saṃsārena suddhīti kassaci vacanaṃ asutvā paṭhamameva niviṭṭho natthi, sukatadukkaṭānaṃ kammānaṃ phalanti gahitattā bahū janā ajānantā kammaṃ vidūsentā kammaphalampi vidūsentiyeva, evaṃ tesaṃ pubbe gahito kali parājayagāho duggahitova hotīti attho. Dummocayā balisā ambujovāti te pana evaṃ ajānantā micchādassanena anatthaṃ gahetvā ṭhitā bālā yathā nāma balisaṃ gilitvā ṭhito maccho balisā dummocayo hoti, evaṃ tamhā anatthā dummocayā honti.

Uttaripi udāharaṇaṃ āharantī āha –

1244.

‘‘Upamaṃ te karissāmi, mahārāja tavatthiyā;

Upamāya midhekacce, atthaṃ jānanti paṇḍitā.

1245.

‘‘Vāṇijānaṃ yathā nāvā, appamāṇabharā garu;

Atibhāraṃ samādāya, aṇṇave avasīdati.

1246.

‘‘Evameva naro pāpaṃ, thokaṃ thokampi ācinaṃ;

Atibhāraṃ samādāya, niraye avasīdati.

1247.

‘‘Na tāva bhāro paripūro, alātassa mahīpati;

Ācināti ca taṃ pāpaṃ, yena gacchati duggatiṃ.

1248.

‘‘Pubbevassa kataṃ puññaṃ, alātassa mahīpati;

Tasseva deva nissando, yañceso labhate sukhaṃ.

1249.

‘‘Khīyate cassa taṃ puññaṃ, tathā hi aguṇe rato;

Ujumaggaṃ avahāya, kummaggamanudhāvati.

1250.

‘‘Tulā yathā paggahitā, ohite tulamaṇḍale;

Unnameti tulāsīsaṃ, bhāre oropite sati.

1251.

‘‘Evameva naro puññaṃ, thokaṃ thokampi ācinaṃ;

Saggātimāno dāsova, bījako sātave rato’’ti.

Tattha nirayeti aṭṭhavidhe mahāniraye, soḷasavidhe ussadaniraye, lokantaraniraye ca. Bhāroti tāta, na tāva alātassa akusalabhāro pūrati. Tassevāti tassa pubbe katassa puññasseva nissando, yaṃ so alātasenāpati ajja sukhaṃ labhati. Na hi tāta, etaṃ goghātakakammassa phalaṃ. Pāpakammassa hi nāma vipāko iṭṭho kanto bhavissatīti aṭṭhānametaṃ. Aguṇe ratoti tathāhesa idāni akusalakamme rato. Ujumagganti dasakusalakammapathamaggaṃ. Kummagganti nirayagāmiakusalamaggaṃ.

Ohite tulamaṇḍaleti bhaṇḍapaṭicchanatthāya tulamaṇḍale laggetvā ṭhapite. Unnametīti uddhaṃ ukkhipati. Ācinanti thokaṃ thokampi puññaṃ ācinanto pāpabhāraṃ otāretvā naro kalyāṇakammassa sīsaṃ ukkhipitvā devalokaṃ gacchati. Saggātimānoti sagge atimāno saggasampāpake sātaphale kalyāṇakamme abhirato. ‘‘Saggādhimāno’’tipi pāṭho, saggaṃ adhikāraṃ katvā ṭhitacittoti attho. Sātave ratoti esa bījakadāso sātave madhuravipāke kusaladhammeyeva rato. So imassa pāpakammassa khīṇakāle, kalyāṇakammassa phalena devaloke nibbattissati.

Yañcesa idāni dāsattaṃ upagato, na taṃ kalyāṇakammassa phalena. Dāsattasaṃvattanikañhissa pubbe kataṃ pāpaṃ bhavissatīti niṭṭhamettha gantabbanti imamatthaṃ pakāsentī āha –

1252.

‘‘Yamajja bījako dāso, dukkhaṃ passati attani;

Pubbevassa kataṃ pāpaṃ, tameso paṭisevati.

1253.

‘‘Khīyate cassa taṃ pāpaṃ, tathā hi vinaye rato;

Kassapañca samāpajja, mā hevuppathamāgamā’’ti.

Tattha mā hevuppathamāgamāti tāta, tvaṃ imaṃ naggaṃ kassapājīvakaṃ upagantvā mā heva nirayagāmiṃ uppathaṃ agamā, mā pāpamakāsīti pitaraṃ ovadati.

Idānissa pāpūpasevanāya dosaṃ kalyāṇamittūpasevanāya ca guṇaṃ dassentī āha –

1254.

‘‘Yaṃ yañhi rāja bhajati, santaṃ vā yadi vā asaṃ;

Sīlavantaṃ visīlaṃ vā, vasaṃ tasseva gacchati.

1255.

‘‘Yādisaṃ kurute mittaṃ, yādisaṃ cūpasevati;

Sopi tādisako hoti, sahavāso hi tādiso.

1256.

‘‘Sevamāno sevamānaṃ, samphuṭṭho samphusaṃ paraṃ;

Saro diddho kalāpaṃva, alittamupalimpati;

Upalepabhayā dhīro, neva pāpasakhā siyā.

1257.

‘‘Pūtimacchaṃ kusaggena, yo naro upanayhati;

Kusāpi pūti vāyanti, evaṃ bālūpasevanā.

1258.

‘‘Tagarañca palāsena, yo naro upanayhati;

Pattāpi surabhi vāyanti, evaṃ dhīrūpasevanā.

1259.

‘‘Tasmā pattapuṭasseva, ñatvā sampākamattano

Asante nopaseveyya, sante seveyya paṇḍito;

Asanto nirayaṃ nenti, santo pāpenti suggati’’nti.

Tattha santaṃ vāti sappurisaṃ vā. Yadi vā asanti asappurisaṃ vā. Saro diddho kalāpaṃvāti mahārāja, yathā nāma halāhalavisalitto saro sarakalāpe khitto sabbaṃ taṃ visena alittampi sarakalāpaṃ limpati, visadiddhameva karoti, evameva pāpamitto pāpaṃ sevamāno attānaṃ sevamānaṃ paraṃ, tena samphuṭṭho taṃ samphusaṃ alittaṃ pāpena purisaṃ attanā ekajjhāsayaṃ karonto upalimpati. Pūti vāyantīti tassa te kusāpi duggandhā vāyanti. Tagarañcāti tagarañca aññañca gandhasampannaṃ gandhajātaṃ. Evanti evarūpā dhīrūpasevanā. Dhīro hi attānaṃ sevamānaṃ dhīrameva karoti.

Tasmāpattapuṭassevāti yasmā tagarādipaliveṭhamānāni paṇṇānipi sugandhāni honti, tasmā palāsapattapuṭasseva paṇḍitūpasevanena ahampi paṇḍito bhavissāmīti evaṃ. Ñatvā sampākamattanoti attano paripākaṃ paṇḍitabhāvaṃ parimāṇaṃ ñatvā asante pahāya paṇḍite sante seveyya. ‘‘Nirayaṃ nentī’’ti ettha devadattādīhi nirayaṃ, ‘‘pāpenti suggati’’nti ettha sāriputtattherādīhi sugatiṃ nītānaṃ vasena udāharaṇāni āharitabbāni.

Evaṃ rājadhītā chahi gāthāhi pitu dhammaṃ kathetvā idāni atīte attanā anubhūtaṃ dukkhaṃ dassentī āha –

1260.

‘‘Ahampi jātiyo satta, sare saṃsaritattano;

Anāgatāpi satteva, yā gamissaṃ ito cutā.

1261.

‘‘Yā me sā sattamī jāti, ahu pubbe janādhipa;

Kammāraputto magadhesu, ahuṃ rājagahe pure.

1262.

‘‘Pāpaṃ sahāyamāgamma, bahuṃ pāpaṃ kataṃ mayā;

Paradārassa heṭhento, carimhā amarā viya.

1263.

‘‘Taṃ kammaṃ nihitaṃ aṭṭhā, bhasmacchannova pāvako;

Atha aññehi kammehi, ajāyiṃ vaṃsabhūmiyaṃ.

1264.

‘‘Kosambiyaṃ seṭṭhikule, iddhe phīte mahaddhane;

Ekaputto mahārāja, niccaṃ sakkatapūjito.

1265.

‘‘Tattha mittaṃ asevissaṃ, sahāyaṃ sātave rataṃ;

Paṇḍitaṃ sutasampannaṃ, so maṃ atthe nivesayi.

1266.

‘‘Cātuddasiṃ pañcadasiṃ, bahuṃ rattiṃ upāvasiṃ;

Taṃ kammaṃ nihitaṃ aṭṭhā, nidhīva udakantike.

1267.

‘‘Atha pāpāna kammānaṃ, yametaṃ magadhe kataṃ;

Phalaṃ pariyāga maṃ pacchā, bhutvā duṭṭhavisaṃ yathā.

1268.

‘‘Tato cutāhaṃ vedeha, roruve niraye ciraṃ;

Sakammunā apaccissaṃ, taṃ saraṃ na sukhaṃ labhe.

1269.

‘‘Bahuvassagaṇe tattha, khepayitvā bahuṃ dukhaṃ;

Bhinnāgate ahuṃ rāja, chagalo uddhatapphalo’’ti.

Tattha sattāti mahārāja, idhalokaparalokā nāma sukatadukkaṭānañca phalaṃ nāma atthi. Na hi saṃsāro satte sodhetuṃ sakkoti, sakammunā eva sattā sujjhanti. Alātasenāpati ca bījakadāso ca ekameva jātiṃ anussaranti. Na kevalaṃ eteva jātiṃ saranti, ahampi atīte satta jātiyo attano saṃsaritaṃ sarāmi, anāgatepi ito gantabbā satteva jānāmi. Yā me sāti yā sā mama atīte sattamī jāti āsi. Kammāraputtoti tāya jātiyā ahaṃ magadhesu rājagahanagare suvaṇṇakāraputto ahosiṃ.

Paradārassaheṭhentoti paradāraṃ heṭhentā paresaṃ rakkhitagopite varabhaṇḍe aparajjhantā. Aṭṭhāti taṃ tadā mayā kataṃ pāpakammaṃ okāsaṃ alabhitvā okāse sati vipākadāyakaṃ hutvā bhasmapaṭicchanno aggi viya nihitaṃ aṭṭhāsi. Vaṃsabhūmiyanti vaṃsaraṭṭhe. Ekaputtoti asītikoṭivibhave seṭṭhikule ahaṃ ekaputtakova ahosiṃ. Sātave ratanti kalyāṇakamme abhirataṃ. So manti so sahāyako maṃ atthe kusalakamme patiṭṭhāpesi.

Taṃ kammanti tampi me kataṃ kalyāṇakammaṃ tadā okāsaṃ alabhitvā okāse sati vipākadāyakaṃ hutvā udakantike nidhi viya nihitaṃ aṭṭhāsi. Yametanti atha mama santakesu pāpakammesu yaṃ etaṃ mayā magadhesu paradārikakammaṃ kataṃ, tassa phalaṃ pacchā maṃ pariyāgaṃ upagatanti attho. Yathā kiṃ? Bhutvā duṭṭhavisaṃ yathā, yathā savisaṃ bhojanaṃ bhuñjitvā ṭhitassa taṃ duṭṭhaṃ kakkhaḷaṃ halāhalaṃ visaṃ kuppati, tathā maṃ pariyāgatanti attho. Tatoti tato kosambiyaṃ seṭṭhikulato. Taṃ saranti taṃ tasmiṃ niraye anubhūtadukkhaṃ sarantī cittasukhaṃ nāma na labhāmi, bhayameva me uppajjati. Bhinnāgateti bhinnāgate nāma raṭṭhe. Uddhatapphaloti uddhatabījo.

So pana chagalako balasampanno ahosi. Piṭṭhiyaṃ abhiruyhapi naṃ vāhayiṃsu, yānakepi yojayiṃsu. Imamatthaṃ pakāsentī āha –

1270.

‘‘Sātaputtā mayā vūḷhā, piṭṭhiyā ca rathena ca;

Tassa kammassa nissando, paradāragamanassa me’’ti.

Tattha sātaputtāti amaccaputtā. Tassa kammassāti deva, roruve mahāniraye paccanañca chagalakakāle bījuppāṭanañca piṭṭhivāhanayānakayojanāni ca sabbopesa tassa nissando paradāragamanassa meti.

Tato pana cavitvā araññe kapiyoniyaṃ paṭisandhiṃ gaṇhi. Atha naṃ jātadivase yūthapatino dassesuṃ. So ‘‘ānetha me, putta’’nti daḷhaṃ gahetvā tassa viravantassa dantehi phalāni uppāṭesi. Tamatthaṃ pakāsentī āha –

1271.

‘‘Tato cutāhaṃ vedeha, kapi āsiṃ brahāvane;

Niluñcitaphaloyeva, yūthapena pagabbhinā;

Tassa kammassa nissando, paradāragamanassa me’’ti.

Tattha niluñcitaphaloyevāti tatrapāhaṃ pagabbhena yūthapatinā luñcitvā uppāṭitaphaloyeva ahosinti attho.

Atha aparāpi jātiyo dassentī āha –

1272.

‘‘Tato cutāhaṃ vedeha, dassanesu pasū ahuṃ;

Niluñcito javo bhadro, yoggaṃ vūḷhaṃ ciraṃ mayā;

Tassa kammassa nissando, paradāragamanassa me.

1273.

‘‘Tato cutāhaṃ vedeha, vajjīsu kulamāgamā;

Nevitthī na pumā āsiṃ, manussatte sudullabhe;

Tassa kammassa nissando, paradāragamanassa me.

1274.

‘‘Tato cutāhaṃ vedeha, ajāyiṃ nandane vane;

Bhavane tāvatiṃsāhaṃ, accharā kāmavaṇṇinī.

1275.

‘‘Vicitravatthābharaṇā, āmuttamaṇikuṇḍalā;

Kusalā naccagītassa, sakkassa paricārikā.

1276.

‘‘Tattha ṭhitāhaṃ vedeha, sarāmi jātiyo imā;

Anāgatāpi satteva, yā gamissaṃ ito cutā.

1277.

‘‘Pariyāgataṃ taṃ kusalaṃ, yaṃ me kosambiyaṃ kataṃ;

Deve ceva manusse ca, sandhāvissaṃ ito cutā.

1278.

‘‘Satta jacco mahārāja, niccaṃ sakkatapūjitā;

Thībhāvāpi na muccissaṃ, chaṭṭhā nigatiyo imā.

1279.

‘‘Sattamī ca gati deva, devaputto mahiddhiko;

Pumā devo bhavissāmi, devakāyasmimuttamo.

1280.

‘‘Ajjāpi santānamayaṃ, mālaṃ ganthenti nandane;

Devaputto javo nāma, yo me mālaṃ paṭicchati.

1281.

‘‘Muhutto viya so dibyo, idha vassāni soḷasa;

Rattindivo ca so dibyo, mānusiṃ saradosataṃ.

1282.

‘‘Iti kammāni anventi, asaṅkheyyāpi jātiyo;

Kalyāṇaṃ yadi vā pāpaṃ, na hi kammaṃ vinassatī’’ti.

Tattha dassanesūti dassanaraṭṭhesu. Pasūti goṇo ahosiṃ. Niluñcitoti vacchakāleyeva maṃ evaṃ manāpo bhavissatīti nibbījakamakaṃsu. Sohaṃ niluñcito uddhatabījo javo bhadro ahosiṃ. Vajjīsu kulamāgamāti goyonito cavitvā vajjiraṭṭhe ekasmiṃ mahābhogakule nibbattinti dasseti. Nevitthī na pumāti napuṃsakattaṃ sandhāya āha. Bhavane tāvatiṃsāhanti tāvatiṃsabhavane ahaṃ.

Tattha ṭhitāhaṃ, vedeha, sarāmi jātiyo imāti sā kira tasmiṃ devaloke ṭhitā ‘‘ahaṃ evarūpaṃ devalokaṃ āgacchantī kuto nu kho āgatā’’ti olokentī vajjiraṭṭhe mahābhogakule napuṃsakattabhāvato cavitvā tattha nibbattabhāvaṃ passi. Tato ‘‘kena nu kho kammena evarūpe ramaṇīye ṭhāne nibbattāmhī’’ti olokentī kosambiyaṃ seṭṭhikule nibbattitvā kataṃ dānādikusalaṃ disvā ‘‘etassa phalena nibbattāmhī’’ti ñatvā ‘‘anantarātīte napuṃsakattabhāve nibbattamānā kuto āgatāmhī’’ti olokentī dassanaraṭṭhesu goyoniyaṃ mahādukkhassa anubhūtabhāvaṃ aññāsi. Tato anantaraṃ jātiṃ anussaramānā vānarayoniyaṃ uddhataphalabhāvaṃ addasa. Tato anantaraṃ anussarantī bhinnāgate chagalakayoniyaṃ uddhatabījabhāvaṃ anussari. Tato paraṃ anussaramānā roruve nibbattabhāvaṃ anussari.

Athassā niraye tiracchānayoniyañca anubhūtaṃ dukkhaṃ anussarantiyā bhayaṃ uppajji. Tato ‘‘kena nu kho kammena evarūpaṃ dukkhaṃ anubhūtaṃ mayā’’ti chaṭṭhaṃ jātiṃ olokentī tāya jātiyā kosambinagare kataṃ kalyāṇakammaṃ disvā sattamaṃ olokentī magadharaṭṭhe pāpasahāyaṃ nissāya kataṃ paradārikakammaṃ disvā ‘‘etassa phalena me taṃ mahādukkhaṃ anubhūta’’nti aññāsi. Atha ‘‘ito cavitvā anāgate kuhiṃ nibbattissāmī’’ti olokentī ‘‘yāvatāyukaṃ ṭhatvā puna sakkasseva paricārikā hutvā nibbattissāmī’’ti aññāsi. Evaṃ punappunaṃ olokayamānā ‘‘tatiyepi attabhāve sakkasseva paricārikā hutvā nibbattissāmi, tathā catutthe, pañcame pana tasmiṃyeva devaloke javanadevaputtassa aggamahesī hutvā nibbattissāmī’’ti ñatvā tato anantaraṃ olokentī ‘‘chaṭṭhe attabhāve ito tāvatiṃsabhavanato cavitvā aṅgatirañño aggamahesiyā kucchimhi nibbattissāmi, ‘rucā’ti me nāmaṃ bhavissatī’’ti ñatvā ‘‘tato anantarā kuhiṃ nibbattissāmī’’ti olokentī ‘‘sattamāya jātiyā tato cavitvā tāvatiṃsabhavane mahiddhiko devaputto hutvā nibbattissāmi, itthibhāvato muccissāmī’’ti aññāsi. Tasmā –

‘‘Tattha ṭhitāhaṃ vedeha, sarāmi satta jātiyo;

Anāgatāpi satteva, yā gamissaṃ ito cutā’’ti. – ādimāha;

Tattha pariyāgatanti pariyāyena attano vārena āgataṃ. Satta jaccoti vajjiraṭṭhe napuṃsakajātiyā saddhiṃ devaloke pañca, ayañca chaṭṭhāti satta jātiyoti vuccanti. Etā satta jātiyo niccaṃ sakkatapūjitā ahosinti dasseti. Chaṭṭhā nigatiyoti devaloke pana pañca, ayañca ekāti imā cha gatiyo itthibhāvāna muccissanti vadati. Sattamī cāti ito cavitvā anantaraṃ. Santānamayanti ekatovaṇṭakādivasena katasantānaṃ. Ganthentīti yathā santānamayā honti, evaṃ ajjapi mama paricārikā nandanavane mālaṃ ganthentiyeva. Yo me mālaṃ paṭicchatīti mahārāja, anantarajātiyaṃ mama sāmiko javo nāma devaputto yo rukkhato patitapatitaṃ mālaṃ paṭicchati.

Soḷasāti mahārāja, mama jātiyā imāni soḷasa vassāni, ettako pana kālo devānaṃ eko muhutto, tena tā mama cutabhāvampi ajānantā mamatthāya mālaṃ ganthentiyeva. Mānusinti manussānaṃ vassagaṇanaṃ āgamma esa saradosataṃ vassasataṃ hoti, evaṃ dīghāyukā devā . Iminā pana kāraṇena paralokassa ca kalyāṇapāpakānañca kammānaṃ atthitaṃ jānāhi, devāti.

Anventīti yathā maṃ anubandhiṃsu, evaṃ anubandhanti. Na hi kammaṃ vinassatīti diṭṭhadhammavedanīyaṃ tasmiṃyeva attabhāve, upapajjavedanīyaṃ anantarabhave vipākaṃ deti, aparāpariyavedanīyaṃ pana vipākaṃ adatvā na nassati. Taṃ sandhāya ‘‘na hi kammaṃ vinassatī’’ti vatvā ‘‘deva, ahaṃ paradārikakammassa nissandena niraye ca tiracchānayoniyañca mahantaṃ dukkhaṃ anubhaviṃ. Sace pana tumhepi idāni guṇassa kathaṃ gahetvā evaṃ karissatha, mayā anubhūtasadisameva dukkhaṃ anubhavissatha, tasmā evaṃ mā karitthā’’ti āha.

Athassa uttari dhammaṃ desentī āha –

1283.

‘‘Yo icche puriso hotuṃ, jātiṃ jātiṃ punappunaṃ;

Paradāraṃ vivajjeyya, dhotapādova kaddamaṃ.

1284.

‘‘Yā icche puriso hotuṃ, jātiṃ jātiṃ punappunaṃ;

Sāmikaṃ apacāyeyya, indaṃva paricārikā.

1285.

‘‘Yo icche dibyabhogañca, dibbamāyuṃ yasaṃ sukhaṃ;

Pāpāni parivajjetvā, tividhaṃ dhammamācare.

1286.

‘‘Kāyena vācā manasā, appamatto vicakkhaṇo;

Attano hoti atthāya, itthī vā yadi vā pumā.

1287.

‘‘Ye kecime mānujā jīvaloke, yasassino sabbasamantabhogā;

Asaṃsayaṃ tehi pure suciṇṇaṃ, kammassakāse puthu sabbasattā.

1288.

‘‘Iṅghānucintesi sayampi deva, kutonidānā te imā janinda;

Yā te imā accharāsannikāsā, alaṅkatā kañcanajālachannā’’ti.

Tattha hotunti bhavituṃ. Sabbasamantabhogāti paripuṇṇasabbabhogā. Suciṇṇanti suṭṭhu ciṇṇaṃ kalyāṇakammaṃ kataṃ. Kammassakāseti kammassakā attanā katakammasseva vipākapaṭisaṃvedino. Na hi mātāpitūhi kataṃ kammaṃ puttadhītānaṃ vipākaṃ deti, na tāhi puttadhītāhi kataṃ kammaṃ mātāpitūnaṃ vipākaṃ deti. Sesehi kataṃ sesānaṃ kimeva dassati? Iṅghāti codanatthe nipāto. Anucintesīti punappunaṃ cinteyyāsi. Yā te imāti yā imā soḷasasahassā itthiyo taṃ upaṭṭhahanti, imā te kutonidānā, kiṃ nipajjitvā niddāyantena laddhā, udāhu panthadūsanasandhicchedādīni pāpāni katvā, adu kalyāṇakammaṃ nissāya laddhāti idaṃ tāva attanāpi cinteyyāsi, devāti.

Evaṃ sā pitaraṃ anusāsi. Tamatthaṃ pakāsento satthā āha –

1289.

‘‘Iccevaṃ pitaraṃ kaññā, rucā tosesi aṅgatiṃ;

Mūḷhassa maggamācikkhi, dhammamakkhāsi subbatā’’ti.

Tattha iccevanti bhikkhave, iti imehi evarūpehi madhurehi vacanehi rucākaññā pitaraṃ tosesi, mūḷhassa maggaṃ viya tassa sugatimaggaṃ ācikkhi, nānānayehi sucaritadhammaṃ akkhāsi. Dhammaṃ kathentīyeva sā subbatā sundaravatā attano atītajātiyopi kathesi.

Evaṃ pubbaṇhato paṭṭhāya sabbarattiṃ pitu dhammaṃ desetvā ‘‘mā, deva, naggassa micchādiṭṭhikassa vacanaṃ gaṇhi, ‘atthi ayaṃ loko, atthi paraloko , atthi sukaṭadukkaṭakammānaṃ phala’nti vadantassa mādisassa kalyāṇamittassa vacanaṃ gaṇha, mā atitthena pakkhandī’’ti āha. Evaṃ santepi pitaraṃ micchādassanā mocetuṃ nāsakkhi. So hi kevalaṃ tassā madhuravacanaṃ sutvā tussi. Mātāpitaro hi piyaputtānaṃ vacanaṃ piyāyanti, na pana taṃ micchādassanaṃ vissajjesi. Nagarepi ‘‘rucā kira rājadhītā pitu dhammaṃ desetvā micchādassanaṃ vissajjāpesī’’ti ekakolāhalaṃ ahosi. ‘‘Paṇḍitā rājadhītā ajja pitaraṃ micchādassanā mocetvā nagaravāsīnaṃ sotthibhāvaṃ karissatī’’ti mahājano tussi. Sā pitaraṃ bodhetuṃ asakkontī vīriyaṃ avissajjetvāva ‘‘yena kenaci upāyena pitu sotthibhāvaṃ karissāmī’’ti sirasmiṃ añjaliṃ patiṭṭhapetvā dasadisā namassitvā ‘‘imasmiṃ loke lokasandhārakā dhammikasamaṇabrāhmaṇā nāma lokapāladevatā nāma mahābrahmāno nāma atthi, te idhāgantvā attano balena mama pitaraṃ micchādassanaṃ vissajjāpentu , etassa guṇe asatipi mama guṇena mama sīlena mama saccena idhāgantvā imaṃ micchādassanaṃ vissajjāpetvā sakalalokassa sotthiṃ karontū’’ti adhiṭṭhahitvā namassi.

Tadā bodhisatto nārado nāma mahābrahmā ahosi. Bodhisattā ca nāma attano mettābhāvanāya anuddayāya mahantabhāvena suppaṭipannaduppaṭipanne satte dassanatthaṃ kālānukālaṃ lokaṃ olokenti. So taṃ divasaṃ lokaṃ olokento taṃ rājadhītaraṃ pitu micchādiṭṭhimocanatthaṃ lokasandhārakadevatāyo namassamānaṃ disvā, ‘‘ṭhapetvā maṃ añño etaṃ rājānaṃ micchādassanaṃ vissajjāpetuṃ samattho nāma natthi, ajja mayā rājadhītu saṅgahaṃ, rañño ca saparijanassa sotthibhāvaṃ katvā āgantuṃ vaṭṭati, kena nu kho vesena gamissāmī’’ti cintetvā ‘‘manussānaṃ pabbajitā piyā ceva garuno ca ādeyyavacanā ca, tasmā pabbajitavesena gamissāmī’’ti sanniṭṭhānaṃ katvā pāsādikaṃ suvaṇṇavaṇṇaṃ manussattabhāvaṃ māpetvā manuññaṃ jaṭāmaṇḍalaṃ bandhitvā jaṭantare kañcanasūciṃ odahitvā anto rattapaṭaṃ upari rattavākacīraṃ nivāsetvā pārupitvā suvaṇṇatārākhacitaṃ rajatamayaṃ ajinacammaṃ ekaṃse katvā muttāsikkāya pakkhittaṃ suvaṇṇamayaṃ bhikkhābhājanaṃ ādāya tīsu ṭhānesu onataṃ suvaṇṇakājaṃ khandhe katvā muttāsikkāya eva pavāḷakamaṇḍaluṃ ādāya iminā isivesena gaganatale cando viya virocamāno ākāsena āgantvā alaṅkatacandakapāsādamahātalaṃ pavisitvā rañño purato ākāse aṭṭhāsi. Tamatthaṃ pakāsento satthā āha –

1290.

‘‘Athāgamā brahmalokā, nārado mānusiṃ pajaṃ;

Jambudīpaṃ avekkhanto, addā rājānamaṅgatiṃ.

1291.

‘‘Tato patiṭṭhā pāsāde, vedehassa puratthato;

Tañca disvānānuppattaṃ, rucā isimavandathā’’ti.

Tattha addāti brahmaloke ṭhitova jambudīpaṃ avekkhanto guṇājīvakassa santike gahitamicchādassanaṃ rājānaṃ aṅgatiṃ addasa, tasmā āgatoti attho. Tato patiṭṭhāti tato so brahmā tassa rañño amaccagaṇaparivutassa nisinnassa purato tasmiṃ pāsāde apade padaṃ dassento ākāse patiṭṭhahi. Anuppattanti āgataṃ. Isinti isivesena āgatattā satthā ‘‘isi’’nti āha. Avandathāti ‘‘mamānuggahena mama pitari kāruññaṃ katvā eko devarājā āgato bhavissatī’’ti haṭṭhapahaṭṭhā vātābhihaṭā suvaṇṇakadalī viya onamitvā nāradabrahmānaṃ avandi.

Rājāpi taṃ disvāva brahmatejena tajjito attano āsane saṇṭhātuṃ asakkonto āsanā oruyha bhūmiyaṃ ṭhatvā āgataṭṭhānañca nāmagottañca pucchi. Tamatthaṃ pakāsento satthā āha –

1292.

‘‘Athāsanamhā oruyha, rājā byathitamānaso;

Nāradaṃ paripucchanto, idaṃ vacanamabravi.

1293.

‘Kuto nu āgacchasi devavaṇṇi, obhāsayaṃ sabbadisā candimāva;

Akkhāhi me pucchito nāmagottaṃ, kathaṃ taṃ jānanti manussaloke’’’ti.

Tattha byathitamānasoti bhītacitto. Kuto nūti kacci nu kho vijjādharo bhaveyyāti maññamāno avanditvāva evaṃ pucchi.

Atha so ‘‘ayaṃ rājā ‘paraloko natthī’ti maññati, paralokamevassa tāva ācikkhissāmī’’ti cintetvā gāthamāha –

1294.

‘‘Ahañhi devato idāni emi, obhāsayaṃ sabbadisā candimāva;

Akkhāmi te pucchito nāmagottaṃ, jānanti maṃ nārado kassapo cā’’ti.

Tattha devatoti devalokato. Nārado kassapo cāti maṃ nāmena nārado, gottena kassapoti jānanti.

Atha rājā ‘‘imaṃ pacchāpi paralokaṃ pucchissāmi, iddhiyā laddhakāraṇaṃ tāva pucchissāmī’’ti cintetvā gāthamāha –

1295.

‘‘Accherarūpaṃ tava yādisañca, vehāyasaṃ gacchasi tiṭṭhasī ca;

Pucchāmi taṃ nārada etamatthaṃ, atha kena vaṇṇena tavāyamiddhī’’ti.

Tattha yādisañcāti yādisañca tava saṇṭhānaṃ, yañca tvaṃ ākāse gacchasi tiṭṭhasi ca, idaṃ acchariyajātaṃ.

Nārado āha –

1296.

‘‘Saccañca dhammo ca damo ca cāgo, guṇā mamete pakatā purāṇā;

Teheva dhammehi susevitehi, manojalo yena kāmaṃ gatosmī’’ti.

Tattha saccanti musāvādavirahitaṃ vacīsaccaṃ. Dhammoti tividhasucaritadhammo ceva kasiṇaparikammajhānadhammo ca. Damoti indriyadamanaṃ. Cāgoti kilesapariccāgo ca deyyadhammapariccāgo ca. Mamete guṇāti mama ete guṇasampayuttā guṇasahagatā. Pakatā purāṇāti mayā purimabhave katāti dasseti. ‘‘Teheva dhammehi susevitehī’’ti te sabbe guṇe susevite paricārite dasseti. Manojavoti iddhiyā kāraṇena paṭiladdho. Yena kāmaṃ gatosmīti yena devaṭṭhāne ca manussaṭṭhāne ca gantuṃ icchanaṃ, tena gatosmīti attho.

Rājā evaṃ tasmiṃ kathentepi micchādassanassa gahitattā paralokaṃ asaddahanto ‘‘atthi nu kho puññavipāko’’ti vatvā gāthamāha –

1297.

‘‘Accheramācikkhasi puññasiddhiṃ, sace hi etehi yathā vadesi;

Pucchāmi taṃ nārada etamatthaṃ, puṭṭho ca me sādhu viyākarohī’’ti.

Tattha puññasiddhinti puññānaṃ siddhiṃ phaladāyakattaṃ ācikkhanto acchariyaṃ ācikkhasi.

Nārado āha –

1298.

‘‘Pucchassu maṃ rāja tavesa attho, yaṃ saṃsayaṃ kuruse bhūmipāla;

Ahaṃ taṃ nissaṃsayataṃ gamemi, nayehi ñāyehi ca hetubhī cā’’ti.

Tattha tavesa atthoti pucchitabbako nāma tava esa attho. Yaṃ saṃsayanti yaṃ kismiñcideva atthe saṃsayaṃ karosi, taṃ maṃ puccha. Nissaṃsayatanti ahaṃ taṃ nissaṃsayabhāvaṃ gamemi. Nayehīti kāraṇavacanehi. Ñāyehīti ñāṇehi. Hetubhīti paccayehi, paṭiññāmatteneva avatvā ñāṇena paricchinditvā kāraṇavacanena ca tesaṃ dhammānaṃ samuṭṭhāpakapaccayehi ca taṃ nissaṃsayaṃ karissāmīti attho.

Rājā āha –

1299.

‘‘Pucchāmi taṃ nārada etamatthaṃ, puṭṭho ca me nārada mā musā bhaṇi;

Atthi nu devā pitaro nu atthi, loko paro atthi jano yamāhū’’ti.

Tattha jano yamāhūti yaṃ jano evamāha – ‘‘atthi devā, atthi pitaro, atthi paro loko’’ti, taṃ sabbaṃ atthi nu khoti pucchati.

Nārado āha –

1300.

‘‘Attheva devā pitaro ca atthi, loko paro atthi jano yamāhu;

Kāmesu giddhā ca narā pamūḷhā, lokaṃ paraṃ na vidū mohayuttā’’ti.

Tattha attheva devāti mahārāja, devā ca pitaro ca atthi, yampi jano paralokamāha, sopi attheva. Na vidūti kāmagiddhā pana mohamūḷhā janā paralokaṃ na vidanti na jānantīti.

Taṃ sutvā rājā parihāsaṃ karonto evamāha –

1301.

‘‘Atthīti ce nārada saddahāsi, nivesanaṃ paraloke matānaṃ;

Idheva me pañca satāni dehi, dassāmi te paraloke sahassa’’nti.

Tattha nivesananti nivāsaṭṭhānaṃ. Pañca satānīti pañca kahāpaṇasatāni.

Atha naṃ mahāsatto parisamajjheyeva garahanto āha –

1302.

‘‘Dajjemu kho pañca satāni bhoto, jaññāmu ce sīlavantaṃ vadaññuṃ;

Luddaṃ taṃ bhontaṃ niraye vasantaṃ, ko codaye paraloke sahassaṃ.

1303.

‘‘Idheva yo hoti adhammasīlo, pāpācāro alaso luddakammo;

Na paṇḍitā tasmiṃ iṇaṃ dadanti, na hi āgamo hoti tathāvidhamhā.

1304.

‘‘Dakkhañca posaṃ manujā viditvā, uṭṭhānakaṃ sīlavantaṃ vadaññuṃ;

Sayameva bhogehi nimantayanti, kammaṃ karitvā puna māharesī’’ti.

Tattha jaññāmu ceti yadi mayaṃ bhavantaṃ ‘‘sīlavā esa vadaññū, dhammikasamaṇabrāhmaṇānaṃ imasmiṃ kāle iminā nāmatthoti jānitvā tassa tassa kiccassa kārako vadaññū’’ti jāneyyāma. Atha te vaḍḍhiyā pañca satāni dadeyyāma, tvaṃ pana luddo sāhasiko micchādassanaṃ gahetvā dānasālaṃ viddhaṃsetvā paradāresu aparajjhasi, ito cuto niraye uppajjissasi, evaṃ luddaṃ taṃ niraye vasantaṃ bhontaṃ tattha gantvā ko ‘‘sahassaṃ me dehī’’ti codessati. Tathāvidhamhāti tādisā purisā dinnassa iṇassa puna āgamo nāma na hoti. Dakkhanti dhanuppādanakusalaṃ. Puna māharesīti attano kammaṃ karitvā dhanaṃ uppādetvā puna amhākaṃ santakaṃ āhareyyāsi, mā nikkammo vasīti sayameva bhogehi nimantayantīti.

Iti rājā tena niggayhamāno appaṭibhāno ahosi. Mahājano haṭṭhatuṭṭho hutvā ‘‘mahiddhiko devopi ajja rājānaṃ micchādassanaṃ vissajjāpessatī’’ti sakalanagaraṃ ekakolāhalaṃ ahosi. Mahāsattassānubhāvena tadā sattayojanikāya mithilāya tassa dhammadesanaṃ assuṇanto nāma nāhosi. Atha mahāsatto ‘‘ayaṃ rājā ativiya daḷhaṃ micchādassanaṃ gaṇhi, nirayabhayena naṃ santajjetvā micchādiṭṭhiṃ vissajjāpetvā puna devalokena assāsessāmī’’ti cintetvā ‘‘mahārāja, sace diṭṭhiṃ na vissajjessasi, evaṃ anantadukkhaṃ nirayaṃ gamissasī’’ti vatvā nirayakathaṃ paṭṭhapesi –

1305.

‘‘Ito cuto dakkhasi tattha rāja, kākolasaṅghehi vikassamānaṃ;

Taṃ khajjamānaṃ niraye vasantaṃ, kākehi gijjhehi ca senakehi;

Sañchinnagattaṃ ruhiraṃ savantaṃ, ko codaye paraloke sahassa’’nti.

Tattha kākolasaṅghehīti lohatuṇḍehi kākasaṅghehi. Vikassamānanti attānaṃ ākaḍḍhiyamānaṃ tattha niraye passissasi. Tanti taṃ bhavantaṃ.

Taṃ pana kākolanirayaṃ vaṇṇetvā ‘‘sacepi ettha na nibbattissasi, lokantaraniraye nibbattissasī’’ti vatvā taṃ nirayaṃ dassetuṃ gāthamāha –

1306.

‘‘Andhaṃtamaṃ tattha na candasūriyā, nirayo sadā tumulo ghorarūpo;

Sā neva rattī na divā paññāyati, tathāvidhe ko vicare dhanatthiko’’ti.

Tattha andhaṃ tamanti mahārāja, yamhi lokantaraniraye micchādiṭṭhikā nibbattanti, tattha cakkhuviññāṇassa uppattinivāraṇaṃ andhatamaṃ. Sadā tumuloti so nirayo niccaṃ bahalandhakāro. Ghorarūpoti bhīsanakajātiko. Sā neva rattīti yā idha ratti divā ca, sā neva tattha paññāyati. Ko vicareti ko uddhāraṃ sodhento vicarissati.

Tampissa lokantaranirayaṃ vitthārena vaṇṇetvā ‘‘mahārāja, micchādiṭṭhiṃ avissajjento na kevalaṃ etadeva, aññampi dukkhaṃ anubhavissasī’’ti dassento gāthamāha –

1307.

‘‘Sabalo ca sāmo ca duve suvānā, pavaddhakāyā balino mahantā;

Khādanti dantehi ayomayehi, ito paṇunnaṃ paralokapatta’’nti.

Tattha ito paṇunnanti imamhā manussalokā cutaṃ. Parato nirayesupi eseva nayo. Tasmā sabbāni tāni nirayaṭṭhānāni nirayapālānaṃ upakkamehi saddhiṃ heṭṭhā vuttanayeneva vitthāretvā tāsaṃ tāsaṃ gāthānaṃ anuttānāni padāni vaṇṇetabbāni.

1308.

‘‘Taṃ khajjamānaṃ niraye vasantaṃ, luddehi vāḷehi aghammigehi ca;

Sañchinnagattaṃ ruhiraṃ savantaṃ, ko codaye paraloke sahassa’’nti.

Tattha luddehīti dāruṇehi. Vāḷehīti duṭṭhehi. Aghammigehīti aghāvahehi migehi, dukkhāvahehi sunakhehīti attho.

1309.

‘‘Usūhi sattīhi ca sunisitāhi, hananti vijjhanti ca paccamittā;

Kāḷūpakāḷā nirayamhi ghore, pubbe naraṃ dukkaṭakammakāri’’nti.

Tattha hananti vijjhanti cāti jalitāya ayapathaviyaṃ pātetvā sakalasarīraṃ chiddāvachiddaṃ karontā paharanti ceva vijjhanti ca. Kāḷūpakāḷāti evaṃnāmakā nirayapālā. Nirayamhīti tasmiṃ tesaññeva vasena kāḷūpakāḷasaṅkhāte niraye. Dukkaṭakammakārinti micchādiṭṭhivasena dukkaṭānaṃ kammānaṃ kārakaṃ.

1310.

‘‘Taṃ haññamānaṃ niraye vajantaṃ, kucchismiṃ passasmiṃ vipphālitūdaraṃ;

Sañchinnagattaṃ ruhiraṃ savantaṃ, ko codaye paraloke sahassa’’nti.

Tattha tanti taṃ bhavantaṃ tattha niraye tathā haññamānaṃ. Vajantanti ito cito ca dhāvantaṃ. Kucchisminti kucchiyañca passe ca haññamānaṃ vijjhiyamānanti attho.

1311.

‘‘Sattī usū tomarabhiṇḍivālā, vividhāvudhā vassanti tattha devā;

Patanti aṅgāramivaccimanto, silāsanī vassati luddakammeti.

Tattha aṅgāramivaccimantoti jalitaaṅgārā viya accimantā āvudhavisesā patanti. Silāsanīti jalitasilāsani. Vassati luddakammeti yathā nāma deve vassante asani patati, evameva ākāse samuṭṭhāya cicciṭāyamānaṃ jalitasilāvassaṃ tesaṃ luddakammānaṃ upari patati.

1312.

‘‘Uṇho ca vāto nirayamhi dussaho, na tamhi sukhaṃ labbhati ittarampi;

Taṃ taṃ vidhāvantamalenamāturaṃ, ko codaye paraloke sahassa’’nti.

Tattha ittarampīti parittakampi. Vidhāvantanti vividhā dhāvantaṃ.

1313.

‘‘Sandhāvamānampi rathesu yuttaṃ, sajotibhūtaṃ pathaviṃ kamantaṃ;

Patodalaṭṭhīhi sucodayantaṃ, ko codaye paraloke sahassa’’nti.

Tattha rathesu yuttanti vārena vāraṃ tesu jalitaloharathesu yuttaṃ. Kamantanti akkamamānaṃ. Sucodayantanti suṭṭhu codayantaṃ.

1314.

‘‘Tamāruhantaṃ khurasañcitaṃ giriṃ, vibhiṃsanaṃ pajjalitaṃ bhayānakaṃ;

Sañchinnagattaṃ ruhiraṃ savantaṃ, ko codaye paraloke sahassa’’nti.

Tattha tamāruhantanti taṃ bhavantaṃ jalitāvudhapahāre asahitvā jalitakhurehi sañcitaṃ jalitalohapabbataṃ āruhantaṃ.

1315.

‘‘Tamāruhantaṃ pabbatasannikāsaṃ, aṅgārarāsiṃ jalitaṃ bhayānakaṃ;

Sudaḍḍhagattaṃ kapaṇaṃ rudantaṃ, ko codaye paraloke sahassa’’nti.

Tattha sudaḍḍhagattanti suṭṭhu daḍḍhasarīraṃ.

1316.

‘‘Abbhakūṭasamā uccā, kaṇṭakanicitā dumā;

Ayomayehi tikkhehi, naralohitapāyibhī’’ti.

Tattha kaṇṭakanicitāti jalitakaṇṭakehi citā. ‘‘Ayomayehī’’ti idaṃ yehi kaṇṭakehi ācitā, te dassetuṃ vuttaṃ.

1317.

‘‘Tamāruhanti nāriyo, narā ca paradāragū;

Coditā sattihatthehi, yamaniddesakāribhī’’ti.

Tattha tamāruhantīti taṃ evarūpaṃ simbalirukkhaṃ āruhanti. Yamaniddesakāribhīti yamassa vacanakarehi, nirayapālehīti attho.

1318.

‘‘Tamāruhantaṃ nirayaṃ, simbaliṃ ruhiramakkhitaṃ;

Vidaḍḍhakāyaṃ vitacaṃ, āturaṃ gāḷhavedanaṃ.

1319.

‘‘Passasantaṃ muhuṃ uṇhaṃ, pubbakammāparādhikaṃ;

Dumagge vitacaṃ gattaṃ, ko taṃ yāceyya taṃ dhana’’nti.

Tattha vidaḍḍhakāyanti vihiṃsitakāyaṃ. Vitacanti cammamaṃsānaṃ chiddāvachiddaṃ chinnatāya koviḷārapupphaṃ viya kiṃsukapupphaṃ viya ca.

1320.

‘‘Abbhakūṭasamā uccā, asipattācitā dumā;

Ayomayehi tikkhehi, naralohitapāyibhī’’ti.

Tattha asipattācitāti asimayehi pattehi citā.

1321.

‘‘Tamāruhantaṃ asipattapādapaṃ, asīhi tikkhehi ca chijjamānaṃ;

Sañchinnagattaṃ ruhiraṃ savantaṃ, ko codaye paraloke sahassa’’nti.

Tattha tamāruhantanti taṃ bhavantaṃ nirayapālānaṃ āvudhapahāre asahitvā āruhantaṃ.

1322.

‘‘Tato nikkhantamattaṃ taṃ, asipattācitā dumā;

Sampatitaṃ vetaraṇiṃ, ko taṃ yāceyya taṃ dhana’’nti.

Tattha sampatitanti patitaṃ.

1323.

‘‘Kharā khārodikā tattā, duggā vetaraṇī nadī;

Ayopokkharasañchannā, tikkhā pattehi sandati’’.

Tattha kharāti pharusā. Ayopokkharasañchannāti ayomayehi tikhiṇapariyantehi pokkharapattehi sañchannā. Pattehīti tehi pattehi sā nadī tikkhā hutvā sandati.

1324.

‘‘Tattha sañchinnagattaṃ taṃ, vuyhantaṃ ruhiramakkhitaṃ;

Vetaraññe anālambe, ko taṃ yāceyya taṃ dhana’’nti.

Tattha vetaraññeti vetaraṇīudake.

Imaṃ pana mahāsattassa nirayakathaṃ sutvā rājā saṃviggahadayo mahāsattaññeva tāṇagavesī hutvā āha –

1325.

‘‘Vedhāmi rukkho viya chijjamāno, disaṃ na jānāmi pamūḷhasañño;

Bhayānutappāmi mahā ca me bhayā, sutvāna kathā tava bhāsitā ise.

1326.

‘‘Āditte vārimajjhaṃva, dīpaṃvoghe mahaṇṇave;

Andhakāreva pajjoto, tvaṃ nosi saraṇaṃ ise.

1327.

‘‘Atthañca dhammaṃ anusāsa maṃ ise, atītamaddhā aparādhitaṃ mayā;

Ācikkha me nārada suddhimaggaṃ, yathā ahaṃ no nirayaṃ pateyya’’nti.

Tattha bhayānutappāmīti attanā katassa pāpassa bhayena anutappāmi. Mahā ca me bhayāti mahantañca me nirayabhayaṃ uppannaṃ. Dipaṃvogheti dīpaṃva oghe. Idaṃ vuttaṃ hoti – āditte kāle vārimajjhaṃ viya bhinnanāvānaṃ oghe aṇṇave patiṭṭhaṃ alabhamānānaṃ dīpaṃ viya andhakāragatānaṃ pajjoto viya ca tvaṃ no ise saraṇaṃ bhava. Atītamaddhā aparādhitaṃ mayāti ekaṃsena mayā atītaṃ kammaṃ aparādhitaṃ virādhitaṃ, kusalaṃ atikkamitvā akusalameva katanti.

Athassa mahāsatto visuddhimaggaṃ ācikkhituṃ sammāpaṭipanne porāṇakarājāno udāharaṇavasena dassento āha –

1328.

‘‘Yathā ahū dhataraṭṭho, vessāmitto aṭṭhako yāmataggi;

Usindaro cāpi sivī ca rājā, paricārakā samaṇabrāhmaṇānaṃ.

1329.

‘‘Ete caññe ca rājāno, ye saggavisayaṃ gatā;

Adhammaṃ parivajjetvā, dhammaṃ cara mahīpati.

1330.

‘‘Annahatthā ca te byamhe, ghosayantu pure tava;

‘Ko chāto ko ca tasito, ko mālaṃ ko vilepanaṃ;

Nānārattānaṃ vatthānaṃ, ko naggo paridahissati.

1331.

‘Ko panthe chattamāneti, pādukā ca mudū subhā’;

Iti sāyañca pāto ca, ghosayantu pure tava.

1332.

‘‘Jiṇṇaṃ posaṃ gavāssañca, māssu yuñja yathā pure;

Parihārañca dajjāsi, adhikārakato balī’’ti.

Tattha ete cāti yathā ete ca dhataraṭṭho vessāmitto aṭṭhako yāmataggi usindaro sivīti cha rājāno aññe ca dhammaṃ caritvā saggavisayaṃ gatā, evaṃ tvampi adhammaṃ parivajjetvā dhammaṃ cara. Ko chātoti mahārāja, tava byamhe pure rājanivesane ceva nagare ca annahatthā purisā ‘‘ko chāto, ko tasito’’ti tesaṃ dātukāmatāya ghosentu. Ko mālanti ko mālaṃ icchati, ko vilepanaṃ icchati, nānārattānaṃ vatthānaṃ yaṃ yaṃ icchati, taṃ taṃ ko naggo paridahissatīti ghosentu. Ko panthe chattamānetīti ko panthe chattaṃ dhārayissati. Pādukā cāti upāhanā ca mudū subhā ko icchati.

Jiṇṇaṃ posanti yo te upaṭṭhākesu amacco vā añño vā pubbe katūpakāro jarājiṇṇakāle yathā porāṇakāle kammaṃ kātuṃ na sakkoti, yepi te gavāssādayo jiṇṇatāya kammaṃ kātuṃ na sakkonti, tesu ekampi pubbe viya kammesu mā yojayi. Jiṇṇakālasmiñhi te tāni kammāni kātuṃ na sakkonti. Parihārañcāti idha parivāro ‘‘parihāro’’ti vutto. Idaṃ vuttaṃ hoti – yo ca te balī hutvā adhikārakato pubbe katūpakāro hoti, tassa jarājiṇṇakāle yathāporāṇaparivāraṃ dadeyyāsi. Asappurisā hi attano upakārakānaṃ upakāraṃ kātuṃ samatthakāleyeva sammānaṃ karonti, samatthakāle pana na olokenti. Sappurisā pana asamatthakālepi tesaṃ tatheva sakkāraṃ karonti, tasmā tuvampi evaṃ kareyyāsīti.

Iti mahāsatto rañño dānakathañca sīlakathañca kathetvā idāni yasmā ayaṃ rājā attano attabhāve rathena upametvā vaṇṇiyamāne tussissati, tasmāssa sabbakāmaduharathopamāya dhammaṃ desento āha –

1333.

‘‘Kāyo te rathasaññāto, manosārathiko lahu;

Avihiṃsāsāritakkho, saṃvibhāgapaṭicchado.

1334.

‘‘Pādasaññamanemiyo, hatthasaññamapakkharo;

Kucchisaññamanabbhanto, vācāsaññamakūjano.

1335.

‘‘Saccavākyasamattaṅgo, apesuññasusaññato;

Girāsakhilanelaṅgo, mitabhāṇisilesito.

1336.

‘‘Saddhālobhasusaṅkhāro, nivātañjalikubbaro;

Athaddhatānatīsāko, sīlasaṃvaranandhano.

1337.

‘‘Akkodhanamanugghātī, dhammapaṇḍarachattako;

Bāhusaccamapālambo, ṭhitacittamupādhiyo.

1338.

‘‘Kālaññutācittasāro, vesārajjatidaṇḍako;

Nivātavuttiyottako, anatimānayugo lahu.

1339.

‘‘Alīnacittasanthāro, vuddhisevī rajohato;

Satipatodo dhīrassa, dhiti yogo ca rasmiyo.

1340.

‘‘Mano dantaṃ pathaṃ neti, samadantehi vāhibhi;

Icchā lobho ca kummaggo, ujumaggo ca saṃyamo.

1341.

‘‘Rūpe sadde rase gandhe, vāhanassa padhāvato;

Paññā ākoṭanī rāja, tattha attāva sārathi.

1342.

‘‘Sace etena yānena, samacariyā daḷhā dhiti;

Sabbakāmaduho rāja, na jātu nirayaṃ vaje’’ti.

Tattha rathasaññātoti mahārāja, tava kāyo rathoti saññāto hotu. Manosārathikoti manasaṅkhātena kusalacittena sārathinā samannāgato. Lahūti vigatathinamiddhatāya sallahuko. Avihiṃsāsāritakkhoti avihiṃsāmayena sāritena suṭṭhu pariniṭṭhitena akkhena samannāgato. Saṃvibhāgapaṭicchadoti dānasaṃvibhāgamayena paṭicchadena samannāgato. Pādasaññamanemiyoti pādasaṃyamamayāya nemiyā samannāgato. Hatthasaññamapakkharoti hatthasaṃyamamayena pakkharena samannāgato. Kucchisaññamanabbhantoti kucchisaṃyamasaṅkhātena mitabhojanamayena telena abbhanto. ‘‘Abbhañjitabbo nābhi hotū’’tipi pāṭho. Vācāsaññamakūjanoti vācāsaṃyamena akūjano.

Saccavākyasamattaṅgoti saccavākyena paripuṇṇaaṅgo akhaṇḍarathaṅgo. Apesuññasusaññatoti apesuññena suṭṭhu saññato samussito. Girāsakhilanelaṅgoti sakhilāya saṇhavācāya niddosaṅgo maṭṭharathaṅgo. Mitabhāṇisilesito mitabhāṇasaṅkhātena silesena suṭṭhu sambandho. Saddhālobhasusaṅkhāroti kammaphalasaddahanasaddhāmayena ca alobhamayena ca sundarena alaṅkārena samannāgato. Nivātañjalikubbaroti sīlavantānaṃ nivātamayena ceva añjalikammamayena ca kubbarena samannāgato. Athaddhatānatīsākoti sakhilasammodabhāvasaṅkhātāya athaddhatāya anataīso, thokanataīsoti attho. Sīlasaṃvaranandhanoti akhaṇḍapañcasīlacakkhundriyādisaṃvarasaṅkhātāya nandhanarajjuyā samannāgato.

Akkodhanamanugghātīti akkodhanabhāvasaṅkhātena anugghātena samannāgato. Dhammapaṇḍara-chattakoti dasakusaladhammasaṅkhātena paṇḍaracchattena samannāgato. Bāhusaccamapālamboti atthasannissitabahussutabhāvamayena apālambena samannāgato. Ṭhitacittamupādhiyoti lokadhammehi avikampanabhāvena suṭṭhu ṭhitaekaggabhāvappattacittasaṅkhātena upādhinā uttarattharaṇena vā rājāsanena samannāgato. Kālaññutācittasāroti ‘‘ayaṃ dānassa dinnakālo, ayaṃ sīlassa rakkhanakālo’’ti evaṃ kālaññutāsaṅkhātena kālaṃ jānitvā katena cittena kusalasārena samannāgato. Idaṃ vuttaṃ hoti – yathā, mahārāja, rathassa nāma āṇiṃ ādiṃ katvā dabbasambhārajātaṃ parisuddhaṃ sāramayañca icchitabbaṃ, evañhi so ratho addhānakkhamo hoti, evaṃ tavapi kāyaratho kālaṃ jānitvā katena cittena parisuddhena dānādikusalasārena samannāgato hotūti. Vesārajjatidaṇḍakoti parisamajjhe kathentassapi visāradabhāvasaṅkhātena tidaṇḍena samannāgato. Nivātavuttiyottakoti ovāde pavattanasaṅkhātena mudunā dhurayottena samannāgato . Mudunā hi dhurayottena baddharathaṃ sindhavā sukhaṃ vahanti, evaṃ tava kāyarathopi paṇḍitānaṃ ovādappavattitāya ābaddho sukhaṃ yātūti attho. Anatimānayugo lahūti anatimānasaṅkhātena lahukena yugena samannāgato.

Alīnacittasanthāroti yathā ratho nāma dantamayena uḷārena santhārena sobhati, evaṃ tava kāyarathopi dānādinā alīnaasaṅkuṭitacittasanthāro hotu. Vuddhisevī rajohatoti yathā ratho nāma visamena rajuṭṭhānamaggena gacchanto rajokiṇṇo na sobhati, samena virajena maggena gacchanto sobhati, evaṃ tava kāyarathopi paññāvuddhisevitāya samatalaṃ ujumaggaṃ paṭipajjitvā hatarajo hotu. Satipatodo dhīrassāti paṇḍitassa tava tasmiṃ kāyarathe supatiṭṭhitasatipatodo hotu. Dhiti yogo ca rasmiyoti abbocchinnavīriyasaṅkhātā dhiti ca hitappaṭipattiyaṃ yuñjanabhāvasaṅkhāto yogo ca tava tasmiṃ kāyarathe vaṭṭitā thirā rasmiyo hontu. Mano dantaṃ pathaṃ neti, samadantehi vāhibhīti yathā ratho nāma visamadantehi sindhavehi uppathaṃ yāti, samadantehi samasikkhitehi yutto ujupathameva anveti, evaṃ manopi dantaṃ nibbisevanaṃ kummaggaṃ pahāya ujumaggaṃ gaṇhāti. Tasmā sudantaṃ ācārasampannaṃ cittaṃ tava kāyarathassa sindhavakiccaṃ sādhetu. Icchālobho cāti appattesu vatthūsu icchā, pattesu lobhoti ayaṃ icchā ca lobho ca kummaggo nāma. Kuṭilo anujumaggo apāyameva neti. Dasakusalakammapathavasena pana aṭṭhaṅgikamaggavasena vā pavatto sīlasaṃyamo ujumaggo nāma. So tava kāyarathassa maggo hotu.

Rūpeti etesu manāpiyesu rūpādīsu kāmaguṇesu nimittaṃ gahetvā dhāvantassa tava kāyarathassa uppathaṃ paṭipannassa rājarathassa sindhave ākoṭetvā nivāraṇapatodayaṭṭhi viya paññā ākoṭanī hotu. Sā hi taṃ uppathagamanato nivāretvā ujuṃ sucaritamaggaṃ āropessati. Tattha attāva sārathīti tasmiṃ pana te kāyarathe añño sārathi nāma natthi, tava attāva sārathi hotu. Sace etena yānenāti mahārāja, yassetaṃ evarūpaṃ yānaṃ sace atthi, etena yānena. Samacariyā daḷhā dhitīti yassa samacariyā ca dhiti ca daḷhā hoti thirā, so etena yānena yasmā esa ratho sabbakāmaduho rāja, yathādhippete sabbakāme deti, tasmā na jātu nirayaṃ vaje, ekaṃsenetaṃ dhārehi, evarūpena yānena nirayaṃ na gacchasīti attho. Iti kho, mahārāja, yaṃ maṃ avaca ‘‘ācikkha me, nārada, suddhimaggaṃ, yathā ahaṃ no niraye pateyya’’nti, ayaṃ te so mayā anekapariyāyena akkhātoti.

Evamassa dhammaṃ desetvā micchādiṭṭhiṃ jahāpetvā sīle patiṭṭhāpetvā ‘‘ito paṭṭhāya pāpamitte pahāya kalyāṇamitte upasaṅkama, niccaṃ appamatto hohī’’ti ovādaṃ datvā rājadhītu guṇaṃ vaṇṇetvā rājaparisāya ca rājorodhānañca ovādaṃ datvā mahantenānubhāvena tesaṃ passantānaññeva brahmalokaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na, bhikkhave, idāneva, pubbepi mayā diṭṭhijālaṃ bhinditvā uruvelakassapo damitoyevā’’ti vatvā jātakaṃ samodhānento imā gāthā abhāsi –

1343.

‘‘Alāto devadattosi, sunāmo āsi bhaddaji;

Vijayo sāriputtosi, moggallānosi bījako.

1344.

‘‘Sunakkhatto licchaviputto, guṇo āsi acelako;

Ānando sā rucā āsi, yā rājānaṃ pasādayi.

1345.

‘‘Uruvelakassapo rājā, pāpadiṭṭhi tadā ahu;

Mahābrahmā bodhisatto, evaṃ dhāretha jātaka’’nti.

Mahānāradakassapajātakavaṇṇanā aṭṭhamā.

[546] 9. Vidhurajātakavaṇṇanā

Catuposathakaṇḍaṃ

Paṇḍukisiyāsi dubbalāti idaṃ satthā jetavane viharanto attano paññāpāramiṃ ārabbha kathesi. Ekadivasañhi bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, satthā mahāpañño puthupañño gambhīrapañño javanapañño hāsapañño tikkhapañño nibbedhikapañño parappavādamaddano, attano paññānubhāvena khattiyapaṇḍitādīhi abhisaṅkhate sukhumapañhe bhinditvā te dametvā nibbisevane katvā tīsu saraṇesu ceva sīlesu ca patiṭṭhāpetvā amatagāmimaggaṃ paṭipādesī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘anacchariyaṃ, bhikkhave, yaṃ tathāgato paramābhisambodhippatto parappavādaṃ bhinditvā khattiyādayo dameyya. Purimabhavasmiñhi bodhiñāṇaṃ pariyesantopi tathāgato paññavā parappavādamaddanoyeva. Tathā hi ahaṃ vidhurakāle saṭṭhiyojanubbedhe kāḷapabbatamuddhani puṇṇakaṃ nāma yakkhasenāpatiṃ attano ñāṇabaleneva dametvā nibbisevanaṃ katvā pañcasīlesu patiṭṭhāpento attano jīvitaṃ dāpesi’’nti vatvā tehi yācito atītaṃ āhari.

Atīte kururaṭṭhe indapatthanagare dhanañcayakorabyo nāma rājā rajjaṃ kāresi. Vidhurapaṇḍito nāma amacco tassa atthadhammānusāsako ahosi. So madhurakatho mahādhammakathiko sakalajambudīpe rājāno hatthikantavīṇāsarena paluddhahatthino viya attano madhuradhammadesanāya palobhetvā tesaṃ sakasakarajjāni gantuṃ adadamāno buddhalīlāya mahājanassa dhammaṃ desento mahantena yasena tasmiṃ nagare paṭivasi.

Tadā hi bārāṇasiyampi gihisahāyakā cattāro brāhmaṇamahāsālā mahallakakāle kāmesu ādīnavaṃ disvā himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā vanamūlaphalāhārā tattheva ciraṃ vasitvā loṇambilasevanatthāya cārikaṃ caramānā aṅgaraṭṭhe kālacampānagaraṃ patvā rājuyyāne vasitvā punadivase bhikkhāya nagaraṃ pavisiṃsu. Tattha cattāro sahāyakā kuṭumbikā tesaṃ iriyāpathesu pasīditvā vanditvā bhikkhābhājanaṃ gahetvā ekekaṃ attano nivesane nisīdāpetvā paṇītena āhārena parivisitvā paṭiññaṃ gāhāpetvā uyyāneyeva vāsāpesuṃ. Te cattāro tāpasā catunnaṃ kuṭumbikānaṃ gehesu nibaddhaṃ bhuñjitvā divāvihāratthāya eko tāpaso tāvatiṃsabhavanaṃ gacchati, eko nāgabhavanaṃ, eko supaṇṇabhavanaṃ, eko korabyarañño migājinauyyānaṃ gacchati. Tesu yo devalokaṃ gantvā divāvihāraṃ karoti, so sakkassa yasaṃ oloketvā attano upaṭṭhākassa tameva vaṇṇeti. Yo nāgabhavanaṃ gantvā divāvihāraṃ karoti, so nāgarājassa sampattiṃ oloketvā attano upaṭṭhākassa tameva vaṇṇeti. Yo supaṇṇabhavanaṃ gantvā divāvihāraṃ karoti, so supaṇṇarājassa vibhūtiṃ oloketvā attano upaṭṭhākassa tameva vaṇṇeti. Yo dhanañcayakorabyarājassa uyyānaṃ gantvā divāvihāraṃ karoti, so dhanañcayakorabyarañño sirisobhaggaṃ oloketvā attano upaṭṭhākassa tameva vaṇṇeti.

Te cattāropi janā taṃ tadeva ṭhānaṃ patthetvā dānādīni puññāni katvā āyupariyosāne eko sakko hutvā nibbatti, eko saputtadāro nāgabhavane nāgarājā hutvā nibbatti, eko supaṇṇabhavane simbalivimāne supaṇṇarājā hutvā nibbatti. Eko dhanañcayakorabyarañño aggamahesiyā kucchimhi nibbatti. Tepi tāpasā aparihīnajjhānā kālaṃ katvā brahmaloke nibbattiṃsu. Korabyakumāro vuḍḍhimanvāya pitu accayena rajje patiṭṭhahitvā dhammena samena rajjaṃ kāresi. So pana jūtavittako ahosi. So vidhurapaṇḍitassa ovāde ṭhatvā dānaṃ deti, sīlaṃ rakkhati, uposathaṃ upavasati.

So ekadivasaṃ samādinnuposatho ‘‘vivekamanubrūhissāmī’’ti uyyānaṃ gantvā manuññaṭṭhāne nisīditvā samaṇadhammaṃ akāsi. Sakkopi samādinnuposatho ‘‘devaloke palibodho hotī’’ti manussaloke tameva uyyānaṃ āgantvā ekasmiṃ manuññaṭṭhāne nisīditvā samaṇadhammaṃ akāsi. Varuṇanāgarājāpi samādinnuposatho ‘‘nāgabhavane palibodho hotī’’ti tatthevāgantvā ekasmiṃ manuññaṭṭhāne nisīditvā samaṇadhammaṃ akāsi. Supaṇṇarājāpi samādinnuposatho ‘‘supaṇṇabhavane palibodho hotī’’ti tatthevāgantvā ekasmiṃ manuññaṭṭhāne nisīditvā samaṇadhammaṃ akāsi. Tepi cattāro janā sāyanhasamaye sakaṭṭhānehi nikkhamitvā maṅgalapokkharaṇitīre samāgantvā aññamaññaṃ oloketvā pubbasinehavasena samaggā sammodamānā hutvā aññamaññaṃ mettacittaṃ upaṭṭhapetvā madhurapaṭisanthāraṃ kariṃsu. Tesu sakko maṅgalasilāpaṭṭe nisīdi, itarepi attano attano yuttāsanaṃ ñatvā nisīdiṃsu. Atha ne sakko āha ‘‘mayaṃ cattāropi rājānova , amhesu pana kassa sīlaṃ mahanta’’nti? Atha naṃ varuṇanāgarājā āha ‘‘tumhākaṃ tiṇṇaṃ janānaṃ sīlato mayhaṃ sīlaṃ mahanta’’nti. ‘‘Kimettha kāraṇa’’nti? ‘‘Ayaṃ supaṇṇarājā amhākaṃ jātānampi ajātānampi paccāmittova, ahaṃ evarūpaṃ amhākaṃ jīvitakkhayakaraṃ paccāmittaṃ disvāpi kodhaṃ na karomi, iminā kāraṇena mama sīlaṃ mahanta’’nti vatvā idaṃ dasakanipāte catuposathajātake paṭhamaṃ gāthamāha –

‘‘Yo kopaneyye na karoti kopaṃ, na kujjhati sappuriso kadāci;

Kuddhopi so nāvikaroti kopaṃ, taṃ ve naraṃ samaṇamāhu loke’’ti. (jā. 1.10.24);

Tattha yoti khattiyādīsu yo koci. Kopaneyyeti kujjhitabbayuttake puggale khantīvādītāpaso viya kopaṃ na karoti. Kadācīti yo kismiñci kāle na kujjhateva. Kuddhopīti sace pana so sappuriso kujjhati, atha kuddhopi taṃ kopaṃ nāvikaroti cūḷabodhitāpaso viya. Taṃ ve naranti mahārājāno taṃ ve purisaṃ samitapāpatāya loke paṇḍitā ‘‘samaṇa’’nti kathenti. Ime pana guṇā mayi santi, tasmā mameva sīlaṃ mahantanti.

Taṃ sutvā supaṇṇarājā ‘‘ayaṃ nāgo mama aggabhakkho, yasmā panāhaṃ evarūpaṃ aggabhakkhaṃ disvāpi khudaṃ adhivāsetvā āhārahetu pāpaṃ na karomi, tasmā mameva sīlaṃ mahanta’’nti vatvā imaṃ gāthamāha –

‘‘Ūnūdaro yo sahate jighacchaṃ, danto tapassī mitapānabhojano;

Āhārahetu na karoti pāpaṃ, taṃ ve naraṃ samaṇamāhu loke’’ti. (jā. 1.10.25);

Tattha dantoti indriyadamanena samannāgato. Tapassīti tapanissitako. Āhārahetūti atijighacchapiḷitopi yo pāpaṃ lāmakakammaṃ na karoti dhammasenāpatisāriputtatthero viya. Ahaṃ panajja āhārahetu pāpaṃ na karomi, tasmā mameva sīlaṃ mahantanti.

Tato sakko devarājā ‘‘ahaṃ nānappakāraṃ sukhapadaṭṭhānaṃ devalokasampattiṃ pahāya sīlarakkhaṇatthāya manussalokaṃ āgato, tasmā mameva sīlaṃ mahanta’’nti vatvā imaṃ gāthamāha –

‘‘Khiḍḍaṃ ratiṃ vippajahitvāna sabbaṃ, na cālikaṃ bhāsati kiñci loke;

Vibhūsaṭṭhānā virato methunasmā, taṃ ve naraṃ samaṇamāhu loke’’ti. (jā. 1.10.26);

Tattha khiḍḍanti kāyikavācasikakhiḍḍaṃ. Ratinti dibbakāmaguṇaratiṃ. Kiñcīti appamattakampi. Vibhūsaṭṭhānāti maṃsavibhūsā chavivibhūsāti dve vibhūsā. Tattha ajjhoharaṇīyāhāro maṃsavibhūsā nāma, mālāgandhādīni chavivibhūsā nāma, yena akusalacittena dhārīyati, taṃ tassa ṭhānaṃ, tato virato methunasevanato ca yo paṭivirato. Taṃ ve naraṃ samaṇamāhu loketi ahaṃ ajja devaccharāyo pahāya idhāgantvā samaṇadhammaṃ karomi, tasmā mameva sīlaṃ mahantanti. Evaṃ sakkopi attano sīlameva vaṇṇeti.

Taṃ sutvā dhanañcayarājā ‘‘ahaṃ ajja mahantaṃ pariggahaṃ soḷasasahassanāṭakitthiparipuṇṇaṃ antepuraṃ cajitvā uyyāne samaṇadhammaṃ karomi, tasmā mameva sīlaṃ mahanta’’nti vatvā imaṃ gāthamāha –

‘‘Pariggahaṃ lobhadhammañca sabbaṃ, yo ve pariññāya pariccajeti;

Dantaṃ ṭhitattaṃ amamaṃ nirāsaṃ, taṃ ve naraṃ samaṇamāhu loke’’ti. (jā. 1.10.27);

Tattha pariggahanti nānappakāraṃ vatthukāmaṃ. Lobhadhammanti tasmiṃ uppajjanataṇhaṃ. Pariññāyāti ñātapariññā, tīraṇapariññā, pahānapariññāti imāhi tīhi pariññāhi parijānitvā. Tattha khandhādīnaṃ dukkhādisabhāvajānanaṃ ñātapariññā, tesu aguṇaṃ upadhāretvā tīraṇaṃ tīraṇapariññā, tesu dosaṃ disvā chandarāgassāpakaḍḍhanaṃ pahānapariññā. Yo imāhi tīhi pariññāhi jānitvā vatthukāmakilesakāme pariccajati, chaḍḍetvā gacchati. Dantanti nibbisevanaṃ. Ṭhitattanti micchāvitakkābhāvena ṭhitasabhāvaṃ. Amamanti ahanti mamāyanataṇhārahitaṃ. Nirāsanti puttadārādīsu nicchandarāgaṃ. Taṃ ve naranti taṃ evarūpaṃ puggalaṃ ‘‘samaṇa’’nti vadanti.

Iti te sabbepi attano attano sīlameva mahantanti vaṇṇetvā sakkādayo dhanañcayaṃ pucchiṃsu ‘‘atthi pana, mahārāja, koci tumhākaṃ santike paṇḍito, yo no imaṃ kaṅkhaṃ vinodeyyā’’ti . ‘‘Āma, mahārājāno mama atthadhammānusāsako mahāpañño asamadhuro vidhurapaṇḍito nāma atthi, so no imaṃ kaṅkhaṃ vinodessati, tassa santikaṃ gacchāmā’’ti. Atha te sabbe ‘‘sādhū’’ti sampaṭicchiṃsu. Atha sabbepi uyyānā nikkhamitvā dhammasabhaṃ gantvā pallaṅkaṃ alaṅkārāpetvā bodhisattaṃ pallaṅkavaramajjhe nisīdāpetvā paṭisanthāraṃ katvā ekamantaṃ nisinnā ‘‘paṇḍita, amhākaṃ kaṅkhā uppannā, taṃ no vinodehī’’ti vatvā imaṃ gāthamāhaṃsu –

‘‘Pucchāma kattāramanomapaññaṃ, kathāsu no viggaho atthi jāto;

Chindajja kaṅkhaṃ vicikicchitāni, tadajja kaṅkhaṃ vitaremu sabbe’’ti. (jā. 1.10.28);

Tattha kattāranti kattabbayuttakakārakaṃ. Viggaho atthi jātoti eko sīlaviggaho sīlavivādo uppanno atthi. Chindajjāti amhākaṃ taṃ kaṅkhaṃ tāni ca vicikicchitāni vajirena sineruṃ paharanto viya ajja chinda. Vitaremūti vitareyyāma.

Paṇḍito tesaṃ kathaṃ sutvā ‘‘mahārājāno tumhākaṃ sīlaṃ nissāya uppannaṃ vivādakathaṃ sukathitadukkathitaṃ jānissāmī’’ti vatvā imaṃ gāthamāha –

‘‘Ye paṇḍitā atthadasā bhavanti, bhāsanti te yoniso tattha kāle;

Kathaṃ nu kathānaṃ abhāsitānaṃ, atthaṃ nayeyyuṃ kusalā janindā’’ti. (jā. 1.10.29);

Tattha atthadasāti atthadassanasamatthā. Tattha kāleti tasmiṃ viggahe ārocite yuttappayuttakāle te paṇḍitā tamatthaṃ ācikkhantā yoniso bhāsanti. Atthaṃ nayeyyuṃ kusalāti kusalā chekāpi samānā abhāsitānaṃ kathānaṃ kathaṃ nu atthaṃ ñāṇena nayeyyuṃ upaparikkheyyuṃ. Janindāti rājāno ālapati. Tasmā idaṃ tāva me vadetha.

‘‘Kathaṃ have bhāsati nāgarājā, garuḷo pana venateyyo kimāha;

Gandhabbarājā pana kiṃ vadeti, kathaṃ pana kurūnaṃ rājaseṭṭho’’ti. (jā. 1.10.30);

Tattha gandhabbarājāti sakkaṃ sandhāyāha.

Athassa te imaṃ gāthamāhaṃsu –

‘‘Khantiṃ have bhāsati nāgarājā, appāhāraṃ garuḷo venateyyo;

Gandhabbarājā rativippahānaṃ, akiñcanaṃ kurūnaṃ rājaseṭṭho’’ti. (jā. 1.10.31);

Tassattho – paṇḍita, nāgarājā tāva kopaneyyepi puggale akuppanasaṅkhātaṃ adhivāsanakhantiṃ vaṇṇeti, garuḷo appāhāratāsaṅkhātaṃ āhārahetu pāpassa akaraṇaṃ, sakko pañcakāmaguṇaratīnaṃ vippahānaṃ, kururājā nippalibodhabhāvaṃ vaṇṇetīti.

Atha tesaṃ kathaṃ sutvā mahāsatto imaṃ gāthamāha –

‘‘Sabbāni etāni subhāsitāni, na hettha dubbhāsitamatthi kiñci;

Yasmiñca etāni patiṭṭhitāni, arāva nābhyā susamohitāni;

Catubbhi dhammehi samaṅgibhūtaṃ, taṃ ve naraṃ samaṇamāhu loke’’ti. (jā. 1.10.32);

Tattha etānīti etāni cattāripi guṇajātāni yasmiṃ puggale sakaṭanābhiyaṃ suṭṭhu samohitāni arā viya patiṭṭhitāni, catūhipetehi dhammehi samannāgataṃ puggalaṃ paṇḍitā ‘‘samaṇa’’nti āhu loketi.

Evaṃ mahāsatto catunnampi sīlaṃ ekasamameva akāsi. Taṃ sutvā cattāropi rājāno tassa tuṭṭhā thutiṃ karontā imaṃ gāthamāhaṃsu –

‘‘Tuvañhi seṭṭho tvamanuttarosi, tvaṃ dhammagū dhammavidū sumedho;

Paññāya pañhaṃ samadhiggahetvā, acchecchi dhīro vicikicchitāni;

Acchecchi kaṅkhaṃ vicikicchitāni, cundo yathā nāgadantaṃ kharenā’’ti. (jā. 1.10.33).

Tattha tvamanuttarosīti tvaṃ anuttaro asi, natthi tayā uttaritaro nāma. Dhammagūti dhammassa gopako ceva dhammaññū ca. Dhammavidūti pākaṭadhammo. Sumedhoti sundarapañño paññāyāti attano paññāya amhākaṃ pañhaṃ suṭṭhu adhigaṇhitvā ‘‘idamettha kāraṇa’’nti yathābhūtaṃ ñatvā. Acchecchīti tvaṃ dhīro amhākaṃ vicikicchitāni chindi, evaṃ chindanto ca ‘‘chindajja kaṅkhaṃ vicikicchitānī’’ti idaṃ amhākaṃ āyācanaṃ sampādento acchecchi kaṅkhaṃ vicikicchitāni . Cundo yathā nāgadantaṃ kharenāti yathā dantakāro kakacena hatthidantaṃ chindeyya, evaṃ chindīti attho.

Evaṃ te cattāropi rājāno tassa pañhabyākaraṇena tuṭṭhamānasā ahesuṃ. Atha naṃ sakko dibbadukūlena pūjesi, garuḷo suvaṇṇamālāya, varuṇo nāgarājā maṇinā, dhanañcayarājā gavasahassādīhi pūjesi. Tenevāha –

‘‘Nīluppalābhaṃ vimalaṃ anagghaṃ, vatthaṃ idaṃ dhūmasamānavaṇṇaṃ;

Pañhassa veyyākaraṇena tuṭṭho, dadāmi te dhammapūjāya dhīra.

‘‘Suvaṇṇamālaṃ satapattaphullitaṃ, sakesaraṃ ratnasahassamaṇḍitaṃ;

Pañhassa veyyākaraṇena tuṭṭho, dadāmi te dhammapūjāya dhīra.

‘‘Maṇiṃ anagghaṃ ruciraṃ pabhassaraṃ, kaṇṭhāvasattaṃ maṇibhūsitaṃ me;

Pañhassa veyyākaraṇena tuṭṭho, dadāmi te dhammapūjāya dhīra.

‘‘Gavaṃ sahassaṃ usabhañca nāgaṃ, ājaññayutte ca rathe dasa ime;

Pañhassa veyyākaraṇena tuṭṭho, dadāmi te gāmavarāni soḷasā’’ti. (jā. 1.10.34-37);

Evaṃ sakkādayo mahāsattaṃ pūjetvā sakaṭṭhānameva agamiṃsu.

Catuposathakaṇḍaṃ niṭṭhitaṃ.

Dohaḷakaṇḍaṃ

Tesu nāgarājassa bhariyā vimalādevī nāma. Sā tassa gīvāya piḷandhanamaṇiṃ apassantī pucchi ‘‘deva, kahaṃ pana te maṇī’’ti? ‘‘Bhadde, candabrāhmaṇaputtassa vidhurapaṇḍitassa dhammakathaṃ sutvā pasannacitto ahaṃ tena maṇinā taṃ pūjesiṃ. Na kevalañca ahameva, sakkopi taṃ dibbadukūlena pūjesi, supaṇṇarājā suvaṇṇamālāya, dhanañcayarājā gavassasahassādīhi pūjesī’’ti. ‘‘Dhammakathiko so, devā’’ti. ‘‘Bhadde, kiṃ vadesi, jambudīpatale buddhuppādo viya pavattati, sakalajambudīpe ekasatarājāno tassa madhuradhammakathāya bajjhitvā hatthikantavīṇāsarena paluddhamattavāraṇā viya attano attano rajjāni gantuṃ na icchanti, evarūpo so madhuradhammakathiko’’ti tassa guṇaṃ vaṇṇesi. Sā vidhurapaṇḍitassa guṇakathaṃ sutvā tassa dhammakathaṃ sotukāmā hutvā cintesi ‘‘sacāhaṃ vakkhāmi ‘deva, tassa dhammakathaṃ sotukāmā, idha naṃ ānehī’ti, na metaṃ ānessati. Yaṃnūnāhaṃ ‘tassa me hadaye dohaḷo uppanno’ti gilānālayaṃ kareyya’’nti. Sā tathā katvā siragabbhaṃ pavisitvā attano paricārikānaṃ saññaṃ datvā sirisayane nipajji. Nāgarājā upaṭṭhānavelāya taṃ apassanto ‘‘kahaṃ vimalā’’ti paricārikāyo pucchitvā ‘‘gilānā, devā’’ti vutte uṭṭhāyāsanā tassā santikaṃ gantvā sayanapasse nisīditvā sarīraṃ parimajjanto paṭhamaṃ gāthamāha –

1346.

‘‘Paṇḍu kisiyāsi dubbalā, vaṇṇarūpaṃ na tavedisaṃ pure;

Vimale akkhāhi pucchitā, kīdisī tuyhaṃ sarīravedanā’’ti.

Tattha paṇḍūti paṇḍupalāsavaṇṇā. Kisiyāti kisā. Dubbalāti appathāmā. Vaṇṇarūpaṃ na tavedisaṃ pureti tava vaṇṇasaṅkhātaṃ rūpaṃ pure edisaṃ na hoti, niddosaṃ anavajjaṃ, taṃ idāni parivattitvā amanuññasabhāvaṃ jātaṃ. Vimaleti taṃ ālapati.

Athassa sā ācikkhantī dutiyaṃ gāthamāha –

1347.

‘‘Dhammo manujesu mātīnaṃ, dohaḷo nāma janinda vuccati;

Dhammāhaṭaṃ nāgakuñjara, vidhurassa hadayābhipatthaye’’ti.

Tattha dhammoti sabhāvo. Mātīnanti itthīnaṃ. Janindāti nāgajanassa inda. Dhammāhaṭaṃ nāgakuñjara, vidhurassa hadayābhipatthayeti nāgaseṭṭha, ahaṃ dhammena samena asāhasikakammena āhaṭaṃ vidhurassa hadayaṃ abhipatthayāmi, taṃ me labhamānāya jīvitaṃ atthi, alabhamānāya idheva maraṇanti tassa paññaṃ sandhāyevamāha –

Taṃ sutvā nāgarājā tatiyaṃ gāthamāha –

1348.

‘‘Candaṃ kho tvaṃ dohaḷāyasi, sūriyaṃ vā atha vāpi mālutaṃ;

Dullabhañhi vidhurassa dassanaṃ, ko vidhuramidha mānayissatī’’ti.

Tattha dullabhañhi vidhurassa dassananti asamadhurassa vidhurassa dassanameva dullabhaṃ. Tassa hi sakalajambudīpe rājāno dhammikaṃ rakkhāvaraṇaguttiṃ paccupaṭṭhāpetvā vicaranti, passitumpi naṃ koci na labhati, taṃ ko idha ānayissatīti vadati.

Sā tassa vacanaṃ sutvā ‘‘alabhamānāya me idheva maraṇa’’nti parivattitvā piṭṭhiṃ datvā sāḷakakaṇṇena mukhaṃ pidahitvā nipajji. Nāgarājā anattamano sirigabbhaṃ pavisitvā sayanapiṭṭhe nisinno ‘‘vimalā vidhurapaṇḍitassa hadayamaṃsaṃ āharāpetī’’ti saññī hutvā ‘‘paṇḍitassa hadayaṃ alabhantiyā vimalāya jīvitaṃ natthi, kathaṃ nu kho tassa hadayamaṃsaṃ labhissāmī’’ti cintesi. Athassa dhītā irandhatī nāma nāgakaññā sabbālaṅkārapaṭimaṇḍitā mahantena sirivilāsena pitu upaṭṭhānaṃ āgantvā pitaraṃ vanditvā ekamantaṃ ṭhitā, sā tassa indriyavikāraṃ disvā ‘‘tāta, ativiya domanassappattosi, kiṃ nu kho kāraṇa’’nti pucchantī imaṃ gāthamāha –

1349.

‘‘Kiṃ nu tāta tuvaṃ pajjhāyasi, padumaṃ hatthagataṃva te mukhaṃ;

Kiṃ nu dummanarūposi issara, mā tvaṃ soci amittatāpanā’’ti.

Tattha pajjhāyasīti punappunaṃ cintesi. Hatthagatanti hatthena parimadditaṃ padumaṃ viya te mukhaṃ jātaṃ. Issarāti pañcayojanasatikassa mandiranāgabhavanassa, sāmīti.

Dhītu vacanaṃ sutvā nāgarājā tamatthaṃ ārocento āha –

1350.

‘‘Mātā hi tava irandhati, vidhurassa hadayaṃ dhaniyati;

Dullabhañhi vidhurassa dassanaṃ, ko vidhuramidha mānayissatī’’ti.

Tattha dhaniyatīti pattheti icchati.

Atha naṃ nāgarājā ‘‘amma, mama santike vidhuraṃ ānetuṃ samattho natthi, tvaṃ mātu jīvitaṃ dehi, vidhuraṃ ānetuṃ samatthaṃ bhattāraṃ pariyesāhī’’ti uyyojento upaḍḍhagāthamāha –

1351.

‘‘Tassa bhattupariyesanaṃ cara, yo vidhuramidha mānayissatī’’ti.

Tattha carāti vicara.

Iti so kilesābhiratabhāvena dhītu ananucchavikaṃ kathaṃ kathesi. Tamatthaṃ pakāsento satthā āha –

‘‘Pituno ca sā sutvāna vākyaṃ, rattiṃ nikkhamma avassutiṃ carī’’ti.

Tattha avassutinti bhikkhave, sā nāgamāṇavikā pitu vacanaṃ sutvā pitaraṃ assāsetvā mātu santikaṃ gantvā tampi assāsetvā attano sirigabbhaṃ gantvā sabbālaṅkārehi attānaṃ alaṅkaritvā ekaṃ kusumbharattavatthaṃ nivāsetvā ekaṃ ekaṃse katvā tameva rattiṃ udakaṃ dvidhā katvā nāgabhavanato nikkhamma himavantappadese samuddatīre ṭhitaṃ saṭṭhiyojanubbedhaṃ ekagghanaṃ kāḷapabbataṃ nāma añjanagiriṃ gantvā avassutiṃ cari kilesaavassutiṃ bhattupariyesanaṃ carīti attho.

Carantī ca yāni himavante vaṇṇagandhasampannāni pupphāni, tāni āharitvā sakalapabbataṃ maṇiagghiyaṃ viya alaṅkaritvā uparitale pupphasanthāraṃ katvā manoramenākārena naccitvā madhuragītaṃ gāyantī sattamaṃ gāthamāha –

1352.

‘‘Ke gandhabbe rakkhase ca nāge, ke kimpurise cāpi mānuse;

Ke paṇḍite sabbakāmadade, dīgharattaṃ bhattā me bhavissatī’’ti.

Tattha ke gandhabbe rakkhase ca nāgeti ko gandhabbo vā rakkhaso vā nāgo vā. Ke paṇḍite sabbakāmadadeti ko etesu gandhabbādīsu paṇḍito sabbakāmaṃ dātuṃ samattho, so vidhurassa hadayamaṃsadohaḷiniyā mama mātu manorathaṃ matthakaṃ pāpetvā mayhaṃ dīgharattaṃ bhattā bhavissatīti.

Tasmiṃ khaṇe vessavaṇamahārājassa bhāgineyyo puṇṇako nāma yakkhasenāpati tigāvutappamāṇaṃ manomayasindhavaṃ abhiruyha kāḷapabbatamatthakena yakkhasamāgamaṃ gacchanto taṃ tāya gītasaddaṃ assosi. Anantare attabhāve anubhūtapubbāya itthiyā gītasaddo tassa chaviādīni chinditvā aṭṭhimiñjaṃ āhacca aṭṭhāsi. So tāya paṭibaddhacitto hutvā nivattitvā sindhavapiṭṭhe nisinnova ‘‘bhadde, ahaṃ mama paññāya dhammena samena vidhurassa hadayaṃ ānetuṃ samatthomhi, tvaṃ mā cintayī’’ti taṃ assāsento aṭṭhamaṃ gāthamāha –

1353.

‘‘Assāsa hessāmi te pati, bhattā te hessāmi anindalocane;

Paññā hi mamaṃ tathāvidhā, assāsa hessasi bhariyā mamā’’ti.

Tattha anindalocaneti aninditabbalocane. Tathāvidhāti vidhurassa hadayamaṃsaṃ āharaṇasamatthā.

Atha naṃ irandhatī ‘‘tena hi ehi, gacchāma me pitu santika’’nti ānesi. Tamatthaṃ pakāsento satthā āha –

1354.

‘‘Avacāsi puṇṇakaṃ irandhatī, pubbapathānugatena cetasā;

Ehi gacchāma pitu mamantike, esova te etamatthaṃ pavakkhatī’’ti.

Tattha pubbapathānugatenāti anantare attabhāve bhūtapubbasāmike tasmiṃ pubbapatheneva anugatena. Ehi gacchāmāti bhikkhave, so yakkhasenāpati evaṃ vatvā ‘‘imaṃ assapiṭṭhiṃ āropetvā nessāmī’’ti pabbatamatthakā otaritvā tassā gahaṇatthaṃ hatthaṃ pasāresi. Sā attano hatthaṃ gaṇhituṃ adatvā tena pasāritahatthaṃ sayaṃ gahetvā ‘‘sāmi, nāhaṃ anāthā, mayhaṃ pitā varuṇo nāma nāgarājā, mātā vimalā nāma devī, ehi mama pitu santikaṃ gacchāma, eso eva te yathā amhākaṃ maṅgalakiriyāya bhavitabbaṃ, evaṃ etamatthaṃ pavakkhatī’’ti avacāsi.

Evaṃ vatvā sā yakkhaṃ gahetvā pitu santikaṃ agamāsi. Tamatthaṃ pakāsento satthā āha –

1355.

‘‘Alaṅkatā suvasanā, mālinī candanussadā;

Yakkhaṃ hatthe gahetvāna, pitusantikupāgamī’’ti.

Tattha pitusantikupāgamīti attano pituno nāgarañño santikaṃ upāgami.

Puṇṇakopi yakkho paṭiharitvā nāgarājassa santikaṃ gantvā irandhatiṃ yācanto āha –

1356.

‘‘Nāgavara vaco suṇohi me, patirūpaṃ paṭipajja suṅkiyaṃ;

Patthemi ahaṃ irandhatiṃ, tāya samaṅgiṃ karohi maṃ tuvaṃ.

1357.

‘‘Sataṃ hatthī sataṃ assā, sataṃ assatarīrathā;

Sataṃ valabhiyo puṇṇā, nānāratnassa kevalā;

Te nāga paṭipajjassu, dhītaraṃ dehirandhati’’nti.

Tattha suṅkiyanti attano kulapadesānurūpaṃ dhitu suṅkaṃ dhanaṃ paṭipajja gaṇha. Samaṅgiṃ karohīti maṃ tāya saddhiṃ samaṅgibhūtaṃ karohi. Valabhiyoti bhaṇḍasakaṭiyo. Nānāratnassa kevalāti nānāratanassa sakalaparipuṇṇā.

Atha naṃ nāgarājā āha –

1358.

‘‘Yāva āmantaye ñātī, mitte ca suhadajjane;

Anāmanta kataṃ kammaṃ, taṃ pacchā anutappatī’’ti.

Tattha yāva āmantaye ñātīti bho yakkhasenāpati, ahaṃ tuyhaṃ dhītaraṃ demi, no na demi, thokaṃ pana āgamehi, yāva ñātakepi jānāpemi. Taṃ pacchā anutappatīti itthiyo hi gatagataṭṭhāne abhiramantipi anabhiramantipi, anabhiratikāle ñātakādayo amhehi saddhiṃ anāmantetvā kataṃ kammaṃ nāma evarūpaṃ hotīti ussukkaṃ na karonti, evaṃ taṃ kammaṃ pacchā anutāpaṃ āvahatīti.

Evaṃ vatvā so bhariyāya vasanaṭṭhānaṃ gantvā tāya saddhiṃ sallapi. Tamatthaṃ pakāsento satthā āha –

1359.

‘‘Tato so varuṇo nāgo, pavisitvā nivesanaṃ;

Bhariyaṃ āmantayitvāna, idaṃ vacanamabravi.

1360.

‘‘‘Ayaṃ so puṇṇako yakkho, yācatī maṃ irandhatiṃ;

Bahunā vittalābhena, tassa dema piyaṃ mama’’’nti.

Tattha pavisitvāti varuṇo puṇṇakaṃ tattheva ṭhapetvā sayaṃ uṭṭhāya yatthassa bhariyā nipannā, taṃ nivesanaṃ pavisitvā. Piyaṃ mamanti mama piyaṃ dhītaraṃ tassa bahunā vittalābhena demāti pucchati.

Vimalā āha –

1361.

‘‘Na dhanena na vittena, labbhā amhaṃ irandhatī;

Sace ca kho hadayaṃ paṇḍitassa, dhammena laddhā idha māhareyya;

Etena vittena kumāri labbhā, nāññaṃ dhanaṃ uttari patthayāmā’’ti.

Tattha amhaṃ irandhatīti amhākaṃ dhītā irandhatī. Etena vittenāti etena tuṭṭhikāraṇena.

So tāya saddhiṃ mantetvā punadeva puṇṇakena saddhiṃ mantesi. Tamatthaṃ pakāsento satthā āha –

1362.

‘‘Tato so varuṇo nāgo, nikkhamitvā nivesanā;

Puṇṇakāmantayitvāna, idaṃ vacanamabravi.

1363.

‘‘‘Na dhanena na vittena, labbhā amhaṃ irandhatī;

Sace tuvaṃ hadayaṃ paṇḍitasa, dhammena laddhā idha māharesi;

Etena vittena kumāri labbhā, nāññaṃ dhanaṃ uttari patthayāmā’’’ti.

Tattha puṇṇakāmantayitvānāti puṇṇakaṃ āmantayitvā.

Puṇṇako āha –

1364.

‘‘Yaṃ paṇḍitotyeke vadanti loke, tameva bāloti punāhu aññe;

Akkhāhi me vippavadanti ettha, kaṃ paṇḍitaṃ nāga tuvaṃ vadesī’’ti.

Tattha yaṃpaṇḍitotyeketi so kira ‘‘hadayaṃ paṇḍitassā’’ti sutvā cintesi ‘‘yaṃ eke paṇḍitoti vadanti, tameva aññe bāloti kathenti. Kiñcāpi me irandhatiyā vidhuroti akkhātaṃ, tathāpi tathato jānituṃ pucchissāmi na’’nti. Tasmā evamāha.

Nāgarājā āha –

1365.

‘‘Korabyarājassa dhanañcayassa, yadi te suto vidhuro nāma kattā;

Ānehi taṃ paṇḍitaṃ dhammaladdhā, irandhatī padacarā te hotū’’ti.

Tattha dhammaladdhāti dhammena labhitvā. Padacarāti pādaparicārikā.

Taṃ sutvā puṇṇako somanassappatto sindhavaṃ nayanatthāya upaṭṭhākaṃ āṇāpesi. Tamatthaṃ pakāsento satthā āha –

1366.

‘‘Idañca sutvā varuṇassa vākyaṃ, uṭṭhāya yakkho paramappatīto;

Tattheva santo purisaṃ asaṃsi, ānehi ājaññamidheva yutta’’nti.

Tattha purisaṃ asaṃsīti attano upaṭṭhākaṃ āṇāpesi. Ājaññanti kāraṇākāraṇajānanakasindhavaṃ. Yuttanti kappitaṃ.

1367.

‘‘Jātarūpamayā kaṇṇā, kācamhicamayā khurā;

Jambonadassa pākassa, suvaṇṇassa uracchado’’ti.

Tattha jātarūpamayā kaṇṇāti tameva sindhavaṃ vaṇṇento āha. Tassa hi manomayassa sindhavassa jātarūpamayā kaṇṇā, kācamhicamayā khurā, tassa khurā rattamaṇimayāti attho. Jambonadassa pākassāti jambonadassa pakkassa rattasuvaṇṇassa uracchado.

So puriso tāvadeva taṃ sindhavaṃ ānesi. Puṇṇako taṃ abhiruyha ākāsena vessavaṇassa santikaṃ gantvā nāgabhavanaṃ vaṇṇetvā taṃ pavattiṃ ārocesi. Tassatthassa pakāsanatthaṃ idaṃ vuttaṃ –

1368.

‘‘Devavāhavahaṃ yānaṃ, assamāruyha puṇṇako;

Alaṅkato kappitakesamassu, pakkāmi vehāyasamantalikkhe.

1369.

‘‘So puṇṇako kāmarāgena giddho, irandhatiṃ nāgakaññaṃ jigīsaṃ;

Gantvāna taṃ bhūtapatiṃ yasassiṃ, iccabravī vessavaṇaṃ kuveraṃ.

1370.

‘‘Bhogavatī nāma mandire, vāsā hiraññavatīti vuccati;

Nagare nimmite kañcanamaye, maṇḍalassa uragassa niṭṭhitaṃ.

1371.

‘‘Aṭṭālakā oṭṭhagīviyo, lohitaṅkassa masāragallino;

Pāsādettha silāmayā, sovaṇṇaratanehi chāditā.

1372.

‘‘Ambā tilakā ca jambuyo, sattapaṇṇā mucalindaketakā;

Piyaṅgu uddālakā sahā, uparibhaddakā sinduvārakā.

1373.

‘‘Campeyyakā nāgamallikā, bhaginīmālā atha mettha koliyā;

Ete dumā pariṇāmitā, sobhayanti uragassa mandiraṃ.

1374.

‘‘Khajjurettha silāmayā, sovaṇṇadhuvapupphitā bahū;

Yattha vasatopapātiko, nāgarājā varuṇo mahiddhiko.

1375.

‘‘Tassa komārikā bhariyā, vimalā kañcanavelliviggahā;

Kālā taruṇāva uggatā, pucimandatthanī cārudassanā.

1376.

‘‘Lākhārasarattasucchavī , kaṇikārāva nivātapupphitā;

Tidivokacarāva accharā, vijjuvabbhaghanā vinissaṭā.

1377.

‘‘Sā dohaḷinī suvimhitā, vidhurassa hadayaṃ dhaniyati;

Taṃ tesaṃ demi issara, tena te denti irandhatiṃ mama’’nti.

Tattha devavāhavahaṃ yānanti vahitabboti vāho, devasaṅkhātaṃ vāhaṃ vahatīti devavāhavahaṃ. Yanti etenāti yānaṃ. Kappitakesamassūti maṇḍanavasena susaṃvihitakesamassu. Devānaṃ pana kesamassukaraṇakammaṃ nāma natthi, vicittakathikena pana kathitaṃ. Jigīsanti patthayanto. Vessavaṇanti visāṇāya rājadhāniyā issararājānaṃ. Kuveranti evaṃnāmakaṃ. Bhogavatī nāmāti sampannabhogatāya evaṃladdhanāmaṃ. Mandireti mandiraṃ, bhavananti attho. Vāsā hiraññavatīti nāgarājassa vasanaṭṭhānattā vāsāti ca, kañcanavatiyā suvaṇṇapākārena parikkhittattā hiraññavatīti ca vuccati. Nagare nimmiteti nagaraṃ nimmitaṃ. Kañcanamayeti suvaṇṇamayaṃ. Maṇḍalassāti bhogamaṇḍalena samannāgatassa. Niṭṭhitanti karaṇapariniṭṭhitaṃ. Oṭṭhagīviyoti oṭṭhagīvāsaṇṭhānena katā rattamaṇimasāragallamayā aṭṭālakā. Pāsādetthāti ettha nāgabhavane pāsādā. Silāmayāti maṇimayā. Sovaṇṇaratanehīti suvaṇṇasaṅkhātehi ratanehi, suvaṇṇiṭṭhakāhi chāditāti attho. Sahāti sahakārā. Uparibhaddakāti uddālakajātikāyeva rukkhā. Campeyyakā nāgamallikāti campakā ca nāgā ca mallikā ca. Bhaginīmālā atha mettha koliyāti bhaginīmālā ceva atha ettha nāgabhavane koliyā nāma rukkhā ca. Ete dumā pariṇāmitāti ete pupphūpagaphalūpagarukkhā aññamaññaṃ saṅghaṭṭasākhatāya pariṇāmitā ākulasamākulā. Khajjuretthāti khajjurirukkhā ettha. Silāmayāti indanīlamaṇimayā. Sovaṇṇadhuvapupphitāti te pana suvaṇṇapupphehi niccapupphitā. Yattha vasatopapātikoti yattha nāgabhavane opapātiko nāgarājā vasati. Kañcanavelliviggahāti suvaṇṇarāsisassirikasarīrā. Kālā taruṇāva uggatāti vilāsayuttatāya mandavāteritā kālavallipallavā viya uggatā. Pucimandatthanīti nimbaphalasaṇṭhānacūcukā . Lākhārasarattasucchavīti hatthapādatalachaviṃ sandhāya vuttaṃ. Tidivokacarāti tidasabhavanacarā. Vijjuvabbhaghanāti abbhaghanavalāhakantarato nissaṭā vijjulatā viya. Taṃ tesaṃ demīti taṃ tassa hadayaṃ ahaṃ tesaṃ demi, evaṃ jānassu. Issarāti mātulaṃ ālapati.

Iti so vessavaṇena ananuññāto gantuṃ avisahitvā taṃ anujānāpetuṃ etā ettakā gāthā kathesi. Vessavaṇo pana tassa kathaṃ na suṇāti. Kiṃkāraṇā? Dvinnaṃ devaputtānaṃ vimānaaḍḍaṃ paricchindatīti. Puṇṇako attano vacanassa assutabhāvaṃ ñatvā jinakadevaputtassa santike aṭṭhāsi. Vessavaṇo aḍḍaṃ vinicchinitvā parājitaṃ anuṭṭhāpetvā itaraṃ ‘‘gaccha tvaṃ, tava vimāne vasāhī’’ti āha. Puṇṇako ‘‘gaccha tva’’nti vuttakkhaṇeyeva ‘‘mayhaṃ mātulena mama pesitabhāvaṃ jānāthā’’ti katipayadevaputte sakkhiṃ katvā heṭṭhā vuttanayeneva sindhavaṃ āharāpetvā abhiruyha pakkāmi. Tamatthaṃ pakāsento satthā āha –

1378.

‘‘So puṇṇako bhūtapatiṃ yasassiṃ, āmantaya vessavaṇaṃ kuveraṃ;

Tattheva santo purisaṃ asaṃsi, ānehi ājaññamidheva yuttaṃ.

1379.

‘‘Jātarūpamayā kaṇṇā, kācamhicamayā khurā;

Jambonadassa pākassa, suvaṇṇassa uracchado.

1380.

‘‘Devavāhavahaṃ yānaṃ, assamāruyha puṇṇako;

Alaṅkato kappitakesamassu, pakkāmi vehāyasamantalikkhe’’ti.

Tattha āmantayāti āmantayitvā.

So ākāsena gacchantoyeva cintesi ‘‘vidhurapaṇḍito mahāparivāro, na sakkā taṃ gaṇhituṃ, dhanañcayakorabyo pana jūtavittako, taṃ jūtena jinitvā vidhuraṃ gaṇhissāmi, ghare panassa bahūni ratanāni, appagghena lakkhena jūtaṃ na kīḷissati, mahaggharatanaṃ harituṃ vaṭṭati, aññaṃ ratanaṃ rājā na gaṇhissati, rājagahassa sāmantā vepullapabbatabbhantare cakkavattirañño paribhogamaṇiratanaṃ atthi mahānubhāvaṃ, taṃ gahetvā tena rājānaṃ palobhetvā jinissāmī’’ti. So tathā akāsi. Tamatthaṃ pakāsento satthā āha –

1381.

‘‘So aggamā rājagahaṃ surammaṃ, aṅgassa rañño nagaraṃ durāyutaṃ;

Pahūtabhakkhaṃ bahuannapānaṃ, masakkasāraṃ viya vāsavassa.

1382.

‘‘Mayūrakoñcāgaṇasampaghuṭṭhaṃ , dijābhighuṭṭhaṃ dijasaṅghasevitaṃ;

Nānāsakuntābhirudaṃ suvaṅgaṇaṃ, pupphābhikiṇṇaṃ himavaṃva pabbataṃ.

1383.

‘‘So puṇṇako vepulamābhirūhi, siluccayaṃ kimpurisānuciṇṇaṃ;

Anvesamāno maṇiratanaṃ uḷāraṃ, tamaddasā pabbatakūṭamajjhe’’ti.

Tattha aṅgassa raññoti tadā aṅgassa raññova magadharajjaṃ ahosi. Tena vuttaṃ – ‘‘aṅgassa rañño nagara’’nti. Durāyutanti paccatthikehi durāyuttaṃ. Masakkasāraṃ viya vāsavassāti masakkasārasaṅkhāte sinerupabbatamatthake māpitattā ‘‘masakkasāra’’nti laddhanāmaṃ vāsavassa bhavanaṃ viya. Dijābhighuṭṭhanti aññehi ca pakkhīhi abhisaṅghuṭṭhaṃ ninnāditaṃ. Nānāsakuntābhirudanti madhurassarena gāyantehi viya nānāvidhehi sakuṇehi abhirudaṃ, abhigītanti attho. Suvaṅgaṇanti sundaraaṅgaṇaṃ manuññatalaṃ. Himavaṃva pabbatanti himavantapabbataṃ viya. Vepulamābhirūhīti bhikkhave, so puṇṇako evarūpaṃ vepullapabbataṃ abhiruhi. Pabbatakūṭamajjheti pabbatakūṭaantare taṃ maṇiṃ addasa.

1384.

‘‘Disvā maṇiṃ pabhassaraṃ jātimantaṃ, manoharaṃ maṇiratanaṃ uḷāraṃ;

Daddallamānaṃ yasasā yasassinaṃ, obhāsatī vijjurivantalikkhe.

1385.

‘‘Tamaggahī veḷuriyaṃ mahagghaṃ, manoharaṃ nāma mahānubhāvaṃ;

Ājaññamāruyha manomavaṇṇo, pakkāmi vehāyasamantalikkhe’’ti.

Tattha manoharanti manasābhipatthitassa dhanassa āharaṇasamatthaṃ. Daddallamānanti ujjalamānaṃ. Yasasāti parivāramaṇigaṇena. Obhāsatīti taṃ maṇiratanaṃ ākāse vijjuriva obhāsati. Tamaggahīti taṃ maṇiratanaṃ aggahesi. Taṃ pana maṇiratanaṃ kumbhiro nāma yakkho kumbhaṇḍasahassaparivāro rakkhati. So pana tena kujjhitvā olokitamatteneva bhītatasito palāyitvā cakkavāḷapabbataṃ patvā kampamāno olokento aṭṭhāsi. Iti taṃ palāpetvā puṇṇako maṇiratanaṃ aggahesi. Manoharaṃ nāmāti manasā cintitaṃ dhanaṃ āharituṃ sakkotīti evaṃladdhanāmaṃ.

Iti so taṃ gahetvā ākāsena gacchanto taṃ nagaraṃ patto. Tamatthaṃ pakāsento satthā āha –

1386.

‘‘So aggamā nagaramindapatthaṃ, oruyhupāgacchi sabhaṃ kurūnaṃ;

Samāgate ekasataṃ samagge, avhettha yakkho avikampamāno.

1387.

‘‘Ko nīdha raññaṃ varamābhijeti, kamābhijeyyāma varaddhanena;

Kamanuttaraṃ ratanavaraṃ jināma, ko vāpi no jeti varaddhanenā’’ti.

Tattha oruyhupāgacchi sabhaṃ kurūnanti bhikkhave, so puṇṇako assapiṭṭhito oruyha assaṃ adissamānarūpaṃ ṭhapetvā māṇavakavaṇṇena kurūnaṃ sabhaṃ upagato. Ekasatanti ekasatarājāno achambhīto hutvā ‘‘ko nīdhā’’tiādīni vadanto jūtena avhettha. Ko nīdhāti ko nu imasmiṃ rājasamāgame. Raññanti rājūnaṃ antare. Varamābhijetīti amhākaṃ santakaṃ seṭṭharatanaṃ abhijeti, ‘‘ahaṃ jināmī’’ti vattuṃ ussahati. Kamābhijeyyāmāti kaṃ vā mayaṃ jineyyāma. Varaddhanenāti uttamadhanena. Kamanuttaranti jinanto ca kataraṃ rājānaṃ anuttaraṃ ratanavaraṃ jināma. Ko vāpi no jetīti atha vā ko nāma rājā amhe varadhanena jeti. Iti so catūhi padehi korabyameva ghaṭṭeti.

Atha rājā ‘‘mayā ito pubbe evaṃ sūro hutvā kathento nāma na diṭṭhapubbo, ko nu kho eso’’ti cintetvā pucchanto gāthamāha –

1388.

‘‘Kuhiṃ nu raṭṭhe tava jātibhūmi, na korabyasseva vaco tavedaṃ;

Abhītosi no vaṇṇanibhāya sabbe, akkhāhi me nāmañca bandhave cā’’ti.

Tattha na korabyassevāti kururaṭṭhavāsikasseva tava vacanaṃ na hoti.

Taṃ sutvā itaro ‘‘ayaṃ rājā mama nāmaṃ pucchati, puṇṇako ca nāma dāso hoti. Sacāhaṃ ‘puṇṇakosmī’ti vakkhāmi, ‘esa dāso, tasmā maṃ pagabbhatāya evaṃ vadetī’ti avamaññissati, anantarātīte attabhāve nāmamassa kathessāmī’’ti cintetvā gāthamāha –

1389.

‘‘Kaccāyano māṇavakosmi rāja, anūnanāmo iti mavhayanti;

Aṅgesu me ñātayo bandhavā ca, akkhena devasmi idhānupatto’’ti.

Tattha anūnanāmoti na ūnanāmo. Iminā attano puṇṇakanāmameva paṭicchannaṃ katvā katheti. Iti mavhayantīti iti maṃ avhayanti pakkosanti . Aṅgesūti aṅgaraṭṭhe kālacampānagare vasanti. Akkhena devasmīti deva, jūtakīḷanatthena idha anuppattosmi.

Atha rājā ‘‘māṇava, tvaṃ jūtena jito kiṃ dassasi, kiṃ te atthī’’ti pucchanto gāthamāha –

1390.

‘‘Kiṃ māṇavassa ratanāni atthi, ye taṃ jinanto hare akkhadhutto;

Bahūni rañño ratanāni atthi, te tvaṃ daliddo kathamavhayesī’’ti.

Tassattho – kittakāni bhoto māṇavassa ratanāni atthi, ye taṃ jinanto akkhadhutto ‘‘āharā’’ti vatvā hareyya. Rañño pana nivesane bahūni ratanāni atthi, te rājāno evaṃ bahudhane tvaṃ daliddo samāno kathaṃ jūtena avhayasīti.

Tato puṇṇako gāthamāha –

1391.

‘‘Manoharo nāma maṇī mamāyaṃ, manoharaṃ maṇiratanaṃ uḷāraṃ;

Imañca ājaññamamittatāpanaṃ, etaṃ me jinitvā hare akkhadhutto’’ti.

Pāḷipotthakesu pana ‘‘maṇi mama vijjati lohitaṅko’’ti likhitaṃ. So pana maṇi veḷuriyo, tasmā idameva sameti.

Tattha ājaññanti imaṃ ājānīyassañca maṇiñcāti etaṃ me ubhayaṃ hareyya akkhadhuttoti assaṃ dassetvā evamāha.

Taṃ sutvā rājā gāthamāha –

1392.

‘‘Eko maṇī māṇava kiṃ karissati, ājāniyeko pana kiṃ karissati;

Bahūni rañño maṇiratanāni atthi, ājāniyā vātajavā anappakā’’ti.

Dohaḷakaṇḍaṃ niṭṭhitaṃ.

Maṇikaṇḍaṃ

So rañño kathaṃ sutvā ‘‘mahārāja, kiṃ nāma etaṃ vadetha, eko asso assasahassaṃ lakkhaṃ hoti, eko maṇi maṇisahassaṃ lakkhaṃ hoti. Na hi sabbe assā ekasadisā, imassa tāva javaṃ passathā’’ti vatvā assaṃ abhiruhitvā pākāramatthakena pesesi. Sattayojanikaṃ nagaraṃ assehi gīvāya gīvaṃ paharantehi parikkhittaṃ viya ahosi. Athānukkamena assopi na paññāyi, yakkhopi na paññāyi, udare baddharattapaṭova paññāyi. So assato oruyha ‘‘diṭṭho, mahārāja, assassa vego’’ti vatvā ‘‘āma, diṭṭho’’ti vutte ‘‘idāni puna passa, mahārājā’’ti vatvā assaṃ antonagare uyyāne pokkharaṇiyā udakapiṭṭhe pesesi, khuraggāni atementova pakkhandi. Atha naṃ padumapattesu vicarāpetvā pāṇiṃ paharitvā hatthaṃ pasāresi, asso āgantvā pāṇitale patiṭṭhāsi. Tato ‘‘vaṭṭate evarūpaṃ assaratanaṃ narindā’’ti vatvā ‘‘vaṭṭatī’’ti vutte ‘‘mahārāja, assaratanaṃ tāva tiṭṭhatu, maṇiratanassa mahānubhāvaṃ passā’’ti vatvā tassānubhāvaṃ pakāsento āha –

1393.

‘‘Idañca me maṇiratanaṃ, passa tvaṃ dvipaduttama;

Itthīnaṃ viggahā cettha, purisānañca viggahā.

1394.

‘‘Migānaṃ viggahā cettha, sakuṇānañca viggahā;

Nāgarājā supaṇṇā ca, maṇimhi passa nimmita’’nti.

Tattha itthīnanti etasmiñhi maṇiratane alaṅkatapaṭiyattā anekā itthiviggahā purisaviggahā nānappakārā migapakkhisaṅghā senaṅgādīni ca paññāyanti, tāni dassento evamāha. Nimmitanti idaṃ evarūpaṃ accherakaṃ maṇimhi nimmitaṃ passa.

‘‘Aparampi passāhī’’ti vatvā gāthā āha –

1395.

‘‘Hatthānīkaṃ rathānīkaṃ, asse pattī ca vammine;

Caturaṅginimaṃ senaṃ, maṇimhi passa nimmitaṃ.

1396.

‘‘Hatthārohe anīkaṭṭhe, rathike pattikārake;

Balaggāni viyūḷhāni, maṇimhi passa nimmita’’nti.

Tattha balaggānīti balāneva. Viyūḷhānīti byūhavasena ṭhitāni.

1397.

‘‘Puraṃ uddhāpasampannaṃ, bahupākāratoraṇaṃ;

Siṅghāṭake subhūmiyo, maṇimhi passa nimmitaṃ.

1398.

‘‘Esikā parikhāyo ca, palikhaṃ aggaḷāni ca;

Aṭṭālake ca dvāre ca, maṇimhi passa nimmita’’nti.

Tattha puranti nagaraṃ. Uddhāpasampannanti pākāravatthunā sampannaṃ. Bahupākāratoraṇanti uccapākāratoraṇanagaradvārena sampannaṃ. Siṅghāṭaketi vīthicatukkāni. Subhūmiyoti nagarūpacāre vicittā ramaṇīyabhūmiyo. Esikāti nagaradvāresu uṭṭhāpite esikatthambhe. Palikhanti palighaṃ, ayameva vā pāṭho. Aggaḷānīti nagaradvārakavāṭāni. Dvāre cāti gopurāni ca.

1399.

‘‘Passa toraṇamaggesu, nānādijagaṇā bahū;

Haṃsā koñcā mayūrā ca, cakkavākā ca kukkuhā.

1400.

‘‘Kuṇālakā bahū citrā, sikhaṇḍī jīvajīvakā;

Nānādijagaṇākiṇṇaṃ, maṇimhi passa nimmita’’nti.

Tattha toraṇamaggesūti etasmiṃ nagare toraṇaggesu. Kuṇālakāti kāḷakokilā. Citrāti citrapattakokilā.

1401.

‘‘Passa nagaraṃ supākāraṃ, abbhutaṃ lomahaṃsanaṃ;

Samussitadhajaṃ rammaṃ, soṇṇavālukasanthataṃ.

1402.

‘‘Passettha paṇṇasālāyo, vibhattā bhāgaso mitā;

Nivesane nivese ca, sandhibyūhe pathaddhiyo’’ti.

Tattha supākāranti kañcanapākāraparikkhittaṃ. Paṇṇasālāyoti nānābhaṇḍapuṇṇe āpaṇe. Nivesane nivese cāti gehāni ceva gehavatthūni ca. Sandhibyūheti gharasandhiyo ca anibbiddharacchā ca. Pathaddhiyoti nibbiddhavīthiyo.

1403.

‘‘Pānāgāre ca soṇḍe ca, sūnā odaniyā gharā;

Vesī ca gaṇikāyo ca, maṇimhi passa nimmitaṃ.

1404.

‘‘Mālākāre ca rajake, gandhike atha dussike;

Suvaṇṇakāre maṇikāre, maṇimhi passa nimmitaṃ.

1405.

‘‘Āḷārike ca sūde ca, naṭanāṭakagāyino;

Pāṇissare kumbhathūnike, maṇimhi passa nimmita’’nti.

Tattha soṇḍe cāti attano anurūpehi kaṇṭhakaṇṇapilandhanehi samannāgate āpānabhūmiṃ sajjetvā nisinne surāsoṇḍe ca. Āḷāriketi pūvapāke. Sūdeti bhattakārake. Pāṇissareti pāṇippahārena gāyante. Kumbhathūniketi ghaṭadaddarivādake.

1406.

‘‘Passa bherī mudiṅgā ca, saṅkhā paṇavadindimā;

Sabbañca tāḷāvacaraṃ, maṇimhi passa nimmitaṃ.

1407.

‘‘Sammatālañca vīṇañca, naccagītaṃ suvāditaṃ;

Tūriyatāḷitasaṅghuṭṭhaṃ, maṇimhi passa nimmitaṃ.

1408.

‘‘Laṅghikā muṭṭhikā cettha, māyākārā ca sobhiyā;

Vetālike ca jalle ca, maṇimhi passa nimmita’’nti.

Tattha sammatālañcāti khadirādisammañceva kaṃsatālañca. Tūriyatāḷitasaṅghuṭṭhanti nānātūriyānaṃ tāḷitehi saṅghuṭṭhaṃ. Muṭṭhikāti muṭṭhikamallā. Sobhiyāti nagarasobhanā itthī ca sampannarūpā purisā ca. Vetāliketi vetālauṭṭhāpake. Jalleti massūni karonte nhāpite.

1409.

‘‘Samajjā cettha vattanti, ākiṇṇā naranāribhi;

Mañcātimañce bhūmiyo, maṇimhi passa nimmita’’nti.

Tattha mañcātimañceti mañcānaṃ upari baddhamañce. Bhūmiyoti ramaṇīyā samajjabhūmiyo.

1410.

‘‘Passa malle samajjasmiṃ, phoṭente diguṇaṃ bhujaṃ;

Nihate nihatamāne ca, maṇimhi passa nimmita’’nti.

Tattha samajjasminti mallaraṅge. Nihateti nihanitvā jinitvā ṭhite. Nihatamāneti parājite.

1411.

‘‘Passa pabbatapādesu, nānāmigagaṇā bahū;

Sīhā byagghā varāhā ca, acchakokataracchayo.

1412.

‘‘Palāsādā gavajā ca, mahiṃsā rohitā rurū;

Eṇeyyā ca varāhā ca, gaṇino nīkasūkarā.

1413.

‘‘Kadalimigā bahū citrā, biḷārā sasakaṇṭakā;

Nānāmigagaṇākiṇṇaṃ, maṇimhi passa nimmita’’nti.

Tattha palāsādāti khaggamigā. ‘‘Palatā’’tipi pāṭho. Gavajāti gavayā. Varāhāti ekā migajātikā. Tathā gaṇino ceva nīkasūkarā ca. Bahū citrāti nānappakārā citrā migā. Biḷārāti araññabiḷārā. Sasakaṇṭakāti sasā ca kaṇṭakā ca.

1414.

‘‘Najjāyo suppatitthāyo, soṇṇavālukasanthatā;

Acchā savanti ambūni, macchagumbanisevitā.

1415.

‘‘Kumbhīlā makarā cettha, susumārā ca kacchapā;

Pāṭhīnā pāvusā macchā, balajā muñcarohitā’’ti.

Tattha najjāyoti nadiyo. Soṇṇavālukasanthatāti suvaṇṇavālukāya santhatatalā. Kumbhīlāti ime evarūpā jalacarā antonadiyaṃ vicaranti, tepi maṇimhi passāhīti.

1416.

‘‘Nānādijagaṇākiṇṇā, nānādumagaṇāyutā;

Veḷuriyakarodāyo, maṇimhi passa nimmita’’nti.

Tattha veḷuriyakarodāyoti veḷuriyapāsāṇe paharitvā saddaṃ karontiyo evarūpā najjāyoti.

1417.

‘‘Passettha pokkharaṇiyo, suvibhattā catuddisā;

Nānādijagaṇākiṇṇā, puthulomanisevitā.

1418.

‘‘Samantodakasampannaṃ, mahiṃ sāgarakuṇḍalaṃ;

Upetaṃ vanarājehi, maṇimhi passa nimmita’’nti.

Tattha puthulomanisevitāti mahāmacchehi nisevitā. Vanarājehīti vanarājīhi, ayameva vā pāṭho.

1419.

‘‘Purato videhe passa, goyāniye ca pacchato;

Kuruyo jambudīpañca, maṇimhi passa nimmitaṃ.

1420.

‘‘Passa candaṃ sūriyañca, obhāsante catuddisā;

Sineruṃ anupariyante, maṇimhi passa nimmitaṃ.

1421.

‘‘Sineruṃ himavantañca, sāgarañca mahītalaṃ;

Cattāro ca mahārāje, maṇimhi passa nimmitaṃ.

1422.

‘‘Ārāme vanagumbe ca, pāṭiye ca siluccaye;

Ramme kimpurisākiṇṇe, maṇimhi passa nimmitaṃ.

1423.

‘‘Phārusakaṃ cittalataṃ, missakaṃ nandanaṃ vanaṃ;

Vejayantañca pāsādaṃ, maṇimhi passa nimmitaṃ.

1424.

‘‘Sudhammaṃ tāvatiṃsañca, pārichattañca pupphitaṃ;

Erāvaṇaṃ nāgarājaṃ, maṇimhi passa nimmitaṃ.

1425.

‘‘Passettha devakaññāyo, nabhā vijjurivuggatā;

Nandane vicarantiyo, maṇimhi passa nimmitaṃ.

1426.

‘‘Passettha devakaññāyo, devaputtapalobhinī;

Devaputte ramamāne, maṇimhi passa nimmita’’nti.

Tattha videheti pubbavidehadīpaṃ. Goyāniyeti aparagoyānadīpaṃ. Kuruyoti uttarakuru ca dakkhiṇato jambudīpañca. Anupariyanteti ete candimasūriye sineruṃ anupariyāyante. Pāṭiyeti pattharitvā ṭhapite viya piṭṭhipāsāṇe.

1427.

‘‘Parosahassapāsāde, veḷuriyaphalasanthate;

Pajjalante ca vaṇṇena, maṇimhi passa nimmitaṃ.

1428.

‘‘Tāvatiṃse ca yāme ca, tusite cāpi nimmite;

Paranimmitavasavattino, maṇimhi passa nimmitaṃ.

1429.

‘‘Passettha pokkharaṇiyo, vippasannodikā sucī;

Mandālakehi sañchannā, padumuppalakehi cā’’ti.

Tattha parosahassanti tāvatiṃsabhavane atirekasahassapāsāde.

1430.

‘‘Dasettha rājiyo setā, dasa nīlā manoramā;

Cha piṅgalā pannarasa, haliddā ca catuddasa.

1431.

‘‘Vīsati tattha sovaṇṇā, vīsati rajatāmayā;

Indagopakavaṇṇābhā, tāva dissanti tiṃsati.

1432.

‘‘Dasettha kāḷiyo chacca, mañjeṭṭhā pannavīsati;

Missā bandhukapupphehi, nīluppalavicittikā.

1433.

‘‘Evaṃ sabbaṅgasampannaṃ, accimantaṃ pabhassaraṃ;

Odhisuṅkaṃ mahārāja, passa tvaṃ dvipaduttamā’’ti.

Tattha dasettha rājiyo setāti etasmiṃ maṇikkhandhe dasa setarājiyo. Cha piṅgalā pannarasāti cha ca pannarasa cāti ekavīsati piṅgalarājiyo . Haliddāti haliddavaṇṇā catuddasa. Tiṃsatīti indagopakavaṇṇābhā tiṃsa rājiyo. Dasa chaccāti dasa ca cha ca soḷasa kāḷarājiyo. Pannavīsatīti pañcavīsati mañjeṭṭhavaṇṇā pabhassarā. Missā bandhukapupphehīti kāḷamañjeṭṭhavaṇṇarājiyo etehi missā vicittikā passa. Ettha hi kāḷarājiyo bandhujīvakapupphehi missā, mañjeṭṭharājiyo nīluppalehi vicittikā. Odhisuṅkanti suṅkakoṭṭhāsaṃ. Yo maṃ jūte jinissati, tassimaṃ suṅkakoṭṭhāsaṃ passāti vadati. Aṭṭhakathāyaṃ pana ‘‘hotu suṅkaṃ, mahārājā’’tipi pāṭho. Tassattho – dvipaduttama passa tvaṃ imaṃ evarūpaṃ maṇikkhandhaṃ, idameva, mahārāja, suṅkaṃ hotu. Yo maṃ jūte jinissati, tassidaṃ bhavissatīti.

Maṇikaṇḍaṃ niṭṭhitaṃ.

Akkhakaṇḍaṃ

Evaṃ vatvā puṇṇako ‘‘mahārāja, ahaṃ tāva jūte parājito imaṃ maṇiratanaṃ dassāmi, tvaṃ pana kiṃ dassasī’’ti āha. ‘‘Tāta, mama sarīrañca deviñca setacchattañca ṭhapetvā sesaṃ mama santakaṃ suṅkaṃ hotū’’ti. ‘‘Tena hi, deva, mā cirāyi, ahaṃ dūrāgato, khippaṃ jūtamaṇḍalaṃ sajjāpehī’’ti. Rājā amacce āṇāpesi. Te khippaṃ jūtamaṇḍalaṃ sajjetvā rañño varapotthakattharaṇaṃ santharitvā sesarājūnañcāpi āsanāni paññapetvā puṇṇakassapi patirūpaṃ āsanaṃ paññapetvā rañño kālaṃ ārocayiṃsu. Tato puṇṇako rājānaṃ gāthāya ajjhabhāsi –

1434.

‘‘Upāgataṃ rāja mupehi lakkhaṃ, netādisaṃ maṇiratanaṃ tavatthi;

Dhammena jissāma asāhasena, jito ca no khippamavākarohī’’ti.

Tassattho – mahārāja, jūtasālāya kammaṃ upāgataṃ niṭṭhitaṃ, etādisaṃ maṇiratanaṃ tava natthi, mā papañcaṃ karohi, upehi lakkhaṃ akkhehi kīḷanaṭṭhānaṃ upagaccha. Kīḷantā ca mayaṃ dhammena jissāma, dhammeneva no asāhasena jayo hotu. Sace pana tvaṃ jito bhavissasi, atha no khippamavākarohi, papañcaṃ akatvāva jito dhanaṃ dadeyyāsīti vuttaṃ hoti.

Atha naṃ rājā ‘‘māṇava, tvaṃ maṃ ‘rājā’ti mā bhāyi, dhammeneva no asāhasena jayaparājayo bhavissatī’’ti āha. Taṃ sutvā puṇṇako ‘‘amhākaṃ dhammeneva jayaparājayabhāvaṃ jānāthā’’ti tepi rājāno sakkhiṃ karonto gāthamāha –

1435.

‘‘Pañcāla paccuggata sūrasena, macchā ca maddā saha kekakebhi;

Passantu note asaṭhena yuddhaṃ, na no sabhāyaṃ na karonti kiñcī’’ti.

Tattha paccuggatāti uggatattā paññātattā pākaṭattā pañcālarājānamevālapati. Macchā cāti tvañca, samma maccharāja. Maddāti maddarāja. Saha kekakebhīti kekakebhināmena janapadena saha vattamānakekakebhirāja, tvañca. Atha vā sahasaddaṃ ‘‘kekakebhī’’ti padassa pacchato ṭhapetvā paccuggatasaddañca sūrasenavisesanaṃ katvā pañcālapaccuggatasūrasena macchā ca maddā ca kekakebhi saha sesarājāno cāti evamettha attho daṭṭhabbo. Passantu noteti amhākaṃ dvinnaṃ ete rājāno asaṭhena akkhayuddhaṃ passantu. Na no sabhāyaṃ na karonti kiñcīti ettha noti nipātamattaṃ, sabhāyaṃ kiñci sakkhiṃ na na karonti, khattiyepi brāhmaṇepi karontiyeva, tasmā sace kiñci akāraṇaṃ uppajjati, ‘‘na no sutaṃ, na no diṭṭha’’nti vattuṃ na labhissatha, appamattā hothāti.

Evaṃ yakkhasenāpati rājāno sakkhiṃ akāsi. Rājāpi ekasatarājaparivuto puṇṇakaṃ gahetvā jūtasālaṃ pāvisi. Sabbepi patirūpāsanesu nisīdiṃsu, rajataphalake suvaṇṇapāsake ṭhapayiṃsu. Puṇṇako turitaturito āha ‘‘mahārāja, pāsakesu āyā nāma mālikaṃ sāvaṭṭaṃ bahulaṃ santibhadrādayo catuvīsati, tesu tumhe attano ruccanakaṃ āyaṃ gaṇhathā’’ti. Rājā ‘‘sādhū’’ti bahulaṃ gaṇhi. Puṇṇako sāvaṭṭaṃ gaṇhi. Atha naṃ rājā āha ‘‘tena hi tāva māṇava, pāsake pātehī’’ti. ‘‘Mahārāja, paṭhamaṃ mama vāro na pāpuṇāti, tumhe pātethā’’ti vutte rājā ‘‘sādhū’’ti sampaṭicchi. Tassa pana tatiye attabhāve mātubhūtapubbā ārakkhadevatā, tassā ānubhāvena rājā jūte jināti. Sā tassa avidūre ṭhitā ahosi. Rājā devadhītaraṃ anussaritvā jūtagītaṃ gāyanto imā gāthā āha –

‘‘Sabbā nadī vaṅkagatī, sabbe kaṭṭhamayā vanā;

Sabbitthiyo kare pāpaṃ, labhamāne nivātake. (jā. 2.21.308);

‘‘Atha passatu maṃ amma, vijayaṃ me padissatu;

Anukampāhi me amma, mahantaṃ jayamessatu.

‘‘Devate tvajja rakkha devi, passa mā maṃ vibhāveyya;

Anukampakā patiṭṭhā ca, passa bhadrāni rakkhituṃ.

‘‘Jambonadamayaṃ pāsaṃ, caturaṃsamaṭṭhaṅguli;

Vibhāti parisamajjhe, sabbakāmadado bhava.

‘‘Devate me jayaṃ dehi, passa maṃ appabhāginaṃ;

Mātānukampako poso, sadā bhadrāni passati.

‘‘Aṭṭhakaṃ mālikaṃ vuttaṃ, sāvaṭṭañca chakaṃ mataṃ;

Catukkaṃ bahulaṃ ñeyyaṃ, dvibindusantibhadrakaṃ;

Catuvīsati āyā ca, munindena pakāsitā’’ti.

Rājā evaṃ jūtagītaṃ gāyitvā pāsake hatthena parivattetvā ākāse khipi. Puṇṇakassa ānubhāvena pāsakā rañño parājayāya bhassanti. Rājā jūtasippamhi atikusalatāya pāsake attano parājayāya bhassante ñatvā ākāseyeva saṅkaḍḍhanto gahetvā puna ākāse khipi. Dutiyampi attano parājayāya bhassante ñatvā tatheva aggahesi. Tato puṇṇako cintesi ‘‘ayaṃ rājā mādisena yakkhena saddhiṃ jūtaṃ kīḷanto bhassamāne pāsake saṅkaḍḍhitvā gaṇhāti, kiṃ nu kho kāraṇa’’nti. So olokento tassa ārakkhadevatāya ānubhāvaṃ ñatvā akkhīni ummīletvā kuddho viya naṃ olokesi. Sā bhītatasitā palāyitvā cakkavāḷapabbatamatthakaṃ patvā kampamānā oloketvā aṭṭhāsi. Rājā tatiyampi pāsake khipitvā attano parājayāya bhassante ñatvāpi puṇṇakassānubhāvena hatthaṃ pasāretvā gaṇhituṃ nāsakkhi. Te rañño parājayāya patiṃsu. Athassa parājitabhāvaṃ ñatvā puṇṇako apphoṭetvā mahantena saddena ‘‘jitaṃ me’’ti tikkhattuṃ sīhanādaṃ nadi. So saddo sakalajambudīpaṃ phari. Tamatthaṃ pakāsento satthā āha –

1436.

‘‘Te pāvisuṃ akkhamadena mattā, rājā kurūnaṃ puṇṇako cāpi yakkho;

Rājā kaliṃ viccinamaggahesi, kaṭaṃ aggahī puṇṇako nāma yakkho.

1437.

‘‘Te tattha jūte ubhaye samāgate, raññaṃ sakāse sakhīnañca majjhe;

Ajesi yakkho naravīraseṭṭhaṃ, tatthappanādo tumulo babhūvā’’ti.

Tattha pāvisunti jūtasālaṃ pavisiṃsu. Viccinanti rājā catuvīsatiyā āyesu vicinanto kaliṃ parājayaggāhaṃ aggahesi. Kaṭaṃ aggahīti puṇṇako nāma yakkho jayaggāhaṃ gaṇhi. Te tattha jūte ubhaye samāgateti te tattha jūte samāgatā ubho jūtaṃ kīḷiṃsūti attho. Raññanti atha tesaṃ ekasatarājūnaṃ sakāse avasesānañca sakhīnaṃ majjhe so yakkho naravīraseṭṭhaṃ rājānaṃ ajesi. Tatthappanādo tumulo babhūvāti tasmiṃ jūtamaṇḍale ‘‘rañño parājitabhāvaṃ jānātha, jitaṃ me, jitaṃ me’’ti mahanto saddo ahosi.

Rājā parājito anattamano ahosi. Atha naṃ samassāsento puṇṇako gāthamāha –

1438.

‘‘Jayo mahārāja parājayo ca, āyūhataṃ aññatarassa hoti;

Janinda jīnosi varaddhanena, jito ca me khippamavākarohī’’ti.

Tattha āyūhatanti dvinnaṃ vāyāmamānānaṃ aññatarassa eva hoti, tasmā ‘‘parājitomhī’’ti mā cintayi. Jīnosīti parihīnosi. Varaddhanenāti paramadhanena. Khippamavākarohīti khippaṃ me jayaṃ dhanaṃ dehīti.

Atha naṃ rājā ‘‘gaṇha, tātā’’ti vadanto gāthamāha –

1439.

‘‘Hatthī gavāssā maṇikuṇḍalā ca, yañcāpi mayhaṃ ratanaṃ pathabyā;

Gaṇhāhi kaccāna varaṃ dhanānaṃ, ādāya yenicchasi tena gacchā’’ti.

Puṇṇako āha –

1440.

‘‘Hatthī gavāssā maṇikuṇḍalā ca, yañcāpi tuyhaṃ ratanaṃ pathabyā;

Tesaṃ varo vidhuro nāma kattā, so me jito taṃ me avākarohī’’ti.

Tattha so me jito taṃ meti mayā hi tava vijite uttamaṃ ratanaṃ jitaṃ, so ca sabbaratanānaṃ varo vidhuro, tasmā, deva, so mayā jito nāma hoti, taṃ me dehīti.

Rājā āha –

1441.

‘‘Attā ca me so saraṇaṃ gatī ca, dīpo ca leṇo ca parāyaṇo ca;

Asantuleyyo mama so dhanena, pāṇena me sādiso esa kattā’’ti.

Tattha attā ca me soti so mayhaṃ attā ca, mayā ca ‘‘attānaṃ ṭhapetvā sesaṃ dassāmī’’ti vuttaṃ, tasmā taṃ mā gaṇhi. Na kevalañca attāva , atha kho me so saraṇañca gati ca dīpo ca leṇo ca parāyaṇo ca. Asantuleyyo mama so dhanenāti sattavidhena ratanena saddhiṃ na tuletabboti.

Puṇṇako āha –

1442.

‘‘Ciraṃ vivādo mama tuyhañcassa, kāmañca pucchāma tameva gantvā;

Esova no vivaratu etamatthaṃ, yaṃ vakkhatī hotu kathā ubhinna’’nti.

Tattha vivaratu etamatthanti ‘‘so tava attā vā na vā’’ti etamatthaṃ esova pakāsetu. Hotu kathā ubhinnanti yaṃ so vakkhati, sāyeva no ubhinnaṃ kathā hotu, taṃ pamāṇaṃ hotūti attho.

Rājā āha –

1443.

‘‘Addhā hi saccaṃ bhaṇasi, na ca māṇava sāhasaṃ;

Tameva gantvā pucchāma, tena tussāmubho janā’’ti.

Tattha na ca māṇava sāhasanti mayhaṃ pasayha sāhasikavacanaṃ na ca bhaṇasi.

Evaṃ vatvā rājā ekasatarājāno puṇṇakañca gahetvā tuṭṭhamānaso vegena dhammasabhaṃ agamāsi. Paṇḍitopi āsanā oruyha rājānaṃ vanditvā ekamantaṃ aṭṭhāsi. Atha puṇṇako mahāsattaṃ āmantetvā ‘‘paṇḍita, ‘tvaṃ dhamme ṭhito jīvitahetupi musāvādaṃ na bhaṇasī’ti kittisaddo te sakalaloke phuṭo, ahaṃ pana te ajja dhamme ṭhitabhāvaṃ jānissāmī’’ti vatvā gāthamāha –

1444.

‘‘Saccaṃ nu devā vidahū kurūnaṃ, dhamme ṭhitaṃ vidhuraṃ nāmamaccaṃ;

Dāsosi rañño uda vāsi ñāti, vidhuroti saṅkhā katamāsi loke’’ti.

Tattha saccaṃ nu devā vidahū kurūnaṃ, dhamme ṭhitaṃ vidhuraṃ nāmamaccanti ‘‘kurūnaṃ raṭṭhe vidhuro nāma amacco dhamme ṭhito jīvitahetupi musāvādaṃ na bhaṇatī’’ti evaṃ devā vidahū vidahanti kathenti pakāsenti, evaṃ vidahamānā te devā saccaṃ nu vidahanti, udāhu abhūtavādāyeveteti. Vidhuroti saṅkhā katamāsi loketi yā esā tava ‘‘vidhuro’’ti loke saṅkhā paññatti, sā katamā āsi, tvaṃ pakāsehi, kiṃ nu rañño dāso nīcatarajātiko, udāhu samo vā uttaritaro vā ñātīti idaṃ tāva me ācikkha, dāsosi rañño, uda vāsi ñātīti.

Atha mahāsatto ‘‘ayaṃ maṃ evaṃ pucchati, ahaṃ kho panetaṃ ‘rañño ñātī’tipi ‘rañño uttaritaro’tipi ‘rañño na kiñci homī’tipi saññāpetuṃ sakkomi, evaṃ santepi imasmiṃ loke saccasamo avassayo nāma natthi, saccameva kathetuṃ vaṭṭatī’’ti cintetvā ‘‘māṇava, nevāhaṃ rañño ñāti, na uttaritaro, catunnaṃ pana dāsānaṃ aññataro’’ti dassetuṃ gāthādvayamāha –

1445.

‘‘Āmāyadāsāpi bhavanti heke, dhanena kītāpi bhavanti dāsā;

Sayampi heke upayanti dāsā, bhayā paṇunnāpi bhavanti dāsā.

1446.

‘‘Ete narānaṃ caturova dāsā, addhā hi yonito ahampi jāto;

Bhavo ca rañño abhavo ca rañño, dāsāhaṃ devassa parampi gantvā;

Dhammena maṃ māṇava tuyha dajjā’’ti.

Tattha āmāyadāsāti dāsiyā kucchimhi jātadāsā. Sayampi heke upayanti dāsāti ye keci upaṭṭhākajātikā, sabbe te sayaṃ dāsabhāvaṃ upagatā dāsā nāma. Bhayā paṇunnāti rājabhayena vā corabhayena vā attano vasanaṭṭhānato paṇunnā karamarā hutvā paravisayaṃ gatāpi dāsāyeva nāma. Addhā hi yonito ahampi jātoti māṇava, ekaṃseneva ahampi catūsu dāsayonīsu ekato sayaṃ dāsayonito nibbattadāso. Bhavo ca rañño abhavo ca raññoti rañño vuḍḍhi vā hotu avuḍḍhi vā, na sakkā mayā musā bhāsituṃ. Parampīti dūraṃ gantvāpi ahaṃ devassa dāsoyeva. Dajjāti maṃ rājā jayadhanena khaṇḍetvā tuyhaṃ dento dhammena sabhāvena dadeyyāti.

Taṃ sutvā puṇṇako haṭṭhatuṭṭho puna apphoṭetvā gāthamāha –

1447.

‘‘Ayaṃ dutīyo vijayo mamajja, puṭṭho hi kattā vivarettha pañhaṃ;

Adhammarūpo vata rājaseṭṭho, subhāsitaṃ nānujānāsi mayha’’nti.

Tattha rājaseṭṭhoti ayaṃ rājaseṭṭho adhammarūpo vata. Subhāsitanti vidhurapaṇḍitena sukathitaṃ suvinicchitaṃ. Nānujānāsi mayhanti idānetaṃ vidhurapaṇḍitaṃ mayhaṃ kasmā nānujānāsi, kimatthaṃ na desīti vadati.

Taṃ sutvā rājā anattamano hutvā ‘‘paṇḍito mādisaṃ yasadāyakaṃ anoloketvā idāni diṭṭhaṃ māṇavakaṃ oloketī’’ti mahāsattassa kujjhitvā ‘‘māṇava, sace so dāso me bhaveyya, taṃ gahetvā gacchā’’ti vatvā gāthamāha –

1448.

‘‘Evaṃ ce no so vivarettha pañhaṃ, dāsohamasmi na ca khosmi ñāti;

Gaṇhāhi kaccāna varaṃ dhanānaṃ, ādāya yenicchasi tena gacchā’’ti.

Tattha evaṃ ce no so vivarettha pañhanti sace so amhākaṃ pañhaṃ ‘‘dāsohamasmi, na ca khosmi ñātī’’ti evaṃ vivari ettha parisamaṇḍale, atha kiṃ acchasi, sakalaloke dhanānaṃ varaṃ etaṃ gaṇha, gahetvā ca pana yena icchasi, tena gacchāti.

Akkhakaṇḍaṃ niṭṭhitaṃ.

Gharāvāsapañhā

Evañca pana vatvā rājā cintesi ‘‘paṇḍitaṃ gahetvā māṇavo yathāruci gamissati, tassa gatakālato paṭṭhāya mayhaṃ madhuradhammakathā dullabhā bhavissati, yaṃnūnāhaṃ imaṃ attano ṭhāne ṭhapetvā alaṅkatadhammāsane nisīdapetvā gharāvāsapañhaṃ puccheyya’’nti. Atha naṃ rājā evamāha ‘‘paṇḍita, tumhākaṃ gatakāle mama madhuradhammakathā dullabhā bhavissati, alaṅkatadhammāsane nisīdāpetvā attano ṭhāne ṭhatvā mayhaṃ gharāvāsapañhaṃ kathethā’’ti. So ‘‘sādhū’’ti sampaṭicchitvā alaṅkatadhammāsane nisīditvā raññā pañhaṃ puṭṭho vissajjesi. Tatrāyaṃ pañho –

1449.

‘‘Vidhura vasamānassa, gahaṭṭhassa sakaṃ gharaṃ;

Khemā vutti kathaṃ assa, kathaṃ nu assa saṅgaho.

1450.

‘‘Abyābajjhaṃ kathaṃ assa, saccavādī ca māṇavo;

Asmā lokā paraṃ lokaṃ, kathaṃ pecca na socatī’’ti.

Tattha khemā vutti kathaṃ assāti kathaṃ gharāvāsaṃ vasantassa gahaṭṭhassa khemā nibbhayā vutti bhaveyya. Kathaṃ nu assa saṅgahoti catubbidho saṅgahavatthusaṅkhāto saṅgaho tassa kathaṃ bhaveyya . Abyābajjhanti niddukkhatā. Saccavādī cāti kathaṃ nu māṇavo saccavādī nāma bhaveyya. Peccāti paralokaṃ gantvā.

Taṃ sutvā paṇḍito rañño pañhaṃ kathesi. Tamatthaṃ pakāsento satthā āha –

1451.

‘‘Taṃ tattha gatimā dhitimā, matimā atthadassimā;

Saṅkhātā sabbadhammānaṃ, vidhuro etadabravi.

1452.

‘‘Na sādhāraṇadārassa, na bhuñje sādumekako;

Na seve lokāyatikaṃ, netaṃ paññāya vaḍḍhanaṃ.

1453.

‘‘Sīlavā vattasampanno, appamatto vicakkhaṇo;

Nivātavutti atthaddho, surato sakhilo mudu.

1454.

‘‘Saṅgahetā ca mittānaṃ, saṃvibhāgī vidhānavā;

Tappeyya annapānena, sadā samaṇabrāhmaṇe.

1455.

‘‘Dhammakāmo sutādhāro, bhaveyya paripucchako;

Sakkaccaṃ payirupāseyya, sīlavante bahussute.

1456.

‘‘Gharamāvasamānassa, gahaṭṭhassa sakaṃ gharaṃ;

Khemā vutti siyā evaṃ, evaṃ nu assa saṅgaho.

1457.

‘‘Abyābajjhaṃ siyā evaṃ, saccavādī ca māṇavo;

Asmā lokā paraṃ lokaṃ, evaṃ pecca na socatī’’ti.

Tattha taṃ tatthāti bhikkhave, taṃ rājānaṃ tattha dhammasabhāyaṃ ñāṇagatiyā gatimā, abbocchinnavīriyena dhitimā, bhūrisamāya vipulāya paññāya matimā, saṇhasukhumatthadassinā ñāṇena atthadassimā, paricchinditvā jānanañāṇasaṅkhātāya paññāya sabbadhammānaṃ saṅkhātā, vidhurapaṇḍito etaṃ ‘‘na sādhāraṇadārassā’’tiādivacanaṃ abravi. Tattha yo paresaṃ dāresu aparajjhati , so sādhāraṇadāro nāma, tādiso na assa bhaveyya. Na bhuñje sādumekakoti sādurasaṃ paṇītabhojanaṃ aññesaṃ adatvā ekakova na bhuñjeyya. Lokāyatikanti anatthanissitaṃ saggamaggānaṃ adāyakaṃ aniyyānikaṃ vitaṇḍasallāpaṃ lokāyatikavādaṃ na seveyya. Netaṃ paññāya vaḍḍhananti na hi etaṃ lokāyatikaṃ paññāya vaḍḍhanaṃ. Sīlavāti akhaṇḍehi pañcahi sīlehi samannāgato. Vattasampannoti gharāvāsavattena vā rājavattena vā samannāgato. Appamattoti kusaladhammesu appamatto. Nivātavuttīti atimānaṃ akatvā nīcavutti ovādānusāsanipaṭicchako. Atthaddhoti thaddhamacchariyavirahito. Suratoti soraccena samannāgato. Sakhiloti pemanīyavacano. Mudūti kāyavācācittehi apharuso.

Saṅgahetā ca mittānanti kalyāṇamittānaṃ saṅgahakaro. Dānādīsu yo yena saṅgahaṃ icchati, tassa teneva saṅgāhako. Saṃvibhāgīti dhammikasamaṇabrāhmaṇānañceva kapaṇaddhikavaṇibbakayācakādīnañca saṃvibhāgakaro. Vidhānavāti ‘‘imasmiṃ kāle kasituṃ vaṭṭati, imasmiṃ kāle vapituṃ vaṭṭatī’’ti evaṃ sabbakiccesu vidhānasampanno. Tappeyyāti gahitagahitabhājanāni pūretvā dadamāno tappeyya. Dhammakāmoti paveṇidhammampi sucaritadhammampi kāmayamāno patthayamāno. Sutādhāroti sutassa ādhārabhūto. Paripucchakoti dhammikasamaṇabrāhmaṇe upasaṅkamitvā ‘‘kiṃ, bhante, kusala’’ntiādivacanehi paripucchanasīlo. Sakkaccanti gāravena. Evaṃ nu assa saṅgahoti saṅgahopissa evaṃ kato nāma bhaveyya. Saccavādīti evaṃ paṭipannoyeva sabhāvavādī nāma siyā.

Evaṃ mahāsatto rañño gharāvāsapañhaṃ kathetvā pallaṅkā oruyha rājānaṃ vandi. Rājāpissa mahāsakkāraṃ katvā ekasatarājūhi parivuto attano nivesanameva gato.

Gharāvāsapañhā niṭṭhitā.

Lakkhaṇakaṇḍaṃ

Mahāsatto pana paṭinivatto. Atha naṃ puṇṇako āha –

1458.

‘‘Ehi dāni gamissāma, dinno no issarena me;

Mamevatthaṃ paṭipajja, esa dhammo sanantano’’ti.

Tattha dinno noti ettha noti nipātamattaṃ, tvaṃ issarena mayhaṃ dinnoti attho. Sanantanoti mama atthaṃ paṭipajjantena hi tayā attano sāmikassa attho paṭipanno hoti. Yañcetaṃ sāmikassa atthakaraṇaṃ nāma, esa dhammo sanantano porāṇakapaṇḍitānaṃ sabhāvoti.

Vidhurapaṇḍito āha –

1459.

‘‘Jānāmi māṇava tayāhamasmi, dinnohamasmi tava issarena;

Tīhañca taṃ vāsayemu agāre, yenaddhunā anusāsemu putte’’ti.

Tattha tayāhamasmīti tayā laddhohamasmīti jānāmi, labhantena ca na aññathā laddho. Dinnohamasmi tava issarenāti mama issarena raññā ahaṃ tava dinno. Tīhaṃ cāti māṇava, ahaṃ tava bahūpakāro, rājānaṃ anoloketvā saccameva kathesiṃ, tenāhaṃ tayā laddho, tvaṃ me mahantaguṇabhāvaṃ jānāhi, mayaṃ tīṇipi divasāni attano agāre vāsemu, tasmā yenaddhunā yattakena kālena mayaṃ puttādāre anusāsemu, taṃ kālaṃ adhivāsehīti.

Taṃ sutvā puṇṇako ‘‘saccaṃ paṇḍito āha, bahūpakāro esa mama, ‘sattāhampi aḍḍhamāsampi nisīdāhī’ti vutte adhivāsetabbamevā’’ti cintetvā gāthamāha –

1460.

‘‘Taṃ me tathā hotu vasemu tīhaṃ, kurutaṃ bhavajja gharesu kiccaṃ;

Anusāsataṃ puttadāre bhavajja, yathā tayī pecca sukhī bhaveyyā’’ti.

Tattha taṃ meti yaṃ tvaṃ vadesi, sabbaṃ taṃ mama tathā hotu. Bhavajjāti bhavaṃ ajja paṭṭhāya tīhaṃ anusāsatu. Tayī peccāti yathā tayi gate pacchā tava puttadāro sukhī bhaveyya, evaṃ anusāsatu.

Evaṃ vatvā puṇṇako mahāsattena saddhiṃyeva tassa nivesanaṃ pāvisi. Tamatthaṃ pakāsento satthā āha –

1461.

‘‘Sādhūti vatvāna pahūtakāmo, pakkāmi yakkho vidhurena saddhiṃ;

Taṃ kuñjarājaññahayānuciṇṇaṃ, pāvekkhi antepuramariyaseṭṭho’’ti.

Tattha pahūtakāmoti mahābhogo. Kuñjarājaññahayānuciṇṇanti kuñjarehi ca ājaññahayehi ca anuciṇṇaṃ paripuṇṇaṃ. Ariyaseṭṭhoti ācāraariyesu uttamo puṇṇako yakkho paṇḍitassa antepuraṃ pāvisi.

Mahāsattassa pana tiṇṇaṃ utūnaṃ atthāya tayo pāsādā ahesuṃ. Tesu eko koñco nāma, eko mayūro nāma, eko piyaketo nāma. Te sandhāya ayaṃ gāthā vuttā –

1462.

‘‘Koñcaṃ mayūrañca piyañca ketaṃ, upāgamī tattha surammarūpaṃ;

Pahūtabhakkhaṃ bahuannapānaṃ, masakkasāraṃ viya vāsavassā’’ti.

Tattha tatthāti tesu tīsu pāsādesu yattha tasmiṃ samaye attanā vasati, taṃ surammarūpaṃ pāsādaṃ puṇṇakaṃ ādāya upāgami.

So upagantvā ca pana alaṅkatapāsādassa sattamāya bhūmiyā sayanagabbhañceva mahātalañca sajjāpetvā sirisayanaṃ paññāpetvā sabbaṃ annapānādividhiṃ upaṭṭhapetvā devakaññāyo viya pañcasatā itthiyo ‘‘imā te pādaparicārikā hontu, anukkaṇṭhanto idha vasāhī’’ti tassa niyyādetvā attano vasanaṭṭhānaṃ gato. Tassa gatakāle tā itthiyo nānātūriyāni gahetvā puṇṇakassa paricariyāya naccādīni paṭṭhapesuṃ. Tamatthaṃ pakāsento satthā āha –

1463.

‘‘Tattha naccanti gāyanti, avhayanti varāvaraṃ;

Accharā viya devesu, nāriyo samalaṅkatā’’ti.

Tattha avhayanti varāvaranti varato varaṃ naccañca gītañca karontiyo pakkosanti.

1464.

‘‘Samaṅgikatvā pamadāhi yakkhaṃ, annena pānena ca dhammapālo;

Atthatthamevānuvicintayanto , pāvekkhi bhariyāya tadā sakāse’’ti.

Tattha pamadāhīti pamadāhi ceva annapānehi ca samaṅgikatvā. Dhammapāloti dhammassa pālako gopako. Atthatthamevāti atthabhūtameva atthaṃ. Bhariyāyāti sabbajeṭṭhikāya bhariyāya.

1465.

‘‘Taṃ candanagandharasānulittaṃ, suvaṇṇajambonadanikkhasādisaṃ;

Bhariyaṃvacā ‘ehi suṇohi bhoti, puttāni āmantaya tambanette’’’ti.

Tattha bhariyaṃvacāti jeṭṭhabhariyaṃ avaca. Āmantayāti pakkosa.

1466.

‘‘Sutvāna vākyaṃ patino anujjā, suṇisaṃ vaca tambanakhiṃ sunettaṃ;

‘Āmantaya vammadharāni cete, puttāni indīvarapupphasāme’’’ti.

Tattha anujjāti evaṃnāmikā. Suṇisaṃvaca tambanakhiṃ sunettanti sā tassa vacanaṃ sutvā assumukhī rodamānā ‘‘sayaṃ gantvā putte pakkosituṃ ayuttaṃ, suṇisaṃ pesessāmī’’ti tassā nivāsaṭṭhānaṃ gantvā tambanakhiṃ sunettaṃ suṇisaṃ avaca. Vammadharānīti vammadhare sūre, samattheti attho, ābharaṇabhaṇḍameva vā idha ‘‘vamma’’nti adhippetaṃ, tasmā ābharaṇadharetipi attho. Ceteti taṃ nāmenālapati, puttānīti mama putte ca dhītaro ca. Indīvarapupphasāmeti taṃ ālapati.

Sā ‘‘sādhū’’ti sampaṭicchitvā pāsādā oruyha anuvicaritvā ‘‘pitā vo ovādaṃ dātukāmo pakkosati, idaṃ kira vo tassa pacchimadassana’’nti sabbamevassa suhadajanañca puttadhītaro ca sannipātesi. Dhammapālakumāro pana taṃ vacanaṃ sutvāva rodanto kaniṭṭhabhātikagaṇaparivuto pitu santikaṃ agamāsi. Paṇḍito te disvāva sakabhāvena saṇṭhātuṃ asakkonto assupuṇṇehi nettehi āliṅgitvā sīse cumbitvā jeṭṭhaputtaṃ muhuttaṃ hadaye nipajjāpetvā hadayā otāretvā sirigabbhato nikkhamma mahātale pallaṅkamajjhe nisīditvā puttasahassassa ovādaṃ adāsi. Tamatthaṃ pakāsento satthā āha –

1467.

‘‘Te āgate muddhani dhammapālo, cumbitvā putte avikampamāno;

Āmantayitvāna avoca vākyaṃ, dinnāhaṃ raññā idha māṇavassa.

1468.

‘‘Tassajjahaṃ attasukhī vidheyyo, ādāya yenicchati tena gacchati;

Ahañca vo sāsitumāgatosmi, kathaṃ ahaṃ aparittāya gacche.

1469.

‘‘Sace vo rājā kururaṭṭhavāsī, janasandho puccheyya pahūtakāmo;

Kimābhijānātha pure purāṇaṃ, kiṃ vo pitā puratthā.

1470.

‘‘Samāsanā hotha mayāva sabbe, konīdha rañño abbhatiko manusso;

Tamañjaliṃ kariya vadetha evaṃ, mā hevaṃ deva na hi esa dhammo;

Viyaggharājassa nihīnajacco, samāsano deva kathaṃ bhaveyyā’’ti.

Tattha dhammapāloti mahāsatto. Dinnāhanti ahaṃ jayadhanena khaṇḍetvā raññā dinno. Tassajjahaṃ attasukhī vidheyyoti ajja paṭṭhāya tīhamattaṃ ahaṃ iminā attano sukhena attasukhī, tato paraṃ pana tassa māṇavassāhaṃ vidheyyo homi. So hi ito catutthe divase ekaṃsena maṃ ādāya yatthicchati, tattha gacchati. Aparittāyāti tumhākaṃ parittaṃ akatvā kathaṃ gaccheyyanti anusāsituṃ āgatosmi. Janasandhoti mittabandhanena mittajanassa sandhānakaro. Pure purāṇanti ito pubbe tumhe kiṃ purāṇakāraṇaṃ abhijānātha. Anusāseti anusāsi. Evaṃ tumhe raññā puṭṭhā ‘‘amhākaṃ pitā imañcimañca ovādaṃ adāsī’’ti katheyyātha. Samāsanā hothāti sace vo rājā mayā dinnassa ovādassa kathitakāle ‘‘etha tumhe, ajja mayā saddhiṃ samāsanā hotha, idha rājakule tumhehi añño ko nu rañño abbhatiko manusso’’ti attano āsane nisīdāpeyya, atha tumhe añjaliṃ katvā taṃ rājānaṃ evaṃ vadeyyātha ‘‘deva, evaṃ mā avaca. Na hi amhākaṃ esapaveṇidhammo. Viyaggharājassa kesarasīhassa nihīnajacco jarasiṅgālo , deva, kathaṃ samāsano bhaveyya. Yathā siṅgālo sīhassa samāsano na hoti, tatheva mayaṃ tumhāka’’nti.

Imaṃ panassa kathaṃ sutvā puttadhītaro ca ñātisuhajjādayo ca dāsakammakaraporisā ca te sabbe sakabhāvena saṇṭhātuṃ asakkontā mahāviravaṃ viraviṃsu. Tesaṃ mahāsatto saññāpesi.

Lakkhaṇakaṇḍaṃ niṭṭhitaṃ.

Rājavasatikaṇḍa

Atha ne paṇḍito puttadhītaro ca ñātayo ca upasaṅkamitvā tuṇhībhūte disvā ‘‘tātā, mā cintayittha, sabbe saṅkhārā aniccā, yaso nāma vipattipariyosāno, apica tumhākaṃ rājavasatiṃ nāma yasapaṭilābhakāraṇaṃ kathessāmi, taṃ ekaggacittā suṇāthā’’ti buddhalīlāya rājavasatiṃ nāma paṭṭhapesi. Tamatthaṃ pakāsento satthā āha –

1471.

‘‘So ca putte amacce ca, ñātayo suhadajjane;

Alīnamanasaṅkappo, vidhuro etadabravi.

1472.

‘‘Ethayyo rājavasatiṃ, nisīditvā suṇātha me;

Yathā rājakulaṃ patto, yasaṃ poso nigacchatī’’ti.

Tattha suhadajjaneti suhadayajane. Ethayyoti etha, ayyo. Piyasamudācārena putte ālapati. Rājavasatinti mayā vuccamānaṃ rājapāricariyaṃ suṇātha. Yathāti yena kāraṇena rājakulaṃ patto upasaṅkamanto rañño santike caranto poso yasaṃ nigacchati labhati, taṃ kāraṇaṃ suṇāthāti attho.

1473.

‘‘Na hi rājakulaṃ patto, aññāto labhate yasaṃ;

Nāsūro nāpi dummedho, nappamatto kudācanaṃ.

1474.

‘‘Yadāssa sīlaṃ paññañca, soceyyaṃ cādhigacchati;

Atha vissasate tyamhi, guyhañcassa na rakkhatī’’ti.

Tattha aññātoti apākaṭaguṇo aviditakammāvadāno. Nāsūroti na asūro bhīrukajātiko. Yadāssa sīlanti yadā assa sevakassa rājā sīlañca paññañca soceyyañca adhigacchati, ācārasampattiñca ñāṇabalañca sucibhāvañca jānāti. Atha vissasate tyamhīti atha rājā tamhi vissasate vissāsaṃ karoti, attano guyhañcassa na rakkhati na gūhati.

1475.

‘‘Tulā yathā paggahitā, samadaṇḍā sudhāritā;

Ajjhiṭṭho na vikampeyya, sa rājavasatiṃ vase.

1476.

‘‘Tulā yathā paggahitā, samadaṇḍā sudhāritā;

Sabbāni abhisambhonto, sa rājavasatiṃ vase’’ti.

Tattha tulāyathāti yathā esā vuttappakārā tulā na onamati na unnamati, evameva rājasevako kismiñcideva kamme raññā ‘‘idaṃ nāma karohī’’ti ajjhiṭṭho āṇatto chandādiagativasena na vikampeyya, sabbakiccesu paggahitatulā viya samo bhaveyya. Sa rājavasatinti so evarūpo sevako rājakule vāsaṃ vaseyya, rājānaṃ paricareyya, evaṃ paricaranto pana yasaṃ labheyyāti attho. Sabbāni abhisambhontoti sabbāni rājakiccāni karonto.

1477.

‘‘Divā vā yadi vā rattiṃ, rājakiccesu paṇḍito;

Ajjhiṭṭho na vikampeyya, sa rājavasatiṃ vase.

1478.

‘‘Divā vā yadi vā rattiṃ, rājakiccesu paṇḍito;

Sabbāni abhisambhonto, sa rājavasatiṃ vase.

1479.

‘‘Yo cassa sukato maggo, rañño suppaṭiyādito;

Na tena vutto gaccheyya, sa rājavasatiṃ vase’’ti.

Tattha na vikampeyyāti avikampamāno tāni kiccāni kareyya. Yo cassāti yo ca rañño gamanamaggo sukato assa suppaṭiyādito sumaṇḍito, ‘‘iminā maggena gacchā’’ti vuttopi tena na gaccheyya.

1480.

‘‘Na rañño sadisaṃ bhuñje, kāmabhoge kudācanaṃ;

Sabbattha pacchato gacche, sa rājavasatiṃ vase.

1481.

‘‘Na rañño sadisaṃ vatthaṃ, na mālaṃ na vilepanaṃ;

Ākappaṃ sarakuttiṃ vā, na rañño sadisamācare;

Aññaṃ kareyya ākappaṃ, sa rājavasatiṃ vase’’ti.

Tattha na raññoti rañño kāmabhogena samaṃ kāmabhogaṃ na bhuñjeyya. Tādisassa hi rājā kujjhati. Sabbatthāti sabbesu rūpādīsu kāmaguṇesu rañño pacchatova gaccheyya, hīnatarameva seveyyāti attho. Aññaṃ kareyyāti rañño ākappato sarakuttito ca aññameva ākappaṃ kareyya.

1482.

‘‘Kīḷe rājā amaccehi, bhariyāhi parivārito;

Nāmacco rājabhariyāsu, bhāvaṃ kubbetha paṇḍito.

1483.

‘‘Anuddhato acapalo, nipako saṃvutindriyo;

Manopaṇidhisampanno, sa rājavasatiṃ vase’’ti.

Tattha bhāvanti vissāsavasena adhippāyaṃ. Acapaloti amaṇḍanasīlo. Nipakoti paripakkañāṇo. Saṃvutindriyoti pihitachaḷindriyo rañño vā aṅgapaccaṅgāni orodhe vāssa na olokeyya. Manopaṇidhisampannoti acapalena suṭṭhu ṭhapitena cittena samannāgato.

1484.

‘‘Nāssa bhariyāhi kīḷeyya, na manteyya rahogato;

Nāssa kosā dhanaṃ gaṇhe, sa rājavasatiṃ vase.

1485.

‘‘Na niddaṃ bahu maññeyya, na madāya suraṃ pive;

Nāssa dāye mige haññe, sa rājavasatiṃ vase.

1486.

‘‘Nāssa pīṭhaṃ na pallaṅkaṃ, na kocchaṃ na nāvaṃ rathaṃ;

Sammatomhīti ārūhe, sa rājavasatiṃ vase.

1487.

‘‘Nātidūre bhaje rañño, naccāsanne vicakkhaṇo;

Sammukhañcassa tiṭṭheyya, sandissanto sabhattuno.

1488.

‘‘Na ve rājā sakhā hoti, na rājā hoti methuno;

Khippaṃ kujjhanti rājāno, sūkenakkhīva ghaṭṭitaṃ.

1489.

‘‘Na pūjito maññamāno, medhāvī paṇḍito naro;

Pharusaṃ patimanteyya, rājānaṃ parisaṃgata’’nti.

Tattha na manteyyāti tassa rañño bhariyāhi saddhiṃ neva kīḷeyya, na raho manteyya. Kosā dhananti rañño kosā dhanaṃ thenetvā na gaṇheyya. Na madāyāti tātā, rājasevako nāma madatthāya suraṃ na piveyya. Nāssa dāye migeti assa rañño dinnābhaye mige na haññeyya. Kocchanti bhaddapīṭhaṃ. Sammatomhīti ahaṃ sammato hutvā evaṃ karomīti na āruheyya. Sammukhañcassa tiṭṭheyyāti assa rañño purato khuddakamahantakathāsavanaṭṭhāne tiṭṭheyya. Sandissanto sabhattunoti yo rājasevako tassa bhattuno dassanaṭṭhāne tiṭṭheyya. Sūkenāti akkhimhi patitena vīhisūkādinā ghaṭṭitaṃ akkhi pakatisabhāvaṃ jahantaṃ yathā kujjhati nāma, evaṃ kujjhanti, na tesu vissāso kātabbo. Pūjito maññamānoti ahaṃ rājapūjitomhīti maññamāno. Pharusaṃ patimanteyyāti yena so kujjhati, tathārūpaṃ na manteyya.

1490.

‘‘Laddhadvāro labhe dvāraṃ, neva rājūsu vissase;

Aggīva saṃyato tiṭṭhe, sa rājavasatiṃ vase.

1491.

‘‘Puttaṃ vā bhātaraṃ vā saṃ, sampaggaṇhāti khattiyo;

Gāmehi nigamehi vā, raṭṭhehi janapadehi vā;

Tuṇhībhūto upekkheyya, na bhaṇe chekapāpaka’’nti.

Tattha laddhadvārolabhe dvāranti ahaṃ nippaṭihāro laddhadvāroti appaṭihāretvā na paviseyya, punapi dvāraṃ labheyya, paṭihāretvāva paviseyyāti attho. Saṃyatoti appamatto hutvā. Bhātaraṃ vā santi sakaṃ bhātaraṃ vā. Sampaggaṇhātīti ‘‘asukagāmaṃ vā asukanigamaṃ vā assa demā’’ti yadā sevakehi saddhiṃ katheti. Na bhaṇe chekapāpakanti tadā guṇaṃ vā aguṇaṃ vā na bhaṇeyya.

1492.

‘‘Hatthārohe anīkaṭṭhe, rathike pattikārake;

Tesaṃ kammāvadānena, rājā vaḍḍheti vetanaṃ;

Na tesaṃ antarā gacche, sa rājavasatiṃ vase.

1493.

‘‘Cāpovūnudaro dhīro, vaṃsovāpi pakampaye;

Paṭilomaṃ na vatteyya, sa rājavasatiṃ vase.

1494.

‘‘Cāpovūnudaro assa, macchovassa ajivhavā;

Appāsī nipako sūro, sa rājavasatiṃ vase’’ti.

Tattha na tesaṃ antarā gaccheti tesaṃ lābhassa antarā na gacche, antarāyaṃ na kareyya. Vaṃsovāpīti yathā vaṃsagumbato uggatavaṃso vātena pahaṭakāle pakampati, evaṃ raññā kathitakāle pakampeyya. Cāpovūnudaroti yathā cāpo mahodaro na hoti, evaṃ mahodaro na siyā. Ajivhavāti yathā maccho ajivhatāya na katheti, tathā sevako mandakathatāya ajivhavā bhaveyya. Appāsīti bhojanamattaññū.

1495.

‘‘Na bāḷhaṃ itthiṃ gaccheyya, sampassaṃ tejasaṅkhayaṃ;

Kāsaṃ sāsaṃ daraṃ bālyaṃ, khīṇamedho nigacchati.

1496.

‘‘Nātivelaṃ pabhāseyya, na tuṇhī sabbadā siyā;

Avikiṇṇaṃ mitaṃ vācaṃ, patte kāle udīraye.

1497.

‘‘Akkodhano asaṅghaṭṭo, sacco saṇho apesuṇo;

Samphaṃ giraṃ na bhāseyya, sa rājavasatiṃ vase.

1498.

‘‘Mātāpettibharo assa, kule jeṭṭhāpacāyiko;

Saṇho sakhilasambhāso, sa rājavasatiṃ vase’’ti.

Tattha na bāḷhanti punappunaṃ kilesavasena na gaccheyya. Tejasaṅkhayanti evaṃ gacchanto hi puriso tejasaṅkhayaṃ gacchati pāpuṇāti, taṃ sampassanto bāḷhaṃ na gaccheyya. Daranti kāyadarathaṃ. Bālyanti dubbalabhāvaṃ. Khīṇamedhoti punappunaṃ kilesarativasena khīṇapañño puriso ete kāsādayo nigacchati. Nātivelanti tātā rājūnaṃ santike pamāṇātikkantaṃ na bhāseyya . Patte kāleti attano vacanakāle sampatte. Asaṅghaṭṭoti paraṃ asaṅghaṭṭento. Samphanti niratthakaṃ. Giranti vacanaṃ.

1499.

‘‘Vinīto sippavā danto, katatto niyato mudu;

Appamatto suci dakkho, sa rājavasatiṃ vase.

1500.

‘‘Nivātavutti vuddhesu, sappatisso sagāravo;

Surato sukhasaṃvāso, sa rājavasatiṃ vase.

1501.

‘‘Ārakā parivajjeyya, sahituṃ pahitaṃ janaṃ;

Bhattāraññevudikkheyya, na ca aññassa rājino’’ti.

Tattha vinītoti ācārasampanno. Sippavāti attano kule sikkhitabbasippena samannāgato. Dantoti chasu dvāresu nibbisevano. Katattoti sampāditatto. Niyatoti yasādīni nissāya acalasabhāvo. Mudūti anatimānī. Appamattoti kattabbakiccesu pamādarahito. Dakkhoti upaṭṭhāne cheko. Nivātavuttīti nīcavutti. Sukhasaṃvāsoti garusaṃvāsasīlo. Sahituṃ patitanti pararājūhi sakarañño santikaṃ guyharakkhaṇavasena vā paṭicchannapākaṭakaraṇavasenavā pesitaṃ. Tathārūpena hi saddhiṃ kathentopi rañño sammukhāva katheyya. Bhattāraññevudikkheyyāti attano sāmikameva olokeyya. Na ca aññassa rājinoti aññassa rañño santako na bhaveyya.

1502.

‘‘Samaṇe brāhmaṇe cāpi, sīlavante bahussute;

Sakkaccaṃ payirupāseyya, sa rājavasatiṃ vase.

1503.

‘‘Samaṇe brāhmaṇe cāpi, sīlavante bahussute;

Sakkaccaṃ anuvāseyya, sa rājavasatiṃ vase.

1504.

‘‘Samaṇe brāhmaṇe cāpi, sīlavante bahussute;

Tappeyya annapānena, sa rājavasatiṃ vase.

1505.

‘‘Samaṇe brāhmaṇe cāpi, sīlavante bahussute;

Āsajja paññe sevetha, ākaṅkhaṃ vuddhimattano’’ti.

Tattha sakkaccaṃ payirupāseyyāti gāravena punappunaṃ upasaṅkameyya. Anuvāseyyāti uposathavāsaṃ vasanto anuvatteyya. Tappeyyāti yāvadatthaṃ dānena tappeyya. Āsajjāti upasaṅkamitvā. Paññeti paṇḍite, āsajjapaññe vā, asajjamānapaññeti attho.

1506.

‘‘Dinnapubbaṃ na hāpeyya, dānaṃ samaṇabrāhmaṇe;

Na ca kiñci nivāreyya, dānakāle vaṇibbake.

1507.

‘‘Paññavā buddhisampanno, vidhānavidhikovido;

Kālaññū samayaññū ca, sa rājavasatiṃ vase.

1508.

‘‘Uṭṭhātā kammadheyyesu, appamatto vicakkhaṇo;

Susaṃvihitakammanto, sa rājavasatiṃ vase’’ti.

Tattha dinnapubbanti pakatipaṭiyattaṃ dānavattaṃ. Samaṇabrāhmaṇeti samaṇe vā brāhmaṇe vā. Vaṇibbaketi dānakāle vaṇibbake āgate disvā kiñci na nivāreyya. Paññavāti vicāraṇapaññāya yutto. Buddhisampannoti avekallabuddhisampanno. Vidhānavidhikovidoti nānappakāresu dāsakammakaraporisādīnaṃ saṃvidahanakoṭṭhāsesu cheko. Kālaññūti ‘‘ayaṃ dānaṃ dātuṃ, ayaṃ sīlaṃ rakkhituṃ, ayaṃ uposathakammaṃ kātuṃ kālo’’ti jāneyya. Samayaññūti ‘‘ayaṃ kasanasamayo, ayaṃ vapanasamayo, ayaṃ vohārasamayo, ayaṃ upaṭṭhānasamayo’’ti jāneyya. Kammadheyyesūti attano kattabbakammesu.

1509.

‘‘Khalaṃ sālaṃ pasuṃ khettaṃ, gantā cassa abhikkhaṇaṃ;

Mitaṃ dhaññaṃ nidhāpeyya, mitaṃva pācaye ghare.

1510.

‘‘Puttaṃ vā bhātaraṃ vā saṃ, sīlesu asamāhitaṃ;

Anaṅgavā hi te bālā, yathā petā tatheva te;

Coḷañca nesaṃ piṇḍañca, āsīnānaṃ padāpaye.

1511.

‘‘Dāse kammakare pesse, sīlesu susamāhite;

Dakkhe uṭṭhānasampanne, ādhipaccamhi ṭhāpaye’’ti.

Tattha pasuṃ khettanti gokulañceva sassaṭṭhānañca. Gantāti gamanasīlo. Mitanti minitvā ettakanti ñatvā koṭṭhesu nidhāpeyya. Ghareti gharepi parijanaṃ gaṇetvā mitameva pacāpeyya. Sīlesu asamāhitanti evarūpaṃ dussīlaṃ anācāraṃ kismiñci ādhipaccaṭṭhāne na ṭhapeyyāti attho. Anaṅgavā hi te bālāti ‘‘aṅgametaṃ manussānaṃ, bhātā loke pavuccatī’’ti (jā. 1.4.58) kiñcāpi jeṭṭhakaniṭṭhabhātaro aṅgasamānatāya ‘‘aṅga’’nti vuttā, ime pana dussīlā, tasmā aṅgasamānā na honti. Yathā pana susāne chaḍḍitā petā matā, tatheva te. Tasmā tādisā ādhipaccaṭṭhāne na ṭhapetabbā. Kuṭumbañhi te vināsenti, vinaṭṭhakuṭumbassa ca daliddassa rājavasati nāma na sampajjati. Āsīnānanti āgantvā nisinnānaṃ puttabhātānaṃ matasattānaṃ matakabhattaṃ viya dento ghāsacchādanamattameva padāpeyya. Uṭṭhānasampanneti uṭṭhānavīriyena samannāgate.

1512.

‘‘Sīlavā ca alolo ca, anurakkho ca rājino;

Āvī raho hito tassa, sa rājavasatiṃ vase.

1513.

‘‘Chandaññū rājino cassa, cittaṭṭho assa rājino;

Asaṅkusakavuttiṃssa, sa rājavasatiṃ vase.

1514.

‘‘Ucchādaye ca nhāpaye, dhove pāde adhosiraṃ;

Āhatopi na kuppeyya, sa rājavasatiṃ vase’’ti.

Tattha aloloti aluddho. Cittaṭṭhoti citte ṭhito, rājacittavasikoti attho. Asaṅkusakavuttissāti appaṭilomavutti assa. Adhosiranti pāde dhovantopi adhosiraṃ katvā heṭṭhāmukhova dhoveyya, na rañño mukhaṃ ullokeyyāti attho.

1515.

‘‘Kumbhampañjaliṃ kariyā, cāṭañcāpi padakkhiṇaṃ;

Kimeva sabbakāmānaṃ, dātāraṃ dhīramuttamaṃ.

1516.

‘‘Yo deti sayanaṃ vatthaṃ, yānaṃ āvasathaṃ gharaṃ;

Pajjunnoriva bhūtāni, bhogehi abhivassati.

1517.

‘‘Esayyo rājavasati, vattamāno yathā naro;

Ārādhayati rājānaṃ, pūjaṃ labhati bhattusū’’ti.

Tattha kumbhampañjaliṃ kariyā, cāṭañcāpi padakkhiṇanti vuddhiṃ paccāsīsanto puriso udakapūritaṃ kumbhaṃ disvā tassa añjaliṃ kareyya, cāṭañca sakuṇaṃ padakkhiṇaṃ kareyya. Añjaliṃ vā padakkhiṇaṃ vā karontassa te kiñci dātuṃ na sakkonti. Kimevāti yo pana sabbakāmānaṃ dātā dhīro ca, taṃ rājānaṃ kiṃkāraṇā na namasseyya. Rājāyeva hi namassitabbo ca ārādhetabbo ca. Pajjunnorivāti megho viya. Esayyo rājavasatīti ayyo yā ayaṃ mayā kathitā, esā rājavasati nāma rājasevakānaṃ anusāsanī. Yathāti yāya rājavasatiyā vattamāno naro rājānaṃ ārādheti, rājūnañca santikā pūjaṃ labhati, sā esāti.

Evaṃ asamadhuro vidhurapaṇḍito buddhalīlāya rājavasatiṃ kathesi;

Rājavasatikaṇḍaṃ niṭṭhitaṃ.

Antarapeyyālaṃ

Evaṃ puttadārañātimittasuhajjādayo anusāsantasseva tassa tayo divasā jātā. So divasassa pāripūriṃ ñatvā pātova nhatvā nānaggarasabhojanaṃ bhuñjitvā ‘‘rājānaṃ apaloketvā māṇavena saddhiṃ gamissāmī’’ti ñātigaṇaparivuto rājanivesanaṃ gantvā rājānaṃ vanditvā ekamantaṃ ṭhito vattabbayuttakaṃ vacanaṃ avoca. Tamatthaṃ pakāsento satthā āha –

1518.

‘‘Evaṃ samanusāsitvā, ñātisaṅghaṃ vicakkhaṇo;

Parikiṇṇo suhadehi, rājānamupasaṅkami.

1519.

‘‘Vanditvā sirasā pāde, katvā ca naṃ padakkhiṇaṃ;

Vidhuro avaca rājānaṃ, paggahetvāna añjaliṃ.

1520.

‘‘Ayaṃ maṃ māṇavo neti, kattukāmo yathāmati;

Ñātīnatthaṃ pavakkhāmi, taṃ suṇohi arindama.

1521.

‘‘Putte ca me udikkhesi, yañca maññaṃ ghare dhanaṃ;

Yathā pecca na hāyetha, ñātisaṅgho mayī gate.

1522.

‘‘Yatheva khalatī bhūmyā, bhūmyāyeva patiṭṭhati;

Evetaṃ khalitaṃ mayhaṃ, etaṃ passāmi accaya’’nti.

Tattha suhadehīti suhadayehi ñātimittādīhi. Yañca maññanti yañca me aññaṃ tayā ceva aññehi ca rājūhi dinnaṃ ghare aparimāṇaṃ dhanaṃ, taṃ sabbaṃ tvameva olokeyyāsi. Peccāti pacchākāle. Khalatīti pakkhalati. Evetanti evaṃ etaṃ. Ahañhi bhūmiyaṃ khalitvā tattheva patiṭṭhitapuriso viya tumhesu khalitvā tumhesuyeva patiṭṭhahāmi. Etaṃ passāmīti yo esa ‘‘kiṃ te rājā hotī’’ti māṇavena puṭṭhassa mama tumhe anoloketvā saccaṃ apekkhitvā ‘‘dāsohamasmī’’ti vadantassa accayo, etaṃ accayaṃ passāmi, añño pana me doso natthi, taṃ me accayaṃ tumhe khamatha, etaṃ hadaye katvā pacchā mama puttadāresu mā aparajjhitthāti.

Taṃ sutvā rājā ‘‘paṇḍita, tava gamanaṃ mayhaṃ na ruccati, māṇavaṃ upāyena pakkosāpetvā ghātetvā kilañjena paṭicchādetuṃ mayhaṃ ruccatī’’ti dīpento gāthamāha –

1523.

‘‘Sakkā na gantuṃ iti mayha hoti, chetvā vadhitvā idha kātiyānaṃ;

Idheva hohī iti mayha ruccati, mā tvaṃ agā uttamabhūripaññā’’ti.

Tattha chetvāti idheva rājagehe taṃ pothetvā māretvā paṭicchādessāmīti.

Taṃ sutvā mahāsatto ‘‘deva, tumhākaṃ ajjhāsayo evarūpo hoti, so tumhesu ayutto’’ti vatvā āha –

1524.

‘‘Mā hevadhammesu manaṃ paṇīdahi, atthe ca dhamme ca yutto bhavassu;

Dhiratthu kammaṃ akusalaṃ anariyaṃ, yaṃ katvā pacchā nirayaṃ vajeyya.

1525.

‘‘Nevesa dhammo na puneta kiccaṃ, ayiro hi dāsassa janinda issaro;

Ghātetuṃ jhāpetuṃ athopi hantuṃ, na ca mayha kodhatthi vajāmi cāha’’nti.

Tattha mā hevadhammesu manaṃ paṇīdahīti adhammesu anatthesu ayuttesu tava cittaṃ mā heva paṇidahīti attho. Pacchāti yaṃ kammaṃ katvāpi ajarāmaro na hoti, atha kho pacchā nirayameva upapajjeyya. Dhiratthu kammanti taṃ kammaṃ garahitaṃ atthu assa bhaveyya. Nevesāti neva esa. Ayiroti sāmiko. Ghātetunti etāni ghātādīni kātuṃ ayiro dāsassa issaro, sabbānetāni kātuṃ labhati, mayhaṃ māṇave appamattakopi kodho natthi, dinnakālato paṭṭhāya tava cittaṃ sandhāretuṃ vaṭṭati, vajāmi ahaṃ narindāti āha –

Evaṃ vatvā mahāsatto rājānaṃ vanditvā rañño orodhe ca puttadāre ca rājaparisañca ovaditvā tesu sakabhāvena saṇṭhātuṃ asakkuṇitvā mahāviravaṃ viravantesuyeva rājanivesanā nikkhami. Sakalanagaravāsinopi ‘‘paṇḍito kira māṇavena saddhiṃ gamissati, etha, passissāma na’’nti mantayitvā rājaṅgaṇeyeva naṃ passiṃsu. Atha ne mahāsatto assāsetvā ‘‘tumhe mā cintayittha, sabbe saṅkhārā aniccā, sarīraṃ addhuvaṃ, yaso nāma vipattipariyosāno, apica tumhe dānādīsu puññesu appamattā hothā’’ti tesaṃ ovādaṃ datvā nivattāpetvā attano gehābhimukho pāyāsi. Tasmiṃ khaṇe dhammapālakumāro bhātikagaṇaparivuto ‘‘pitu paccuggamanaṃ karissāmī’’ti nikkhanto nivesanadvāreyeva pitu sammukho ahosi. Mahāsatto taṃ disvā sakabhāvena saṇṭhātuṃ asakkonto upaguyha ure nipajjāpetvā nivesanaṃ pāvisi. Tamatthaṃ pakāsento satthā āha –

1526.

‘‘Jeṭṭhaputtaṃ upaguyha, vineyya hadaye daraṃ;

Assupuṇṇehi nettehi, pāvisī so mahāghara’’nti.

Ghare panassa sahassaputtā, sahassadhītaro, sahassabhariyāyo, ca sattavaṇṇadāsisatāni ca santi, tehi ceva avasesadāsidāsakammakarañātimittasuhajjādīhi ca sakalanivesanaṃ yugantavātābhighātapatitehi sālehi sālavanaṃ viya nirantaraṃ ahosi. Tamatthaṃ pakāsento satthā āha –

1527.

‘‘Sālāva sammapatitā, mālutena pamadditā;

Senti puttā ca dārā ca, vidhurassa nivesane.

1528.

‘‘Itthisahassaṃ bhariyānaṃ, dāsisattasatāni ca;

Bāhā paggayha pakkanduṃ, vidhurassa nivesane.

1529.

‘‘Orodhā ca kumārā ca, vesiyānā ca brāhmaṇā;

Bāhā paggayha pakkanduṃ, vidhurassa nivesane.

1530.

‘‘Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Bāhā paggayha pakkanduṃ, vidhurassa nivesane.

1531.

‘‘Samāgatā jānapadā, negamā ca samāgatā;

Bāhā paggayha pakkanduṃ, vidhurassa nivesane.

1532.

‘‘Itthisahassaṃ bhariyānaṃ, dāsisattasatāni ca;

Bāhā paggayha pakkantuṃ, kasmā no vijahissasi.

1533.

‘‘Orodhā ca kumārā ca, vesiyānā ca brāhmaṇā;

Bāhā paggayha pakkanduṃ, kasmā no vijahissasi.

1534.

‘‘Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Bāhā paggayha pakkanduṃ, kasmā no vijahissasi.

1535.

‘‘Samāgatā jānapadā, negamā ca samāgatā;

Bāhā paggayha pakkanduṃ, kasmā no vijahissasī’’ti.

Tattha sentīti mahātale chinnapādā viya patitā āvattantā parivattantā sayanti. Itthisahassaṃ bhariyānanti bhariyānameva itthīnaṃ sahassaṃ. Kasmā no vijahissasīti kena kāraṇena amhe vijahissasīti parideviṃsu.

Mahāsatto sabbaṃ taṃ mahājanaṃ assāsetvā ghare avasesakiccāni katvā antojanañca bahijanañca ovaditvā ācikkhitabbayuttakaṃ sabbaṃ ācikkhitvā puṇṇakassa santikaṃ gantvā attano niṭṭhitakiccataṃ ārocesi. Tamatthaṃ pakāsento satthā āha –

1536.

‘‘Katvā gharesu kiccāni, anusāsitvā sakaṃ janaṃ;

Mittāmacce ca bhacce ca, puttadāre ca bandhave.

1537.

‘‘Kammantaṃ saṃvidhetvāna, ācikkhitvā ghare dhanaṃ;

Nidhiñca iṇadānañca, puṇṇakaṃ etadabravi.

1538.

‘‘Avasī tuvaṃ mayha tīhaṃ agāre, katāni kiccāni gharesu mayhaṃ;

Anusāsitā puttadārā mayā ca, karoma kaccāna yathāmatiṃ te’’ti.

Tattha kammantaṃ saṃvidhetvānāti ‘‘evañca kātuṃ vaṭṭatī’’ti ghare kattabbayuttakaṃ kammaṃ saṃvidahitvā. Nidhinti nidahitvā ṭhapitadhanaṃ. Iṇadānanti iṇavasena saṃyojitadhanaṃ. Yathāmatiṃ teti idāni tava ajjhāsayānurūpaṃ karomāti vadati.

Puṇṇako āha –

1539.

‘‘Sace hi katte anusāsitā te, puttā ca dārā anujīvino ca;

Handehi dānī taramānarūpo, dīgho hi addhāpi ayaṃ puratthā.

1540.

‘‘Achambhitova gaṇhāhi, ājāneyyassa vāladhiṃ;

Idaṃ pacchimakaṃ tuyhaṃ, jīvalokassa dassana’’nti.

Tattha katteti somanassappatto yakkho mahāsattaṃ ālapati. Dīgho hi addhāpīti gantabbamaggopi dīgho. ‘‘Achambhitovā’’ti idaṃ so heṭṭhāpāsādaṃ anotaritvā tatova gantukāmo hutvā avaca.

Atha naṃ mahāsatto āha –

1541.

‘‘Sohaṃ kissa nu bhāyissaṃ, yassa me natthi dukkaṭaṃ;

Kāyena vācā manasā, yena gaccheyya duggati’’nti.

Tattha sohaṃ kissa nu bhāyissanti idaṃ mahāsatto ‘‘achambhitova gaṇhāhī’’ti vuttattā evamāha.

Evaṃ mahāsatto sīhanādaṃ naditvā achambhito kesarasīho viya nibbhayo hutvā ‘‘ayaṃ sāṭako mama aruciyā mā muccatū’’ti adhiṭṭhānapāramiṃ purecārikaṃ katvā daḷhaṃ nivāsetvā assassa vāladhiṃ viyūhitvā ubhohi hatthehi daḷhaṃ vāladhiṃ gahetvā dvīhi pādehi assassa ūrūsu paliveṭhetvā ‘‘māṇava, gahito me vāladhi, yathāruci yāhī’’ti āha. Tasmiṃ khaṇe puṇṇako manomayasindhavassa saññaṃ adāsi. So paṇḍitaṃ ādāya ākāse pakkhandi. Tamatthaṃ pakāsento satthā āha –

1542.

‘‘So assarājā vidhuraṃ vahanto, pakkāmi vehāyasamantalikkhe;

Sākhāsu selesu asajjamāno, kāḷāgiriṃ khippamupāgamāsī’’ti.

Tattha sākhāsu selesu asajjamānoti puṇṇako kira cintesi ‘‘dūraṃ agantvāva imaṃ himavantappadese rukkhesu pabbatesu ca pothetvā māretvā hadayamaṃsaṃ ādāya kaḷevaraṃ pabbatantare chaḍḍetvā nāgabhavanameva gamissāmī’’ti. So rukkhe ca pabbate ca apariharitvā tesaṃ majjheneva assaṃ pesesi. Mahāsattassānubhāvena rukkhāpi pabbatāpi sarīrato ubhosu passesu ratanamattaṃ paṭikkamanti. So ‘‘mato vā, no vā’’ti parivattitvā mahāsattassa mukhaṃ olokento kañcanādāsamiva vippasannaṃ disvā ‘‘ayaṃ evaṃ na maratī’’ti punapi sakalahimavantappadese rukkhe ca pabbate ca tikkhattuṃ pothento pesesi . Evaṃ pothentopi tatheva rukkhapabbatā dūrameva paṭikkamantiyeva. Mahāsatto pana kilantakāyo ahosi. Atha puṇṇako ‘‘ayaṃ neva marati, idāni vātakkhandhe cuṇṇavicuṇṇaṃ karissāmī’’ti kodhābhibhūto sattamaṃ vātakkhandhaṃ pakkhandi. Bodhisattassānubhāvena vātakkhandho dvidhā hutvā bodhisattassa okāsaṃ akāsi. Tato verambhavātehi paharāpesi, verambhavātāpi satasahassaasanisaddo viya hutvā bodhisattassa okāsaṃ adaṃsu. So puṇṇako tassa antarāyābhāvaṃ passanto taṃ ādāya kāḷapabbataṃ agamāsi. Tena vuttaṃ –

‘‘So assarājā vidhuraṃ vahanto, pakkāmi vehāyasamantalikkhe;

Sākhāsu selesu asajjamāno, kāḷāgiriṃ khippamupāgamāsī’’ti.

Tattha asajjamānoti alaggamāno appaṭihaññamāno vidhurapaṇḍitaṃ vahanto kāḷapabbatamatthakaṃ upāgato.

Evaṃ puṇṇakassa mahāsattaṃ gahetvā gatakāle paṇḍitassa puttadārādayo puṇṇakassa vasanaṭṭhānaṃ gantvā tattha mahāsattaṃ adisvā chinnapādā viya patitvā aparāparaṃ parivattamānā mahāsaddena parideviṃsu. Tamatthaṃ pakāsento satthā āha –

1543.

‘‘Itthisahassaṃ bhariyānaṃ, dāsisattasatāni ca;

Bāhā paggayha pakkanduṃ, ‘yakkho brāhmaṇavaṇṇena;

Vidhuraṃ ādāya gacchati’.

‘‘Orodhā ca kumārā ca, vesiyānā ca brāhmaṇā;

Bāhā paggayha pakkanduṃ, ‘yakkho brāhmaṇavaṇṇena;

Vidhuraṃ ādāya gacchati’.

‘‘Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Bāhā paggayha pakkanduṃ, ‘yakkho brāhmaṇavaṇṇena;

Vidhuraṃ ādāya gacchati’.

1544.

‘‘Samāgatā jānapadā, negamā ca samāgatā;

Bāhā paggayha pakkanduṃ, ‘yakkho brāhmaṇavaṇṇena;

Vidhuraṃ ādāya gacchati’.

1545.

‘‘Itthisahassaṃ bhariyānaṃ, dāsisattasatāni ca;

Bāhā paggayha pakkanduṃ, ‘paṇḍito so kuhiṃ gato’.

‘‘Orodhā ca kumārā ca, vesiyānā ca brāhmaṇā;

Bāhā paggayha pakkanduṃ, ‘paṇḍito so kuhiṃ gato’.

‘‘Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Bāhā paggayha pakkanduṃ, ‘paṇḍito so kuhiṃ gato’.

1546.

Samāgatā jānapadā, negamā ca samāgatā;

Bāhā paggayha pakkanduṃ, ‘paṇḍito so kuhiṃ gato’’’ti.

Evaṃ pakkanditvā ca pana te sabbepi sakalanagaravāsīhi saddhiṃ roditvā rājadvāraṃ agamaṃsu. Rājā mahantaṃ paridevasaddaṃ sutvā sīhapañjaraṃ vivaritvā ‘‘tumhe kasmā paridevathā’’ti pucchi. Athassa te ‘‘deva, so kira māṇavo na brāhmaṇo, yakkho pana brāhmaṇavaṇṇena āgantvā paṇḍitaṃ ādāya gato, tena vinā amhākaṃ jīvitaṃ natthi. Sace so ito sattame divase nāgamissati, sakaṭasatehi sakaṭasahassehi ca dārūni saṅkaḍḍhitvā sabbe mayaṃ aggiṃ ujjāletvā pavisissāmā’’ti imamatthaṃ ārocentā imaṃ gāthamāhaṃsu –

1547.

‘‘Sace so sattarattena, nāgacchissati paṇḍito;

Sabbe aggiṃ pavekkhāma, natthattho jīvitena no’’ti.

Sammāsambuddhassa parinibbutakālepi ‘‘mayaṃ aggiṃ pavisitvā marissāmā’’ti vattāro nāma nāhesuṃ. Aho subhāsitaṃ mahāsatte nāgarehīti. Rājā tesaṃ kathaṃ sutvā ‘‘tumhe mā cintayittha, mā socittha, mā paridevittha, madhurakatho paṇḍito māṇavaṃ dhammakathāya palobhetvā attano pādesu pātetvā sakalanagaravāsīnaṃ assumukhaṃ hāsayanto na cirasseva āgamissatī’’ti assāsento gāthamāha –

1548.

‘‘Paṇḍito ca viyatto ca, vibhāvī ca vicakkhaṇo;

Khippaṃ mociya attānaṃ, mā bhāyitthāgamissatī’’ti.

Tattha viyattoti veyyattiyā vicāraṇapaññāya samannāgato. Vibhāvīti atthānatthaṃ kāraṇākāraṇaṃ vibhāvetvā dassetvā kathetuṃ samattho. Vicakkhaṇoti taṅkhaṇeyeva ṭhānuppattikāya kāraṇacintanapaññāya yutto. Mā bhāyitthāti mā bhāyatha, attānaṃ mocetvā khippaṃ āgamissatīti assāseti.

Nāgarāpi ‘‘paṇḍito kira rañño kathetvā gato bhavissatī’’ti assāsaṃ paṭilabhitvā attano gehāni pakkamiṃsu.

Antarapeyyālo niṭṭhito.

Sādhunaradhammakaṇḍaṃ

Puṇṇakopi mahāsattaṃ kāḷāgirimatthake ṭhapetvā ‘‘imasmiṃ jīvamāne mayhaṃ vuḍḍhi nāma natthi, imaṃ māretvā hadayamaṃsaṃ gahetvā nāgabhavanaṃ gantvā vimalāya datvā irandhatiṃ gahetvā devalokaṃ gamissāmī’’ti cintesi. Tamatthaṃ pakāsento satthā āha –

1549.

‘‘So tattha gantvāna vicintayanto, uccāvacā cetanakā bhavanti;

Nayimassa jīvena mamatthi kiñci, hantvānimaṃ hadayamānayissa’’nti.

Tattha soti so puṇṇako. Tattha gantvānāti gantvā tattha kāḷāgirimatthake ṭhito. Uccāvacā cetanakā bhavantīti khaṇe khaṇe uppajjamānā cetanā uccāpi avacāpi uppajjanti. Ṭhānaṃ kho panetaṃ vijjati, yaṃ mametassa jīvitadānacetanāpi uppajjeyyāti. Imassa pana jīvitena tahiṃ nāgabhavane mama appamattakampi kiñci kiccaṃ natthi, idhevimaṃ māretvā assa hadayaṃ ānayissāmīti sanniṭṭhānamakāsīti attho.

Tato puna cintesi ‘‘yaṃnūnāhaṃ imaṃ sahatthena amāretvā bheravarūpadassanena jīvitakkhayaṃ pāpeyya’’nti. So bheravayakkharūpaṃ nimminitvā mahāsattaṃ tajjento āgantvā taṃ pātetvā dāṭhānaṃ antare katvā khāditukāmo viya ahosi, mahāsattassa lomahaṃsanamattampi nāhosi. Tato sīharūpena mattamahāhatthirūpena ca āgantvā dāṭhāhi ceva dantehi ca vijjhitukāmo viya ahosi. Tathāpi abhāyantassa ekadoṇikanāvappamāṇaṃ mahantaṃ sappavaṇṇaṃ nimminitvā assasanto passasanto ‘‘susū’’ti saddaṃ karonto āgantvā mahāsattassa sakalasarīraṃ veṭhetvā matthake phaṇaṃ katvā aṭṭhāsi, tassa sārajjamattampi nāhosi. Atha ‘‘naṃ pabbatamatthake ṭhapetvā pātetvā cuṇṇavicuṇṇaṃ karissāmī’’ti mahāvātaṃ samuṭṭhāpesi. So tassa kesaggamattampi cāletuṃ nāsakkhi. Atha naṃ tattheva pabbatamatthake ṭhapetvā hatthī viya khajjūrirukkhaṃ pabbataṃ aparāparaṃ cālesi, tathāpi naṃ ṭhitaṭṭhānato kesaggamattampi cāletuṃ nāsakkhi.

Tato ‘‘saddasantāsenassa hadayaphālanaṃ katvā māressāmī’’ti antopabbataṃ pavisitvā pathaviñca nabhañca ekaninnādaṃ karonto mahānādaṃ nadi, evampissa sārajjamattampi nāhosi. Jānāti hi mahāsatto ‘‘yakkhasīhahatthināgarājavesehi āgatopi mahāvātavuṭṭhiṃ samuṭṭhāpakopi pabbatacalanaṃ karontopi antopabbataṃ pavisitvā nādaṃ vissajjentopi māṇavoyeva, na añño’’ti. Tato puṇṇako cintesi ‘‘nāhaṃ imaṃ bāhirupakkamena māretuṃ sakkomi, sahattheneva naṃ māressāmī’’ti. Tato yakkho mahāsattaṃ pabbatamuddhani ṭhapetvā pabbatapādaṃ gantvā maṇikkhandhe paṇḍusuttaṃ pavesento viya pabbataṃ pavisitvā tāsento vagganto antopabbatena uggantvā mahāsattaṃ pāde daḷhaṃ gahetvā parivattetvā adhosiraṃ katvā anālambe ākāse vissajjesi. Tena vuttaṃ –

1550.

‘‘So tattha gantvā pabbatantarasmiṃ, anto pavisitvāna paduṭṭhacitto;

Asaṃvutasmiṃ jagatippadese, adhosiraṃ dhārayi kātiyāno’’ti.

Tattha so tattha gantvāti so puṇṇako pabbatamatthakā pabbatapādaṃ gantvā tattha pabbatantare ṭhatvā tassa anto pavisitvā pabbatamatthake ṭhitassa heṭṭhā paññāyamāno asaṃvute bhūmipadese dhāresīti. Na āditova dhāresi, tattha pana taṃ khipitvā pannarasayojanamattaṃ bhaṭṭhakāle pabbatamuddhani ṭhitova hatthaṃ vaḍḍhetvā adhosiraṃ bhassantaṃ pādesu gahetvā adhosirameva ukkhipitvā mukhaṃ olokento ‘‘na maratī’’ti ñatvā dutiyampi khipitvā tiṃsayojanamattaṃ bhaṭṭhakāle tatheva ukkhipitvā puna tassa mukhaṃ olokento jīvantameva disvā cintesi ‘‘sace idāni saṭṭhiyojanamattaṃ bhassitvā na marissati, pādesu naṃ gahetvā pabbatamuddhani pothetvā māressāmī’’ti atha naṃ tatiyampi khipitvā saṭṭhiyojanamattaṃ bhaṭṭhakāle hatthaṃ vaḍḍhetvā pādesu gahetvā ukkhipi. Tato mahāsatto cintesi ‘‘ayaṃ maṃ paṭhamaṃ pannarasayojanaṭṭhānaṃ khipi, dutiyampi tiṃsayojanaṃ, tatiyampi saṭṭhiyojanaṃ, idāni puna maṃ na khipissati, ukkhipantoyeva pabbatamuddhani paharitvā māressati, yāva maṃ ukkhipitvā pabbatamuddhani na potheti, tāva naṃ adhosiro hutvā olambantova māraṇakāraṇaṃ pucchissāmī’’ti. Evaṃ cintetvā ca pana so achambhito asantasanto tathā akāsi. Tena vuttaṃ ‘‘dhārayi kātiyāno’’ti, tikkhattuṃ khipitvā dhārayīti attho.

1551.

‘‘So lambamāno narake papāte, mahabbhaye lomahaṃse vidugge;

Asantasanto kurūnaṃ kattuseṭṭho, iccabravi puṇṇakaṃ nāma yakkhaṃ.

1552.

‘‘Ariyāvakāsosi anariyarūpo, asaññato saññatasannikāso;

Accāhitaṃ kammaṃ karosi ludraṃ, bhāve ca te kusalaṃ natthi kiñci.

1553.

‘‘Yaṃ maṃ papātasmiṃ papātumicchasi, ko nu tavattho maraṇena mayhaṃ;

Amānusasseva tavajja vaṇṇo, ācikkha me tvaṃ katamāsi devatāti.

Tattha so lambamānoti so kurūnaṃ kattuseṭṭho tatiyavāre lambamāno. Ariyāvakāsoti rūpena ariyasadiso devavaṇṇo hutvā carasi. Asaññatoti kāyādīhi asaññato dussīlo. Accāhitanti hitātikkantaṃ, atiahitaṃ vā. Bhāve ca teti tava citte appamattakampi kusalaṃ natthi. Amānusasseva tavajja vaṇṇoti ajja tava idaṃ kāraṇaṃ amānusasseva. Katamāsi devatāti yakkhānaṃ antare katarayakkho nāma tvaṃ.

Puṇṇako āha –

1554.

‘‘Yadi te suto puṇṇako nāma yakkho, rañño kuverassa hi so sajibbo;

Bhūmindharo varuṇo nāma nāgo, brahā sucī vaṇṇabalūpapanno.

1555.

‘‘Tassānujaṃ dhītaraṃ kāmayāmi, irandhatī nāma sā nāgakaññā;

Tassā sumajjhāya piyāya hetu, patārayiṃ tuyha vadhāya dhīrā’’ti.

Tattha sajibboti sajīvo amacco. Brahāti ārohapariṇāhasampanno uṭṭhāpitakañcanarūpasadiso. Vaṇṇabalūpapannoti sarīravaṇṇena ca kāyabalena ca upagato. Tassānujanti tassa anujātaṃ dhītaraṃ. Patārayinti cittaṃ pavattesiṃ, sanniṭṭhānamakāsinti attho.

Taṃ sutvā mahāsatto ‘‘ayaṃ loko duggahitena nassati, nāgamāṇavikaṃ patthentassa mama maraṇena kiṃ payojanaṃ, tathato kāraṇaṃ jānissāmī’’ti cintetvā gāthamāha –

1556.

‘‘Mā heva tvaṃ yakkha ahosi mūḷho, naṭṭhā bahū duggahītena loke;

Kiṃ te sumajjhāya piyāya kiccaṃ, maraṇena me iṅgha suṇomi sabba’’nti.

Taṃ sutvā tassa ācikkhanto puṇṇako āha –

1557.

‘‘Mahānubhāvassa mahoragassa, dhītukāmo ñātibhatohamasmi;

Taṃ yācamānaṃ sasuro avoca, yathā mamaññiṃsu sukāmanītaṃ.

1558.

‘‘Dajjemu kho te sutanuṃ sunettaṃ, sucimhitaṃ candanalittagattaṃ;

Sace tuvaṃ hadayaṃ paṇḍitassa, dhammena laddhā idha māharesi;

Etena vittena kumāri labbhā, naññaṃ dhanaṃ uttari patthayāma.

1559.

‘‘Evaṃ na mūḷhosmi suṇohi katte, na cāpi me duggahitatthi kiñci;

Hadayena te dhammaladdhena nāgā, irandhatiṃ nāgakaññaṃ dadanti.

1560.

‘‘Tasmā ahaṃ tuyhaṃ vadhāya yutto, evaṃ mamattho maraṇena tuyhaṃ;

Idheva taṃ narake pātayitvā, hantvāna taṃ hadayamānayissa’’nti.

Tattha dhītukāmoti dhītaraṃ kāmemi patthemi, dhītu atthāya vicarāmi. Ñātibhatohamasmīti tasmā tassa ñātibhatako nāma ahaṃ amhi. Tanti taṃ nāgakaññaṃ. Yācamānanti yācantaṃ maṃ. Yathā manti yasmā maṃ. Aññiṃsūti jāniṃsu. Sukāmanītanti suṭṭhu esa kāmena nītoti sukāmanīto, taṃ sukāmanītaṃ. Tasmā sasuro ‘dajjemu kho te’’tiādimavoca. Tattha dajjemūti dadeyyāma. Sutanunti sundarasarīraṃ. Idha māharesīti idha nāgabhavane dhammena laddhā āhareyyāsīti.

Tassa taṃ kathaṃ sutvā mahāsatto cintesi ‘‘vimalāya mama hadayena kiccaṃ natthi, varuṇanāgarājena mama dhammakathaṃ sutvā maṇinā maṃ pūjetvā tattha gatena mama dhammakathikabhāvo vaṇṇito bhavissati, tato vimalāya mama dhammakathāya dohaḷo uppanno bhavissati, varuṇena duggahitaṃ gahetvā puṇṇako āṇatto bhavissati, svāyaṃ attanā duggahitena maṃ māretuṃ evarūpaṃ dukkhaṃ pāpesi, mama paṇḍitabhāvo ṭhānuppattikāraṇacintanasamatthatā imasmiṃ maṃ mārente kiṃ karissati, handāhaṃ saññāpessāmi na’’nti. Cintetvā ca pana ‘‘māṇava, sādhunaradhammaṃ nāma jānāmi, yāvāhaṃ na marāmi, tāva maṃ pabbatamuddhani nisīdāpetvā sādhunaradhammaṃ nāma suṇohi, pacchā yaṃ icchasi, taṃ kareyyāsī’’ti vatvā sādhunaradhammaṃ vaṇṇetvā attano jīvitaṃ āharāpento so adhosiro olambantova gāthamāha –

1561.

‘‘Khippaṃ mamaṃ uddhara kātiyāna, hadayena me yadi te atthi kiccaṃ;

Ye kecime sādhunarassa dhammā, sabbeva te pātukaromi ajjā’’ti.

Taṃ sutvā puṇṇako ‘‘ayaṃ paṇḍitena devamanussānaṃ akathitapubbo dhammo bhavissati, khippameva naṃ uddharitvā sādhunaradhammaṃ suṇissāmī’’ti cintetvā mahāsattaṃ ukkhipitvā pabbatamuddhani nisīdāpesi. Tamatthaṃ pakāsento satthā āha –

1562.

‘‘So puṇṇako kurūnaṃ kattuseṭṭhaṃ, nagamuddhani khippaṃ patiṭṭhapetvā;

Assatthamāsīnaṃ samekkhiyāna, paripucchi kattāramanomapaññaṃ.

1563.

‘‘Samuddhaṭo mesi tuvaṃ papātā, hadayena te ajja mamatthi kiccaṃ;

Ye kecime sādhunarassa dhammā, sabbeva me pātukarohi ajjā’’ti.

Tattha assatthamāsīnanti laddhassāsaṃ hutvā nisinnaṃ. Samekkhiyānāti disvā. Sādhunarassa dhammāti narassa sādhudhammā, sundaradhammāti attho.

Taṃ sutvā mahāsatto āha –

1564.

‘‘Samuddhaṭo tyasmi ahaṃ papātā, hadayena me yadi te atthi kiccaṃ;

Ye kecime sādhunarassa dhammā, sabbeva te pātukaromi ajjā’’ti.

Tattha tyasmīti tayā asmi.

Atha naṃ mahāsatto ‘‘kiliṭṭhagattomhi, nhāyāmi tāvā’’ti āha. Yakkhopi ‘‘sādhū’’ti nhānodakaṃ āharitvā nhātakāle mahāsattassa dibbadussagandhamālādīni datvā alaṅkatappaṭiyattakāle dibbabhojanaṃ adāsi. Atha mahāsatto bhuttabhojano kāḷāgirimatthakaṃ alaṅkārāpetvā āsanaṃ paññāpetvā alaṅkatadhammāsane nisīditvā buddhalīlāya sādhunaradhammaṃ desento gāthamāha –

1565.

‘‘Yātānuyāyī ca bhavāhi māṇava, allañca pāṇiṃ parivajjayassu;

Mā cassu mittesu kadāci dubbhī, mā ca vasaṃ asatīnaṃ nigacche’’ti.

Tattha allañca pāṇiṃ parivajjayassūti allaṃ tintaṃ pāṇiṃ mā dahi mā jhāpehi.

Yakkho saṃkhittena bhāsite cattāro sādhunaradhamme bujjhituṃ asakkonto vitthārena pucchanto gāthamāha –

1566.

‘‘Kathaṃ nu yātaṃ anuyāyi hoti, allañca pāṇiṃ dahate kathaṃ so;

Asatī ca kā ko pana mittadubbho, akkhāhi me pucchito etamattha’’nti.

Mahāsattopissa kathesi –

1567.

‘‘Asanthutaṃ nopi ca diṭṭhapubbaṃ, yo āsanenāpi nimantayeyya;

Tasseva atthaṃ puriso kareyya, yātānuyāyīti tamāhu paṇḍitā.

1568.

‘‘Yassekarattampi ghare vaseyya, yatthannapānaṃ puriso labheyya;

Na tassa pāpaṃ manasāpi cintaye, adubbhapāṇiṃ dahate mittadubbho.

1569.

‘‘Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;

Na tassa sākhaṃ bhañjeyya, mittadubbho hi pāpako.

1570.

‘‘Puṇṇampi cemaṃ pathaviṃ dhanena, dajjitthiyā puriso sammatāya;

Laddhā khaṇaṃ atimaññeyya tampi, tāsaṃ vasaṃ asatīnaṃ na gacche.

1571.

‘‘Evaṃ kho yātaṃ anuyāyi hoti,

Allañca pāṇiṃ dahate punevaṃ;

Asatī ca sā so pana mittadubbho,

So dhammiko hohi jahassu adhamma’’nti.

Tattha asanthutanti ekāhadvīhampi ekato avutthapubbaṃ. Yo āsanenāpīti yo evarūpaṃ puggalaṃ āsanamattenapi nimantayeyya, pageva annapānādīhi. Tassevāti tassa pubbakārissa atthaṃ puriso karoteva. Yātānuyāyīti pubbakāritāya yātassa puggalassa anuyāyī . Paṭhamaṃ karonto hi yāyī nāma, pacchā karonto anuyāyī nāmāti evaṃ paṇḍitā kathenti. Ayaṃ devarāja, paṭhamo sādhunaradhammo. Adubbhapāṇinti adubbhakaṃ attano bhuñjanahatthameva dahanto hi mittadubbhī nāma hoti. Iti allahatthassa ajjhāpanaṃ nāma ayaṃ dutiyo sādhunaradhammo. Na tassāti tassa sākhaṃ vā pattaṃ vā na bhañjeyya. Kiṃkāraṇā? Mittadubbho hi pāpako. Iti paribhuttacchāyassa acetanassa rukkhassapi pāpaṃ karonto mittadubbhī nāma hoti, kimaṅgaṃ pana manussabhūtassāti. Evaṃ mittesu adubbhanaṃ nāma ayaṃ tatiyo sādhunaradhammo. Dajjitthiyāti dadeyya itthiyā. Sammatāyāti ‘‘ahameva tassā piyo, na añño, maññeva sā icchatī’’ti evaṃ suṭṭhu matāya. Laddhā khaṇanti aticārassa okāsaṃ labhitvā. Asatīnanti asaddhammasamannāgatānaṃ itthīnaṃ. Iti mātugāmaṃ nissāya pāpassa akaraṇaṃ nāma ayaṃ catuttho sādhunaradhammo. So dhammiko hohīti devarāja, so tvaṃ imehi catūhi sādhunaradhammehi yutto hohīti.

Evaṃ mahāsatto yakkhassa cattāro sādhunaradhamme buddhalīlāya kathesi.

Sādhunaradhammakaṇḍaṃ niṭṭhitaṃ.

Kāḷāgirikaṇḍaṃ

Te dhamme suṇantoyeva puṇṇako sallakkhesi ‘‘catūsupi ṭhānesu paṇḍito attano jīvitameva yācati, ayaṃ kho mayhaṃ pubbe asanthutasseva sakkāramakāsi, ahamassa nivesane tīhaṃ mahantaṃ yasaṃ anubhavanto vasiṃ, ahañcimaṃ pāpakammaṃ karonto mātugāmaṃ nissāya karomi, sabbathāpi ahameva mittadubbhī. Sace paṇḍitaṃ aparajjhāmi, na sādhunaradhamme vattissāmi nāma, tasmā kiṃ me nāgamāṇavikāya, indapatthanagaravāsīnaṃ assumukhāni hāsento imaṃ vegena tattha netvā dhammasabhāyaṃ otāressāmī’’ti cintetvā gāthamāha –

1572.

‘‘Avasiṃ ahaṃ tuyha tīhaṃ agāre, annena pānena upaṭṭhitosmi;

Mitto mamāsī visajjāmahaṃ taṃ, kāmaṃ gharaṃ uttamapañña gaccha.

1573.

Api hāyatu nāgakulā attho, alampi me nāgakaññāya hotu;

So tvaṃ sakeneva subhāsitena, muttosi me ajja vadhāya paññā’’ti.

Tattha upaṭṭhitosmīti tayā upaṭṭhitosmi. Visajjāmahaṃ tanti vissajjemi ahaṃ taṃ. Kāmanti ekaṃsena. Vadhāyāti vadhato. Paññāti paññavanta.

Atha naṃ mahāsatto ‘‘māṇava, tvaṃ tāva maṃ attano gharaṃ mā pesehi, nāgabhavanameva maṃ nehī’’ti vadanto gāthamāha –

1574.

‘‘Handa tuvaṃ yakkha mamampi nehi, sasuraṃ te atthaṃ mayi carassu;

Mayañca nāgādhipatiṃ vimānaṃ, dakkhemu nāgassa adiṭṭhapubba’’nti.

Tattha handāti vavassaggatthe nipāto. Sasuraṃ te atthaṃ mayi carassūti tava sasurassa santakaṃ atthaṃ mayi cara mā nāsehi. Nāgādhipatiṃ vimānanti ahampi nāgādhipatiñca vimānañcassa adiṭṭhapubbaṃ passeyyaṃ.

Taṃ sutvā puṇṇako āha –

1575.

‘‘Yaṃ ve narassa ahitāya assa, na taṃ pañño arahati dassanāya;

Atha kena vaṇṇena amittagāmaṃ, tuvamicchasi uttamapañña gantu’’nti.

Tattha amittagāmanti amittassa vasanaṭṭhānaṃ, amittasamāgamanti attho.

Atha naṃ mahāsatto āha –

1576.

‘‘Addhā pajānāmi ahampi etaṃ, na taṃ pañño arahati dassanāya;

Pāpañca me natthi kataṃ kuhiñci, tasmā na saṅke maraṇāgamāyā’’ti.

Tattha maraṇāgamāyāti maraṇassa āgamāya.

Apica , devarāja, tādiso yakkho kakkhaḷo mayā dhammakathāya palobhetvā mudukato, idāneva maṃ ‘‘alaṃ me nāgamāṇavikāya, attano gharaṃ yāhī’’ti vadesi, nāgarājassa mudukaraṇaṃ mama bhāro, nehiyeva maṃ tatthāti. Tassa taṃ vacanaṃ sutvā puṇṇako ‘‘sādhū’’ti sampaṭicchitvā tuṭṭhacitto āha –

1577.

‘‘Handa ca ṭhānaṃ atulānubhāvaṃ, mayā saha dakkhasi ehi katte;

Yatthacchati naccagītehi nāgo, rājā yathā vessavaṇo naḷiññaṃ.

1578.

‘‘Naṃ nāgakaññā caritaṃ gaṇena, nikīḷitaṃ niccamaho ca rattiṃ;

Pahūtamālyaṃ bahupupphachannaṃ, obhāsatī vijjurivantalikkhe.

1579.

‘‘Annena pānena upetarūpaṃ, naccehi gītehi ca vāditehi;

Paripūraṃ kaññāhi alaṅkatāhi, upasobhati vatthapilandhanenā’’ti.

Tattha handa cāti nipātamattameva. Ṭhānanti nāgarājassa vasanaṭṭhānaṃ. Naḷiññanti naḷiniyaṃ nāma rājadhāniyaṃ. Caritaṃ gaṇenāti taṃ nāgakaññānaṃ gaṇena caritaṃ. Nikīḷitanti niccaṃ aho ca rattiñca nāgakaññāhi kīḷitānukīḷitaṃ.

Evañca pana vatvā puṇṇako mahāsattaṃ assapiṭṭhaṃ āropetvā tattha nesi. Tamatthaṃ pakāsento satthā āha –

1580.

‘‘So puṇṇako kurūnaṃ kattuseṭṭhaṃ, nisīdayī pacchato āsanasmiṃ;

Ādāya kattāramanomapaññaṃ, upānayī bhavanaṃ nāgarañño.

1581.

‘‘Patvāna ṭhānaṃ atulānubhāvaṃ, aṭṭhāsi kattā pacchato puṇṇakassa;

Sāmaggipekkhamāno nāgarājā, pubbeva jāmātaramajjhabhāsathā’’ti.

Tattha sopuṇṇakoti bhikkhave, so evaṃ nāgabhavanaṃ vaṇṇetvā paṇḍitaṃ attano ājaññaṃ āropetvā nāgabhavanaṃ nesi. Ṭhānanti nāgarājassa vasanaṭṭhānaṃ. Pacchato puṇṇakassāti puṇṇakassa kira etadahosi ‘‘sace nāgarājā paṇḍitaṃ disvā muducitto bhavissati, iccetaṃ kusalaṃ. No ce, tassa taṃ apassantasseva sindhavaṃ āropetvā ādāya gamissāmī’’ti. Atha naṃ pacchato ṭhapesi. Tena vuttaṃ ‘‘pacchato puṇṇakassā’’ti. Sāmaggipekkhamānoti sāmaggiṃ apekkhamāno. ‘‘Sāmaṃ apekkhī’’tipi pāṭho, attano jāmātaraṃ passitvā paṭhamataraṃ sayameva ajjhabhāsathāti attho.

Nāgarājā āha –

1582.

‘‘Yannu tuvaṃ agamā maccalokaṃ, anvesamāno hadayaṃ paṇḍitassa;

Kacci samiddhena idhānupatto, ādāya kattāramanomapañña’’nti.

Tattha kacci samiddhenāti kacci te manorathena samiddhena nipphannena idhāgatosīti pucchati.

Puṇṇako āha –

1583.

‘‘Ayañhi so āgato yaṃ tvamicchasi, dhammena laddho mama dhammapālo;

Taṃ passatha sammukhā bhāsamānaṃ, sukho have sappurisehi saṅgamo’’ti.

Tattha yaṃ tvamicchasīti yaṃ tvaṃ icchasi. ‘‘Yantu micchasī’’tipi pāṭho. Sammukhā bhāsamānanti taṃ lokasakkataṃ dhammapālaṃ idāni madhurena sarena dhammaṃ bhāsamānaṃ sammukhāva passatha, sappurisehi ekaṭṭhāne samāgamo hi nāma sukho hotīti.

Kāḷāgirikaṇḍaṃ niṭṭhitaṃ.

Tato nāgarājā mahāsattaṃ disvā gāthamāha –

1584.

‘‘Adiṭṭhapubbaṃ disvāna, macco maccubhayaṭṭito;

Byamhito nābhivādesi, nayidaṃ paññavatāmivā’’ti.

Tattha byamhitoti bhīto. Idaṃ vuttaṃ hoti – paṇḍita, tvaṃ adiṭṭhapubbaṃ nāgabhavanaṃ disvā maraṇabhayena aṭṭito bhīto hutvā yaṃ maṃ nābhivādesi, idaṃ kāraṇaṃ paññavantānaṃ na hotīti.

Evaṃ vandanaṃ paccāsīsantaṃ nāgarājānaṃ mahāsatto ‘‘na tvaṃ mayā vanditabbo’’ti avatvāva attano ñāṇavantatāya upāyakosallena ‘‘ahaṃ vajjhappattabhāvena naṃ taṃ vandāmī’’ti vadanto gāthādvayamāha –

1585.

‘‘Na camhi byamhito nāga, na ca maccubhayaṭṭito;

Na vajjho abhivādeyya, vajjhaṃ vā nābhivādaye.

1586.

‘‘Kathaṃ no abhivādeyya, abhivādāpayetha ve;

Yaṃ naro hantumiccheyya, taṃ kammaṃ nupapajjatī’’ti.

Tassattho – nevāhaṃ, nāgarāja, adiṭṭhapubbaṃ nāgabhavanaṃ disvā bhīto, na maraṇabhayaṭṭito. Mādisassa hi maraṇabhayaṃ nāma natthi, vajjho pana abhivādetuṃ, vajjhaṃ vā avajjhopi abhivādāpetuṃ na labhati. Yañhi naro hantumiccheyya, so taṃ kathaṃ nu abhivādeyya, kathaṃ vā tena attānaṃ abhivādāpayetha ve. Tassa hi taṃ kammaṃ na upapajjati. Tvañca kira maṃ mārāpetuṃ imaṃ āṇāpesi, kathāhaṃ taṃ vandādhīti.

Taṃ sutvā nāgarājā mahāsattassa thutiṃ karonto dve gāthā abhāsi –

1587.

‘‘Evametaṃ yathā brūsi, saccaṃ bhāsasi paṇḍita;

Na vajjho abhivādeyya, vajjhaṃ vā nābhivādaye.

1588.

Kathaṃ no abhivādeyya, abhivādāpayetha ve;

Yaṃ naro hantumiccheyya, taṃ kammaṃ nupapajjatī’’ti.

Idāni mahāsatto nāgarājena saddhiṃ paṭisanthāraṃ karonto āha –

1589.

‘‘Asassataṃ sassataṃ nu tavayidaṃ, iddhī jutī balavīriyūpapatti;

Pucchāmi taṃ nāgarājetamatthaṃ, kathaṃ nu te laddhamidaṃ vimānaṃ.

1590.

‘‘Adhiccaladdhaṃ pariṇāmajaṃ te, sayaṃkataṃ udāhu devehi dinnaṃ;

Akkhāhi me nāgarājetamatthaṃ, yatheva te laddhamidaṃ vimāna’’nti.

Tattha tavayidanti idaṃ tava yasajātaṃ, vimānaṃ vā asassataṃ sassatasadisaṃ, ‘‘mā kho yasaṃ nissāya pāpamakāsī’’ti iminā padena attano jīvitaṃ yācati. Iddhīti nāgaiddhi ca nāgajuti ca kāyabalañca cetasikavīriyañca nāgabhavane upapatti ca yañca te idaṃ vimānaṃ, pucchāmi taṃ nāgarāja, etamatthaṃ, kathaṃ nu te idaṃ sabbaṃ laddhanti. Adhiccaladdhanti kiṃ nu tayā idaṃ vimānaṃ evaṃ sampannaṃ adhicca akāraṇena laddhaṃ, udāhu utupariṇāmajaṃ te idaṃ, udāhu sayaṃ sahattheneva kataṃ, udāhu devehi te dinnaṃ, yatheva te idaṃ laddhaṃ, etaṃ me atthaṃ akkhāhīti.

Taṃ sutvā nāgarājā āha –

1591.

‘‘Nādhiccaladdhaṃ na pariṇāmajaṃ me, na sayaṃkataṃ nāpi devehi dinnaṃ;

Sakehi kammehi apāpakehi, puññehi me laddhamidaṃ vimāna’’nti.

Tattha apāpakehīti alāmakehi.

Tato mahāsatto āha –

1592.

‘‘Kiṃ te vataṃ kiṃ pana brahmacariyaṃ, kissa suciṇṇassa ayaṃ vipāko;

Iddhī jutī balavīriyūpapatti, idañca te nāga mahāvimāna’’nti.

Tattha kiṃ te vatanti nāgarāja, purimabhave tava kiṃ vataṃ ahosi, ko pana brahmacariyavāso, katarassa sucaritassevesa iddhiādiko vipākoti.

Taṃ sutvā nāgarājā āha –

1593.

‘‘Ahañca bhariyā ca manussaloke, saddhā ubho dānapatī ahumhā;

Opānabhūtaṃ me gharaṃ tadāsi, santappitā samaṇabrāhmaṇā ca.

1594.

‘‘Mālañca gandhañca vilepanañca, padīpiyaṃ seyyamupassayañca;

Acchādanaṃ sāyanamannapānaṃ, sakkacca dānāni adamha tattha.

1595.

‘‘Taṃ me vataṃ taṃ pana brahmacariyaṃ, tassa suciṇṇassa ayaṃ vipāko;

Iddhī jutī balavīriyūpapatti, idañca me dhīra mahāvimāna’’nti.

Tattha manussaloketi aṅgaraṭṭhe kālacampānagare. Taṃ me vatanti taṃ sakkaccaṃ dinnadānameva mayhaṃ vattasamādānañca brahmacariyañca ahosi, tasseva sucaritassa ayaṃ iddhādiko vipākoti.

Mahāsatto āha –

1596.

‘‘Evaṃ ce te laddhamidaṃ vimānaṃ, jānāsi puññānaṃ phalūpapattiṃ;

Tasmā hi dhammaṃ cara appamatto, yathā vimānaṃ puna māvasesī’’ti.

Tattha jānāsīti sace tayā dānānubhāvena taṃ laddhaṃ, evaṃ sante jānāsi nāma puññānaṃ phalañca puññaphalena nibbattaṃ upapattiñca. Tasmā hīti yasmā puññehi tayā idaṃ laddhaṃ, tasmā. Puna māvasesīti punapi yathā imaṃ nāgabhavanaṃ ajjhāvasasi, evaṃ dhammaṃ cara.

Taṃ sutvā nāgarājā āha –

1597.

‘‘Nayidha santi samaṇabrāhmaṇā ca, yesannapānāni dademu katte;

Akkhāhi me pucchito etamatthaṃ, yathā vimānaṃ puna māvasemā’’ti.

Mahāsatto āha –

1598.

‘‘Bhogī hi te santi idhūpapannā, puttā ca dārā anujīvino ca;

Tesu tuvaṃ vacasā kammunā ca, asampaduṭṭho ca bhavāhi niccaṃ.

1599.

‘‘Evaṃ tuvaṃ nāga asampadosaṃ, anupālaya vacasā kammunā ca;

Ṭhatvā idha yāvatāyukaṃ vimāne, uddhaṃ ito gacchasi devaloka’’nti.

Tattha bhogīti bhogino, nāgāti attho. Tesūti tesu puttadārādīsu bhogīsu vācāya kammena ca niccaṃ asampaduṭṭho bhava. Anupālayāti evaṃ puttādīsu ceva sesasattesu ca mettacittasaṅkhātaṃ asampadosaṃ anurakkha. Uddhaṃ itoti ito nāgabhavanato cuto uparidevalokaṃ gamissati. Mettacittañhi dānato atirekataraṃ puññanti.

Tato nāgarājā mahāsattassa dhammakathaṃ sutvā ‘‘na sakkā paṇḍitena bahi papañcaṃ kātuṃ, vimalāya dassetvā subhāsitaṃ sāvetvā dohaḷaṃ paṭippassambhetvā dhanañcayarājānaṃ hāsento paṇḍitaṃ pesetuṃ vaṭṭatī’’ti cintetvā gāthamāha –

1600.

‘‘Addhā hi so socati rājaseṭṭho, tayā vinā yassa tuvaṃ sajibbo;

Dukkhūpanītopi tayā samecca, vindeyya poso sukhamāturopī’’ti.

Tattha sajibboti sajīvo amacco. Sameccāti tayā saha samāgantvā. Āturopīti bāḷhagilānopi samāno.

Taṃ sutvā mahāsatto nāgarājassa thutiṃ karonto itaraṃ gāthamāha –

1601.

‘‘Addhā sataṃ bhāsasi nāga dhammaṃ, anuttaraṃ atthapadaṃ suciṇṇaṃ;

Etādisiyāsu hi āpadāsu, paññāyate mādisānaṃ viseso’’ti.

Tattha addhā satanti ekaṃsena santānaṃ paṇḍitānaṃ dhammaṃ bhāsasi. Atthapadanti hitakoṭṭhāsaṃ. Etādisiyāsūti evarūpāsu āpadāsu etādise bhaye upaṭṭhite mādisānaṃ paññavantānaṃ viseso paññāyati.

Taṃ sutvā nāgarājā atirekataraṃ tuṭṭho tameva pucchanto gāthamāha –

1602.

‘‘Akkhāhi no tāyaṃ mudhā nu laddho, akkhehi no tāyaṃ ajesi jūte;

Dhammena laddho iti tāyamāha, kathaṃ nu tvaṃ hatthamimassa māgato’’ti.

Tattha akkhāhi noti ācikkha amhākaṃ. Tāyanti taṃ ayaṃ. Mudhā nu laddhoti kiṃ nu kho mudhā amūlakeneva labhi, udāhu jūte ajesi. Iti tāyamāhāti ayaṃ puṇṇako ‘‘dhammena me paṇḍito laddho’’ti vadati. Kathaṃ nu tvaṃ hatthamimassa māgatoti tvaṃ kathaṃ imassa hatthaṃ āgatosi.

Mahāsatto āha –

1603.

‘‘Yo missaro tattha ahosi rājā, tamāyamakkhehi ajesi jūte;

So maṃ jito rājā imassadāsi, dhammena laddhosmi asāhasenā’’ti.

Tattha yo missaroti yo maṃ issaro. Imassadāsīti imassa puṇṇakassa adāsi.

Taṃ sutvā nāgarājā tuṭṭho ahosi. Tamatthaṃ pakāsento satthā āha –

1604.

‘‘Mahorago attamano udaggo, sutvāna dhīrassa subhāsitāni;

Hatthe gahetvāna anomapaññaṃ, pāvekkhi bhariyāya tadā sakāse.

1605.

‘‘Yena tvaṃ vimale paṇḍu, yena bhattaṃ na ruccati;

Na ca metādiso vaṇṇo, ayameso tamonudo.

1606.

‘‘Yassa te hadayenattho, āgatāyaṃ pabhaṅkaro;

Tassa vākyaṃ nisāmehi, dullabhaṃ dassanaṃ punā’’ti.

Tattha pāvekkhīti paviṭṭho. Yenāti bhadde vimale, yena kāraṇena tvaṃ paṇḍu ceva, na ca te bhattaṃ ruccati. Na ca metādiso vaṇṇoti pathavitale vā devaloke vā na ca tādiso vaṇṇo aññassa kassaci atthi, yādiso etassa guṇavaṇṇo patthaṭo. Ayameso tamonudoti yaṃ nissāya tava dohaḷo uppanno, ayameva so sabbalokassa tamonudo. Punāti puna etassa dassanaṃ nāma dullabhanti vadati.

Vimalāpi taṃ disvā paṭisanthāraṃ akāsi. Tamatthaṃ pakāsento satthā āha –

1607.

‘‘Disvāna taṃ vimalā bhūripaññaṃ, dasaṅgulī añjaliṃ paggahetvā;

Haṭṭhena bhāvena patītarūpā, iccabravi kurūnaṃ kattuseṭṭha’’nti.

Tattha haṭṭhena bhāvenāti pahaṭṭhena cittena. Patītarūpāti somanassajātā.

Ito paraṃ vimalāya ca mahāsattassa ca vacanappaṭivacanagāthā –

1608.

‘‘Adiṭṭhapubbaṃ disvāna, macco maccubhayaṭṭito;

Byamhito nābhivādesi, nayidaṃ paññavatāmiva.

1609.

‘‘Na camhi byamhito nāgi, na ca maccubhayaṭṭito;

Na vajjho abhivādeyya, vajjhaṃ vā nābhivādaye.

1610.

‘‘Kathaṃ no abhivādeyya, abhivādāpayetha ve;

Yaṃ naro hantumiccheyya, taṃ kammaṃ nupapajjati.

1611.

‘‘Evametaṃ yathā brūsi, saccaṃ bhāsasi paṇḍita;

Na vajjho abhivādeyya, vajjhaṃ vā nābhivādaye.

1612.

‘‘Kathaṃ no abhivādeyya, abhivādāpayetha ve;

Yaṃ naro hantumiccheyya, taṃ kammaṃ nupapajjati.

1613.

‘‘Asassataṃ sassataṃ nu tavayidaṃ, iddhī jutī balavīriyūpapatti;

Pucchāmi taṃ nāgakaññetamatthaṃ, kathaṃ nu te laddhamidaṃ vimānaṃ.

1614.

‘‘Adhiccaladdhaṃ pariṇāmajaṃ te, sayaṃkataṃ udāhu devehi dinnaṃ;

Akkhāhi me nāgakaññetamatthaṃ, yatheva te laddhamidaṃ vimānaṃ.

1615.

‘‘Nādhiccaladdhaṃ na pariṇāmajaṃ me, na sayaṃkathaṃ nāpi devehi dinnaṃ;

Sakehi kammehi apāpakehi, puññehi me laddhamidaṃ vimānaṃ.

1616.

‘‘Kiṃ te vataṃ kiṃ pana brahmacariyaṃ, kissa suciṇṇassa ayaṃ vipāko;

Iddhī jutī balavīriyūpapatti, idañca te nāgi mahāvimānaṃ.

1617.

‘‘Ahañca kho sāmiko cāpi mayhaṃ, saddhā ubho dānapatī ahumhā;

Opānabhūtaṃ me gharaṃ tadāsi, santappitā samaṇabrāhmaṇā ca.

1618.

‘‘Mālañca gandhañca vilepanañca, padīpiyaṃ seyyamupassayañca;

Acchādanaṃ sāyanamannapānaṃ, sakkacca dānāni adamha tattha.

1619.

‘‘Taṃ me vataṃ taṃ pana brahmacariyaṃ, tassa suciṇṇassa ayaṃ vipāko;

Iddhī jutī balavīriyūpapatti, idañca me dhīra mahāvimānaṃ.

1620.

‘‘Evaṃ ce te laddhamidaṃ vimānaṃ, jānāsi puññānaṃ phalūpapattiṃ;

Tasmā hi dhammaṃ cara appamattā, yathā vimānaṃ puna māvasesi.

1621.

‘‘Nayidha santi samaṇabrāhmaṇā ca, yesannapānāni dademu katte;

Akkhāhi me pucchito etamatthaṃ, yathā vimānaṃ puna māvasema.

1622.

‘‘Bhogī hi te santi idhūpapannā, puttā ca dārā anujīvino ca;

Tesu tuvaṃ vacasā kammunā ca, asampaduṭṭhā ca bhavāhi niccaṃ.

1623.

‘‘Evaṃ tuvaṃ nāgi asampadosaṃ, anupālaya vacasā kammunā ca;

Ṭhatvā idha yāvatāyukaṃ vimāne, uddhaṃ ito gacchasi devalokaṃ.

1624.

‘‘Addhā hi so socati rājaseṭṭho, tayā vinā yassa tuvaṃ sajibbo;

Dukkhūpanītopi tayā samecca, vindeyya poso sukhamāturopi.

1625.

‘‘Addhā sataṃ bhāsasi nāgi dhammaṃ, anuttaraṃ atthapadaṃ suciṇṇaṃ;

Etādisiyāsu hi āpadāsu, paññāyate mādisānaṃ viseso.

1626.

‘‘Akkhāhi no tāyaṃ mudhā nu laddho, akkhehi no tāyaṃ ajesi jūte;

Dhammena laddho iti tāyamāha, kathaṃ nu tvaṃ hatthamimassa māgato.

1627.

‘‘Yo missaro tattha ahosi rājā, tamāyamakkhehi ajesi jūte;

So maṃ jito rājā imassadāsi, dhammena laddhosmi asāhasenā’’ti.

Imāsaṃ gāthānaṃ attho heṭṭhā vuttanayeneva veditabbo.

Mahāsattassa vacanaṃ sutvā atirekataraṃ tuṭṭhā vimalā mahāsattaṃ gahetvā sahassagandhodakaghaṭehi nhāpetvā nhānakāle mahāsattassa dibbadussadibbagandhamālādīni datvā alaṅkatappaṭiyattakāle dibbabhojanaṃ bhojesi. Mahāsatto bhuttabhojano alaṅkatāsanaṃ paññāpetvā alaṅkatadhammāsane nisīditvā buddhalīlāya dhammaṃ desesi. Tamatthaṃ pakāsento satthā āha –

1628.

‘‘Yatheva varuṇo nāgo, pañhaṃ pucchittha paṇḍitaṃ;

Tatheva nāgakaññāpi, pañhaṃ pucchittha paṇḍitaṃ.

1629.

‘‘Yatheva varuṇaṃ nāgaṃ, dhīro tosesi pucchito;

Tatheva nāgakaññampi, dhīro tosesi pucchito.

1630.

‘‘Ubhopi te attamane viditvā, mahoragaṃ nāgakaññañca dhīro;

Achambhī abhīto alomahaṭṭho, iccabravi varuṇaṃ nāgarājānaṃ.

1631.

‘‘Mā rodhayi nāga āyāhamasmi, yena tavattho idaṃ sarīraṃ;

Hadayena maṃsena karohi kiccaṃ, sayaṃ karissāmi yathāmati te’’ti.

Tattha achambhīti nikkampo. Alomahaṭṭhoti bhayena ahaṭṭhalomo. Iccabravīti vīmaṃsanavasena iti abravi. Mā rodhayīti ‘‘mittadubbhikammaṃ karomī’’ti mā bhāyi, ‘‘kathaṃ nu kho imaṃ idāni māressāmī’’ti vā mā cintayi. Nāgāti varuṇaṃ ālapati. Āyāhamasmīti āyo ahaṃ asmi, ayameva vā pāṭho. Sayaṃ karissāmīti sace tvaṃ ‘‘imassa santike idāni dhammo me suto’’ti maṃ māretuṃ na visahasi, ahameva yathā tava ajjhāsayo, tathā sayaṃ karissāmīti.

Nāgarājā āha –

1632.

‘‘Paññā have hadayaṃ paṇḍitānaṃ, te tyamha paññāya mayaṃ sutuṭṭhā;

Anūnanāmo labhatajja dāraṃ, ajjeva taṃ kuruyo pāpayātū’’ti.

Tattha te tyamhāti te mayaṃ tava paññāya sutuṭṭhā. Anūnanāmoti sampuṇṇanāmo puṇṇako yakkhasenāpati. Labhatajja dāranti labhatu ajja dāraṃ, dadāmi assa dhītaraṃ irandhatiṃ. Pāpayātūti ajjeva taṃ kururaṭṭhaṃ puṇṇako pāpetu.

Evañca pana vatvā varuṇo nāgarājā irandhatiṃ puṇṇakassa adāsi. So taṃ labhitvā tuṭṭhacitto mahāsattena saddhiṃ sallapi. Tamatthaṃ pakāsento satthā āha –

1633.

‘‘Sa puṇṇako attamano udaggo, irandhatiṃ nāgakaññaṃ labhitvā;

Haṭṭhena bhāvena patītarūpo, iccabravi kurūnaṃ kattuseṭṭhaṃ.

1634.

‘‘Bhariyāya maṃ tvaṃ akari samaṅgiṃ, ahañca te vidhura karomi kiccaṃ;

Idañca te maṇiratanaṃ dadāmi, ajjeva taṃ kuruyo pāpayāmī’’ti.

Tattha maṇiratananti paṇḍita, ahaṃ tava guṇesu pasanno arahāmi tava anucchavikaṃ kiccaṃ kātuṃ, tasmā imañca te cakkavattiparibhogaṃ maṇiratanaṃ demi, ajjeva taṃ indapatthaṃ pāpemīti.

Atha mahāsatto tassa thutiṃ karonto itaraṃ gāthamāha –

1635.

‘‘Ajeyyamesā tava hotu metti, bhariyāya kaccāna piyāya saddhiṃ;

Ānandi vitto sumano patīto, datvā maṇiṃ mañca nayindapattha’’nti.

Tattha ajeyyamesāti esā tava bhariyāya saddhiṃ piyasaṃvāsametti ajeyyā hotu. ‘‘Ānandi vitto’’tiādīhi pītisamaṅgibhāvamevassa vadati. Nayindapatthanti naya indapatthaṃ.

Taṃ sutvā puṇṇako tathā akāsi. Tena vuttaṃ –

1636.

‘‘Sa puṇṇako kurūnaṃ kattuseṭṭhaṃ, nisīdayī purato āsanasmiṃ;

Ādāya kattāramanomapaññaṃ, upānayī nagaraṃ indapatthaṃ.

1637.

‘‘Mano manussassa yathāpi gacche, tatopissa khippataraṃ ahosi;

Sa puṇṇako kurūnaṃ kattuseṭṭhaṃ, upānayī nagaraṃ indapatthaṃ.

1638.

‘‘Etindapatthaṃ nagaraṃ padissati, rammāni ca ambavanāni bhāgaso;

Ahañca bhariyāya samaṅgibhūto, tuvañca pattosi sakaṃ niketa’’nti.

Tattha yathāpi gaccheti mano nāma kiñcāpi na gacchati, dūre ārammaṇaṃ gaṇhanto pana gatoti vuccati, tasmā manassa ārammaṇaggahaṇatopi khippataraṃ tassa manomayasindhavassa gamanaṃ ahosīti evamettha attho daṭṭhabbo. Etindapatthanti assapiṭṭhe nisinnoyevassa dassento evamāha. Sakaṃ niketanti tvañca attano nivesanaṃ sampattoti āha.

Tasmiṃ pana divase paccūsakāle rājā supinaṃ addasa. Evarūpo supino ahosi – rañño nivesanadvāre paññākkhandho sīlamayasākho pañcagorasaphalo alaṅkatahatthigavāssapaṭicchanno mahārukkho ṭhito. Mahājano tassa sakkāraṃ katvā añjaliṃ paggayha namassamāno aṭṭhāsi. Atheko kaṇhapuriso pharuso rattasāṭakanivattho rattapupphakaṇṇadharo āvudhahattho āgantvā mahājanassa paridevantasseva taṃ rukkhaṃ samūlaṃ chinditvā ākaḍḍhanto ādāya gantvā puna taṃ āharitvā pakatiṭṭhāneyeva ṭhapetvā pakkāmīti. Rājā taṃ supinaṃ pariggaṇhanto ‘‘mahārukkho viya na añño koci, vidhurapaṇḍito. Mahājanassa paridevantasseva taṃ samūlaṃ chinditvā ādāya gatapuriso viya na añño koci, paṇḍitaṃ gahetvā gatamāṇavo. Puna taṃ āharitvā pakatiṭṭhāneyeva ṭhapetvā gato viya so māṇavo puna taṃ paṇḍitaṃ ānetvā dhammasabhāya dvāre ṭhapetvā pakkamissati. Addhā ajja mayaṃ paṇḍitaṃ passissāmā’’ti sanniṭṭhānaṃ katvā somanassapatto sakalanagaraṃ alaṅkārāpetvā dhammasabhaṃ sajjāpetvā alaṅkataratanamaṇḍape dhammāsanaṃ paññāpetvā ekasatarājaamaccagaṇanagaravāsijānapadaparivuto ‘‘ajja tumhe paṇḍitaṃ passissatha, mā socitthā’’ti mahājanaṃ assāsetvā paṇḍitassa āgamanaṃ olokento dhammasabhāyaṃ nisīdi. Amaccādayopi nisīdiṃsu. Tasmiṃ khaṇe puṇṇakopi paṇḍitaṃ otāretvā dhammasabhāya dvāre parisamajjheyeva ṭhapetvā irandhatiṃ ādāya devanagarameva gato. Tamatthaṃ pakāsento satthā āha –

1639.

‘‘Na puṇṇako kurūnaṃ kattuseṭṭhaṃ, oropiya dhammasabhāya majjhe;

Ājaññamāruyha anomavaṇṇo, pakkāmi vehāyasamantalikkhe.

1640.

‘‘Taṃ disvā rājā paramappatīto, uṭṭhāya bāhāhi palissajitvā;

Avikampayaṃ dhammasabhāya majjhe, nisīdayī pamukhamāsanasmi’’nti.

Tattha anomavaṇṇoti ahīnavaṇṇo uttamavaṇṇo. Avikampayanti bhikkhave, so rājā paṇḍitaṃ palissajitvā mahājanamajjhe avikampanto anolīyantoyeva hatthe gahetvā attano abhimukhaṃ katvā alaṅkatadhammāsane nisīdāpesi.

Atha rājā tena saddhiṃ sammoditvā madhurapaṭisanthāraṃ karonto gāthamāha –

1641.

‘‘Tvaṃ no vinetāsi rathaṃva naddhaṃ, nandanti taṃ kuruyo dassanena;

Akkhāhi me pucchito etamatthaṃ, kathaṃ pamokkho ahu māṇavassā’’ti.

Tattha naddhanti yathā naddhaṃ rathaṃ sārathi vineti, evaṃ tvaṃ amhākaṃ kāraṇena nayena hitakiriyāsu vinetā. Nandanti tanti taṃ disvāva ime kururaṭṭhavāsino tava dassanena nandanti. Māṇavassāti māṇavassa santikā kathaṃ tava pamokkho ahosi? Yo vā taṃ muñcantassa māṇavassa pamokkho, so kena kāraṇena ahosīti attho.

Mahāsatto āha –

1642.

‘‘Yaṃ māṇavotyābhivadī janinda, na so manusso naravīraseṭṭha;

Yadi te suto puṇṇako nāma yakkho, rañño kuverassa hi so sajibbo.

1643.

‘‘Bhūmindharo varuṇo nāma nāgo, brahā sucī vaṇṇabalūpapanno;

Tassānujaṃ dhītaraṃ kāmayāno, irandhatī nāma sā nāgakaññā.

1644.

‘‘Tassā sumajjhāya piyāya hetu, patārayittha maraṇāya mayhaṃ;

So ceva bhariyāya samaṅgibhūto, ahañca anuññāto maṇi ca laddho’’ti.

Tattha yaṃ māṇavotyābhivadīti janinda yaṃ tvaṃ ‘‘māṇavo’’ti abhivadasi. Bhūmindharoti bhūmindharanāgabhavanavāsī. Sā nāgakaññāti yaṃ nāgakaññaṃ so patthayamāno mama maraṇāya patārayi cittaṃ pavattesi, sā nāgakaññā irandhatī nāma. Piyāya hetūti mahārāja, so hi nāgarājā catupposathikapañhavissajjane pasanno maṃ maṇinā pūjetvā nāgabhavanaṃ gato vimalāya nāma deviyā taṃ maṇiṃ adisvā ‘‘deva, kuhiṃ maṇī’’ti pucchito mama dhammakathikabhāvaṃ vaṇṇesi. Sā mayhaṃ dhammakathaṃ sotukāmā hutvā mama hadaye dohaḷaṃ uppādesi. Nāgarājā duggahitena pana dhītaraṃ irandhatiṃ āha – ‘‘mātā, te vidhurassa hadayamaṃse dohaḷinī, tassa hadayamaṃsaṃ āharituṃ samatthaṃ sāmikaṃ pariyesāhī’’ti. Sā pariyesantī vessavaṇassa bhāgineyyaṃ puṇṇakaṃ nāma yakkhaṃ disvā taṃ attani paṭibaddhacittaṃ ñatvā pitu santikaṃ nesi. Atha naṃ so ‘‘vidhurapaṇḍitassa hadayamaṃsaṃ āharituṃ sakkonto irandhatiṃ labhissasī’’ti āha. Puṇṇako vepullapabbatato cakkavattiparibhogaṃ maṇiratanaṃ āharitvā tumhehi saddhiṃ jūtaṃ kīḷitvā maṃ jinitvā labhi. Ahañca mama nivesane tīhaṃ vasāpetvā mahantaṃ sakkāraṃ akāsiṃ. Sopi maṃ assavāladhiṃ gāhāpetvā himavante rukkhesu ca pabbatesu ca pothetvā māretuṃ asakkonto sattame vātakkhandhe verambhavātamukhe ca pakkhanditvā anupubbena saṭṭhiyojanubbedhe kāḷāgirimatthake ṭhapetvā sīhavesādivasena idañcidañca rūpaṃ katvāpi māretuṃ asakkonto mayā attano māraṇakāraṇaṃ puṭṭho ācikkhi. Athassāhaṃ sādhunaradhamme kathesiṃ. Taṃ sutvā pasannacitto maṃ idha ānetukāmo ahosi.

Athāhaṃ taṃ ādāya nāgabhavanaṃ gantvā nāgarañño ca vimalāya ca dhammaṃ desesiṃ. Tato nāgarājā ca vimalā ca sabbanāgaparisā ca pasīdiṃsu. Nāgarājā tattha mayā chāhaṃ vutthakāle irandhatiṃ puṇṇakassa adāsi. So taṃ labhitvā pasannacitto hutvā maṃ maṇiratanena pūjetvā nāgarājena āṇatto manomayasindhavaṃ āropetvā sayaṃ majjhimāsane nisīditvā irandhatiṃ pacchimāsane nisīdāpetvā maṃ purimāsane nisīdāpetvā idhāgantvā parisamajjhe otāretvā irandhatiṃ ādāya attano nagarameva gato. Evaṃ, mahārāja, so puṇṇako tassā sumajjhāya piyāya hetu patārayittha maraṇāya mayhaṃ. Athevaṃ maṃ nissāya so ceva bhariyāya samaṅgibhūto, mama dhammakathaṃ sutvā pasannena nāgarājena ahañca anuññāto, tassa puṇṇakassa santikā ayaṃ sabbakāmadado cakkavattiparibhogamaṇi ca laddho, gaṇhatha, deva, imaṃ maṇinti rañño ratanaṃ adāsi.

Tato rājā paccūsakāle attanā diṭṭhasupinaṃ nagaravāsīnaṃ kathetukāmo ‘‘bhonto, nagaravāsino ajja mayā diṭṭhasupinaṃ suṇāthā’’ti vatvā āha –

1645.

‘‘Rukkho hi mayhaṃ padvāre sujāto, paññākkhandho sīlamayassa sākhā;

Atthe ca dhamme ca ṭhito nipāko, gavapphalo hatthigavāssachanno.

1646.

‘‘Naccagītatūriyābhinādite, ucchijja senaṃ puriso ahāsi;

So no ayaṃ āgato sanniketaṃ, rukkhassimassāpacitiṃ karotha.

1647.

‘‘Ye keci vittā mama paccayena, sabbeva te pātukarontu ajja;

Tibbāni katvāna upāyanāni, rukkhassimassāpacitiṃ karotha.

1648.

‘‘Ye keci baddhā mama atthi raṭṭhe, sabbeva te bandhanā mocayantu;

Yathevayaṃ bandhanasmā pamutto, evamete muñcare bandhanasmā.

1649.

‘‘Unnaṅgalā māsamimaṃ karontu, maṃsodanaṃ brāhmaṇā bhakkhayantu;

Amajjapā majjarahā pivantu, puṇṇāhi thālāhi palissutāhi.

1650.

‘‘Mahāpathaṃ nicca samavhayantu, tibbañca rakkhaṃ vidahantu raṭṭhe;

Yathāññamaññaṃ na viheṭhayeyyuṃ, rukkhassimassāpacitiṃ karothā’’ti.

Tattha sīlamayassa sākhāti etassa rukkhassa sīlamayā sākhā. Atthe ca dhammecāti vaddhiyañca sabhāve ca. Ṭhito nipākoti so paññāmayarukkho patiṭṭhito. Gavapphaloti pañcavidhagorasaphalo. Hatthigavāssachannoti alaṅkatahatthigavāssehi sañchanno. Naccagītatūriyābhināditeti atha tassa rukkhassa pūjaṃ karontena mahājanena tasmiṃ rukkhe etehi naccādīhi abhinādite. Ucchijja senaṃ puriso ahāsīti eko kaṇhapuriso āgantvā taṃ rukkhaṃ ucchijja parivāretvā ṭhitaṃ senaṃ palāpetvā ahāsi gahetvā gato. Puna so rukkho āgantvā amhākaṃ nivesanadvārayeva ṭhito. So no ayaṃ rukkhasadiso paṇḍito sanniketaṃ āgato. Idāni sabbeva tumhe rukkhassa imassa apacitiṃ karotha, mahāsakkāraṃ pavattetha.

Mama paccayenāti ambho, amaccā ye keci maṃ nissāya laddhena yasena vittā tuṭṭhacittā, te sabbe attano vittaṃ pātukarontu. Tibbānīti bahalāni mahantāni. Upāyanānīti paṇṇākāre. Ye kecīti antamaso kīḷanatthāya baddhe migapakkhino upādāya. Muñcareti muñcantu. Unnaṅgalā māsamimaṃ karontūti imaṃ māsaṃ kasananaṅgalāni ussāpetvā ekamante ṭhapetvā nagare bheriṃ carāpetvā sabbeva manussā mahāchaṇaṃ karontu. Bhakkhayantūti bhuñjantu. Amajjapāti ettha a-kāro nipātamattaṃ, majjapā purisā majjarahā attano attano āpānaṭṭhānesu nisinnā pivantūti attho. Puṇṇāhi thālāhīti puṇṇehi thālehi. Palissutāhīti atipuṇṇattā paggharamānehi. Mahāpathaṃ nicca samavhayantūti antonagare alaṅkatamahāpathaṃ rājamaggaṃ nissāya ṭhitā vesiyā niccakālaṃ kilesavasena kilesatthikaṃ janaṃ avhayantūti attho. Tibbanti gāḷhaṃ. Yathāti yathā rakkhassa susaṃvihitattā unnaṅgalā hutvā rukkhassimassa apacitiṃ karontā aññamaññaṃ na viheṭhayeyyuṃ, evaṃ rakkhaṃ saṃvidahantūti attho.

Evaṃ raññā vutte –

1651.

‘‘Orodhā ca kumārā ca, vesiyānā ca brāhmaṇā;

Bahuṃ annañca pānañca, paṇḍitassābhihārayuṃ.

1652.

‘‘Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Bahuṃ annañca pānañca, paṇḍitassābhihārayuṃ.

1653.

‘‘Samāgatā jānapadā, negamā ca samāgatā;

Bahuṃ annañca pānañca, paṇḍitassābhihārayuṃ.

1654.

‘‘Bahujano pasannosi, disvā paṇḍitamāgate;

Paṇḍitamhi anuppatte, celukkhepo pavattathā’’ti.

Tattha abhihārayunti evaṃ raññā āṇattā mahāchaṇaṃ paṭiyādetvā sabbe satte bandhanā mocetvā ete sabbe orodhādayo nānappakāraṃ paṇṇākāraṃ sajjitvā tena saddhiṃ annañca pānañca paṇḍitassa pesesuṃ. Paṇḍitamāgateti paṇḍite āgate taṃ paṇḍitaṃ disvā bahujano pasanno ahosi.

Chaṇo māsena osānaṃ agamāsi. Tato mahāsatto buddhakiccaṃ sādhento viya mahājanassa dhammaṃ desento rājānañca anusāsanto dānādīni puññāni katvā yāvatāyukaṃ ṭhatvā āyupariyosāne saggaparāyaṇo ahosi. Rājānaṃ ādiṃ katvā sabbepi nagaravāsino paṇḍitassovāde ṭhatvā dānādīni puññāni katvā āyupariyosāne saggapuraṃ pūrayiṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na, bhikkhave, idāneva, pubbepi tathāgato paññāsampanno upāyakusaloyevā’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā paṇḍitassa mātāpitaro mahārājakulāni ahesuṃ, jeṭṭhabhariyā rāhulamātā, jeṭṭhaputto rāhulo, vimalā uppalavaṇṇā, varuṇanāgarājā sāriputto, supaṇṇarājā moggallāno, sakko anuruddho, dhanañcayakorabyarājā ānando, puṇṇako channo, parisā buddhaparisā, vidhurapaṇḍito pana ahameva sammāsambuddho ahosi’’nti.

Vidhurajātakavaṇṇanā navamā.

[547] 10. Vessantarajātakavaṇṇanā

Dasavarakathāvaṇṇanā

Phussatīvaravaṇṇābheti idaṃ satthā kapilavatthuṃ upanissāya nigrodhārāme viharanto pokkharavassaṃ ārabbha kathesi. Yadā hi satthā pavattitavaradhammacakko anukkamena rājagahaṃ gantvā tattha hemantaṃ vītināmetvā udāyittherena maggadesakena vīsatisahassakhīṇāsavaparivuto paṭhamagamanena kapilavatthuṃ agamāsi, tadā sakyarājāno ‘‘mayaṃ amhākaṃ ñātiseṭṭhaṃ passissāmā’’ti sannipatitvā bhagavato vasanaṭṭhānaṃ vīmaṃsamānā ‘‘nigrodhasakkassārāmo ramaṇīyo’’ti sallakkhetvā tattha sabbaṃ paṭijagganavidhiṃ katvā gandhapupphādihatthā paccuggamanaṃ karontā sabbālaṅkārappaṭimaṇḍite daharadahare nāgaradārake ca nāgaradārikāyo ca paṭhamaṃ pahiṇiṃsu, tato rājakumāre ca rājakumārikāyo ca. Tesaṃ antarā sāmaṃ gandhapupphacuṇṇādīhi satthāraṃ pūjetvā bhagavantaṃ gahetvā nigrodhārāmameva agamiṃsu. Tattha bhagavā vīsatisahassakhīṇāsavaparivuto paññattavarabuddhāsane nisīdi. Tadā hi sākiyā mānajātikā mānatthaddhā. Te ‘‘ayaṃ siddhatthakumāro amhehi daharataro, amhākaṃ kaniṭṭho bhāgineyyo putto nattā’’ti cintetvā daharadahare rājakumāre ca rājakumārikāyo ca āhaṃsu ‘‘tumhe bhagavantaṃ vandatha, mayaṃ tumhākaṃ piṭṭhito nisīdissāmā’’ti.

Tesu evaṃ avanditvā nisinnesu bhagavā tesaṃ ajjhāsayaṃ oloketvā ‘‘na maṃ ñātayo vandanti, handa idāneva vandāpessāmī’’ti abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā tato vuṭṭhāya ākāsaṃ abbhuggantvā tesaṃ sīse pādapaṃsuṃ okiramāno viya kaṇḍambarukkhamūle yamakapāṭihāriyasadisaṃ pāṭihāriyaṃ akāsi. Rājā suddhodano taṃ acchariyaṃ disvā āha ‘‘bhante, tumhākaṃ jātadivase kāḷadevalassa vandanatthaṃ upanītānaṃ vo pāde parivattitvā brāhmaṇassa matthake ṭhite disvā ahaṃ tumhākaṃ pāde vandiṃ, ayaṃ me paṭhamavandanā. Punapi vappamaṅgaladivase jambucchāyāya sirisayane nisinnānaṃ vo jambucchāyāya aparivattanaṃ disvāpi ahaṃ tumhākaṃ pāde vandiṃ, ayaṃ me dutiyavandanā. Idāni imaṃ adiṭṭhapubbaṃ pāṭihāriyaṃ disvāpi tumhākaṃ pāde vandāmi, ayaṃ me tatiyavandanā’’ti. Raññā pana vandite avanditvā ṭhātuṃ samattho nāma ekasākiyopi nāhosi, sabbe vandiṃsuyeva.

Iti bhagavā ñātayo vandāpetvā ākāsato otaritvā paññattavarabuddhāsane nisīdi. Nisinne ca bhagavati sikhāpatto ñātisamāgamo ahosi, sabbe ekaggacittā hutvā nisīdiṃsu. Tato mahāmegho uṭṭhahitvā pokkharavassaṃ vassi, tambavaṇṇaṃ udakaṃ heṭṭhā viravantaṃ gacchati. Ye temetukāmā, te tementi. Atemetukāmassa sarīre ekabindumattampi na patati. Taṃ disvā sabbe acchariyabbhutacittajātā ahesuṃ. ‘‘Aho acchariyaṃ aho abbhutaṃ aho buddhānaṃ mahānubhāvatā, yesaṃ ñātisamāgame evarūpaṃ pokkharavassaṃ vassī’’ti bhikkhū kathaṃ samuṭṭhāpesuṃ. Taṃ sutvā satthā ‘‘na, bhikkhave, idāneva, pubbepi mama ñātisamāgame mahāmegho pokkharavassaṃ vassiyevā’’ti vatvā tehi yācito atītaṃ āhari.

Atīte siviraṭṭhe jetuttaranagare sivimahārājā nāma rajjaṃ kārento sañjayaṃ nāma puttaṃ paṭilabhi. So tassa vayappattassa maddarājadhītaraṃ phussatiṃ nāma rājakaññaṃ ānetvā rajjaṃ niyyādetvā phussatiṃ aggamahesiṃ akāsi. Tassā ayaṃ pubbayogo – ito ekanavutikappe vipassī nāma satthā loke udapādi. Tasmiṃ bandhumatinagaraṃ nissāya kheme migadāye viharante eko rājā rañño bandhumassa anagghena candanasārena saddhiṃ satasahassagghanikaṃ suvaṇṇamālaṃ pesesi. Rañño pana dve dhītaro ahesuṃ. So taṃ paṇṇākāraṃ tāsaṃ dātukāmo hutvā candanasāraṃ jeṭṭhikāya adāsi, suvaṇṇamālaṃ kaniṭṭhāya adāsi. Tā ubhopi ‘‘na mayaṃ imaṃ attano sarīre piḷandhissāma, satthārameva pūjessāmā’’ti cintetvā rājānaṃ āhaṃsu ‘‘tāta, candanasārena ca suvaṇṇamālāya ca dasabalaṃ pūjessāmā’’ti. Taṃ sutvā rājā ‘‘sādhū’’ti sampaṭicchi. Jeṭṭhikā sukhumacandanacuṇṇaṃ kāretvā suvaṇṇasamuggaṃ pūretvā gaṇhāpesi. Kaniṭṭhabhaginī pana suvaṇṇamālaṃ uracchadamālaṃ kārāpetvā suvaṇṇasamuggena gaṇhāpesi. Tā ubhopi migadāyavihāraṃ gantvā jeṭṭhikā candanacuṇṇena dasabalassa suvaṇṇavaṇṇaṃ sarīraṃ pūjetvā sesacuṇṇāni gandhakuṭiyaṃ vikiritvā ‘‘bhante, anāgate tumhādisassa buddhassa mātā bhaveyya’’nti patthanaṃ akāsi. Kaniṭṭhabhaginīpi tathāgatassa suvaṇṇavaṇaṃ sarīraṃ suvaṇṇamālāya katena uracchadena pūjetvā ‘‘bhante, yāva arahattappatti, tāva idaṃ pasādhanaṃ mama sarīrā mā vigataṃ hotū’’ti patthanaṃ akāsi. Satthāpi tāsaṃ anumodanaṃ akāsi.

Tā ubhopi yāvatāyukaṃ ṭhatvā devaloke nibbattiṃsu. Tāsu jeṭṭhabhaginī devalokato manussalokaṃ , manussalokato devalokaṃ saṃsarantī ekanavutikappāvasāne amhākaṃ buddhuppādakāle buddhamātā mahāmāyādevī nāma ahosi. Kaniṭṭhabhaginīpi tatheva saṃsarantī kassapadasabalassa kāle kikissa rañño dhītā hutvā nibbatti. Sā cittakammakatāya viya uracchadamālāya alaṅkatena urena jātattā uracchadā nāma kumārikā hutvā soḷasavassikakāle satthu bhattānumodanaṃ sutvā sotāpattiphale patiṭṭhāya aparabhāge bhattānumodanaṃ suṇanteneva pitarā sotāpattiphalaṃ pattadivaseyeva arahattaṃ patvā pabbajitvā parinibbāyi. Kikirājāpi aññā satta dhītaro labhi. Tāsaṃ nāmāni –

‘‘Samaṇī samaṇaguttā ca, bhikkhunī bhikkhadāyikā;

Dhammā ceva sudhammā ca, saṅghadāsī ca sattamī’’ti.

Tā imasmiṃ buddhuppāde –

‘‘Khemā uppalavaṇṇā ca, paṭācārā ca gotamī;

Dhammadinnā mahāmāyā, visākhā cāpi sattamī’’ti.

Tāsu phussatī sudhammā nāma hutvā dānādīni puññāni katvā vipassisammāsambuddhassa katāya candanacuṇṇapūjāya phalena rattacandanarasaparipphositena viya sarīrena jātattā phussatī nāma kumārikā hutvā devesu ca manussesu ca saṃsarantī aparabhāge sakkassa devarañño aggamahesī hutvā nibbatti. Athassā yāvatāyukaṃ ṭhatvā pañcasu pubbanimittesu uppannesu sakko devarājā tassā parikkhīṇāyukataṃ ñatvā mahantena yasena taṃ ādāya nandanavanuyyānaṃ gantvā tattha taṃ alaṅkatasayanapiṭṭhe nisinnaṃ sayaṃ sayanapasse nisīditvā etadavoca ‘‘bhadde phussati, te dasa vare dammi, te gaṇhassū’’ti vadanto imasmiṃ gāthāsahassapaṭimaṇḍite mahāvessantarajātake paṭhamaṃ gāthamāha –

1655.

‘‘Phussatī varavaṇṇābhe, varassu dasadhā vare;

Pathabyā cārupubbaṅgi, yaṃ tuyhaṃ manaso piya’’nti.

Evamesā mahāvessantaradhammadesanā devaloke patiṭṭhāpitā nāma hoti.

Tattha phussatīti taṃ nāmenālapati. Varavaṇṇābheti varāya vaṇṇābhāya samannāgate. Dasadhāti dasavidhe. Pathabyāti pathaviyaṃ gahetabbe katvā varassu gaṇhassūti vadati. Cārupubbaṅgīti cārunā pubbaṅgena varalakkhaṇena samannāgate. Yaṃ tuyhaṃ manaso piyanti yaṃ yaṃ tava manasā piyaṃ, taṃ taṃ dasahi koṭṭhāsehi gaṇhāhīti vadati.

Sā attano cavanadhammataṃ ajānantī pamattā hutvā dutiyagāthamāha –

1656.

‘‘Devarāja namo tyatthu, kiṃ pāpaṃ pakataṃ mayā;

Rammā cāvesi maṃ ṭhānā, vātova dharaṇīruha’’nti.

Tattha namo tyatthūti namo te atthu. Kiṃ pāpanti kiṃ mayā tava santike pāpaṃ pakatanti pucchati. Dharaṇīruhanti rukkhaṃ.

Athassā pamattabhāvaṃ ñatvā sakko dve gāthā abhāsi –

1657.

‘‘Na ceva te kataṃ pāpaṃ, na ca me tvamasi appiyā;

Puññañca te parikkhīṇaṃ, yena tevaṃ vadāmahaṃ.

1658.

‘‘Santike maraṇaṃ tuyhaṃ, vinābhāvo bhavissati;

Paṭiggaṇhāhi me ete, vare dasa pavecchato’’ti.

Tattha yena tevanti yena te evaṃ vadāmi. Tuyhaṃ vinābhāvoti tava amhehi saddhiṃ viyogo bhavissati. Pavecchatoti dadamānassa.

Sā sakkassa vacanaṃ sutvā nicchayena attano maraṇaṃ ñatvā varaṃ gaṇhantī āha –

1659.

‘‘Varaṃ ce me ado sakka, sabbabhūtānamissara;

Sivirājassa bhaddante, tattha assaṃ nivesane.

1660.

‘‘Nīlanettā nīlabhamu, nīlakkhī ca yathā migī;

Phussatī nāma nāmena, tatthapassaṃ purindana.

1661.

‘‘Puttaṃ labhetha varadaṃ, yācayogaṃ amacchariṃ;

Pūjitaṃ paṭirājūhi, kittimantaṃ yasassinaṃ.

1662.

‘‘Gabbhaṃ me dhārayantiyā, majjhimaṅgaṃ anunnataṃ;

Kucchi anunnato assa, cāpaṃva likhitaṃ samaṃ.

1663.

‘‘Thanā me nappapateyyuṃ, palitā na santu vāsava;

Kāye rajo na limpetha, vajjhañcāpi pamocaye.

1664.

‘‘Mayūrakoñcābhirude, nārivaragaṇāyute;

Khujjacelāpakākiṇṇe, sūtamāgadhavaṇṇite.

1665.

‘‘Citraggaḷerughusite, surāmaṃsapabodhane;

Sivirājassa bhaddante, tatthassaṃ mahesī piyā’’ti.

Tattha sivirājassāti sā sakalajambudīpatalaṃ olokentī attano anucchavikaṃ sivirañño nivesanaṃ disvā tattha aggamahesibhāvaṃ patthentī evamāha. Yathā migīti ekavassikā hi migapotikā nīlanettā hoti, tenevamāha. Tatthapassanti tatthapi imināva nāmena assaṃ. Labhethāti labheyyaṃ. Varadanti alaṅkatasīsaakkhiyugalahadayamaṃsarudhirasetacchattaputtadāresu yācitayācitassa varabhaṇḍassa dāyakaṃ. Kucchīti ‘‘majjhimaṅga’’nti vuttaṃ sarūpato dasseti. Likhitanti yathā chekena dhanukārena sammā likhitaṃ dhanu anunnatamajjhaṃ tulāvaṭṭaṃ samaṃ hoti, evarūpo me kucchi bhaveyya.

Nappapateyyunti patitvā lambā na bhaveyyuṃ. Palitā na santu vāsavāti vāsava devaseṭṭha, palitānipi me sirasmiṃ na santu mā paññāyiṃsu. ‘‘Palitāni siroruhā’’tipi pāṭho. Vajjhañcāpīti kibbisakārakaṃ rājāparādhikaṃ vajjhappattacoraṃ attano balena mocetuṃ samatthā bhaveyyaṃ. Iminā attano issariyabhāvaṃ dīpeti. Bhūtamāgadhavaṇṇiteti bhojanakālādīsu thutivasena kālaṃ ārocentehi sūtehi ceva māgadhakehi ca vaṇṇite. Citraggaḷerughusiteti pañcaṅgikatūriyasaddasadisaṃ manoramaṃ ravaṃ ravantehi sattaratanavicittehi dvārakavāṭehi ugghosite. Surāmaṃsapabodhaneti ‘‘pivatha, khādathā’’ti surāmaṃsehi pabodhiyamānajane evarūpe sivirājassa nivesane tassa aggamahesī bhaveyyanti ime dasa vare gaṇhi.

Tattha sivirājassa aggamahesibhāvo paṭhamo varo, nīlanettatā dutiyo, nīlabhamukatā tatiyo, phussatīti nāmaṃ catuttho, puttapaṭilābho pañcamo, anunnatakucchitā chaṭṭho, alambatthanatā sattamo, apalitabhāvo aṭṭhamo, sukhumacchavibhāvo navamo, vajjhappamocanasamatthatā dasamo varoti.

Sakko āha –

1666.

‘‘Ye te dasa varā dinnā, mayā sabbaṅgasobhane;

Sivirājassa vijite, sabbe te lacchasī vare’’ti.

Athassā sakko devarājā phussatiyā dasa vare adāsi, datvā ca pana ‘‘bhadde phussati, tava sabbe te samijjhantū’’ti vatvā anumodi. Tamatthaṃ pakāsento satthā āha –

1667.

‘‘Idaṃ vatvāna maghavā, devarājā sujampati;

Phussatiyā varaṃ datvā, anumodittha vāsavo’’ti.

Tattha anumoditthāti ‘‘sabbe te lacchasi vare’’ti evaṃ vare datvā pamuddito tuṭṭhamānaso ahosīti attho.

Dasavarakathā niṭṭhitā.

Himavantavaṇṇanā

Iti sā vare gahetvā tato cutā maddarañño aggamahesiyā kucchimhi nibbatti. Jāyamānā ca candanacuṇṇaparikiṇṇena viya sarīrena jātā. Tenassā nāmaggahaṇadivase ‘‘phussatī’’tveva nāmaṃ kariṃsu. Sā mahantena parivārena vaḍḍhitvā soḷasavassakāle uttamarūpadharā ahosi. Atha naṃ sivimahārājā puttassa sañjayakumārassa atthāya ānetvā tassa chattaṃ ussāpetvā soḷasannaṃ itthisahassānaṃ jeṭṭhikaṃ katvā aggamahesiṭṭhāne ṭhapesi. Tena vuttaṃ –

‘‘Tato cutā sā phussatī, chattiye upapajjatha;

Jetuttaramhi nagare, sañjayena samāgamī’’ti.

Sā sañjayassa piyā manāpā ahosi. Atha naṃ sakko āvajjamāno ‘‘mayā phussatiyā dinnavaresu nava varā samiddhā’’ti disvā ‘‘eko pana puttavaro na tāva samijjhati, tampissā samijjhāpessāmī’’ti cintesi. Tadā mahāsatto tāvatiṃsadevaloke vasati, āyu cassa parikkhīṇaṃ ahosi. Taṃ ñatvā sakko tassa santikaṃ gantvā ‘‘mārisa, tayā manussalokaṃ gantuṃ vaṭṭati, tattha sivirañño aggamahesiyā kucchimhi paṭisandhiṃ gaṇhituṃ vaṭṭatī’’ti vatvā tassa ceva aññesañca cavanadhammānaṃ saṭṭhisahassānaṃ devaputtānaṃ paṭiññaṃ gahetvā sakaṭṭhānameva gato. Mahāsattopi tato cavitvā tatthupapanno, sesadevaputtāpi saṭṭhisahassānaṃ amaccānaṃ gehesu nibbattiṃsu. Mahāsatte kucchigate phussatī dohaḷinī hutvā catūsu nagaradvāresu nagaramajjhe rājanivesanadvāre cāti chasu ṭhānesu cha dānasālāyo kārāpetvā devasikaṃ cha satasahassāni vissajjetvā mahādānaṃ dātukāmā ahosi.

Rājā tassā dohaḷaṃ sutvā nemittake brāhmaṇe pakkosāpetvā pucchi. Nemittakā – ‘‘mahārāja, deviyā kucchimhi dānābhirato satto uppanno, dānena tittiṃ na gamissatī’’ti vadiṃsu. Taṃ sutvā rājā tuṭṭhamānaso hutvā cha dānasālāyo kārāpetvā vuttappakāraṃ dānaṃ paṭṭhapesi. Bodhisattassa paṭisandhiggahaṇakālato paṭṭhāya rañño āyassa pamāṇaṃ nāma nāhosi. Tassa puññānubhāvena sakalajambudīparājāno paṇṇākāraṃ pahiṇiṃsu. Devī mahantena parivārena gabbhaṃ dhārentī dasamāse paripuṇṇe nagaraṃ daṭṭhukāmā hutvā rañño ārocesi. Rājā nagaraṃ devanagaraṃ viya alaṅkārāpetvā deviṃ rathavaraṃ āropetvā nagaraṃ padakkhiṇaṃ kāresi. Tassā vessānaṃ vīthiyā vemajjhaṃ sampattakāle kammajavātā caliṃsu. Atha amaccā rañño ārocesuṃ. Taṃ sutvā vessavīthiyaṃyeva tassā sūtigharaṃ kārāpetvā vāsaṃ gaṇhāpesi. Sā tattha puttaṃ vijāyi. Tena vuttaṃ –

‘‘Dasa māse dhārayitvāna, karontī puraṃ padakkhiṇaṃ;

Vessānaṃ vīthiyā majjhe, janesi phussatī mama’’nti. (cariyā. 1.76);

Mahāsatto mātu kucchito nikkhantoyeva visado hutvā akkhīni ummīletvā nikkhami. Nikkhantoyeva ca mātu hatthaṃ pasāretvā ‘‘amma, dānaṃ dassāmi, atthi kiñci te dhana’’nti āha. Athassa mātā ‘‘tāta, yathāajjhāsayena dānaṃ dehī’’ti pasāritahatthe sahassatthavikaṃ ṭhapesi. Mahāsatto hi umaṅgajātake imasmiṃ jātake pacchimattabhāveti tīsu ṭhānesu jātamatteyeva mātarā saddhiṃ kathesi. Athassa nāmaggahaṇadivase vessavīthiyaṃ jātattā ‘‘vessantaro’’ti nāmaṃ kariṃsu.

Tena vuttaṃ –

‘‘Na mayhaṃ mattikaṃ nāmaṃ, napi pettikasambhavaṃ;

Jātomhi vessavīthiyaṃ, tasmā vessantaro ahu’’nti. (cariyā. 1.77);

Jātadivaseyeva panassa ekā ākāsacārinī kareṇukā abhimaṅgalasammataṃ sabbasetaṃ hatthipotakaṃ ānetvā maṅgalahatthiṭṭhāne ṭhapetvā pakkāmi. Tassa mahāsattaṃ paccayaṃ katvā uppannattā ‘‘paccayo’’tveva nāmaṃ kariṃsu. Taṃ divasameva amaccagehesu saṭṭhisahassakumārakā jāyiṃsu. Rājā mahāsattassa atidīghādidose vivajjetvā alambathaniyo madhurakhīrāyo catusaṭṭhi dhātiyo upaṭṭhāpesi. Tena saddhiṃ jātānañca saṭṭhidārakasahassānaṃ ekekā dhātiyo upaṭṭhāpesi. So saṭṭhisahassehi dārakehi saddhiṃ mahantena parivārena vaḍḍhati. Athassa rājā satasahassagghanakaṃ kumārapiḷandhanaṃ kārāpesi. So catuppañcavassikakāle taṃ omuñcitvā dhātīnaṃ datvā puna tāhi dīyamānampi na gaṇhi. Tā rañño ārocayiṃsu. Rājā taṃ sutvā ‘‘mama puttena dinnaṃ brahmadeyyameva hotū’’ti aparampi kāresi. Kumāro tampi adāsiyeva. Iti dārakakāleyeva dhātīnaṃ nava vāre piḷandhanaṃ adāsi.

Aṭṭhavassikakāle pana pāsādavaragato sirisayanapiṭṭhe nisinnova cintesi ‘‘ahaṃ bāhirakadānameva demi, taṃ maṃ na paritoseti, ajjhattikadānaṃ dātukāmomhi, sace maṃ koci sīsaṃ yāceyya, sīsaṃ chinditvā tassa dadeyyaṃ. Sacepi maṃ koci hadayaṃ yāceyya, uraṃ bhinditvā hadayaṃ nīharitvā dadeyyaṃ. Sace akkhīni yāceyya, akkhīni uppāṭetvā dadeyyaṃ. Sace sarīramaṃsaṃ yāceyya, sakalasarīrato maṃsaṃ chinditvā dadeyyaṃ. Sacepi maṃ koci rudhiraṃ yāceyya, rudhiraṃ gahetvā dadeyyaṃ. Atha vāpi koci ‘dāso me hohī’ti vadeyya, attānamassa sāvetvā dāsaṃ katvā dadeyya’’nti. Tassevaṃ sabhāvaṃ cintentassa catunahutādhikadviyojanasatasahassabahalā ayaṃ mahāpathavī mattavaravāraṇo viya gajjamānā kampi. Sinerupabbatarājā suseditavettaṅkuro viya onamitvā jetuttaranagarābhimukho aṭṭhāsi. Pathavisaddena devā gajjanto khaṇikavassaṃ vassi, akālavijjulatā nicchariṃsu, sāgaro saṅkhubhi. Sakko devarājā apphoṭesi, mahābrahmā sādhukāramadāsi. Pathavitalato paṭṭhāya yāva brahmalokā ekakolāhalaṃ ahosi.

Vuttampi cetaṃ –

‘‘Yadāhaṃ dārako homi, jātiyā aṭṭhavassiko;

Tadā nisajja pāsāde, dānaṃ dātuṃ vicintayiṃ.

‘‘Hadayaṃ dadeyyaṃ cakkhuṃ, maṃsampi rudhirampi ca;

Dadeyyaṃ kāyaṃ sāvetvā, yadi koci yācaye mamaṃ.

‘‘Sabhāvaṃ cintayantassa, akampitamasaṇṭhitaṃ;

Akampi tattha pathavī, sineruvanavaṭaṃsakā’’ti. (cariyā. 1.78-80);

Bodhisatto soḷasavassikakāleyeva sabbasippesu nipphattiṃ pāpuṇi. Athassa pitā rajjaṃ dātukāmo mātarā saddhiṃ mantetvā maddarājakulato mātuladhītaraṃ maddiṃ nāma rājakaññaṃ ānetvā soḷasannaṃ itthisahassānaṃ jeṭṭhikaṃ aggamahesiṃ katvā mahāsattaṃ rajje abhisiñci. Mahāsatto rajje patiṭṭhitakālato paṭṭhāya devasikaṃ cha satasahassāni vissajjento mahādānaṃ pavattesi. Aparabhāge maddidevī puttaṃ vijāyi. Taṃ kañcanajālena sampaṭicchiṃsu, tenassa ‘‘jālīkumāro’’tveva nāmaṃ kariṃsu. Tassa padasā gamanakāle dhītaraṃ vijāyi. Taṃ kaṇhājinena sampaṭicchiṃsu, tenassā ‘‘kaṇhājinā’’tveva nāmaṃ kariṃsu. Mahāsatto māsassa chakkhattuṃ alaṅkatahatthikkhandhavaragato cha dānasālāyo olokesi. Tadā kāliṅgaraṭṭhe dubbuṭṭhikā ahosi, sassāni na sampajjiṃsu, manussānaṃ mahantaṃ chātabhayaṃ pavatti. Manussā jīvituṃ asakkontācorakammaṃ karonti. Dubbhikkhapīḷitā jānapadā rājaṅgaṇe sannipatitvā rājānaṃ upakkosiṃsu . Taṃ sutvā raññā ‘‘kiṃ, tātā’’ti vutte tamatthaṃ ārocayiṃsu. Rājā ‘‘sādhu, tātā, devaṃ vassāpessāmī’’ti te uyyojetvā samādinnasīlo uposathavāsaṃ vasantopi devaṃ vassāpetuṃ nāsakkhi. So nāgare sannipātetvā ‘‘ahaṃ samādinnasīlo sattāhaṃ uposathavāsaṃ vasantopi devaṃ vassāpetuṃ nāsakkhiṃ, kiṃ nu kho kātabba’’nti pucchi. Sace, deva, devaṃ vassāpetuṃ na sakkosi, esa jetuttaranagare sañjayassa rañño putto vessantaro nāma dānābhirato. Tassaṃ kira sabbaseto maṅgalahatthī atthi, tassa gatagataṭṭhāne devo vassi. Brāhmaṇe pesetvā taṃ hatthiṃ yācāpetuṃ vaṭṭati, āṇāpethāti.

So ‘‘sādhū’’ti sampaṭicchitvā brāhmaṇe sannipātetvā tesu guṇavaṇṇasampanne aṭṭha jane vicinitvā tesaṃ paribbayaṃ datvā ‘‘gacchatha, tumhe vessantaraṃ hatthiṃ yācitvā ānethā’’ti pesesi. Brāhmaṇā anupubbena jetuttaranagaraṃ gantvā dānagge bhattaṃ paribhuñjitvā attano sarīraṃ rajoparikiṇṇaṃ paṃsumakkhitaṃ katvā puṇṇamadivase rājānaṃ hatthiṃ yācitukāmā hutvā rañño dānaggaṃ āgamanakāle pācīnadvāraṃ agamaṃsu. Rājāpi ‘‘dānaggaṃ olokessāmī’’ti pātova nhatvā nānaggarasabhojanaṃ bhuñjitvā alaṅkaritvā alaṅkatahatthikkhandhavaragato pācīnadvāraṃ agamāsi. Brāhmaṇā tatthokāsaṃ alabhitvā dakkhiṇadvāraṃ gantvā unnatapadese ṭhatvā rañño pācīnadvāre dānaggaṃ oloketvā dakkhiṇadvārāgamanakāle hatthe pasāretvā ‘‘jayatu bhavaṃ vessantaro’’ti tikkhattuṃ āhaṃsu. Mahāsatto te brāhmaṇe disvā hatthiṃ tesaṃ ṭhitaṭṭhānaṃ pesetvā hatthikkhandhe nisinno paṭhamaṃ gāthamāha –

1668.

‘‘Parūḷhakacchanakhalomā , paṅkadantā rajassirā;

Paggayha dakkhiṇaṃ bāhuṃ, kiṃ maṃ yācanti brāhmaṇā’’ti.

Brāhmaṇā āhaṃsu –

1669.

‘‘Ratanaṃ deva yācāma, sivīnaṃ raṭṭhavaḍḍhana;

Dadāhi pavaraṃ nāgaṃ, īsādantaṃ urūḷhava’’nti.

Tattha urūḷhavanti ubbāhanasamatthaṃ.

Taṃ sutvā mahāsatto ‘‘ahaṃ sīsaṃ ādiṃ katvā ajjhattikadānaṃ dātukāmomhi, ime pana maṃ bāhirakadānameva yācanti, pūressāmi tesaṃ manoratha’’nti cintetvā hatthikkhandhavaragato tatiyaṃ gāthamāha –

1670.

‘‘Dadāmi na vikampāmi, yaṃ maṃ yācanti brāhmaṇā;

Pabhinnaṃ kuñjaraṃ dantiṃ, opavayhaṃ gajuttama’’nti.

Paṭijānitvā ca pana –

1671.

‘‘Hatthikkhandhato oruyha, rājā cāgādhimānaso;

Brāhmaṇānaṃ adā dānaṃ, sivīnaṃ raṭṭhavaḍḍhano’’ti.

Tattha opavayhanti rājavāhanaṃ. Cāgādhimānasoti cāgena adhikamānaso rājā. Brāhmaṇānaṃ adā dānanti so vāraṇassa analaṅkataṭṭhānaṃ olokanatthaṃ tikkhattuṃ padakkhiṇaṃ katvā analaṅkataṭṭhānaṃ adisvā kusumamissakasugandhodakapūritaṃ suvaṇṇabhiṅgāraṃ gahetvā ‘‘ito ethā’’ti vatvā alaṅkatarajatadāmasadisaṃ hatthisoṇḍaṃ gahetvā tesaṃ hatthe ṭhapetvā udakaṃ pātetvā alaṅkatavāraṇaṃ brāhmaṇānaṃ adāsi.

Tassa catūsu pādesu alaṅkāro cattāri satasahassāni agghati, ubhosu passesu alaṅkāro dve satasahassāni, heṭṭhā udare kambalaṃ satasahassaṃ, piṭṭhiyaṃ muttajālaṃ maṇijālaṃ kañcanajālanti tīṇi jālāni tīṇi satasahassāni, ubhosu kaṇṇesu alaṅkāro dve satasahassāni, piṭṭhiyaṃ attharaṇakambalaṃ satasahassaṃ, kumbhālaṅkāro satasahassaṃ, tayo vaṭaṃsakā tīṇi satasahassāni, kaṇṇacūḷālaṅkāro dve satasahassāni, dvinnaṃ dantānaṃ alaṅkāro dve satasahassāni, soṇḍāya sovatthikālaṅkāro satasahassaṃ, naṅguṭṭhālaṅkāro satasahassaṃ, ārohaṇanisseṇi satasahassaṃ, bhuñjanakaṭāhaṃ satasahassaṃ, ṭhapetvā anagghaṃ bhaṇḍaṃ kāyāruḷhapasādhanaṃ dvāvīsati satasahassāni . Evaṃ tāva ettakaṃ dhanaṃ catuvīsatisatasahassāni agghati. Chattapiṇḍiyaṃ pana maṇi, cūḷāmaṇi, muttāhāre maṇi, aṅkuse maṇi, hatthikaṇṭhe veṭhanamuttāhāre maṇi, hatthikumbhe maṇīti imāni cha anagghāni, hatthīpi anagghoyevāti hatthinā saddhiṃ satta anagghānīti sabbāni tāni brāhmaṇānaṃ adāsi. Tathā hatthino paricārakāni pañca kulasatāni hatthimeṇḍahatthigopakehi saddhiṃ adāsi. Saha dānenevassa heṭṭhā vuttanayeneva bhūmikampādayo ahesuṃ. Tamatthaṃ pakāsento satthā āha –

1672.

‘‘Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;

Hatthināge padinnamhi, medanī sampakampatha.

1673.

‘‘Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;

Hatthināge padinnamhi, khubhittha nagaraṃ tadā.

1674.

‘‘Samākulaṃ puraṃ āsi, ghoso ca vipulo mahā;

Hatthināge padinnamhi, sivīnaṃ raṭṭhavaḍḍhane’’ti.

Tattha tadāsīti tadā āsi. Hatthināgeti hatthisaṅkhāte nāge. Khubhittha nagaraṃ tadāti tadā jetuttaranagaraṃ saṅkhubhitaṃ ahosi.

Brāhmaṇā kira dakkhiṇadvāre hatthiṃ labhitvā hatthipiṭṭhe nisīditvā mahājanaparivārā nagaramajjhena pāyiṃsu. Mahājano te disvā ‘‘ambho brāhmaṇā, amhākaṃ hatthiṃ āruḷhā kuto vo hatthī laddhā’’ti āha. Brāhmaṇā ‘‘vessantaramahārājena no hatthī dinno, ke tumhe’’ti mahājanaṃ hatthavikārādīhi ghaṭṭentā nagaramajjhena gantvā uttaradvārena nikkhamiṃsu. Nāgarā devatāvaṭṭanena bodhisattassa kuddhā rājadvāre sannipatitvā mahantaṃ upakkosamakaṃsu. Tena vuttaṃ –

‘‘Samākulaṃ puraṃ āsi, ghoso ca vipulo mahā;

Hatthināge padinnamhi, sivīnaṃ raṭṭhavaḍḍhane.

‘‘Athettha vattati saddo, tumulo bheravo mahā;

Hatthināge padinnamhi, khubhittha nagaraṃ tadā.

‘‘Athettha vattati saddo, tumulo bheravo mahā;

Hatthināge padinnamhi, sivīnaṃ raṭṭhavaḍḍhane’’ti.

Tattha ghosoti upakkosanasaddo patthaṭattā vipulo, uddhaṃ gatattā mahā. Sivīnaṃ raṭṭhavaḍḍhaneti siviraṭṭhassa vuddhikare.

Athassa dānena saṅkhubhitacittā hutvā nagaravāsino rañño ārocesuṃ. Tena vuttaṃ –

1675.

‘‘Uggā ca rājaputtā ca, vesiyānā ca brāhmaṇā;

Hatthārohā anīkaṭṭhā, rathikā pattikārakā.

1676.

‘‘Kevalo cāpi nigamo, sivayo ca samāgatā;

Disvā nāgaṃ nīyamānaṃ, te rañño paṭivedayuṃ.

1677.

‘‘Vidhamaṃ deva te raṭṭhaṃ, putto vessantaro tava;

Kathaṃ no hatthinaṃ dajjā, nāgaṃ raṭṭhassa pūjitaṃ.

1678.

‘‘Kathaṃ no kuñjaraṃ dajjā, īsādantaṃ urūḷhavaṃ;

Khettaññuṃ sabbayuddhānaṃ, sabbasetaṃ gajuttamaṃ.

1679.

‘‘Paṇḍukambalasañchannaṃ, pabhinnaṃ sattumaddanaṃ;

Dantiṃ savālabījaniṃ, setaṃ kelāsasādisaṃ.

1680.

‘‘Sasetacchattaṃ saupādheyyaṃ, sāthabbanaṃ sahatthipaṃ;

Aggayānaṃ rājavāhiṃ, brāhmaṇānaṃ adā gaja’’nti.

Tattha uggāti uggatā paññātā. Nigamoti negamakuṭumbikajano. Vidhamaṃ deva te raṭṭhanti deva, tava raṭṭhaṃ vidhamaṃ. Kathaṃ no hatthinaṃ dajjāti kena kāraṇena amhākaṃ hatthinaṃ abhimaṅgalasammataṃ kāliṅgaraṭṭhavāsīnaṃ brāhmaṇānaṃ dadeyya. Khettaññuṃ sabbayuddhānanti sabbayuddhānaṃ khettabhūmisīsajānanasamatthaṃ. Dantinti manoramadantayuttaṃ. Savālabījaninti sahavālabījaniṃ. Saupādheyyanti saattharaṇaṃ. Sāthabbananti sahatthivejjaṃ. Sahatthipanti hatthiparicārakānaṃ pañcannaṃ kulasatānaṃ hatthimeṇḍahatthigopakānañca vasena sahatthipaṃ.

Evañca pana vatvā punapi āhaṃsu –

1681.

‘‘Annaṃ pānañca yo dajjā, vatthasenāsanāni ca;

Etaṃ kho dānaṃ patirūpaṃ, etaṃ kho brāhmaṇārahaṃ.

1682.

‘‘Ayaṃ te vaṃsarājā no, sivīnaṃ raṭṭhavaḍḍhano;

Kathaṃ vessantaro putto, gajaṃ bhājeti sañjaya.

1683.

‘‘Sace tvaṃ na karissasi, sivīnaṃ vacanaṃ idaṃ;

Maññe taṃ saha puttena, sivī hatthe karissare’’ti.

Tattha vaṃsarājāti paveṇiyā āgato mahārājā. Bhājetīti deti. Sivī hatthe karissareti siviraṭṭhavāsino saha puttena taṃ attano hatthe karissantīti.

Taṃ sutvā rājā ‘‘ete vessantaraṃ mārāpetuṃ icchantī’’ti saññāya āha –

1684.

‘‘Kāmaṃ janapado māsi, raṭṭhañcāpi vinassatu;

Nāhaṃ sivīnaṃ vacanā, rājaputtaṃ adūsakaṃ;

Pabbājeyyaṃ sakā raṭṭhā, putto hi mama oraso.

1685.

‘‘Kāmaṃ janapado māsi, raṭṭhañcāpi vinassatu;

Nāhaṃ sivīnaṃ vacanā, rājaputtaṃ adūsakaṃ;

Pabbājeyyaṃ sakā raṭṭhā, putto hi mama atrajo.

1686.

‘‘Na cāhaṃ tasmiṃ dubbheyyaṃ, ariyasīlavato hi so;

Asilokopi me assa, pāpañca pasave bahuṃ;

Kathaṃ vessantaraṃ puttaṃ, satthena ghātayāmase’’ti.

Tattha māsīti mā āsi, mā hotūti attho. Ariyasīlavatoti ariyena sīlavatena ariyāya ca ācārasampattiyā samannāgato. Ghātayāmaseti ghātayissāma.

Taṃ sutvā sivayo avocuṃ –

1687.

‘‘Mā naṃ daṇḍena satthena, na hi so bandhanāraho;

Pabbājehi ca naṃ raṭṭhā, vaṅke vasatu pabbate’’ti.

Tattha mā naṃ daṇḍena satthenāti deva, tumhe taṃ daṇḍena vā satthena vā mā ghātayittha. Na hi so bandhanārahoti so bandhanārahopi na hotiyeva.

Rājā āha –

1688.

‘‘Eso ce sivīnaṃ chando, chandaṃ na panudāmase;

Imaṃ so vasatu rattiṃ, kāme ca paribhuñjatu.

1689.

‘‘Tato ratyā vivasāne, sūriyassuggamanaṃ pati;

Samaggā sivayo hutvā, raṭṭhā pabbājayantu na’’nti.

Tattha vasatūti puttadārassa ovādaṃ dadamāno vasatu, ekarattiñcassa okāsaṃ dethāti vadati.

Te ‘‘ekarattimattaṃ vasatū’’ti rañño vacanaṃ sampaṭicchiṃsu. Atha rājā ne uyyojetvā puttassa sāsanaṃ pesento kattāraṃ āmantetvā tassa santikaṃ pesesi. So ‘‘sādhū’’ti sampaṭicchitvā vessantarassa nivesanaṃ gantvā taṃ pavattiṃ ārocesi. Tamatthaṃ pakāsento satthā āha –

1690.

‘‘Uṭṭhehi katte taramāno, gantvā vessantaraṃ vada;

‘Sivayo deva te kuddhā, negamā ca samāgatā.

1691.

‘‘Uggā ca rājaputtā ca, vesiyānā ca brāhmaṇā;

Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Kevalo cāpi nigamo, sivayo ca samāgatā.

1692.

‘‘Asmā ratyā vivasāne, sūriyassuggamanaṃ pati;

Samaggā sivayo hutvā, raṭṭhā pabbājayanti taṃ’.

1693.

‘‘Sa kattā taramānova, sivirājena pesito;

Āmuttahatthābharaṇo, suvattho candanabhūsito.

1694.

‘‘Sīsaṃ nhāto udake so, āmuttamaṇikuṇḍalo;

Upāgami puraṃ rammaṃ, vessantaranivesanaṃ.

1695.

‘‘Tatthaddasa kumāraṃ so, ramamānaṃ sake pure;

Parikiṇṇaṃ amaccehi, tidasānaṃva vāsavaṃ.

1696.

‘‘So tattha gantvā taramāno, kattā vessantaraṃbravi;

‘Dukkhaṃ te vedayissāmi, mā me kujjhi rathesabha’.

1697.

‘‘Vanditvā rodamāno so, kattā rājānamabravi;

Bhattā mesi mahārāja, sabbakāmarasāharo.

1698.

‘‘Dukkhaṃ te vedayissāmi, tattha assāsayantu maṃ;

Sivayo deva te kuddhā, negamā ca samāgatā.

1699.

‘‘Uggā ca rājaputtā ca, vesiyānā ca brāhmaṇā;

Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Kevalo cāpi nigamo, sivayo ca samāgatā.

1700.

‘‘Asmā ratyā vivasāne, sūriyassuggamanaṃ pati;

Samaggā sivayo hutvā, raṭṭhā pabbājayanti ta’’nti.

Tattha kumāranti mātāpitūnaṃ atthitāya ‘‘kumāro’’tveva saṅkhaṃ gataṃ rājānaṃ. Ramamānanti attanā dinnadānassa vaṇṇaṃ kathayamānaṃ somanassappattaṃ hutvā nisinnaṃ. Parikiṇṇaṃ amaccehīti attanā sahajātehi saṭṭhisahassehi amaccehi parivutaṃ samussitasetacchatte rājāsane nisinnaṃ. Vedayissāmīti kathayissāmi. Tattha assāsayantu manti tasmiṃ dukkhassāsanārocane kathetuṃ avisahavasena kilantaṃ maṃ, deva, te pādā assāsayantu, vissattho kathehīti maṃ vadathāti adhippāyenevamāha.

Mahāsatto āha –

1701.

‘‘Kismiṃ me sivayo kuddhā, nāhaṃ passāmi dukkaṭaṃ;

Taṃ me katte viyācikkha, kasmā pabbājayanti ma’’nti.

Tattha kisminti katarasmiṃ kāraṇe. Viyācikkhāti vitthārato kathehi.

Kattā āha –

1702.

‘‘Uggā ca rājaputtā ca, vesiyānā ca brāhmaṇā;

Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Nāgadānena khiyyanti, tasmā pabbājayanti ta’’nti.

Tattha khiyyantīti kujjhanti.

Taṃ sutvā mahāsatto somanassappatto hutvā āha –

1703.

‘‘Hadayaṃ cakkhumpahaṃ dajjaṃ, kiṃ me bāhirakaṃ dhanaṃ;

Hiraññaṃ vā suvaṇṇaṃ vā, muttā veḷuriyā maṇi.

1704.

‘‘Dakkhiṇaṃ vāpahaṃ bāhuṃ, disvā yācakamāgate;

Dadeyyaṃ na vikampeyyaṃ, dāne me ramate mano.

1705.

‘‘Kāmaṃ maṃ sivayo sabbe, pabbājentu hanantu vā;

Neva dānā viramissaṃ, kāmaṃ chindantu sattadhā’’ti.

Tattha yācakamāgateti yācake āgate taṃ yācakaṃ disvā. Neva dānā viramissanti neva dānā viramissāmi.

Taṃ sutvā kattā neva raññā dinnaṃ na nāgarehi dinnaṃ attano matiyā eva aparaṃ sāsanaṃ kathento āha –

1706.

‘‘Evaṃ taṃ sivayo āhu, negamā ca samāgatā;

Kontimārāya tīrena, girimārañjaraṃ pati;

Yena pabbājitā yanti, tena gacchatu subbato’’ti.

Tattha kontimārāyāti kontimārāya nāma nadiyā tīrena. Girimārañjaraṃ patīti ārañjaraṃ nāma giriṃ abhimukho hutvā. Yenāti yena maggena raṭṭhā pabbājitā rājāno gacchanti, tena subbato vessantaropi gacchatūti evaṃ sivayo kathentīti āha. Idaṃ kira so devatādhiggahito hutvā kathesi.

Taṃ sutvā bodhisatto ‘‘sādhu dosakārakānaṃ gatamaggena gamissāmi, maṃ kho pana nāgarā na aññena dosena pabbājenti, mayā hatthissa dinnattā pabbājenti. Evaṃ santepi ahaṃ sattasatakaṃ mahādānaṃ dassāmi, nāgarā me ekadivasaṃ dānaṃ dātuṃ okāsaṃ dentu, sve dānaṃ datvā tatiyadivase gamissāmī’’ti vatvā āha –

1707.

‘‘Sohaṃ tena gamissāmi, yena gacchanti dūsakā;

Rattindivaṃ me khamatha, yāva dānaṃ dadāmaha’’nti.

Taṃ sutvā kattā ‘‘sādhu, deva, nāgarānaṃ vakkhāmī’’ti vatvā pakkāmi. Mahāsatto taṃ uyyojetvā mahāsenaguttaṃ pakkosāpetvā ‘tāta, ahaṃ sve sattasatakaṃ nāma mahādānaṃ dassāmi, satta hatthisatāni, satta assasatāni, satta rathasatāni, satta itthisatāni, satta dhenusatāni, satta dāsasatāni, satta dāsisatāni ca paṭiyādehi, nānappakārāni ca annapānādīni antamaso surampi sabbaṃ dātabbayuttakaṃ upaṭṭhapehī’’ti sattasatakaṃ mahādānaṃ vicāretvā amacce uyyojetvā ekakova maddiyā vasanaṭṭhānaṃ gantvā sirisayanapiṭṭhe nisīditvā tāya saddhiṃ kathaṃ pavattesi. Tamatthaṃ pakāsento satthā āha –

1708.

‘‘Āmantayittha rājānaṃ, maddiṃ sabbaṅgasobhanaṃ;

Yaṃ te kiñci mayā dinnaṃ, dhanaṃ dhaññañca vijjati.

1709.

‘‘Hiraññaṃ vā suvaṇṇaṃ vā, muttā veḷuriyā bahū;

Sabbaṃ taṃ nidaheyyāsi, yañca te pettikaṃ dhana’’nti.

Tattha nidaheyyāsīti nidhiṃ katvā ṭhapeyyāsi. Pettikanti pitito āgataṃ.

1710.

‘‘Tamabravi rājaputtī, maddī sabbaṅgasobhanā;

Kuhiṃ deva nidahāmi, taṃ me akkhāhi pucchito’’ti.

Tattha tamabravīti ‘‘mayhaṃ sāmikena vessantarena ettakaṃ kālaṃ ‘dhanaṃ nidhehī’ti na vuttapubbaṃ, idāneva vadati, kuhiṃ nu kho nidhetabbaṃ, pucchissāmi na’’nti cintetvā taṃ abravi.

Vessantaro āha –

1711.

‘‘Sīlavantesu dajjāsi, dānaṃ maddi yathārahaṃ;

Na hi dānā paraṃ atthi, patiṭṭhā sabbapāṇina’’nti.

Tattha dajjāsīti bhadde, maddi koṭṭhādīsu anidahitvā anugāmikanidhiṃ nidahamānā sīlavantesu dadeyyāsi. Na hi dānā paranti dānato uttaritaraṃ patiṭṭhā nāma na hi atthi.

Sā ‘‘sādhū’’ti tassa vacanaṃ sampaṭicchi. Atha naṃ uttaripi ovadanto āha –

1712.

‘‘Puttesu maddi dayesi, sassuyā sasuramhi ca;

Yo ca taṃ bhattā maññeyya, sakkaccaṃ taṃ upaṭṭhahe.

1713.

‘‘No ce taṃ bhattā maññeyya, mayā vippavasena te;

Aññaṃ bhattāraṃ pariyesa, mā kisittho mayā vinā’’ti.

Tattha dayesīti dayaṃ mettaṃ kareyyāsi. Yo ca taṃ bhattā maññeyyāti bhadde, yo ca mayi gate ‘‘ahaṃ te bhattā bhavissāmī’’ti taṃ maññissati, tampi sakkaccaṃ upaṭṭhaheyyāsi. Mayā vippavasena teti mayā saddhiṃ tava vippavāsena sace koci ‘‘ahaṃ te bhattā bhavissāmī’’ti taṃ na maññeyya, atha sayameva aññaṃ bhattāraṃ pariyesa. Mā kisittho mayā vināti mayā vinā hutvā mā kisā bhavi, mā kilamīti attho.

Atha naṃ maddī ‘‘kiṃ nu kho esa evarūpaṃ vacanaṃ maṃ bhaṇatī’’ti cintetvā ‘‘kasmā, deva, imaṃ ayuttaṃ kathaṃ kathesī’’ti pucchi. Mahāsatto ‘‘bhadde, mayā hatthissa dinnattā sivayo kuddhā maṃ raṭṭhā pabbājenti, sve ahaṃ sattasatakaṃ mahādānaṃ datvā tatiyadivase nagarā nikkhamissāmī’’ti vatvā āha –

1714.

‘‘Ahañhi vanaṃ gacchāmi, ghoraṃ vāḷamigāyutaṃ;

Saṃsayo jīvitaṃ mayhaṃ, ekakassa brahāvane’’ti.

Tattha saṃsayoti anekapaccatthike ekakassa sukhumālassa mama vane vasato kuto jīvitaṃ, nicchayena marissāmīti adhippāyenevaṃ āha.

1715.

‘‘Tamabravi rājaputtī, maddī sabbaṅgasobhanā;

Abhumme kathaṃ nu bhaṇasi, pāpakaṃ vata bhāsasi.

1716.

‘‘Nesa dhammo mahārāja, yaṃ tvaṃ gaccheyya ekako;

Ahampi tena gacchāmi, yena gacchasi khattiya.

1717.

‘‘Maraṇaṃ vā tayā saddhiṃ, jīvitaṃ vā tayā vinā;

Tadeva maraṇaṃ seyyo, yaṃ ce jīve tayā vinā.

1718.

‘‘Aggiṃ ujjālayitvāna, ekajālasamāhitaṃ;

Tattha me maraṇaṃ seyyo, yaṃ ce jīve tayā vinā.

1719.

‘‘Yathā āraññakaṃ nāgaṃ, dantiṃ anveti hatthinī;

Jessantaṃ giriduggesu, samesu visamesu ca.

1720.

‘‘Evaṃ taṃ anugacchāmi, putte ādāya pacchato;

Subharā te bhavissāmi, na te hessāmi dubbharā’’ti.

Tattha abhummeti abhūtaṃ vata me katheyyāsi. Nesa dhammoti na eso sabhāvo, netaṃ kāraṇaṃ. Tadevāti tayā saddhiṃ yaṃ maraṇaṃ atthi, tadeva maraṇaṃ seyyo. Tatthāti tasmiṃ ekajālabhūte dārucitake. Jessantanti vicarantaṃ.

Evañca pana vatvā sā puna diṭṭhapubbaṃ viya himavantappadesaṃ vaṇṇentī āha –

1721.

‘‘Ime kumāre passanto, mañjuke piyabhāṇine;

Āsīne vanagumbasmiṃ, na rajjassa sarissasi.

1722.

‘‘Ime kumāre passanto, mañjuke piyabhāṇine;

Kīḷante vanagumbasmiṃ, na rajjassa sarissasi.

1723.

‘‘Ime kumāre passanto, mañjuke piyabhāṇine;

Assame ramaṇīyamhi, na rajjassa sarissasi.

1724.

‘‘Ime kumāre passanto, mañjuke piyabhāṇine;

Kīḷante assame ramme, na rajjassa sarissasi.

1725.

‘‘Ime kumāre passanto, māladhārī alaṅkate;

Assame ramaṇīyamhi, na rajjassa sarissasi.

1726.

‘‘Ime kumāre passanto, māladhārī alaṅkate;

Kīḷante assame ramme, na rajjassa sarissasi.

1727.

‘‘Yadā dakkhisi naccante, kumāre māladhārine;

Assame ramaṇīyamhi, na rajjassa sarissasi.

1728.

‘‘Yadā dakkhisi naccante, kumāre māladhārine;

Kīḷante assame ramme, na rajjassa sarissasi.

1729.

‘‘Yadā dakkhisi mātaṅgaṃ, kuñjaraṃ saṭṭhihāyanaṃ;

Ekaṃ araññe carantaṃ, na rajjassa sarissasi.

1730.

‘‘Yadā dakkhisi mātaṅgaṃ, kuñjaraṃ saṭṭhihāyanaṃ;

Sāyaṃ pāto vicarantaṃ, na rajjassa sarissasi.

1731.

‘‘Yadā kareṇusaṅghassa, yūthassa purato vajaṃ;

Koñcaṃ kāhati mātaṅgo, kuñjaro saṭṭhihāyano;

Tassa taṃ nadato sutvā, na rajjassa sarissasi.

1732.

‘‘Dubhato vanavikāse, yadā dakkhisi kāmado;

Vane vāḷamigākiṇṇe, na rajjassa sarissasi.

1733.

‘‘Migaṃ disvāna sāyanhaṃ, pañcamālinamāgataṃ;

Kimpurise ca naccante, na rajjassa sarissasi.

1734.

‘‘Yadā sossasi nigghosaṃ, sandamānāya sindhuyā;

Gītaṃ kimpurisānañca, na rajjassa sarissasi.

1735.

‘‘Yadā sossasi nigghosaṃ, girigabbharacārino;

Vassamānassulūkassa, na rajjassa sarissasi.

1736.

‘‘Yadā sīhassa byagghassa, khaggassa gavayassa ca;

Vane sossasi vāḷānaṃ, na rajjassa sarissasi.

1737.

‘‘Yadā morīhi parikiṇṇaṃ, barihīnaṃ matthakāsinaṃ;

Moraṃ dakkhisi naccantaṃ, na rajjassa sarissasi.

1738.

‘‘Yadā morīhi parikiṇṇaṃ, aṇḍajaṃ citrapakkhinaṃ;

Moraṃ dakkhisi naccantaṃ, na rajjassa sarissasi.

1739.

‘‘Yadā morīhi parikiṇṇaṃ, nīlagīvaṃ sikhaṇḍinaṃ;

Moraṃ dakkhisi naccantaṃ, na rajjassa sarissasi.

1740.

‘‘Yadā dakkhisi hemante, pupphite dharaṇīruhe;

Surabhiṃ sampavāyante, na rajjassa sarissasi.

1741.

‘‘Yadā hemantike māse, haritaṃ dakkhisi medaniṃ;

Indagopakasañchannaṃ, na rajjassa sarissasi.

1742.

‘‘Yadā dakkhisi hemante, pupphite dharaṇīruhe;

Kuṭajaṃ bimbajālañca, pupphitaṃ loddapaddhakaṃ;

Suratiṃ sampavāyante, na rajjassa sarissasi.

1743.

‘‘Yadā hemantike māse, vanaṃ dakkhisi pupphitaṃ;

Opupphāni ca paddhāni, na rajjassa sarissasī’’ti.

Tattha mañjuketi madhurakathe. Kareṇusaṅghassāti hatthinighaṭāya. Yūthassāti hatthiyūthassa purato vajanto gacchanto. Dubhatoti ubhayapassesu. Vanavikāseti vanaghaṭāyo. Kāmadoti mayhaṃ sabbakāmado. Sindhuyāti nadiyā. Vassamānassulūkassāti ulūkasakuṇassa vassamānassa. Vāḷānanti vāḷamigānaṃ. Tesañhi sāyanhasamaye so saddo pañcaṅgikatūriyasaddo viya bhavissati, tasmā tesaṃ saddaṃ sutvā rajjassa na sarissasīti vadati, barihīnanti kalāpasañchannaṃ . Matthakāsinanti niccaṃ pabbatamatthake nisinnaṃ. ‘‘Mattakāsina’’ntipi pāṭho, kāmamadamattaṃ hutvā āsīnanti attho. Bimbajālanti rattaṅkurarukkhaṃ. Opupphānīti olambakapupphāni patitapupphāni.

Evaṃ maddī himavantavāsinī viya ettakāhi gāthāhi himavantaṃ vaṇṇesīti.

Hīmavantavaṇṇanā niṭṭhitā.

Dānakaṇḍavaṇṇanā

Phussatīpi kho devī ‘‘puttassa me kaṭukasāsanaṃ gataṃ, kiṃ nu kho karoti, gantvā jānissāmī’’ti paṭicchannayoggena gantvā sirigabbhadvāre ṭhitā tesaṃ taṃ sallāpaṃ sutvā kalunaṃ paridevi. Tamatthaṃ pakāsento satthā āha –

1744.

‘‘Tesaṃ lālappitaṃ sutvā, puttassa suṇisāya ca;

Kalunaṃ paridevesi, rājaputtī yasassinī.

1745.

‘‘Seyyo visaṃ me khāyitaṃ, papātā papateyyahaṃ;

Rajjuyā bajjha miyyāhaṃ, kasmā vessantaraṃ puttaṃ;

Pabbājenti adūsakaṃ.

1746.

‘‘Ajjhāyakaṃ dānapatiṃ, yācayogaṃ amacchariṃ;

Pūjitaṃ paṭirājūhi, kittimantaṃ yasassinaṃ;

Kasmā vessantaraṃ puttaṃ, pabbājenti adūsakaṃ.

1747.

‘‘Mātāpettibharaṃ jantuṃ, kule jeṭṭhāpacāyikaṃ;

Kasmā vessantaraṃ puttaṃ, pabbājenti adūsakaṃ.

1748.

‘‘Rañño hitaṃ devihitaṃ, ñātīnaṃ sakhinaṃ hitaṃ;

Hitaṃ sabbassa raṭṭhassa, kasmā vessantaraṃ puttaṃ;

Pabbājenti adūsaka’’nti.

Tattha rājaputtīti phussatī maddarājadhītā. Papateyyahanti papateyyaṃ ahaṃ. Rajjuyā bajjha miyyāhanti rajjuyā gīvaṃ bandhitvā mareyyaṃ ahaṃ. Kasmāti evaṃ amatāyameva mayi kena kāraṇena mama puttaṃ adūsakaṃ raṭṭhā pabbājenti. Ajjhāyakanti tiṇṇaṃ vedānaṃ pāraṅgataṃ, nānāsippesu ca nipphattiṃ pattaṃ.

Iti sā kalunaṃ paridevitvā puttañca suṇisañca assāsetvā rañño santikaṃ gantvā āha –

1749.

‘‘Madhūniva palātāni, ambāva patitā chamā;

Evaṃ hessati te raṭṭhaṃ, pabbājenti adūsakaṃ.

1750.

‘‘Haṃso nikhīṇapattova, pallalasmiṃ anūdake;

Apaviddho amaccehi, eko rājā vihiyyasi.

1751.

‘‘Taṃ taṃ brūmi mahārāja, attho te mā upaccagā;

Mā naṃ sivīnaṃ vacanā, pabbājesi adūsaka’’nti.

Tattha palātānīti palātamakkhikāni madhūni viya. Ambāva patitā chamāti bhūmiyaṃ patitaambapakkāni viya. Evaṃ mama putte pabbājite tava raṭṭhaṃ sabbasādhāraṇaṃ bhavissatīti dīpeti. Nikhīṇapattovāti paggharitapatto viya. Apaviddho amaccehīti mama puttena sahajātehi saṭṭhisahassehi amaccehi chaḍḍito hutvā. Vihiyyasīti kilamissasi. Sivīnaṃ vacanāti sivīnaṃ vacanena mā naṃ adūsakaṃ mama puttaṃ pabbājesīti.

Taṃ sutvā rājā āha –

1752.

‘‘Dhammassāpacitiṃ kummi, sivīnaṃ vinayaṃ dhajaṃ;

Pabbājemi sakaṃ puttaṃ, pāṇā piyataro hi me’’ti.

Tassattho – bhadde, ahaṃ sivīnaṃ dhajaṃ vessantaraṃ kumāraṃ vinayanto pabbājento siviraṭṭhe porāṇakarājūnaṃ paveṇidhammassa apacitiṃ kummi karomi, tasmā sacepi me pāṇā piyataro so, tathāpi naṃ pabbājemīti.

Taṃ sutvā sā paridevamānā āha –

1753.

‘‘Yassa pubbe dhajaggāni, kaṇikārāva pupphitā;

Yāyantamanuyāyanti, svajjekova gamissati.

1754.

‘‘Yassa pubbe dhajaggāni, kaṇikāravanāniva;

Yāyantamanuyāyanti, svajjekova gamissati.

1755.

‘‘Yassa pubbe anīkāni, kaṇikārāva pupphitā;

Yāyantamanuyāyanti, svajjekova gamissati.

1756.

‘‘Yassa pubbe anīkāni, kaṇikāravanāniva;

Yāyantamanuyāyanti, svajjekova gamissati.

1757.

‘‘Indagopakavaṇṇābhā , gandhārā paṇḍukambalā;

Yāyantamanuyāyanti, svajjekova gamissati.

1758.

‘‘Yo pubbe hatthinā yāti, sivikāya rathena ca;

Svajja vessantaro rājā, kathaṃ gacchati pattiko.

1759.

‘‘Kathaṃ candanalittaṅgo, naccagītappabodhano;

Khurājinaṃ pharasuñca, khārikājañca hāhiti.

1760.

‘‘Kasmā nābhiharissanti, kāsāvā ajināni ca;

Pavisantaṃ brahāraññaṃ, kasmā cīraṃ na bajjhare.

1761.

‘‘Kathaṃ nu cīraṃ dhārenti, rājapabbajitā janā;

Kathaṃ kusamayaṃ cīraṃ, maddī paridahissati.

1762.

‘‘Kāsiyāni ca dhāretvā, khomakoṭumbarāni ca;

Kusacīrāni dhārentī, kathaṃ maddī karissati.

1763.

‘‘Vayhāhi pariyāyitvā, sivikāya rathena ca;

Sā kathajja anujjhaṅgī, pathaṃ gacchati pattikā.

1764.

‘‘Yassā mudutalā hatthā, caraṇā ca sukhedhitā;

Sā kathajja anujjhaṅgī, pathaṃ gacchati pattikā.

1765.

‘‘Yassā mudutalā pādā, caraṇā ca sukhedhitā;

Pādukāhi suvaṇṇāhi, pīḷamānāva gacchati;

Sā kathajja anujjhaṅgī, pathaṃ gacchati pattikā.

1766.

‘‘Yāssu itthisahassānaṃ, purato gacchati mālinī;

Sā kathajja anujjhaṅgī, vanaṃ gacchati ekikā.

1767.

‘‘Yāssu sivāya sutvāna, muhuṃ uttasate pure;

Sā kathajja anujjhaṅgī, vanaṃ gacchati bhīrukā.

1768.

‘‘Yāssu indasagottassa, ulūkassa pavassato;

Sutvāna nadato bhītā, vāruṇīva pavedhati;

Sā kathajja anujjhaṅgī, vanaṃ gacchati bhīrukā.

1769.

‘‘Sakuṇī hataputtāva, suññaṃ disvā kulāvakaṃ;

Ciraṃ dukkhena jhāyissaṃ, suññaṃ āgammimaṃ puraṃ.

1770.

‘‘Sakuṇī hataputtāva, suññaṃ disvā kulāvakaṃ;

Kisā paṇḍu bhavissāmi, piye putte apassatī.

1771.

‘‘Sakuṇī hataputtāva, suññaṃ disvā kulāvakaṃ;

Tena tena padhāvissaṃ, piye putte apassatī.

1772.

‘‘Kurarī hatachāpāva, suññaṃ disvā kulāvakaṃ;

Ciraṃ dukkhena jhāyissaṃ, suññaṃ āgammimaṃ puraṃ.

1773.

‘‘Kurarī hatachāpāva, suññaṃ disvā kulāvakaṃ;

Kisā paṇḍu bhavissāmi, piye putte apassatī.

1774.

‘‘Kurarī hatachāpāva, suññaṃ disvā kulāvakaṃ;

Tena tena padhāvissaṃ, piye putte apassatī.

1775.

‘‘Sā nūna cakkavākīva, pallalasmiṃ anūdake;

Ciraṃ dukkhena jhāyissaṃ, suññaṃ āgammimaṃ puraṃ.

1776.

‘‘Sā nūna cakkavākīva, pallalasmiṃ anūdake;

Kisā paṇḍu bhavissāmi, piye putte apassatī.

1777.

‘‘Sā nūna cakkavākīva, pallalasmiṃ anūdake;

Tena tena padhāvissaṃ, piye putte apassatī.

1778.

‘‘Evaṃ me vilapantiyā, rājā puttaṃ adūsakaṃ;

Pabbājesi vanaṃ raṭṭhā, maññe hissāmi jīvita’’nti.

Tattha kaṇikārāvāti suvaṇṇābharaṇasuvaṇṇavatthapaṭimaṇḍitattā supupphitā kaṇikārā viya. Yāyantamanuyāyantīti uyyānavanakīḷādīnaṃ atthāya gacchantaṃ vessantaraṃ anugacchanti. Svajjekovāti so ajja ekova hutvā gamissati. Anīkānīti hatthānīkādīni. Gandhārā paṇḍukambalāti gandhāraraṭṭhe uppannā satasahassagghanakā senāya pārutā rattakambalā. Hāhitīti khandhe katvā harissati. Pavisantanti pavisantassa. Kasmā cīraṃ na bajjhareti kasmā bandhituṃ jānantā vākacīraṃ na bandhanti. Rājapabbajitāti rājāno hutvā pabbajitā. Khomakoṭumbarānīti khomaraṭṭhe koṭumbararaṭṭhe uppannāni sāṭakāni.

Sā kathajjāti sā kathaṃ ajja. Anujjhaṅgīti agarahitaaṅgī. Pīḷamānāva gacchatīti kampitvā kampitvā tiṭṭhantī viya gacchati. Yāssu itthisahassānantiādīsu assūti nipāto, yāti attho. ‘‘Yā sā’’tipi pāṭho. Sivāyāti siṅgāliyā. Pureti pubbe nagare vasantī. Indasagottassāti kosiyagottassa. Vāruṇīvāti devatāpaviṭṭhā yakkhadāsī viya. Dukkhenāti puttaviyogasokadukkhena. Āgammi maṃ puranti imaṃ mama putte gate puttanivesanaṃ āgantvā. Piye putteti vessantarañceva maddiñca sandhāyāha. Hatachāpāti hatapotakā. Pabbājesi vanaṃ raṭṭhāti yadi naṃ raṭṭhā pabbājesīti.

Deviyā paridevitasaddaṃ sutvā sabbā sañjayassa sivikaññā samāgatā pakkandiṃsu. Tāsaṃ pakkanditasaddaṃ sutvā mahāsattassapi nivesane tatheva pakkandiṃsu. Iti dvīsu rājakulesu keci sakabhāvena saṇṭhātuṃ asakkontā vātavegena pamadditā sālā viya patitvā parivattamānā parideviṃsu. Tamatthaṃ pakāsento satthā āha –

1779.

‘‘Tassā lālappitaṃ sutvā, sabbā antepure bahū;

Bāhā paggayha pakkanduṃ, sivikaññā samāgatā.

1780.

‘‘Sālāva sampamathitā, mālutena pamadditā;

Senti puttā ca dārā ca, vessantaranivesane.

1781.

‘‘Orodhā ca kumārā ca, vesiyānā ca brāhmaṇā;

Bāhā paggayha pakkanduṃ, vessantaranivesane.

1782.

‘‘Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Bāhā paggayha pakkanduṃ, vessantaranivesane.

1783.

‘‘Tato ratyā vivasāne, sūriyassuggamanaṃ pati;

Atha vessantaro rājā, dānaṃ dātuṃ upāgami.

1784.

‘‘Vatthāni vatthakāmānaṃ, soṇḍānaṃ detha vāruṇiṃ;

Bhojanaṃ bhojanatthīnaṃ, sammadeva pavecchatha.

1785.

‘‘Mā ca kañci vanibbake, heṭṭhayittha idhāgate;

Tappetha annapānena, gacchantu paṭipūjitā.

1786.

‘‘Athettha vattatī saddo, tumulo bheravo mahā;

Dānena taṃ nīharanti, puna dānaṃ adā tuvaṃ.

1787.

‘‘Te su mattā kilantāva, sampatanti vanibbakā;

Nikkhamante mahārāje, sivīnaṃ raṭṭhavaḍḍhane.

1788.

‘‘Acchecchuṃ vata bho rukkhaṃ, nānāphaladharaṃ dumaṃ;

Yathā vessantaraṃ raṭṭhā, pabbājenti adūsakaṃ.

1789.

‘‘Acchecchuṃ vata bho rukkhaṃ, sabbakāmadadaṃ dumaṃ;

Yathā vessantaraṃ raṭṭhā, pabbājenti adūsakaṃ.

1790.

‘‘Acchecchuṃ vata bho rukkhaṃ, sabbakāmarasāharaṃ;

Yathā vessantaraṃ raṭṭhā, pabbājenti adūsakaṃ.

1791.

‘‘Ye vuḍḍhā ye ca daharā, ye ca majjhimaporisā;

Bāhā paggayha pakkanduṃ, nikkhamante mahārāje;

Sivīnaṃ raṭṭhavaḍḍhane.

1792.

‘‘Atiyakkhā vassavarā, itthāgārā ca rājino;

Bāhā paggayha pakkanduṃ, nikkhamante mahārāje;

Sivīnaṃ raṭṭhavaḍḍhane.

1793.

‘‘Thiyopi tattha pakkanduṃ, yā tamhi nagare ahu;

Nikkhamante mahārāje, sivīnaṃ raṭṭhavaḍḍhane.

1794.

‘‘Ye brāhmaṇā ye ca samaṇā, aññe vāpi vanibbakā;

Bāhā paggayha pakkanduṃ, ‘adhammo kira bho’ iti.

1795.

‘‘Yathā vessantaro rājā, yajamāno sake pure;

Sivīnaṃ vacanatthena, samhā raṭṭhā nirajjati.

1796.

‘‘Satta hatthisate datvā, sabbālaṅkārabhūsite;

Suvaṇṇakacche mātaṅge, hemakappanavāsase;

1797.

‘‘Ārūḷhe gāmaṇīyehi, tomaraṅkusapāṇibhi;

Esa vessantaro rājā, samhā raṭṭhā nirajjati.

1798.

‘‘Satta assasate datvā, sabbālaṅkārabhūsite;

Ājānīyeva jātiyā, sindhave sīghavāhane.

1799.

‘‘Ārūḷhe gāmaṇīyehi, illiyācāpadhāribhi;

Esa vessantaro rājā, samhā raṭṭhā nirajjati.

1800.

‘‘Satta rathasate datvā, sannaddhe ussitaddhaje;

Dīpe athopi veyagghe, sabbālaṅkārabhūsite.

1801.

‘‘Ārūḷhe gāmaṇīyehi, cāpahatthehi vammibhi;

Esa vessantaro rājā, samhā raṭṭhā nirajjati.

1802.

‘‘Satta itthisate datvā, ekamekā rathe ṭhitā;

Sannaddhā nikkharajjūhi, suvaṇṇehi alaṅkatā.

1803.

‘‘Pītālaṅkārā pītavasanā, pītābharaṇabhūsitā;

Āḷārapamhā hasulā, susaññā tanumajjhimā;

Esa vessantarā rājā, samhā raṭṭhā nirajjati.

1804.

‘‘Satta dhenusate datvā, sabbā kaṃsupadhāraṇā;

Esa vessantaro rājā, samhā raṭṭhā nirajjati.

1805.

‘‘Satta dāsisate datvā, satta dāsasatāni ca;

Esa vessantaro rājā, samhā raṭṭhā nirajjati.

1806.

‘‘Hatthī assarathe datvā, nāriyo ca alaṅkatā;

Esa vessantaro rājā, samhā raṭṭhā nirajjati.

1807.

‘‘Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;

Mahādāne padinnamhi, medanī sampakampatha.

1808.

‘‘Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;

Yaṃ pañjalikato rājā, samhā raṭṭhā nirajjatī’’ti.

Tattha sivikaññāti bhikkhave, phussatiyā paridevitasaddaṃ sutvā sabbāpi sañjayassa sivirañño itthiyo samāgatā hutvā pakkanduṃ parideviṃsu. Vessantaranivesaneti tattha itthīnaṃ pakkanditasaddaṃ sutvā vessantarassapi nivesane tatheva pakkanditvā dvīsu rājakulesu keci sakabhāvena saṇṭhātuṃ asakkontā vātavegena sampamathitā sālā viya patitvā parivattantā parideviṃsu. Tato ratyā vivasāneti bhikkhave, tato tassā rattiyā accayena sūriye uggate dānaveyyāvatikā ‘‘dānaṃ paṭiyādita’’nti rañño ārocayiṃsu. Atha vessantaro rājā pātova nhatvā sabbālaṅkārappaṭimaṇḍito sādurasabhojanaṃ bhuñjitvā mahājanaparivuto sattasatakaṃ mahādānaṃ dātuṃ dānaggaṃ upāgami.

Dethāti tattha gantvā saṭṭhisahassaamacce āṇāpento evamāha. Vāruṇinti ‘‘majjadānaṃ nāma nipphala’’nti jānāti, evaṃ santepi ‘‘surāsoṇḍā dānaggaṃ patvā ‘vessantarassa dānagge suraṃ na labhimhā’ti vattuṃ mā labhantū’’ti dāpesi. Vanibbaketi vanibbakajanesu kañci ekampi mā viheṭhayittha. Paṭipūjitāti mayā pūjitā hutvā yathā maṃ thomayamānā gacchanti , tathā tumhe karothāti vadati.

Iti so suvaṇṇālaṅkārānaṃ suvaṇṇadhajānaṃ hemajālappaṭicchannānaṃ hatthīnaṃ sattasatāni ca, tathārūpānaññeva assānaṃ sattasatāni ca, sīhacammādīhi parikkhittānaṃ nānāratanavicitrānaṃ suvaṇṇadhajānaṃ rathānaṃ sattasatāni, sabbālaṅkārappaṭimaṇḍitānaṃ uttamarūpadharānaṃ khattiyakaññādīnaṃ itthīnaṃ sattasatāni, suvinītānaṃ susikkhitānaṃ dāsānaṃ sattasatāni, tathā dāsīnaṃ sattasatāni, varausabhajeṭṭhakānaṃ kuṇḍopadohinīnaṃ dhenūnaṃ sattasatāni, aparimāṇāni pānabhojanānīti sattasatakaṃ mahādānaṃ adāsi. Tasmiṃ evaṃ dānaṃ dadamāne jetuttaranagaravāsino khattiyabrāhmaṇavessasuddādayo ‘‘sāmi, vessantara siviraṭṭhavāsino taṃ ‘dānaṃ detī’ti pabbājenti, tvaṃ puna dānameva desī’’ti parideviṃsu. Tena vuttaṃ –

1809.

‘‘Athettha vattatī saddo, tumulo bheravo mahā;

Dānena taṃ nīharanti, puna dānaṃ adā tuva’’nti.

Dānapaṭiggāhakā pana dānaṃ gahetvā ‘‘idāni kira vessantaro rājā amhe anāthe katvā araññaṃ pavisissati, ito paṭṭhāya kassa santikaṃ gamissāmā’’ti chinnapādā viya patantā āvattantā parivattantā mahāsaddena parideviṃsu. Tamatthaṃ pakāsento satthā āha –

1810.

‘‘Te su mattā kilantāva, sampatanti vanibbakā;

Nikkhamante mahārāje, sivīnaṃ raṭṭhavaḍḍhane’’ti.

Tattha te su mattāti su-kāro nipātamatto, te vanibbakāti attho. Mattā kilantāvāti mattā viya kilantā viya ca hutvā. Sampatantīti parivattitvā bhūmiyaṃ patanti. Acchecchuṃ vatāti chindiṃsu, vatāti nipātamattaṃ. Yathāti yena kāraṇena. Atiyakkhāti bhūtavijjā ikkhaṇikāpi. Vassavarāti uddhaṭabījā orodhapālakā. Vacanatthenāti vacanakāraṇena. Samhā raṭṭhā nirajjatīti attano raṭṭhā niggacchati. Gāmaṇīyehīti hatthācariyehi. Ājānīyevāti jātisampanne . Gāmaṇīyehīti assācariyehi. Illiyācāpadhāribhīti illiyañca cāpañca dhārentehi. Dīpe athopi veyyaggheti dīpicammabyagghacammaparikkhitte. Ekamekā rathe ṭhitāti so kira ekamekaṃ itthiratanaṃ rathe ṭhapetvā aṭṭhaaṭṭhavaṇṇadāsīhi parivutaṃ katvā adāsi.

Nikkharajjūhīti suvaṇṇasuttamayehi pāmaṅgehi. Āḷārapamhāti visālakkhigaṇḍā. Hasulāti mhitapubbaṅgamakathā. Susaññāti sussoṇiyo. Tanumajjhimāti karatalamiva tanumajjhimabhāgā. Tadā pana devatāyo jambudīpatale rājūnaṃ ‘‘vessantaro rājā mahādānaṃ detī’’ti ārocayiṃsu, tasmā te khattiyā devatānubhāvenāgantvā tā gaṇhitvā pakkamiṃsu. Kaṃsupadhāraṇāti idha kaṃsanti rajatassa nāmaṃ, rajatamayena khīrapaṭicchanabhājanena saddhiññeva adāsīti attho. Padinnamhīti dīyamāne. Sampakampathāti dānatejena kampittha. Yaṃ pañjalikatoti yaṃ so vessantaro rājā mahādānaṃ datvā añjaliṃ paggayha attano dānaṃ namassamāno ‘‘sabbaññutaññāṇassa me idaṃ paccayo hotū’’ti pañjalikato ahosi, tadāpi bhīsanakameva ahosi, tasmiṃ khaṇe pathavī kampitthāti attho. Nirajjatīti evaṃ katvā niggacchatiyeva, na koci naṃ nivāretīti attho.

Apica kho tassa dānaṃ dadantasseva sāyaṃ ahosi. So attano nivesanameva gantvā ‘‘mātāpitaro vanditvā sve gamissāmī’’ti cintetvā alaṅkatarathena mātāpitūnaṃ vasanaṭṭhānaṃ gato. Maddīdevīpi ‘‘ahaṃ sāminā saddhiṃ gantvā mātāpitaro anujānāpessāmī’’ti teneva saddhiṃ gatā. Mahāsatto pitaraṃ vanditvā attano gamanabhāvaṃ kathesi. Tamatthaṃ pakāsento satthā āha –

1811.

‘‘Āmantayittha rājānaṃ, sañjayaṃ dhamminaṃ varaṃ;

Avaruddhasi maṃ deva, vaṅkaṃ gacchāmi pabbataṃ.

1812.

‘‘Ye hi keci mahārāja, bhūtā ye ca bhavissare;

Atittāyeva kāmehi, gacchanti yamasādhanaṃ.

1813.

‘‘Svāhaṃ sake abhissasiṃ, yajamāno sake pure;

Sivīnaṃ vacanatthena, samhā raṭṭhā nirajjahaṃ.

1814.

‘‘Aghaṃ taṃ paṭisevissaṃ, vane vāḷamigākiṇṇe;

Khaggadīpinisevite, ahaṃ puññāni karomi;

Tumhe paṅkamhi sīdathā’’ti.

Tattha dhamminaṃ varanti dhammikarājūnaṃ antare uttamaṃ. Avaruddhasīti raṭṭhā nīharasi. Bhūtāti atītā. Bhavissareti ye ca anāgate bhavissanti , paccuppanne ca nibbattā. Yamasādhananti yamarañño āṇāpavattiṭṭhānaṃ. Svāhaṃ sake abhissasinti so ahaṃ attano nagaravāsinoyeva pīḷesiṃ. Kiṃ karonto? Yajamāno sake pureti. Pāḷiyaṃ pana ‘‘so aha’’nti likhitaṃ. Nirajjahanti nikkhanto ahaṃ. Aghaṃ tanti yaṃ araññe vasantena paṭisevitabbaṃ dukkhaṃ, taṃ paṭisevissāmi. Paṅkamhīti tumhe pana kāmapaṅkamhi sīdathāti vadati.

Iti mahāsatto imāhi catūhi gāthāhi pitarā saddhiṃ kathetvā mātu santikaṃ gantvā vanditvā pabbajjaṃ anujānāpento evamāha –

1815.

‘‘Anujānāhi maṃ amma, pabbajjā mama ruccati;

Svāhaṃ sake abhissasiṃ, yajamāno sake pure;

Sivīnaṃ vacanatthena, samhā raṭṭhā nirajjahaṃ.

1816.

‘‘Aghaṃ taṃ paṭisevissaṃ, vane vāḷamigākiṇṇe;

Khaggadīpinisevite, ahaṃ puññāni karomi;

Tumhe paṅkamhi sīdathā’’ti.

Taṃ sutvā phussatī āha –

1817.

‘‘Anujānāmi taṃ putta, pabbajjā te samijjhatu;

Ayañca maddī kalyāṇī, susaññā tanumajjhimā;

Acchataṃ saha puttehi, kiṃ araññe karissatī’’ti.

Tattha samijjhatūti jhānena samiddhā hotu. Acchatanti acchatu, idheva hotūti vadati.

Vessantaro āha –

1818.

‘‘Nāhaṃ akāmā dāsimpi, araññaṃ netumussahe;

Sace icchati anvetu, sace nicchati acchatū’’ti.

Tattha akāmāti amma, kiṃ nāmetaṃ kathetha, ahaṃ anicchāya dāsimpi netuṃ na ussahāmīti.

Tato puttassa kathaṃ sutvā rājā suṇhaṃ yācituṃ paṭipajji. Tamatthaṃ pakāsento satthā āha –

1819.

‘‘Tato suṇhaṃ mahārājā, yācituṃ paṭipajjatha;

Mā candanasamācāre, rajojallaṃ adhārayi.

1820.

‘‘Mā kāsiyāni dhāretvā, kusacīraṃ adhārayi;

Dukkho vāso araññasmiṃ, mā hi tvaṃ lakkhaṇe gamī’’ti.

Tattha paṭipajjathāti bhikkhave, puttassa kathaṃ sutvā rājā suṇhaṃ yācituṃ paṭipajji. Candanasamācāreti lohitacandanena parikiṇṇasarīre. Mā hi tvaṃ lakkhaṇe gamīti subhalakkhaṇena samannāgate mā tvaṃ araññaṃ gamīti.

1821.

‘‘Tamabravi rājaputtī, maddī sabbaṅgasobhanā;

Nāhaṃ taṃ sukhamiccheyyaṃ, yaṃ me vessantaraṃ vinā’’ti.

Tattha tamabravīti taṃ sasuraṃ abravi.

1822.

‘‘Tamabravi mahārājā, sivīnaṃ raṭṭhavaḍḍhano;

Iṅgha maddi nisāmehi, vane ye honti dussahā.

1823.

‘‘Bahū kīṭā paṭaṅgā ca, makasā madhumakkhikā;

Tepi taṃ tattha hiṃ seyyuṃ, taṃ te dukkhataraṃ siyā.

1824.

‘‘Apare passa santāpe, nadīnupanisevite;

Sappā ajagarā nāma, avisā te mahabbalā.

1825.

‘‘Te manussaṃ migaṃ vāpi, api māsannamāgataṃ;

Parikkhipitvā bhogehi, vasamānenti attano.

1826.

‘‘Aññepi kaṇhajaṭino, acchā nāma aghammigā;

Na tehi puriso diṭṭho, rukkhamāruyha muccati.

1827.

‘‘Saṅghaṭṭayantā siṅgāni, tikkhaggātippahārino;

Mahiṃsā vicarantettha, nadiṃ sotumbaraṃ pati.

1828.

‘‘Disvā migānaṃ yūthānaṃ, gavaṃ sañcarataṃ vane;

Dhenuva vacchagiddhāva, kathaṃ maddi karissasi.

1829.

‘‘Disvā sampatite ghore, dumaggesu plavaṅgame;

Akhettaññāya te maddi, bhavissate mahabbhayaṃ.

1830.

‘‘Yā tvaṃ sivāya sutvāna, muhuṃ uttasayī pure;

Sā tvaṃ vaṅkamanuppattā, kathaṃ maddi karissasi.

1831.

‘‘Ṭhite majjhanhike kāle, sannisinnesu pakkhisu;

Saṇateva brahāraññaṃ, tattha kiṃ gantumicchasī’’ti.

Tattha tamabravīti taṃ suṇhaṃ abravi. Apare passa santāpeti aññepi santāpe bhayajanake pekkha. Nadīnupaniseviteti nadīnaṃ upanisevite āsannaṭṭhāne, nadīkūle vasanteti attho. Avisāti nibbisā. Api māsannanti āsannaṃ attano sarīrasamphassaṃ āgatanti attho. Aghammigāti aghakarā migā, dukkhāvahā migāti attho. Nadiṃ sotumbaraṃ patīti sotumbarāya nāma nadiyā tīre. Yūthānanti yūthāni, ayameva vā pāṭho. Dhenuva vacchagiddhāvāti tava dārake apassantī vacchagiddhā dhenu viya kathaṃ karissasi. Va-kāro panettha nipātamattova. Sampatiteti sampatante. Ghoreti bhīsanake virūpe. Plavaṅgameti makkaṭe. Akhettaññāyāti araññabhūmiakusalatāya. Bhavissateti bhavissati. Sivāya sutvānāti siṅgāliyā saddaṃ sutvā. Muhunti punappunaṃ. Uttasayīti uttasasi. Saṇatevāti nadati viya saṇantaṃ viya bhavissati.

1832.

‘‘Tamabravi rājaputtī, maddī sabbaṅgasobhanā;

Yāni etāni akkhāsi, vane paṭibhayāni me;

Sabbāni abhisambhossaṃ, gacchaññeva rathesabha.

1833.

‘‘Kāsaṃ kusaṃ poṭakilaṃ, usiraṃ muñcapabbajaṃ;

Urasā panudahissāmi, nassa hessāmi dunnayā.

1834.

‘‘Bahūhi vata cariyāhi, kumārī vindate patiṃ;

Udarassuparodhena, gohanuveṭhanena ca.

1835.

‘‘Aggissa pāricariyāya, udakummujjanena ca;

Vedhabyaṃ kaṭukaṃ loke, gacchaññeva rathesabha.

1836.

‘‘Apissā hoti appatto, ucchiṭṭhamapi bhuñjituṃ;

Yo naṃ hatthe gahetvāna, akāmaṃ parikaḍḍhati;

Vedhabyaṃ kaṭukaṃ loke, gacchaññeva rathesabha.

1837.

‘‘Kesaggahaṇamukkhepā, bhūmyā ca parisumbhanā;

Datvā ca no pakkamati, bahuṃ dukkhaṃ anappakaṃ;

Vedhabyaṃ kaṭukaṃ loke, gacchaññeva rathesabha.

1838.

‘‘Sukkacchavī vedhaverā, datvā subhagamānino;

Akāmaṃ parikaḍḍhanti, ulūkaññeva vāyasā;

Vedhabyaṃ kaṭukaṃ loke, gacchaññeva rathesabha.

1839.

‘‘Api ñātikule phīte, kaṃsapajjotane vasaṃ;

Nevātivākyaṃ na labhe, bhātūhi sakhinīhipi;

Vedhabyaṃ kaṭukaṃ loke, gacchaññeva rathesabha.

1840.

‘‘Naggā nadī anudakā, naggaṃ raṭṭhaṃ arājakaṃ;

Itthīpi vidhavā naggā, yassāpi dasa bhātaro;

Vedhabyaṃ kaṭukaṃ loke, gacchaññeva rathesabha.

1841.

‘‘Dhajo rathassa paññāṇaṃ, dhūmo paññāṇamaggino;

Rājā raṭṭhassa paññāṇaṃ, bhattā paññāṇamitthiyā;

Vedhabyaṃ kaṭukaṃ loke, gacchaññeva rathesabha.

1842.

‘‘Yā daliddī daliddassa, aḍḍhā aḍḍhassa kittimā;

Taṃ ve devā pasaṃsanti, dukkarañhi karoti sā.

1843.

‘‘Sāmikaṃ anubandhissaṃ, sadā kāsāyavāsinī;

Pathabyāpi abhijjantyā, vedhabyaṃ kaṭukitthiyā.

1844.

‘‘Api sāgarapariyantaṃ, bahuvittadharaṃ mahiṃ;

Nānāratanaparipūraṃ, nicche vessantaraṃ vinā.

1845.

‘‘Kathaṃ nu tāsaṃ hadayaṃ, sukharā vata itthiyo;

Yā sāmike dukkhitamhi, sukhamicchanti attano.

1846.

‘‘Nikkhamante mahārāje, sivīnaṃ raṭṭhavaḍḍhane;

Tamahaṃ anubandhissaṃ, sabbakāmadado hi me’’ti.

Tattha tamabravīti bhikkhave, maddī rañño vacanaṃ sutvā taṃ rājānaṃ abravi. Abhisambhossanti sahissāmi adhivāsessāmi. Poṭakilanti poṭakilatiṇaṃ. Panudahissāmīti dvedhā katvā vessantarassa purato gamissāmi. Udarassuparodhenāti upavāsena khudādhivāsena. Gohanuveṭhanena cāti visālakaṭiyo onatapassā ca itthiyo sāmikaṃ labhantīti katvā gohanunā kaṭiphalakaṃ koṭṭāpetvā veṭhanena ca passāni onāmetvā kumārikā patiṃ labhati. Kaṭukanti asātaṃ. Gacchaññevāti gamissāmiyeva.

Apissā hoti appattoti tassā vidhavāya ucchiṭṭhakampi bhuñjituṃ ananucchavikova. Yo nanti yo nīcajacco taṃ vidhavaṃ anicchamānaññeva hatthe gahetvā kaḍḍhati. Kesaggahaṇamukkhepā, bhūmyā ca parisumbhanāti asāmikaṃ itthiṃ hatthapādehi kesaggahaṇaṃ, ukkhepā, bhūmiyaṃ pātananti etāni avamaññanāni katvā atikkamanti. Datvā cāti asāmikāya itthiyā evarūpaṃ bahuṃ anappakaṃ dukkhaṃ parapuriso datvā ca no pakkamati nirāsaṅko olokentova tiṭṭhati.

Sukkacchavīti nhānīyacuṇṇena uṭṭhāpitacchavivaṇṇā. Vedhaverāti vidhavitthikāmā purisā. Datvāti kiñcideva appamattakaṃ dhanaṃ datvā. Subhagamāninoti mayaṃ subhagāti maññamānā. Akāmanti taṃ vidhavaṃ asāmikaṃ akāmaṃ. Ulūkaññeva vāyasāti kākā viyaulūkaṃ parikaḍḍhanti. Kaṃsapajjotaneti suvaṇṇabhājanābhāya pajjotante. Vasanti evarūpepi ñātikule vasamānā. Nevātivākyaṃ na labheti ‘‘ayaṃ itthī nissāmikā, yāvajīvaṃ amhākaññeva bhāro jāto’’tiādīni vacanāni vadantehi bhātūhipi sakhinīhipi ativākyaṃ garahavacanaṃ neva na labhati. Paññāṇanti pākaṭabhāvakāraṇaṃ.

Yādaliddī daliddassāti deva, kittisampannā yā itthī attano sāmikassa daliddassa dukkhappattakāle sayampi daliddī samānā dukkhāva hoti, tassa aḍḍhakāle teneva saddhiṃ aḍḍhā sukhappattā hoti, taṃ ve devā pasaṃsanti. Abhijjantyāti abhijjantiyā. Sacepi hi itthiyā sakalapathavī na bhijjati, tāya sakalāya pathaviyā sāva issarā hoti, tathāpi vedhabyaṃ kaṭukamevāti attho. Sukharā vata itthiyoti suṭṭhu kharā vata itthiyo.

1847.

‘‘Tamabravi mahārājā, maddiṃ sabbaṅgasobhanaṃ;

Ime te daharā puttā, jālī kaṇhājinā cubho;

Nikkhippa lakkhaṇe gaccha, mayaṃ te posayāmase’’ti.

Tattha jālī kaṇhājinā cubhoti jālī ca kaṇhājinā cāti ubho. Nikkhippāti ime nikkhipitvā gacchāhīti.

1848.

‘‘Tamabravi rājaputtī, maddī sabbaṅgasobhanā;

Piyā me puttakā deva, jālī kaṇhājinā cubho;

Tyamhaṃ tattha ramessanti, araññe jīvasokina’’nti.

Tattha tyamhanti te dārakā amhākaṃ tattha araññe. Jīvasokinanti avigatasokānaṃ hadayaṃ ramayissantīti attho.

1849.

‘‘Tamabravi mahārājā, sivīnaṃ raṭṭhavaḍḍhano;

Sālīnaṃ odanaṃ bhutvā, suciṃ maṃsūpasecanaṃ;

Rukkhaphalāni bhuñjantā, kathaṃ kāhanti dārakā.

1850.

‘‘Bhutvā satapale kaṃse, sovaṇṇe satarājike;

Rukkhapattesu bhuñjantā, kathaṃ kāhanti dārakā.

1851.

‘‘Kāsiyāni ca dhāretvā, khomakoṭumbarāni ca;

Kusacīrāni dhārentā, kathaṃ kāhanti dārakā.

1852.

‘‘Vayhāhi pariyāyitvā, sivikāya rathena ca;

Pattikā paridhāvantā, kathaṃ kāhanti dārakā.

1853.

‘‘Kūṭāgāre sayitvāna, nivāte phusitaggaḷe;

Sayantā rukkhamūlasmiṃ, kathaṃ kāhanti dārakā.

1854.

‘‘Pallaṅkesu sayitvāna, gonake cittasanthate;

Sayantā tiṇasanthāre, kathaṃ kāhanti dārakā.

1855.

‘‘Gandhakena vilimpitvā, agarucandanena ca;

Rajojallāni dhārentā, kathaṃ kāhanti dārakā.

1856.

‘‘Cāmaramorahatthehi, bījitaṅgā sukhedhitā;

Phuṭṭhā ḍaṃsehi makasehi, kathaṃ kāhanti dārakā’’ti.

Tattha palasate kaṃseti palasatena katāya kañcanapātiyā. Gonake cittasanthateti mahāpiṭṭhiyaṃ kāḷakojave ceva vicittake santhare ca. Cāmaramorahatthehīti cāmarehi ceva morahatthehi ca bījitaṅgā.

Evaṃ tesaṃ sallapantānaññeva ratti vibhāyi, sūriyo uggañchi. Mahāsattassa catusindhavayuttaṃ alaṅkatarathaṃ ānetvā rājadvāre ṭhapayiṃsu. Maddīpi sassusasure vanditvā sesitthiyo apaloketvā dve putte ādāya vessantarato paṭhamataraṃ gantvā rathe aṭṭhāsi. Tamatthaṃ pakāsento satthā āha –

1857.

‘‘Tamabravi rājaputtī, maddī sabbaṅgasobhanā;

Mā deva paridevesi, mā ca tvaṃ vimano ahu;

Yathā mayaṃ bhavissāma, tathā hessanti dārakā.

1858.

‘‘Idaṃ vatvāna pakkāmi, maddī sabbaṅgasobhanā;

Sivimaggena anvesi, putte ādāya lakkhaṇā’’ti.

Tattha sivimaggenāti sivirañño gantabbamaggena. Anvesīti taṃ agamāsi, pāsādā otaritvā rathaṃ abhiruhīti attho.

1859.

‘‘Tato vessantaro rājā, dānaṃ datvāna khattiyo;

Pitu mātu ca vanditvā, katvā ca naṃ padakkhiṇaṃ.

1860.

‘‘Catuvāhiṃ rathaṃ yuttaṃ, sīghamāruyha sandanaṃ;

Ādāya puttadārañca, vaṅkaṃ pāyāsi pabbata’’nti.

Tattha tatoti bhikkhave, tassā maddiyā rathaṃ abhiruhitvā ṭhitakāle. Datvāti hiyyo dānaṃ datvā. Katvā ca naṃ padakkhiṇanti padakkhiṇañca katvā. Nanti nipātamattaṃ.

1861.

‘‘Tato vessantaro rājā, yenāsi bahuko jano;

Āmanta kho taṃ gacchāma, arogā hontu ñātayo’’ti.

Tassattho – bhikkhave, tato vessantaro rājā yattha ‘‘vessantaraṃ rājānaṃ passissāmā’’ti bahuko jano ṭhito āsi, tattha rathaṃ pesetvā mahājanaṃ āpucchanto ‘‘āmanta kho taṃ gacchāma, arogā hontu ñātayo’’ti āha. Tattha tanti nipātamattaṃ. Bhikkhave, tato vessantaro rājā ñātake āha – ‘‘tumhe āmantetvā mayaṃ gacchāma, tumhe sukhitā hotha nidukkhā’’ti.

Evaṃ mahāsatto mahājanaṃ āmantetvā ‘‘appamattā hotha, dānādīni puññāni karothā’’ti tesaṃ ovaditvā pakkāmi. Gacchante pana bodhisatte mātā ‘‘putto me dānavittako dānaṃ detū’’ti ābharaṇehi saddhiṃ sattaratanapūrāni sakaṭāni ubhosu passesu pesesi. Sopi attano kāyāruḷhameva ābharaṇabhaṇḍaṃ omuñcitvā sampattayācakānaṃ aṭṭhārasa vāre datvā avasesaṃ sabbaṃ adāsi. So nagarā nikkhamitvā ca nivattitvā oloketukāmo ahosi. Athassa manaṃ paṭicca rathappamāṇaṭṭhāne mahāpathavī bhijjitvā kulālacakkaṃ viya parivattitvā rathaṃ nagarābhimukhaṃ akāsi. So mātāpitūnaṃ vasanaṭṭhānaṃ olokesi. Tena kāraṇena pathavīkampo ahosi. Tena vuttaṃ –

‘‘Nikkhamitvāna nagarā, nivattitvā vilokite;

Tadāpi pathavī kampi, sineruvanavaṭaṃsakā’’ti. (cariyā. 1.93);

Sayaṃ pana oloketvā maddimpi olokāpetuṃ gāthamāha –

1862.

‘‘Iṅgha maddi nisāmehi, rammarūpaṃva dissati;

Āvāsaṃ siviseṭṭhassa, pettikaṃ bhavanaṃ mamā’’ti.

Tattha nisāmehīti olokehi.

Atha mahāsatto sahajāte saṭṭhisahassaamacce ca sesajanañca nivattāpetvā rathaṃ pājento maddiṃ āha – ‘‘bhadde, sace pacchato yācakā āgacchanti, upadhāreyyāsī’’ti. Sāpi olokentī nisīdi. Athassa sattasatakaṃ mahādānaṃ sampāpuṇituṃ asakkontā cattāro brāhmaṇā nagaraṃ āgantvā ‘‘kuhiṃ vessantaro rājā’’ti pucchitvā ‘‘dānaṃ datvā gato’’ti vutte ‘‘kiñci gahetvā gato’’ti pucchitvā ‘‘rathena gato’’ti sutvā ‘‘asse naṃ yācissāmā’’ti anubandhiṃsu. Atha maddī te āgacchante disvā ‘‘yācakā āgacchanti, devā’’ti ārocesi. Mahāsatto rathaṃ ṭhapesi. Te āgantvā asse yāciṃsu. Mahāsatto asse adāsi. Tamatthaṃ pakāsento satthā āha –

1863.

‘‘Taṃ brāhmaṇā anvagamuṃ, te naṃ asse ayācisuṃ;

Yācito paṭipādesi, catunnaṃ caturo haye’’ti.

Assesu pana dinnesu rathadhuraṃ ākāseyeva aṭṭhāsi. Atha brāhmaṇesu gatamattesuyeva cattāro devaputtā rohiccamigavaṇṇena āgantvā rathadhuraṃ sampaṭicchitvā agamaṃsu. Mahāsatto tesaṃ devaputtabhāvaṃ ñatvā imaṃ gāthamāha –

1864.

‘‘Iṅgha maddi nisāmehi, cittarūpaṃva dissati;

Migarohiccavaṇṇena, dakkhiṇassā vahanti ma’’nti.

Tattha dakkhiṇassāti susikkhitā assā viya maṃ vahanti.

Atha naṃ evaṃ gacchantaṃ aparo brāhmaṇo āgantvā rathaṃ yāci. Mahāsatto puttadāraṃ otāretvā tassa rathaṃ adāsi. Rathe pana dinne devaputtā antaradhāyiṃsu. Rathassa dinnabhāvaṃ pakāsento satthā āha –

1865.

‘‘Athettha pañcamo āgā, so taṃ rathamayācatha;

Tassa taṃ yācitodāsi, na cassupahato mano.

1866.

‘‘Tato vessantaro rājā, oropetvā sakaṃ janaṃ;

Assāsayi assarathaṃ, brāhmaṇassa dhanesino’’ti.

Tattha athetthāti atha tasmiṃ vane. Na cassupahato manoti na cassa mano olīno. Assāsayīti paritosento niyyādesi.

Tato paṭṭhāya pana te sabbepi pattikāva ahesuṃ. Atha mahāsatto maddiṃ avoca –

1867.

‘‘Tvaṃ maddi kaṇhaṃ gaṇhāhi, lahu esā kaniṭṭhikā;

Ahaṃ jāliṃ gahessāmi, garuko bhātiko hi so’’ti.

Evañca pana vatvā ubhopi khattiyā dve dārake aṅkenādāya pakkamiṃsu. Tamatthaṃ pakāsento satthā āha –

1868.

‘‘Rājā kumāramādāya, rājaputtī ca dārikaṃ;

Sammodamānā pakkāmuṃ, aññamaññaṃ piyaṃvadā’’ti.

Dānakaṇḍavaṇṇanā niṭṭhitā.

Vanapavesanakaṇḍavaṇṇanā

Te paṭipathaṃ āgacchante manusse disvā ‘‘kuhiṃ vaṅkapabbato’’ti pucchanti. Manussā ‘‘dūre’’ti vadanti. Tena vuttaṃ –

1869.

‘‘Yadi keci manujā enti, anumagge paṭipathe;

Maggaṃ te paṭipucchāma, ‘kuhiṃ vaṅkatapabbato’.

1870.

‘‘Te tattha amhe passitvā, kalunaṃ paridevayuṃ;

Dukkhaṃ te paṭivedenti, dūre vaṅkatapabbato’’ti.

Maggassa ubhosu passesu vividhaphaladhārino rukkhe disvā dārakā kandanti. Mahāsattassānubhāvena phaladhārino rukkhā onamitvā hatthasamphassaṃ āgacchanti. Tato supakkaphalāphalāni uccinitvā tesaṃ deti. Taṃ disvā maddī acchariyaṃ pavedesi. Tena vuttaṃ –

1871.

‘‘Yadi passanti pavane, dārakā phaline dume;

Tesaṃ phalānaṃ hetumhi, uparodanti dārakā.

1872.

‘‘Rodante dārake disvā, ubbiddhā vipulā dumā;

Sayamevonamitvāna, upagacchanti dārake.

1873.

‘‘Idaṃ accherakaṃ disvā, abbhutaṃ lomahaṃsanaṃ;

Sādhukāraṃ pavattesi, maddī sabbaṅgasobhanā.

1874.

‘‘Accheraṃ vata lokasmiṃ, abbhutaṃ lomahaṃsanaṃ;

Vessantarassa tejena, sayamevonatā dumā’’ti.

Jetuttaranagarato suvaṇṇagiritālo nāma pabbato pañca yojanāni, tato kontimārā nāma nadī pañca yojanāni, tato añcaragiri nāma pabbato pañca yojanāni, tato dunniviṭṭhabrāhmaṇagāmo nāma pañca yojanāni, tato mātulanagaraṃ dasa yojanāni. Iti taṃ maggaṃ jetuttaranagarato tiṃsayojanaṃ hoti. Devatā taṃ maggaṃ saṃkhipiṃsu. Te ekadivaseneva mātulanagaraṃ pāpuṇiṃsu. Tena vuttaṃ –

1875.

‘‘Saṅkhipiṃsu pathaṃ yakkhā, anukampāya dārake;

Nikkhantadivaseneva, cetaraṭṭhaṃ upāgamu’’nti.

Upagacchantā ca pana jetuttaranagarato pātarāsasamaye nikkhamitvā sāyanhasamaye cetaraṭṭhe mātulanagaraṃ pattā. Tamatthaṃ pakāsento satthā āha –

1876.

‘‘Te gantvā dīghamaddhānaṃ, cetaraṭṭhaṃ upāgamuṃ;

Iddhaṃ phītaṃ janapadaṃ, bahumaṃsasurodana’’nti.

Tadā mātulanagare saṭṭhi khattiyasahassāni vasanti. Mahāsatto antonagaraṃ apavisitvā nagaradvāreyeva sālāyaṃ nisīdi. Athassa maddī bodhisattassa pādesu rajaṃ puñchitvā pāde sambāhitvā ‘‘vessantarassa āgatabhāvaṃ jānāpessāmī’’ti sālāto nikkhamitvā tassa cakkhupathe sālādvāre aṭṭhāsi. Nagaraṃ pavisantiyo ca nikkhamantiyo ca itthiyo taṃ disvā parivāresuṃ. Tamatthaṃ pakāsento satthā āha –

1877.

‘‘Cetiyo parivāriṃsu, disvā lakkhaṇamāgataṃ;

Sukhumālī vata ayyā, pattikā paridhāvati.

1878.

‘‘Vayhāhi pariyāyitvā, sivikāya rathena ca;

Sājja maddī araññasmiṃ, pattikā paridhāvatī’’ti.

Tattha lakkhaṇamāgatanti lakkhaṇasampannaṃ maddiṃ āgataṃ. Paridhāvatīti evaṃ sukhumālī hutvā pattikāva vicarati. Pariyāyitvāti jetuttaranagare vicaritvā. Sivikāyāti suvaṇṇasivikāya.

Mahājano maddiñca vessantarañca dve putte cassa anāthāgamanena āgate disvā gantvā rājūnaṃ ācikkhi. Saṭṭhisahassā rājāno rodantā paridevantā tassa santikaṃ āgamaṃsu. Tamatthaṃ pakāsento satthā āha –

1879.

‘‘Taṃ disvā cetapāmokkhā, rodamānā upāgamuṃ;

Kacci nu deva kusalaṃ, kacci deva anāmayaṃ;

Kacci pitā arogo te, sivīnañca anāmayaṃ.

1880.

‘‘Ko te balaṃ mahārāja, ko nu te rathamaṇḍalaṃ;

Anassako arathako, dīghamaddhānamāgato;

Kaccāmittehi pakato, anuppattosimaṃ disa’’nti.

Tattha disvāti dūratova passitvā. Cetapāmokkhāti cetarājāno. Upāgamunti upasaṅkamiṃsu. Kusalanti ārogyaṃ. Anāmayanti niddukkhabhāvaṃ. Ko te balanti kuhiṃ tava balakāyo. Rathamaṇḍalanti yenāsi rathena āgato, so kuhinti pucchanti. Anassakoti assavirahito. Arathakoti ayānako. Dīghamaddhānamāgatoti dīghamaggaṃ āgato. Pakatoti abhibhūto.

Atha nesaṃ mahāsatto attano āgatakāraṇaṃ kathento āha –

1881.

‘‘Kusalañceva me sammā, atho sammā anāmayaṃ;

Atho pitā arogo me, sivīnañca anāmayaṃ.

1882.

‘‘Ahañhi kuñjaraṃ dajjaṃ, īsādantaṃ urūḷhavaṃ;

Khettaññuṃ sabbayuddhānaṃ, sabbasetaṃ gajuttamaṃ.

1883.

‘‘Paṇḍukambalasañchannaṃ, pabhinnaṃ sattumaddanaṃ;

Dantiṃ savālabījaniṃ, setaṃ kelāsasādisaṃ.

1884.

‘‘Sasetacchattaṃ saupādheyyaṃ, sāthabbanaṃ sahatthipaṃ;

Aggayānaṃ rājavāhiṃ, brāhmaṇānaṃ adāsahaṃ.

1885.

‘‘Tasmiṃ me sivayo kuddhā, pitā cupahatomano;

Avaruddhasi maṃ rājā, vaṅkaṃ gacchāmi pabbataṃ;

Okāsaṃ sammā jānātha, vane yattha vasāmase’’ti.

Tattha tasmiṃ meti tasmiṃ kāraṇe mayhaṃ sivayo kuddhā. Upahatomanoti upahatacitto kuddhova maṃ raṭṭhā pabbājesi. Yatthāti yasmiṃ vane mayaṃ vaseyyāma, tattha vasanokāsaṃ jānāthāti.

Te rājāno āhaṃsu –

1886.

‘‘Svāgataṃ te mahārāja, atho te adurāgataṃ;

Issarosi anuppatto, yaṃ idhatthi pavedaya.

1887.

‘‘Sākaṃ bhisaṃ madhuṃ maṃsaṃ, suddhaṃ sālīnamodanaṃ;

Paribhuñja mahārāja, pāhuno nosi āgato’’ti.

Tattha pavedayāti kathehi, sabbaṃ paṭiyādetvā dassāma. Bhisanti bhisamūlaṃ, yaṃkiñci kandajātaṃ vā.

Vessantaro āha –

1888.

‘‘Paṭiggahitaṃ yaṃ dinnaṃ, sabbassa agghiyaṃ kataṃ;

Avaruddhasi maṃ rājā, vaṅkaṃ gacchāmi pabbataṃ;

Okāsaṃ sammā jānātha, vane yattha vasāmase’’ti.

Tattha paṭiggahitanti sabbametaṃ tumhehi dinnaṃ mayā ca paṭiggahitameva hotu, sabbassa tumhehi mayhaṃ agghiyaṃ nivedanaṃ kataṃ. Rājā pana maṃ avaruddhasi raṭṭhā pabbājesi, tasmā vaṅkameva gamissāmi, tasmiṃ me araññe vasanaṭṭhānaṃ jānāthāti.

Te rājāno āhaṃsu –

1889.

‘‘Idheva tāva acchassu, cetaraṭṭhe rathesabha;

Yāva cetā gamissanti, rañño santika yācituṃ.

1890.

‘‘Nijjhāpetuṃ mahārājaṃ, sivīnaṃ raṭṭhavaḍḍhanaṃ;

Taṃ taṃ cetā purakkhatvā, patītā laddhapaccayā;

Parivāretvāna gacchanti, evaṃ jānāhi khattiyā’’ti.

Tattha rañño santika yācitunti rañño santikaṃ yācanatthāya gamissanti. Nijjhāpetunti tumhākaṃ niddosabhāvaṃ jānāpetuṃ. Laddhapaccayāti laddhapatiṭṭhā. Gacchantīti gamissanti.

Mahāsatto āha –

1891.

‘‘Mā vo ruccittha gamanaṃ, rañño santika yācituṃ;

Nijjhāpetuṃ mahārājaṃ, rājāpi tattha nissaro.

1892.

‘‘Accuggatā hi sivayo, balaggā negamā ca ye;

Te vidhaṃsetumicchanti, rājānaṃ mama kāraṇā’’ti.

Tattha tatthāti tasmiṃ mama niddosabhāvaṃ nijjhāpane rājāpi anissaro. Accuggatāti atikuddhā. Balaggāti balakāyā. Vidhaṃsetunti rajjato nīharituṃ. Rājānanti rājānampi.

Te rājāno āhaṃsu –

1893.

‘‘Sace esā pavattettha, raṭṭhasmiṃ raṭṭhavaḍḍhana;

Idheva rajjaṃ kārehi, cetehi parivārito.

1894.

‘‘Iddhaṃ phītañcidaṃ raṭṭhaṃ, iddho janapado mahā;

Matiṃ karohi tvaṃ deva, rajjassa manusāsitu’’nti.

Tattha sace esā pavattetthāti sace etasmiṃ raṭṭhe esā pavatti. Rajjassa manusāsitunti rajjaṃ samanusāsituṃ, ayameva vā pāṭho.

Vessantaro āha –

1895.

‘‘Na me chando mati atthi, rajjassa anusāsituṃ;

Pabbājitassa raṭṭhasmā, cetaputtā suṇātha me.

1896.

‘‘Atuṭṭhā sivayo āsuṃ, balaggā negamā ca ye;

Pabbājitassa raṭṭhasmā, cetā rajjebhisecayuṃ.

1897.

‘‘Asammodiyampi vo assa, accantaṃ mama kāraṇā;

Sivīhi bhaṇḍanaṃ cāpi, viggaho me na ruccati.

1898.

‘‘Athassa bhaṇḍanaṃ ghoraṃ, sampahāro anappako;

Ekassa kāraṇā mayhaṃ, hiṃseyya bahuko jano.

1899.

‘‘Paṭiggahitaṃ yaṃ dinnaṃ, sabbassa agghiyaṃ kataṃ;

Avaruddhasi maṃ rājā, vaṅkaṃ gacchāmi pabbataṃ;

Okāsaṃ sammā jānātha, vane yattha vasāmase’’ti.

Tattha cetā rajjebhisecayunti cetaraṭṭhavāsino kira vessantaraṃ rajje abhisiñciṃsūti tumhākampi te atuṭṭhā āsuṃ. Asammodiyanti asāmaggiyaṃ. Assāti bhaveyya. Athassāti atha mayhaṃ ekassa kāraṇā tumhākaṃ bhaṇḍanaṃ bhavissatīti.

Evaṃ mahāsatto anekapariyāyena yācitopi rajjaṃ na icchi. Athassa te cetarājāno mahantaṃ sakkāraṃ kariṃsu. So nagaraṃ pavisituṃ na icchi. Atha naṃ sālameva alaṅkaritvā sāṇiyā parikkhepaṃ katvā mahāsayanaṃ paññāpetvā sabbe ārakkhaṃ kariṃsu. So ekarattiṃ tehi saṅgahitārakkho sālāyaṃ sayitvā punadivase pātova nhatvā nānaggarasabhojanaṃ bhuñjitvā tehi parivuto nikkhami. Saṭṭhisahassā khattiyā tena saddhiṃ pannarasayojanamaggaṃ gantvā vanadvāre ṭhatvā purato pannarasayojanamaggaṃ ācikkhantā āhaṃsu –

1900.

‘‘Taggha te mayamakkhāma, yathāpi kusalā tathā;

Rājisī yattha sammanti, āhutaggī samāhitā.

1901.

‘‘Esa selo mahārāja, pabbato gandhamādano;

Yattha tvaṃ saha puttehi, saha bhariyāya cacchasi.

1902.

‘‘Taṃ cetā anusāsiṃsu, assunettā rudaṃmukhā;

Ito gaccha mahārāja, ujuṃ yenuttarāmukho.

1903.

‘‘Atha dakkhisi bhaddante, vepullaṃ nāma pabbataṃ;

Nānādumagaṇākiṇṇaṃ, sītacchāyaṃ manoramaṃ.

1904.

‘‘Tamatikkamma bhaddante, atha dakkhisi āpagaṃ;

Nadiṃ ketumatiṃ nāma, gambhīraṃ girigabbharaṃ.

1905.

‘‘Puthulomamacchākiṇṇaṃ, supatitthaṃ mahodakaṃ;

Tattha nhatvā pivitvā ca, assāsetvā saputtake.

1906.

‘‘Atha dakkhisi bhaddante, nigrodhaṃ madhupipphalaṃ;

Rammake sikhare jātaṃ, sītacchāyaṃ manoramaṃ.

1907.

‘‘Atha dakkhisi bhaddante, nāḷikaṃ nāma pabbataṃ;

Nānādijagaṇākiṇṇaṃ, selaṃ kimpurisāyutaṃ.

1908.

‘‘Tassa uttarapubbena, mucalindo nāma so saro;

Puṇḍarīkehi sañchanno, setasogandhikehi ca.

1909.

‘‘So vanaṃ meghasaṅkāsaṃ, dhuvaṃ haritasaddalaṃ;

Sīhovāmisapekkhīva, vanasaṇḍaṃ vigāhaya;

Puppharukkhehi sañchannaṃ, phalarukkhehi cūbhayaṃ.

1910.

‘‘Tattha bindussarā vaggū, nānāvaṇṇā bahū dijā;

Kūjantamupakūjanti, utusaṃpupphite dume.

1911.

‘‘Gantvā girividuggānaṃ, nadīnaṃ pabhavāni ca;

So dakkhisi pokkharaṇiṃ, karañjakakudhāyutaṃ.

1912.

‘‘Puthulomamacchākiṇṇaṃ , supatitthaṃ mahodakaṃ;

Samañca caturaṃsañca, sāduṃ appaṭigandhiyaṃ.

1913.

‘‘Tassā uttarapubbena, paṇṇasālaṃ amāpaya;

Paṇṇasālaṃ amāpetvā, uñchācariyāya īhathā’’ti.

Tattha rājisīti rājāno hutvā pabbajitā. Samāhitāti ekaggacittā. Esāti dakkhiṇahatthaṃ ukkhipitvā iminā pabbatapādena gacchathāti ācikkhantā vadanti. Acchasīti vasissasi. Āpaganti udakavāhanadiāvaṭṭaṃ. Girigabbharanti girīnaṃ kucchito pavattaṃ. Madhupipphalanti madhuraphalaṃ. Rammaketi ramaṇīye. Kimpurisāyutanti kimpurisehi āyutaṃ parikiṇṇaṃ. Setasogandhīkehi cāti nānappakārehi setuppalehi ceva sogandhikehi ca sañchanno. Sīhovāmisapekkhīvāti āmisaṃ pekkhanto sīho viya.

Bindussarāti sampiṇḍitassarā. Vaggūti madhurassarā. Kūjantamupakūjantīti paṭhamaṃ kūjamānaṃ pakkhiṃ pacchā upakūjanti. Utusaṃpupphite dumeti utusamaye pupphite dume nilīyitvā kūjantaṃ upakūjanti. So dakkhisīti so tvaṃ passissasīti attho. Karañjakakudhāyutanti karañjarukkhehi ca kakudharukkhehi ca samparikiṇṇaṃ. Appaṭigandhiyanti paṭikūlagandhavirahitaṃ madhurodakaparikiṇṇaṃnānappakārapadumuppalādīhi sañchannaṃ. Paṇṇasālaṃ amāpayāti paṇṇasālaṃ māpeyyāsi. Amāpetvāti māpetvā. Uñchācariyāya īhathāti atha tumhe, deva, uñchācariyāya yāpentā appamattā īhatha, āraddhavīriyā hutvā vihareyyāthāti attho.

Evaṃ te rājāno tassa pannarasayojanamaggaṃ ācikkhitvā taṃ uyyojetvā vessantarassa antarāyabhayassa vinodanatthaṃ ‘‘mā kocideva paccāmitto okāsaṃ labheyyā’’ti cintetvā ekaṃ byattaṃ susikkhitaṃ cetaputtaṃ āmantetvā ‘‘tvaṃ gacchante ca āgacchante ca pariggaṇhāhī’’ti vanadvāre ārakkhaṇatthāya ṭhapetvā sakanagaraṃ gamiṃsu. Vessantaropi saputtadāro gandhamādanapabbataṃ patvā, taṃ divasaṃ tattha vasitvā tato uttarābhimukho vepullapabbatapādena gantvā, ketumatiyā nāma nadiyā tīre nisīditvā vanacarakena dinnaṃ madhumaṃsaṃ khāditvā tassa suvaṇṇasūciṃ datvā tattha nhatvā pivitvā paṭippassaddhadaratho nadito uttaritvā sānupabbatasikhare ṭhitassa nigrodhassa mūle thokaṃ nisīditvā nigrodhaphalāni khāditvā uṭṭhāya gacchanto nāḷikaṃ nāma pabbataṃ patvā taṃ pariharanto mucalindasaraṃ gantvā sarassa tīrena pubbuttarakaṇṇaṃ patvā, ekapadikamaggena vanaghaṭaṃ pavisitvā taṃ atikkamma girividuggānaṃ nadippabhavānaṃ purato caturaṃsapokkharaṇiṃ pāpuṇi.

Tasmiṃ khaṇe sakko āvajjento ‘‘mahāsatto himavantaṃ paviṭṭho’’ti ñatvā ‘‘tassa vasanaṭṭhānaṃ laddhuṃ vaṭṭatī’’ti cintetvā vissakammaṃ pakkosāpetvā ‘‘gaccha, tāta, tvaṃ vaṅkapabbatakujhacchimhi ramaṇīye ṭhāne assamapadaṃ māpetvā ehī’’ti pesesi. So ‘‘sādhu, devā’’ti devalokato otaritvā tattha dve paṇṇasālāyo dve caṅkame rattiṭṭhānadivāṭṭhānāni ca māpetvā caṅkamakoṭiyaṃ tesu tesu ṭhānesu nānāphaladhare rukkhe ca kadalivanāni ca dassetvā sabbe pabbajitaparikkhāre paṭiyādetvā ‘‘ye keci pabbajitukāmā, te ime gaṇhantū’’ti akkharāni likhitvā amanusse ca bheravasadde migapakkhino ca paṭikkamāpetvā sakaṭṭhānameva gato.

Mahāsatto ekapadikamaggaṃ disvā ‘‘pabbajitānaṃ vasanaṭṭhānaṃ bhavissatī’’ti maddiñca putte ca assamapadadvāre ṭhapetvā assamapadaṃ pavisitvā akkharāni oloketvā ‘‘sakkenamhi diṭṭho’’ti ñatvā paṇṇasālaṃ pavisitvā khaggañca dhanuñca apanetvā sāṭake omuñcitvā rattavākacīraṃ nivāsetvā ajinacammaṃ aṃse katvā jaṭāmaṇḍalaṃ bandhitvā isivesaṃ gahetvā kattaradaṇḍaṃ ādāya paṇṇasālato nikkhamitvā pabbajitasiriṃ samubbahanto ‘‘aho sukhaṃ, aho sukhaṃ, pabbajjā me adhigatā’’ti udānaṃ udānetvā caṅkamaṃ āruyha aparāparaṃ caṅkamitvā paccekabuddhasadisena upasamena puttadārānaṃ santikaṃ agamāsi. Maddīpi mahāsattassa pādesu patitvā roditvā teneva saddhiṃ assamapadaṃ pavisitvā attano paṇṇasālaṃ gantvā isivesaṃ gaṇhi. Pacchā puttepi tāpasakumārake kariṃsu. Cattāro khattiyā vaṅkapabbatakucchimhi vasiṃsu. Atha maddī mahāsattaṃ varaṃ yāci ‘‘deva, tumhe phalāphalatthāya vanaṃ agantvā putte gahetvā idheva hotha, ahaṃ phalāphalaṃ āharissāmī’’ti. Tato paṭṭhāya sā araññato phalāphalāni āharitvā tayo jane paṭijaggati.

Bodhisattopi taṃ varaṃ yāci ‘‘bhadde, maddi mayaṃ ito paṭṭhāya pabbajitā nāma, itthī ca nāma brahmacariyassa malaṃ, ito paṭṭhāya akāle mama santikaṃ mā āgacchāhī’’ti. Sā ‘‘sādhū’’ti sampaṭicchi. Mahāsattassa mettānubhāvena samantā tiyojane sabbe tiracchānāpi aññamaññaṃ mettacittaṃ paṭilabhiṃsu. Maddīdevīpi pātova uṭṭhāya pānīyaparibhojanīyaṃ upaṭṭhāpetvā mukhodakaṃ āharitvā dantakaṭṭhaṃ datvā assamapadaṃ sammajjitvā dve putte pitu santike ṭhapetvā pacchikhaṇittiaṅkusahatthā araññaṃ pavisitvā vanamūlaphalāphalāni ādāya pacchiṃ pūretvā sāyanhasamaye araññato āgantvā paṇṇasālāya phalāphalaṃ ṭhapetvā nhatvā putte nhāpesi. Atha cattāropi janā paṇṇasālādvāre nisīditvā phalāphalaṃ paribhuñjanti. Tato maddī putte gahetvā attano paṇṇasālaṃ pāvisi. Iminā niyāmena te pabbatakucchimhi satta māse vasiṃsūti.

Vanapavesanakaṇḍavaṇṇanā niṭṭhitā.

Jūjakapabbavaṇṇanā

Tadā kāliṅgaraṭṭhe dunniviṭṭhabrāhmaṇagāmavāsī jūjako nāma brāhmaṇo bhikkhācariyāya kahāpaṇasataṃ labhitvā ekasmiṃ brāhmaṇakule ṭhapetvā puna dhanapariyesanatthāya gato. Tasmiṃ cirāyante brāhmaṇakulā kahāpaṇasataṃ valañjetvā pacchā itarena āgantvā codiyamānā kahāpaṇe dātuṃ asakkontā amittatāpanaṃ nāma dhītaraṃ tassa adaṃsu. So taṃ ādāya kāliṅgaraṭṭhe dunniviṭṭhabrāhmaṇagāmaṃ gantvā vasi. Amittatāpanā sammā brāhmaṇaṃ paricarati. Atha aññe taruṇabrāhmaṇā tassā ācārasampattiṃ disvā ‘‘ayaṃ mahallakabrāhmaṇaṃ sammā paṭijaggati, tumhe pana amhesu kiṃ pamajjathā’’ti attano attano bhariyāyo tajjenti. Tā ‘‘imaṃ amittatāpanaṃ imamhā gāmā palāpessāmā’’ti nadītitthādīsu sannipatitvā taṃ paribhāsiṃsu. Tamatthaṃ pakāsento satthā āha –

1914.

‘‘Ahu vāsī kaliṅgesu, jūjako nāma brāhmaṇo;

Tassāsi daharā bhariyā, nāmenāmittatāpanā.

1915.

‘‘Tā naṃ tattha gatāvocuṃ, nadiṃ udakahāriyā;

Thiyo naṃ paribhāsiṃsu, samāgantvā kutūhalā.

1916.

‘‘Amittā nūna te mātā, amitto nūna te pitā;

Ye taṃ jiṇṇassa pādaṃsu, evaṃ dahariyaṃ satiṃ.

1917.

‘‘Ahitaṃ vata te ñātī, mantayiṃsu rahogatā;

Ye taṃ jiṇṇassa pādaṃsu, evaṃ dahariyaṃ satiṃ.

1918.

‘‘Amittā vata te ñātī, mantayiṃsu rahogatā;

Ye taṃ jiṇṇassa pādaṃsu, evaṃ dahariyaṃ satiṃ.

1919.

‘‘Dukkaṭaṃ vata te ñātī, mantayiṃsu rahogatā;

Ye taṃ jiṇṇassa pādaṃsu, evaṃ dahariyaṃ satiṃ.

1920.

‘‘Pāpakaṃ vata te ñātī, mantayiṃsu rahogatā;

Ye taṃ jiṇṇassa pādaṃsu, evaṃ dahariyaṃ satiṃ.

1921.

‘‘Amanāpaṃ vata te ñātī, mantayiṃsu rahogatā;

Ye taṃ jiṇṇassa pādaṃsu, evaṃ dahariyaṃ satiṃ.

1922.

‘‘Amanāpavāsaṃ vasi, jiṇṇena patinā saha;

Yā tvaṃ vasasi jiṇṇassa, mataṃ te jīvitā varaṃ.

1923.

‘‘Na hi nūna tuyhaṃ kalyāṇi, pitā mātā ca sobhane;

Aññaṃ bhattāraṃ vindiṃsu, ye taṃ jiṇṇassa pādaṃsu;

Evaṃ dahariyaṃ satiṃ.

1924.

‘‘Duyiṭṭhaṃ te navamiyaṃ, akataṃ aggihuttakaṃ;

Ye taṃ jiṇṇassa pādaṃsu, evaṃ dahariyaṃ satiṃ.

1925.

‘‘Samaṇe brāhmaṇe nūna, brahmacariyaparāyaṇe;

Sā tvaṃ loke abhisapi, sīlavante bahussute;

Yā tvaṃ vasasi jiṇṇassa, evaṃ dahariyā satī.

1926.

‘‘Na dukkhaṃ ahinā daṭṭhaṃ, na dukkhaṃ sattiyā hataṃ;

Tañca dukkhañca tibbañca, yaṃ passe jiṇṇakaṃ patiṃ.

1927.

‘‘Natthi khiḍḍā natthi rati, jiṇṇena patinā saha;

Natthi ālāpasallāpo, jagghitampi na sobhati.

1928.

‘‘Yadā ca daharo daharā, mantayanti rahogatā;

Sabbesaṃ sokā nassanti, ye keci hadayassitā.

1929.

‘‘Daharā tvaṃ rūpavatī, purisānaṃbhipatthitā;

Gaccha ñātikule accha, kiṃ jiṇṇo ramayissatī’’ti.

Tattha ahūti ahosi. Vāsī kaliṅgesūti kāliṅgaraṭṭhesu dunniviṭṭhabrāhmaṇagāmavāsī. Tā naṃ tattha gatāvocunti tattha gāme tā itthiyo nadītitthe udakahārikā hutvā gatā naṃ avocuṃ. Thiyo naṃ paribhāsiṃsūti itthiyo na aññaṃ kiñci avocuṃ, atha kho naṃ paribhāsiṃsu. Kutūhalāti kotūhalajātā viya hutvā. Samāgantvāti samantā parikkhipitvā. Dahariyaṃ satinti dahariṃ taruṇiṃ sobhaggappattaṃ samānaṃ. Jiṇṇassāti jarājiṇṇassa gehe. Duyiṭṭhaṃ te navamiyanti tava navamiyaṃ yāgaṃ duyiṭṭhaṃ bhavissati, so te yāgapiṇḍo paṭhamaṃ mahallakakākena gahito bhavissati. ‘‘Duyiṭṭhā te navamiyā’’tipi pāṭho, navamiyā tayā duyiṭṭhā bhavissatīti attho. Akataṃ aggihuttakanti aggijuhanampi tayā akataṃ bhavissati. Abhisapīti samaṇabrāhmaṇe samitapāpe vā bāhitapāpe vā akkosi. Tassa te pāpassa idaṃ phalanti adhippāyeneva āhaṃsu. Jagghitampi na sobhatīti khaṇḍadante vivaritvā hasantassa mahallakassa hasitampi na sobhati. Sabbesaṃ sokā nassantīti sabbe etesaṃ sokā vinassanti. Kiṃ jiṇṇoti ayaṃ jiṇṇo taṃ pañcahi kāmaguṇehi kathaṃ ramayissatīti.

Sā tāsaṃ santikā paribhāsaṃ labhitvā udakaghaṭaṃ ādāya rodamānā gharaṃ gantvā ‘‘kiṃ bhoti rodasī’’ti brāhmaṇena puṭṭhā tassa ārocentī imaṃ gāthamāha –

1930.

‘‘Na te brāhmaṇa gacchāmi, nadiṃ udakahāriyā;

Thiyo maṃ paribhāsanti, tayā jiṇṇena brāhmaṇā’’ti.

Tassattho – brāhmaṇa, tayā jiṇṇena maṃ itthiyo paribhāsanti, tasmā ito paṭṭhāya tava udakahārikā hutvā nadiṃ na gacchāmīti.

Jūjako āha –

1931.

‘‘Mā me tvaṃ akarā kammaṃ, mā me udakamāhari;

Ahaṃ udakamāhissaṃ, mā bhoti kupitā ahū’’ti.

Tattha udakamāhissanti bhoti ahaṃ udakaṃ āharissāmi.

Brāhmaṇī āha –

1932.

‘‘Nāhaṃ tamhi kule jātā, yaṃ tvaṃ udakamāhare;

Evaṃ brāhmaṇa jānāhi, na te vacchāmahaṃ ghare.

1933.

‘‘Sace me dāsaṃ dāsiṃ vā, nānayissasi brāhmaṇa;

Evaṃ brāhmaṇa jānāhi, na te vacchāmi santike’’ti.

Tattha nāhanti brāhmaṇa, yamhi kule sāmiko kammaṃ karoti, nāhaṃ tattha jātā. Yaṃ tvanti tasmā yaṃ udakaṃ tvaṃ āharissasi, na mayhaṃ tena attho.

Jūjako āha –

1934.

‘‘Natthi me sippaṭhānaṃ vā, dhanaṃ dhaññañca brāhmaṇi;

Kutohaṃ dāsaṃ dāsiṃ vā, ānayissāmi bhotiyā;

Ahaṃ bhotiṃ upaṭṭhissaṃ, mā bhoti kupitā ahū’’ti.

Brāhmaṇī āha –

1935.

‘‘Ehi te ahamakkhissaṃ, yathā me vacanaṃ sutaṃ;

Esa vessantaro rājā, vaṅke vasati pabbate.

1936.

‘‘Taṃ tvaṃ gantvāna yācassu, dāsaṃ dāsiñca brāhmaṇa;

So te dassati yācito, dāsaṃ dāsiñca khattiyo’’ti.

Tattha ehi te ahamakkhissanti ahaṃ te ācikkhissāmi. Idaṃ sā devatādhiggahitā hutvā āha.

Jūjako āha –

1937.

‘‘Jiṇṇohamasmi dubbalo, dīgho caddhā suduggamo;

Mā bhoti paridevesi, mā ca tvaṃ vimanā ahu;

Ahaṃ bhotiṃ upaṭṭhissaṃ, mā bhoti kupitā ahū’’ti.

Tattha jiṇṇohamasmīti bhadde, ahaṃ jiṇṇo amhi, kathaṃ gamissāmīti.

Brāhmaṇī āha –

1938.

‘‘Yathā agantvā saṅgāmaṃ, ayuddhova parājito;

Evameva tuvaṃ brahme, agantvāva parājito.

1939.

‘‘Sace me dāsaṃ dāsiṃ vā, nānayissasi brāhmaṇa;

Evaṃ brāhmaṇa jānāhi, na te vacchāmahaṃ ghare;

Amanāpaṃ te karissāmi, taṃ te dukkhaṃ bhavissati.

1940.

‘‘Nakkhatte utupubbesu, yadā maṃ dakkhisilaṅkataṃ;

Aññehi saddhiṃ ramamānaṃ, taṃ te dukkhaṃ bhavissati.

1941.

‘‘Adassanena mayhaṃ te, jiṇṇassa paridevato;

Bhiyyo vaṅkā ca palitā, bahū hessanti brāhmaṇā’’ti.

Tattha amanāpaṃ teti vessantarassa santikaṃ gantvā dāsaṃ vā dāsiṃ vā anāharantassa tava aruccanakaṃ kammaṃ karissāmi. Nakkhatte utupubbesūti nakkhattayogavasena vā channaṃ utūnaṃ tassa tassa pubbavasena vā pavattesu chaṇesu.

Taṃ sutvā brāhmaṇo bhīto ahosi. Tamatthaṃ pakāsento satthā āha –

1942.

‘‘Tato so brāhmaṇo bhīto, brāhmaṇiyā vasānugo;

Aṭṭito kāmarāgena, brāhmaṇiṃ etadabravi.

1943.

‘‘Pātheyyaṃ me karohi tvaṃ, saṃkulyā saguḷāni ca;

Madhupiṇḍikā ca sukatāyo, sattubhattañca brāhmaṇi.

1944.

‘‘Ānayissaṃ methunake, ubho dāsakumārake;

Te taṃ paricarissanti, rattindivamatanditā’’ti.

Tattha aṭṭitoti upadduto pīḷito. Saguḷāni cāti saguḷapūve ca. Sattubhattanti baddhasattuabaddhasattuñceva puṭabhattañca. Methunaketi jātigottakulapadesehi sadise. Dāsakumāraketi tava dāsatthāya kumārake.

Sā khippaṃ pātheyyaṃ paṭiyādetvā brāhmaṇassa ārocesi. So gehe dubbalaṭṭhānaṃ thiraṃ katvā dvāraṃ saṅkharitvā araññā dārūni āharitvā ghaṭena udakaṃ āharitvā gehe sabbabhājanāni pūretvā tattheva tāpasavesaṃ gahetvā ‘‘bhadde, ito paṭṭhāya vikāle mā nikkhami, yāva mamāgamanā appamattā hohī’’ti ovaditvā upāhanaṃ āruyha pātheyyapasibbakaṃ aṃse laggetvā amittatāpanaṃ padakkhiṇaṃ katvā assupuṇṇehi nettehi roditvā pakkāmi. Tamatthaṃ pakāsento satthā āha –

1945.

‘‘Idaṃ vatvā brahmabandhu, paṭimuñci upāhanā;

Tato so mantayitvāna, bhariyaṃ katvā padakkhiṇaṃ.

1946.

‘‘Pakkāmi so ruṇṇamukho, brāhmaṇo sahitabbato;

Sivīnaṃ nagaraṃ phītaṃ, dāsapariyesanaṃ cara’’nti.

Tattha ruṇṇamukhoti rudaṃmukho. Sahitabbatoti samādinnavato, gahitatāpasavesoti attho. Caranti dāsapariyesanaṃ caranto sivīnaṃ nagaraṃ ārabbha pakkāmi.

So taṃ nagaraṃ gantvā sannipatitaṃ janaṃ ‘‘vessantaro kuhi’’nti pucchati. Tamatthaṃ pakāsento satthā āha –

1947.

‘‘So tattha gantvā avaca, ye tatthāsuṃ samāgatā;

Kuhiṃ vessantaro rājā, kattha passemu khattiyaṃ.

1948.

‘‘Te janā taṃ avaciṃsu, ye tatthāsuṃ samāgatā;

Tumhehi brahme pakato, atidānena khattiyo;

Pabbājito sakā raṭṭhā, vaṅke vasati pabbate.

1949.

‘‘Tumhehi brahme pakato, atidānena khattiyo;

Ādāya puttadārañca, vaṅke vasati pabbate’’ti.

Tattha pakatoti upadduto pīḷito attano nagare vasituṃ alabhitvā idāni vaṅkapabbate vasati.

Evaṃ ‘‘tumhe amhākaṃ rājānaṃ nāsetvā punapi āgatā idha tiṭṭhathā’’ti te leḍḍudaṇḍādihatthā brāhmaṇaṃ anubandhiṃsu. So devatādhiggahito hutvā vaṅkapabbatamaggameva gaṇhi. Tamatthaṃ pakāsento satthā āha –

1950.

‘‘So codito brāhmaṇiyā, brāhmaṇo kāmagiddhimā;

Aghaṃ taṃ paṭisevittha, vane vāḷamigākiṇṇe;

Khaggadīpinisevite.

1951.

‘‘Ādāya beḷuvaṃ daṇḍaṃ, aggihuttaṃ kamaṇḍaluṃ;

So pāvisi brahāraññaṃ, yattha assosi kāmadaṃ.

1952.

‘‘Taṃ paviṭṭhaṃ brahāraññaṃ, kokā naṃ parivārayuṃ;

Vikkandi so vippanaṭṭho, dūre panthā apakkami.

1953.

‘‘Tato so brāhmaṇo gantvā, bhogaluddho asaññato;

Vaṅkassorohaṇe naṭṭhe, imā gāthā abhāsathā’’ti.

Tattha aghaṃ tanti taṃ mahājanena anubandhanadukkhañceva vanapariyogāhanadukkhañca. Aggihuttanti aggijuhanakaṭacchuṃ. Kokā naṃ parivārayunti so hi araññaṃ pavisitvā vaṅkapabbatagāmimaggaṃ ajānanto maggamūḷho hutvā araññe vicari. Atha naṃ ārakkhaṇatthāya nisinnassa cetaputtassa sunakhā parivārayiṃsūti attho. Vikkandi soti so ekarukkhaṃ āruyha mahantena ravena kandi. Vippanaṭṭhoti vinaṭṭhamaggo. Dūre panthāti vaṅkapabbatagāmipanthato dūre pakkāmi. Bhogaluddhoti bhogaratto. Asaññatoti dussīlo. Vaṅkassorohaṇe naṭṭheti vaṅkapabbatassa gamanamagge vinaṭṭhe.

So sunakhehi parivārito rukkhe nisinnova imā gāthā abhāsatha –

1954.

‘‘Ko rājaputtaṃ nisabhaṃ, jayantamaparājitaṃ;

Bhaye khemassa dātāraṃ, ko me vessantaraṃ vidū.

1955.

‘‘Yo yācataṃ patiṭṭhāsi, bhūtānaṃ dharaṇīriva;

Dharaṇūpamaṃ mahārājaṃ, ko me vessantaraṃ vidū.

1956.

‘‘Yo yācataṃ gatī āsi, savantīnaṃva sāgaro;

Sāgarūpamaṃ mahārājaṃ, ko me vessantaraṃ vidū.

1957.

‘‘Kalyāṇatitthaṃ sucimaṃ, sītūdakaṃ manoramaṃ;

Puṇḍarīkehi sañchannaṃ, yuttaṃ kiñjakkhareṇunā;

Rahadūpamaṃ mahārājaṃ, ko me vessantaraṃ vidū.

1958.

‘‘Assatthaṃva pathe jātaṃ, sītacchāyaṃ manoramaṃ;

Santānaṃ visametāraṃ, kilantānaṃ paṭiggahaṃ;

Tathūpamaṃ mahārājaṃ, ko me vessantaraṃ vidū.

1959.

‘‘Nigrodhaṃva pathe jātaṃ, sītacchāyaṃ manoramaṃ;

Santānaṃ visametāraṃ, kilantānaṃ paṭiggahaṃ;

Tathūpamaṃ mahārājaṃ, ko me vessantaraṃ vidū.

1960.

‘‘Ambaṃ iva pathe jātaṃ, sītacchāyaṃ manoramaṃ;

Santānaṃ visametāraṃ, kilantānaṃ paṭiggahaṃ;

Tathūpamaṃ mahārājaṃ, ko me vessantaraṃ vidū.

1961.

‘‘Sālaṃ iva pathe jātaṃ, sītacchāyaṃ manoramaṃ;

Santānaṃ visametāraṃ, kilantānaṃ paṭiggahaṃ;

Tathūpamaṃ mahārājaṃ, ko me vessantaraṃ vidū.

1962.

‘‘Dumaṃ iva pathe jātaṃ, sītacchāyaṃ manoramaṃ;

Santānaṃ visametāraṃ, kilantānaṃ paṭiggahaṃ;

Tathūpamaṃ mahārājaṃ, ko me vessantaraṃ vidū.

1963.

‘‘Evañca me vilapato, paviṭṭhassa brahāvane;

Ahaṃ jānanti yo vajjā, nandiṃ so janaye mama.

1964.

‘‘Evañca me vilapato, paviṭṭhassa brahāvane;

Ahaṃ jānanti yo vajjā, tāya so ekavācāya;

Pasave puññaṃ anappaka’’nti.

Tattha jayantanti maccheracittaṃ vijayantaṃ. Ko me vessantaraṃ vidūti ko mayhaṃ vessantaraṃ ācikkheyyāti vadati. Patiṭṭhāsīti patiṭṭhā āsi. Santānanti parissantānaṃ. Kilantānanti maggakilantānaṃ. Paṭiggahanti paṭiggāhakaṃ patiṭṭhābhūtaṃ. Ahaṃ jānanti yo vajjāti ahaṃ vessantarassa vasanaṭṭhānaṃ jānāmīti yo vadeyyāti attho.

Tassa taṃ paridevasaddaṃ sutvā ārakkhaṇatthāya ṭhapito cetaputto migaluddako hutvā araññe vicaranto ‘‘ayaṃ brāhmaṇo vessantarassa vasanaṭṭhānatthāya paridevati, na kho panesa dhammatāya āgato, maddiṃ vā dārake vā yācissati, idheva naṃ māressāmī’’ti tassa santikaṃ gantvā ‘‘brāhmaṇa, na te jīvitaṃ dassāmī’’ti dhanuṃ āropetvā ākaḍḍhitvā tajjesi. Tamatthaṃ pakāsento satthā āha –

1965.

‘‘Tassa ceto paṭissosi, araññe luddako caraṃ;

Tumhehi brahme pakato, atidānena khattiyo;

Pabbājito sakā raṭṭhā, vaṅke vasati pabbate.

1966.

‘‘Tumhehi brahme pakato, atidānena khattiyo;

Ādāya puttadārañca, vaṅke vasati pabbate.

1967.

‘‘Akiccakārī dummedho, raṭṭhā pavanamāgato;

Rājaputtaṃ gavesanto, bako macchamivodake.

1968.

‘‘Tassa tyāhaṃ na dassāmi, jīvitaṃ idha brāhmaṇa;

Ayañhi te mayā nunno, saro pissati lohitaṃ.

1969.

‘‘Siro te vajjhayitvāna, hadayaṃ chetvā sabandhanaṃ;

Panthasakuṇaṃ yajissāmi, tuyhaṃ maṃsena brāhmaṇa.

1970.

‘‘Tuyhaṃ maṃsena medena, matthakena ca brāhmaṇa;

Āhutiṃ paggahessāmi, chetvāna hadayaṃ tava.

1971.

‘‘Taṃ me suyiṭṭhaṃ suhutaṃ, tuyhaṃ maṃsena brāhmaṇa;

Na ca tvaṃ rājaputtassa, bhariyaṃ putte ca nessasī’’ti.

Tattha akiccakārīti tvaṃ akiccakārako. Dummedhoti nippañño. Raṭṭhā pavanamāgatoti raṭṭhato mahāraññaṃ āgato. Saro pissatīti ayaṃ saro tava lohitaṃ pivissati. Vajjhayitvānāti taṃ māretvā rukkhā patitassa te sīsaṃ tālaphalaṃ viya luñcitvā sabandhanaṃ hadayamaṃsaṃ chinditvā panthadevatāya panthasakuṇaṃ nāma yajissāmi. Na ca tvanti evaṃ sante na tvaṃ rājaputtassa bhariyaṃ vā putte vā nessasīti.

So tassa vacanaṃ sutvā maraṇabhayatajjito musāvādaṃ kathento āha –

1972.

‘‘Avajjho brāhmaṇo dūto, cetaputta suṇohi me;

Tasmā hi dūtaṃ na hanti, esa dhammo sanantano.

1973.

‘‘Nijjhattā sivayo sabbe, pitā naṃ daṭṭhumicchati;

Mātā ca dubbalā tassa, acirā cakkhūni jīyare.

1974.

‘‘Tesāhaṃ pahito dūto, cetaputta suṇohi me;

Rājaputtaṃ nayissāmi, yadi jānāsi saṃsa me’’ti.

Tattha nijjhattāti saññattā. Acirā cakkhūni jīyareti niccarodanena na cirasseva cakkhūni jīyissanti.

Tadā cetaputto ‘‘vessantaraṃ kira ānetuṃ āgato’’ti somanassappatto hutvā sunakhe bandhitvā ṭhapetvā brāhmaṇaṃ otāretvā sākhāsanthare nisīdāpetvā bhojanaṃ datvā imaṃ gāthamāha –

1975.

‘‘Piyassa me piyo dūto, puṇṇapattaṃ dadāmi te;

Imañca madhuno tumbaṃ, migasatthiñca brāhmaṇa;

Tañca te desamakkhissaṃ, yattha sammati kāmado’’ti.

Tattha piyassa meti mama piyassa vessantarassa tvaṃ piyo dūto. Puṇṇapattanti tava ajjhāsayapūraṇaṃ puṇṇapattaṃ dadāmīti.

Jūjakapabbavaṇṇanā niṭṭhitā.

Cūḷavanavaṇṇanā

Evaṃ cetaputto brāhmaṇaṃ bhojetvā pātheyyatthāya tassa madhuno tumbañceva pakkamigasatthiñca datvā magge ṭhatvā dakkhiṇahatthaṃ ukkhipitvā mahāsattassa vasanokāsaṃ ācikkhanto āha –

1976.

‘‘Esa selo mahābrahme, pabbato gandhamādano;

Yattha vessantaro rājā, saha puttehi sammati.

1977.

‘‘Dhārento brāhmaṇavaṇṇaṃ, āsadañca masaṃ jaṭaṃ;

Cammavāsī chamā seti, jātavedaṃ namassati.

1978.

‘‘Ete nīlā padissanti, nānāphaladharā dumā;

Uggatā abbhakūṭāva, nīlā añjanapabbatā.

1979.

‘‘Dhavassakaṇṇā khadirā, sālā phandanamāluvā;

Sampavedhanti vātena, sakiṃ pītāva māṇavā.

1980.

‘‘Upari dumapariyāyesu, saṅgītiyova suyyare;

Najjuhā kokilasaṅghā, sampatanti dumā dumaṃ.

1981.

‘‘Avhayanteva gacchantaṃ, sākhāpattasamīritā;

Ramayanteva āgantaṃ, modayanti nivāsinaṃ;

Yattha vessantaro rājā, saha puttehi sammati.

1982.

‘‘Dhārento brāhmaṇavaṇṇaṃ, āsadañca masaṃ jaṭaṃ;

Cammavāsī chamā seti, jātavedaṃ namassatī’’ti.

Tattha gandhamādanoti esa gandhamādanapabbato, etassa pādena uttarābhimukho gacchanto yattha sakkadattiye assamapade vessantaro rājā saha puttadārehi vasati, taṃ passissasīti attho. Brāhmaṇavaṇṇanti seṭṭhapabbajitavesaṃ. Āsadañca masaṃ jaṭanti ākaḍḍhitvā phalānaṃ gahaṇatthaṃ aṅkusañca aggijuhanakaṭacchuñca jaṭāmaṇḍalañca dhārento. Cammavāsīti ajinacammadharo. Chamā setīti pathaviyaṃ paṇṇasanthare sayati. Dhavassakaṇṇā khadirāti dhavā ca assakaṇṇā ca khadirā ca. Sakiṃ pītāva māṇavāti ekavārameva pītā surāsoṇḍā viya. Upari dumapariyāyesūti rukkhasākhāsu. Saṅgītiyova suyyareti nānāsakuṇānaṃ vassantānaṃ saddā dibbasaṅgītiyo viya suyyare. Najjuhāti najjuhasakuṇā. Sampatantīti vikūjantā vicaranti. Sākhāpattasamīritāti sākhānaṃ pattehi saṅghaṭṭitā hutvā vikūjantā sakuṇā, vātena samīritā pattasākhāyeva vā. Āgantanti āgacchantaṃ janaṃ. Yatthāti yasmiṃ assame vessantaro vasati, tattha gantvā imaṃ assamapadasampattiṃ passissasīti.

Tato uttaripi assamapadaṃ vaṇṇento āha –

1983.

‘‘Ambā kapitthā panasā, sālā jambū vibhītakā;

Harītakī āmalakā, assatthā badarāni ca.

1984.

‘‘Cārutimbarukkhā cettha, nigrodhā ca kapitthanā;

Madhumadhukā thevanti, nīce pakkā cudumbarā.

1985.

‘‘Pārevatā bhaveyyā ca, muddikā ca madhutthikā;

Madhuṃ anelakaṃ tattha, sakamādāya bhuñjare.

1986.

‘‘Aññettha pupphitā ambā, aññe tiṭṭhanti dovilā;

Aññe āmā ca pakkā ca, bhekavaṇṇā tadūbhayaṃ.

1987.

‘‘Athettha heṭṭhā puriso, ambapakkāni gaṇhati;

Āmāni ceva pakkāni, vaṇṇagandharasuttame.

1988.

‘‘Ateva me acchariyaṃ, hīṅkāro paṭibhāti maṃ;

Devānamiva āvāso, sobhati nandanūpamo.

1989.

‘‘Vibhedikā nāḷikerā, khajjurīnaṃ brahāvane;

Mālāva ganthitā ṭhanti, dhajaggāneva dissare;

Nānāvaṇṇehi pupphehi, nabhaṃ tārācitāmiva.

1990.

‘‘Kuṭajī kuṭṭhatagarā, pāṭaliyo ca pupphitā;

Punnāgā giripunnāgā, koviḷārā ca pupphitā.

1991.

‘‘Uddālakā somarukkhā, agaruphalliyā bahū;

Puttajīvā ca kakudhā, asanā cettha pupphitā.

1992.

‘‘Kuṭajā salaḷā nīpā, kosambā labujā dhavā;

Sālā ca pupphitā tattha, palālakhalasannibhā.

1993.

‘‘Tassāvidūre pokkharaṇī, bhūmibhāge manorame;

Padumuppalasañchannā, devānamiva nandane.

1994.

‘‘Athettha puppharasamattā, kokilā mañjubhāṇikā;

Abhinādenti pavanaṃ, utusampupphite dume.

1995.

‘‘Bhassanti makarandehi, pokkhare pokkhare madhū;

Athettha vātā vāyanti, dakkhiṇā atha pacchimā;

Padumakiñjakkhareṇūhi, okiṇṇo hoti assamo.

1996.

‘‘Thūlā siṅghāṭakā cettha, saṃsādiyā pasādiyā;

Macchakacchapabyāviddhā, bahū cettha mupayānakā;

Madhuṃ bhisehi savati, khīrasappi muḷālibhi.

1997.

‘‘Surabhī taṃ vanaṃ vāti, nānāgandhasamoditaṃ;

Sammaddateva gandhena, pupphasākhāhi taṃ vanaṃ;

Bhamarā pupphagandhena, samantā mabhināditā.

1998.

‘‘Athettha sakuṇā santi, nānāvaṇṇā bahū dijā;

Modanti saha bhariyāhi, aññamaññaṃ pakūjino.

1999.

‘‘Nandikā jīvaputtā ca, jīvaputtā piyā ca no;

Piyā puttā piyā nandā, dijā pokkharaṇīgharā.

2000.

‘‘Mālāva ganthitā ṭhanti, dhajaggāneva dissare;

Nānāvaṇṇehi pupphehi, kusaleheva suganthitā;

Yattha vessantaro rājā, saha puttehi sammati.

2001.

‘‘Dhārento brāhmaṇavaṇṇaṃ, āsadañca masaṃ jaṭaṃ;

Cammavāsī chamā seti, jātavedaṃ namassatī’’ti.

Tattha cārutimbarukkhāti suvaṇṇatimbarukkhā. Madhumadhukāti madhurasā madhukā. Thevantīti virocanti. Pārevatāti pārevatapādasadisā rukkhā. Bhaveyyāti dīghaphalā kadaliyo. Madhutthikāti madhuttheve paggharantiyo, madhuratāya vā madhutthevasadisā. Sakamādāyāti taṃ sayameva gahetvā paribhuñjanti. Dovilāti patitapupphapattā sañjāyamānaphalā. Bhekavaṇṇā tadūbhayanti te ubhopi āmā ca pakkā ca maṇḍūkapiṭṭhivaṇṇāyeva. Athettha heṭṭhā purisoti atha ettha assame tesaṃ ambānaṃ heṭṭhā ṭhitakova puriso ambaphalāni gaṇhāti, ārohaṇakiccaṃ natthi. Vaṇṇagandharasuttameti etehi vaṇṇādīhi uttamāni.

Ateva me acchariyanti ativiya me acchariyaṃ. Hiṅkāroti hinti karaṇaṃ. Vibhedikāti tālā. Mālāva ganthitāti supupphitarukkhānaṃ upari ganthitā mālā viya pupphāni tiṭṭhanti. Dhajaggāneva dissareti tāni rukkhāni alaṅkatadhajaggāni viya dissanti. Kuṭajī kuṭṭhatagarāti kuṭaji nāmekā rukkhajāti kuṭṭhagacchā ca tagaragacchā ca. Giripunnāgāti mahāpunnāgā. Koviḷārāti koviḷārarukkhā nāma. Uddālakāti uddālarukkhā. Somarukkhāti pītapupphavaṇṇā rājarukkhā. Phalliyāti phalliyarukkhā nāma. Puttajīvāti mahānigrodhā. Labujāti labujarukkhā nāma. Palālakhalasannibhāti tesaṃ heṭṭhā paggharitapupphapuñjā palālakhalasannibhāti vadati.

Pokkharaṇīti caturassapokkharaṇī. Nandaneti nandanavane nandāpokkharaṇī viya. Puppharasamattāti puppharasena mattā calitā. Makarandehīti kiñjakkhehi. Pokkharepokkhareti paduminipaṇṇe paduminipaṇṇe. Tesu hi kiñjakkhato reṇu bhassitvā pokkharamadhu nāma hoti. Dakkhiṇā atha pacchimāti ettāvatā sabbā disā vidisāpi vātā dassitā honti. Thūlāsiṅghāṭakāti mahantā siṅghāṭakā ca. Saṃsādiyāti sayaṃ jātasālī, sukasālītipi vuccanti. Pasādiyāti teyeva bhūmiyaṃ patitā. Byāviddhāti pasanne udake byāviddhā paṭipāṭiyā gacchantā dissanti. Mupayānakāti kakkaṭakā. Madhaunti bhisakoṭiyā bhinnāya paggharaṇaraso madhusadiso hoti. Khīrasappi muḷālibhīti muḷālehi paggharaṇaraso khīramissakanavanītasappi viya hoti.

Sammaddatevāti sampattajanaṃ madayati viya. Samantā mabhināditāti samantā abhinadantā vicaranti. ‘‘Nandikā’’tiādīni tesaṃ nāmāni. Tesu hi paṭhamā ‘‘sāmi vessantara, imasmiṃ vane vasanto nandā’’ti vadanti. Dutiyā ‘‘tvañca sukhena jīva, puttā ca te’’ti vadanti. Tatiyā ‘‘tvañca jīva, piyā puttā ca te’’ti vadanti. Catutthā ‘‘tvañca nanda, piyā puttā ca te’’ti vadanti. Tena tesaṃ etāneva nāmāni ahesuṃ. Pokkharaṇīgharāti pokkharaṇivāsino.

Evaṃ cetaputtena vessantarassa vasanaṭṭhāne akkhāte jūjako tussitvā paṭisanthāraṃ karonto imaṃ gāthamāha –

2002.

‘‘Idañca me sattubhattaṃ, madhunā paṭisaṃyutaṃ;

Madhupiṇḍikā ca sukatāyo, sattubhattaṃ dadāmi te’’ti.

Tattha sattubhattanti pakkamadhusannibhaṃ sattusaṅkhātaṃ bhattaṃ. Idaṃ vuttaṃ hoti – idaṃ mama atthi, taṃ te dammi, gaṇhāhi nanti.

Taṃ sutvā cetaputto āha –

2003.

‘‘Tuyheva sambalaṃ hotu, nāhaṃ icchāmi sambalaṃ;

Itopi brahme gaṇhāhi, gaccha brahme yathāsukhaṃ.

2004.

‘‘Ayaṃ ekapadī eti, ujuṃ gacchati assamaṃ;

Isīpi accuto tattha, paṅkadanto rajassiro;

Dhārento brāhmaṇavaṇṇaṃ, āsadañca masaṃ jaṭaṃ.

2005.

‘‘Cammavāsī chamā seti, jātavedaṃ namassati;

Taṃ tvaṃ gantvāna pucchassu, so te maggaṃ pavakkhatī’’ti.

Tattha sambalanti pātheyyaṃ. Etīti yo ekapadikamaggo amhākaṃ abhimukho eti, esa assamaṃ ujuṃ gacchati. Accutoti evaṃnāmako isi tattha vasati.

2006.

‘‘Idaṃ sutvā brahmabandhu, cetaṃ katvā padakkhiṇaṃ;

Udaggacitto pakkāmi, yenāsi accuto isī’’ti.

Tattha yenāsīti yasmiṃ ṭhāne accuto isi ahosi, tattha gatoti.

Cūḷavanavaṇṇanā niṭṭhitā.

Mahāvanavaṇṇanā

2007.

‘‘Gacchanto so bhāradvājo, addassa accutaṃ isiṃ;

Disvāna taṃ bhāradvājo, sammodi isinā saha.

2008.

‘‘Kacci nu bhoto kusalaṃ, kacci bhoto anāmayaṃ;

Kacci uñchena yāpesi, kacci mūlaphalā bahū.

2009.

‘‘Kacci ḍaṃsā makasā ca, appameva sarīsapā;

Vane vāḷamigākiṇṇe, kacci hiṃsā na vijjatī’’ti.

Tattha bhāradvājoti jūjako. Appamevāti appāyeva. Hiṃsāti tesaṃ vasena tumhākaṃ vihiṃsā.

Tāpaso āha –

2010.

‘‘Kusalañceva me brahme, atho brahme anāmayaṃ;

Atho uñchena yāpemi, atho mūlaphalā bahū.

2011.

‘‘Atho ḍaṃsā makasā ca, appameva sarīsapā;

Vane vāḷamigākiṇṇe, hiṃsā mayhaṃ na vijjati.

2012.

‘‘Bahūni vassapūgāni, assame vasato mama;

Nābhijānāmi uppannaṃ, ābādhaṃ amanoramaṃ.

2013.

‘‘Svāgataṃ te mahābrahme, atho te adurāgataṃ;

Anto pavisa bhaddante, pāde pakkhālayassu te.

2014.

‘‘Tindukāni piyālāni, madhuke kāsumāriyo;

Phalāni khuddakappāni, bhuñja brahme varaṃ varaṃ.

2015.

‘‘Idampi pānīyaṃ sītaṃ, ābhataṃ girigabbharā;

Tato piva mahābrahme, sace tvaṃ abhikaṅkhasī’’ti.

Jūjako āha –

2016.

‘‘Paṭiggahitaṃ yaṃ dinnaṃ, sabbassa agghiyaṃ kataṃ;

Sañjayassa sakaṃ puttaṃ, sivīhi vippavāsitaṃ;

Tamahaṃ dassanamāgato, yadi jānāsi saṃsa me’’ti.

Tattha tamahaṃ dassanamāgatoti taṃ ahaṃ dassanāya āgato. Tāpaso āha –

2017.

‘‘Na bhavaṃ eti puññatthaṃ, sivirājassa dassanaṃ;

Maññe bhavaṃ patthayati, rañño bhariyaṃ patibbataṃ;

Maññe kaṇhājinaṃ dāsiṃ, jāliṃ dāsañca icchasi.

2018.

‘‘Atha vā tayo mātāputte, araññā netumāgato;

Na tassa bhogā vijjanti, dhanaṃ dhaññañca brāhmaṇā’’ti.

Tattha na tassa bhogāti bho brāhmaṇa, tassa vessantarassa araññe viharantassa neva bhogā vijjanti, dhanadhaññañca na vijjati, duggato hutvā vasati, tassa santikaṃ gantvā kiṃ karissasīti?

Taṃ sutvā jūjako āha –

2019.

‘‘Akuddharūpohaṃ bhoto, nāhaṃ yācitumāgato;

Sādhu dassanamariyānaṃ, sannivāso sadā sukho.

2020.

‘‘Adiṭṭhapubbo sivirājā, sivīhi vippavāsito;

Tamahaṃ dassanamāgato, yadi jānāsi saṃsa me’’ti.

Tassattho – ahaṃ, bho tāpasa, akuddharūpo, alaṃ ettāvatā, ahaṃ pana na kiñci vessantaraṃ yācitumāgato, ariyānaṃ pana dassanaṃ sādhu, sannivāso ca tehi saddhiṃ sukho. Ahaṃ tassa ācariyabrāhmaṇo, mayā ca so yato sivīhi vippavāsito, tato paṭṭhāya adiṭṭhapubbo, tenāhaṃ taṃ dassanatthāya āgato. Yadi tassa vasanaṭṭhānaṃ jānāsi, saṃsa meti.

So tassa vacanaṃ sutvā saddahitvā ‘‘hotu sve saṃsissāmi te, ajja tāva idheva vasāhī’’ti taṃ phalāphalehi santappetvā punadivase maggaṃ dassento dakkhiṇahatthaṃ pasāretvā āha –

2021.

‘‘Esa selo mahābrahme, pabbato gandhamādano;

Yattha vessantaro rājā, saha puttehi sammati.

2022.

‘‘Dhārento brāhmaṇavaṇṇaṃ, āsadañca masaṃ jaṭaṃ;

Cammavāsī chamā seti, jātavedaṃ namassati.

2023.

‘‘Ete nīlā padissanti, nānāphaladharā dumā;

Uggatā abbhakūṭāva, nīlā añjanapabbatā.

2024.

‘‘Dhavassakaṇṇā khadirā, sālā phandanamāluvā;

Sampavedhanti vātena, sakiṃ pītāva māṇavā.

2025.

‘‘Upari dumapariyāyesu, saṃgītiyova suyyare;

Najjuhā kokilasaṅghā, sampatanti dumā dumaṃ.

2026.

‘‘Avhayanteva gacchantaṃ, sākhāpattasamīritā;

Ramayanteva āgantaṃ, modayanti nivāsinaṃ;

Yattha vessantaro rājā, saha puttehi sammati.

2027.

‘‘Dhārento brāhmaṇavaṇṇaṃ, āsadañca masaṃ jaṭaṃ;

Cammavāsī chamā seti, jātavedaṃ namassati.

2028.

‘‘Karerimālā vitatā, bhūmibhāge manorame;

Saddalāharitā bhūmi, na tatthuddhaṃsate rajo.

2029.

‘‘Mayūragīvasaṅkāsā, tūlaphassasamūpamā;

Tiṇāni nātivattanti, samantā caturaṅgulā.

2030.

‘‘Ambā jambū kapitthā ca, nīce pakkā cudumbarā;

Paribhogehi rukkhehi, vanaṃ taṃ rativaḍḍhanaṃ.

2031.

‘‘Veḷuriyavaṇṇasannibhaṃ, macchagumbanisevitaṃ;

Suciṃ sugandhaṃ salilaṃ, āpo tatthapi sandati.

2032.

‘‘Tassāvidūre pokkharaṇī, bhūmibhāge manorame;

Padumuppalasañchannā, devānamiva nandane.

2033.

‘‘Tīṇi uppalajātāni, tasmiṃ sarasi brāhmaṇa;

Vicittaṃ nīlānekāni, setā lohitakāni cā’’ti.

Tassattho heṭṭhā vuttasadisoyeva. Karerimālā vitatāti kareripupphehi vitatā. Saddalāharitāti dhuvasaddalena haritā. Na tatthuddhaṃsate rajoti tasmiṃ vane appamattakopi rajo na uddhaṃsate. Tūlaphassasamūpamāti mudusamphassatāya tūlaphassasadisā. Tiṇāni nātivattantīti tāni tassā bhūmiyā mayūragīvavaṇṇāni tiṇāni samantato caturaṅgulappamāṇāneva vattanti, tato pana uttari na vaḍḍhanti. Ambā jambū kapitthā cāti ambā ca jambū ca kapitthā ca. Paribhogehīti nānāvidhehi pupphūpagaphalūpagehi paribhogarukkhehi. Sandatīti tasmiṃ vanasaṇḍe vaṅkapabbate kunnadīhi otarantaṃ udakaṃ sandati, pavattatīti attho. Vicittaṃ nīlānekāni, setā lohitakāni cāti ekāni nīlāni, ekāni setāni, ekāni lohitakānīti imehi tīhi uppalajātehi taṃ saraṃ vicittaṃ. Susajjitapupphacaṅkoṭakaṃ viya sobhatīti dasseti.

Evaṃ caturassapokkharaṇiṃ vaṇṇetvā puna mucalindasaraṃ vaṇṇento āha –

2034.

‘‘Khomāva tattha padumā, setasogandhikehi ca;

Kalambakehi sañchanno, mucalindo nāma so saro.

2035.

‘‘Athettha padumā phullā, apariyantāva dissare;

Gimhā hemantikā phullā, jaṇṇutagghā upattharā.

2036.

‘‘Surabhī sampavāyanti, vicittapupphasanthatā;

Bhamarā pupphagandhena, samantā mabhināditā’’ti.

Tattha khomāvāti khomamayā viya paṇḍarā. Setasogandhikehi cāti setuppalehi ca sogandhikehi ca kalambakehi ca so saro sañchanno. Apariyantāva dissareti aparimāṇā viya dissanti. Gimhā hemantikāti gimhe ca hemantike ca pupphitapadumā. Jaṇṇutagghā upattharāti jaṇṇupamāṇe udake upattharā phullā honti, santhatā viya khāyanti. Vicittapupphasanthatāti vicittā hutvā pupphehi santhatā sadā surabhī sampavāyanti.

2037.

‘‘Athettha udakantasmiṃ, rukkhā tiṭṭhanti brāhmaṇa;

Kadambā pāṭalī phullā, koviḷārā ca pupphitā.

2038.

‘‘Aṅkolā kacchikārā ca, pārijaññā ca pupphitā;

Vāraṇā vayanā rukkhā, mucalindamubhato saraṃ.

2039.

‘‘Sirīsā setapārisā, sādhu vāyanti paddhakā;

Nigguṇḍī sirīnigguṇḍī, asanā cettha pupphitā.

2040.

‘‘Paṅgurā bahulā selā, sobhañjanā ca pupphitā;

Ketakā kaṇikārā ca, kaṇaverā ca pupphitā.

2041.

‘‘Ajjunā ajjukaṇṇā ca, mahānāmā ca pupphitā;

Supupphitaggā tiṭṭhanti, pajjalanteva kiṃsukā.

2042.

‘‘Setapaṇṇī sattapaṇṇā, kadaliyo kusumbharā;

Dhanutakkārī pupphehi, sīsapāvaraṇāni ca.

2043.

‘‘Acchivā sallavā rukkhā, sallakiyo ca pupphitā;

Setageru ca tagarā, maṃsikuṭṭhā kulāvarā.

2044.

‘‘Daharā rukkhā ca vuddhā ca, akuṭilā cettha pupphitā;

Assamaṃ ubhato ṭhanti, agyāgāraṃ samantato’’ti.

Tattha tiṭṭhantīti saraṃ parikkhipitvā tiṭṭhanti. Kadambāti kadambarukkhā. Kacchikārā cāti evaṃnāmakā rukkhā. Pārijaññāti rattamālā. Vāraṇā vayanāti vāraṇarukkhā ca vayanarukkhā ca. Mucalindamubhato saranti mucalindassa sarassa ubhayapassesu. Setapārisāti setagaccharukkhā . Te kira setakkhandhā mahāpaṇṇā kaṇikārasadisapupphā honti. Nigguṇḍī sirīnigguṇḍīti pakatinigguṇḍī ceva kāḷanigguṇḍī ca. Paṅgurāti paṅgurarukkhā. Kusumbharāti ekagacchā. Dhanutakkārī pupphehīti dhanūnañca takkārīnañca pupphehi sobhitā. Sīsapāvaraṇāni cāti sīsapehi ca varaṇehi ca sobhitā. Acchivātiādayopi rukkhāyeva. Setageru ca tagarāti setageru ca tagarā ca. Maṃsikuṭṭhā kulāvarāti maṃsigacchā ca kuṭṭhagacchā ca kulāvarā ca. Akuṭilāti ujukā. Agyāgāraṃ samantatoti agyāgāraṃ parikkhipitvā ṭhitāti attho.

2045.

‘‘Athettha udakantasmiṃ, bahujāto phaṇijjako;

Muggatiyo karatiyo, sevālasīsakā bahū.

2046.

‘‘Uddāpavattaṃ ulluḷitaṃ, makkhikā hiṅgujālikā;

Dāsimakañjako cettha, bahū nīcekalambakā.

2047.

‘‘Elamphurakasañchannā, rukkhā tiṭṭhanti brāhmaṇa;

Sattāhaṃ dhāriyamānānaṃ, gandho tesaṃ na chijjati.

2048.

‘‘Ubhato saraṃ mucalindaṃ, pupphā tiṭṭhanti sobhanā;

Indīvarehi sañchannaṃ, vanaṃ taṃ upasobhati.

2049.

‘‘Aḍḍhamāsaṃ dhāriyamānānaṃ, gandho tesaṃ na chijjati;

Nīlapupphī setavārī, pupphitā girikaṇṇikā;

Kalerukkhehi sañchannaṃ, vanaṃ taṃ tulasīhi ca.

2050.

‘‘Sammaddateva gandhena, pupphasākhāhi taṃ vanaṃ;

Bhamarā pupphagandhena, samantā mabhināditā.

2051.

‘‘Tīṇi kakkārujātāni, tasmiṃ sarasi brāhmaṇa;

Kumbhamattāni cekāni, murajamattāni tā ubho’’ti.

Tattha phaṇijjakoti bhūtanako. Muggatiyoti ekā muggajāti. Karatiyoti rājamāso. Sevālasīsakāti imepi gacchāyeva, api ca sīsakāti rattacandanaṃ vuttaṃ. Uddāpavattaṃ ulluḷitanti taṃ udakaṃ tīramariyādabandhaṃ vātāpahataṃ ulluḷitaṃ hutvā tiṭṭhati. Makkhikā hiṅgujālikāti hiṅgujālasaṅkhāte vikasitapupphagacche pañcavaṇṇā madhumakkhikā madhurassarena viravantiyo tattha vicarantīti attho. Dāsimakañjako cetthāti imāni dve rukkhajātiyo ca ettha. Nīcekalambakāti nīcakalambakā. Elamphurakasañchannāti evaṃnāmikāya valliyā sañchannā. Tesanti tesaṃ tassā valliyā pupphānaṃ sabbesampi vā etesaṃ dāsimakañjakādīnaṃ pupphānaṃ sattāhaṃ gandho na chijjati. Evaṃ gandhasampannāni pupphāni, rajatapaṭṭasadisavālukapuṇṇā bhūmibhāgā. Gandho tesanti tesaṃ indīvarapupphādīnaṃ gandho aḍḍhamāsaṃ na chijjati. Nīlapupphītiādikā pupphavalliyo. Tulasīhi cāti tulasigacchehi ca. Kakkārujātānīti valliphalāni. Tattha ekissā valliyā phalāni mahāghaṭamattāni, dvinnaṃ mudiṅgamattāni. Tena vuttaṃ ‘‘murajamattāni tā ubho’’ti.

2052.

‘‘Athettha sāsapo bahuko, nādiyo haritāyuto;

Asī tālāva tiṭṭhanti, chejjā indīvarā bahū.

2053.

‘‘Apphoṭā sūriyavallī ca, kāḷīyā madhugandhiyā;

Asokā mudayantī ca, vallibho khuddapupphiyo.

2054.

‘‘Koraṇḍakā anojā ca, pupphitā nāgamallikā;

Rukkhamāruyha tiṭṭhanti, phullā kiṃsukavalliyo.

2055.

‘‘Kaṭeruhā ca vāsantī, yūthikā madhugandhiyā;

Niliyā sumanā bhaṇḍī, sobhati padumuttaro.

2056.

‘‘Pāṭalī samuddakappāsī, kaṇikārā ca pupphitā;

Hemajālāva dissanti, ruciraggi sikhūpamā.

2057.

‘‘Yāni tāni ca pupphāni, thalajānudakāni ca;

Sabbāni tattha dissanti, evaṃ rammo mahodadhī’’ti.

Tattha sāsapoti siddhatthako. Bahukoti bahu. Nādiyo haritāyutoti haritena āyuto nādiyo. Imā dvepi lasuṇajātiyo, sopi lasuṇo tattha bahukoti attho. Asī tālāva tiṭṭhantīti asīti evaṃnāmakā rukkhā siniddhāya bhūmiyā ṭhitā tālā viya tiṭṭhanti. Chejjā indīvarā bahūti udakapariyante bahū suvaṇṇaindīvarā muṭṭhinā chinditabbā hutvā ṭhitā. Apphoṭāti apphoṭavalliyo. Vallibho khuddapupphiyoti vallibho ca khuddapupphiyo ca. Nāgamallikāti vallināgā ca mallikā ca. Kiṃsukavalliyoti sugandhapattā vallijātī. Kaṭeruhā ca vāsantīti ime ca dve pupphagacchā. Madhugandhiyāti madhusamānagandhā. Niliyā sumanā bhaṇḍīti nīlavallisumanā ca pakatisumanā ca bhaṇḍī ca. Padumuttaroti evaṃnāmako rukkho. Kaṇikārāti vallikaṇikārā rukkhakaṇikārā. Hemajālāvāti pasāritahemajālā viya dissanti. Mahodadhīti mahato udakakkhandhassa ādhārabhūto mucalindasaroti.

2058.

‘‘Athassā pokkharaṇiyā, bahukā vārigocarā;

Rohitā naḷapī siṅgū, kumbhilā makarā susū.

2059.

‘‘Madhu ca madhulaṭṭhi ca, tālisā ca piyaṅgukā;

Kuṭandajā bhaddamuttā, setapupphā ca lolupā.

2060.

‘‘Surabhī ca rukkhā tagarā, bahukā tuṅgavaṇṭakā;

Paddhakā naradā kuṭṭhā, jhāmakā ca hareṇukā.

2061.

‘‘Haliddakā gandhasilā, hiriverā ca guggulā;

Vibhedikā corakā kuṭṭhā, kappūrā ca kaliṅgukā’’ti.

Tattha athassā pokkharaṇiyāti idha pokkharaṇisadisatāya sarameva pokkharaṇīti vadati. Rohitātiādīni tesaṃ vārigocarānaṃ nāmāni. Madhu cāti nimmakkhikamadhu ca. Madhulaṭṭhi cāti laṭṭhimadhukañca. Tālisā cātiādikā sabbā gandhajātiyo.

2062.

‘‘Athettha sīhabyagghā ca, purisālū ca hatthiyo;

Eṇeyyā pasadā ceva, rohiccā sarabhā migā.

2063.

‘‘Koṭṭhasuṇā suṇopi ca, tuliyā naḷasannibhā;

Cāmarī calanī laṅghī, jhāpitā makkaṭā picu.

2064.

‘‘Kakkaṭā kaṭamāyā ca, ikkā goṇasirā bahū;

Khaggā varāhā nakulā, kāḷakettha bahūtaso.

2065.

‘‘Mahiṃsā soṇasiṅgālā, pampakā ca samantato;

Ākucchā pacalākā ca, citrakā cāpi dīpiyo.

2066.

‘‘Pelakā ca vighāsādā, sīhā gogaṇisādakā;

Aṭṭhapādā ca morā ca, bhassarā ca kukutthakā.

2067.

‘‘Caṅkorā kukkuṭā nāgā, aññamaññaṃ pakūjino;

Bakā balākā najjuhā, dindibhā kuñjavājitā.

2068.

‘‘Byagghinasā lohapiṭṭhā, pampakā jīvajīvakā;

Kapiñjarā tittirāyo, kulā ca paṭikutthakā.

2069.

‘‘Mandālakā celakeṭu, bhaṇḍutittiranāmakā;

Celāvakā piṅgalāyo, goṭakā aṅgahetukā.

2070.

‘‘Karaviyā ca saggā ca, uhuṅkārā ca kukkuhā;

Nānādijagaṇākiṇṇaṃ, nānāsaranikūjita’’nti.

Tattha purisālūti vaḷavāmukhayakkhiniyo. Rohiccā sarabhā migāti rohitā ceva sarabhā migā ca. Koṭṭhasukāti siṅgālasunakhā. ‘‘Kotthusuṇā’’tipi pāṭho. Suṇopi cāti esāpekā khuddakamigajāti. Tuliyāti pakkhibiḷārā. Naḷasannibhāti naḷapupphavaṇṇā rukkhasunakhā. Cāmarī calanī laṅghīti cāmarīmigā ca calanīmigā ca laṅghīmigā ca. Jhāpitā makkaṭāti dve makkaṭajātiyova. Picūti sarapariyante gocaraggāhī eko makkaṭo. Kakkaṭā kaṭamāyā cāti dve mahāmigā. Ikkāti acchā. Goṇasirāti araññagoṇā. Kāḷakettha bahūtasoti kāḷamigā nāmettha bahūtaso. Soṇasiṅgālāti rukkhasunakhā ca siṅgālā ca. Pampakāti assamapadaṃ parikkhipitvā ṭhitā mahāveḷupampakā. Ākucchāti godhā. Pacalākā cāti gajakumbhamigā. Citrakā cāpi dīpiyoti citrakamigā ca dīpimigā ca.

Pelakā cāti sasā. Vighāsādāti ete gijjhā sakuṇā. Sīhāti kesarasīhā. Gogaṇisādakāti gogaṇe gahetvā khādanasīlā duṭṭhamigā. Aṭṭhapādāti sarabhā migā. Bhassarāti setahaṃsā. Kukutthakāti kukutthakasakuṇā. Caṅkorāti caṅkorasakuṇā. Kukkuṭāti vanakukkuṭā. Dindibhā kuñjavājitāti ime tayopi sakuṇāyeva. Byagghinasāti senā. Lohapiṭṭhāti lohitavaṇṇasakuṇā. Pampakāti pampaṭakā. Kapiñjarā tittirāyoti kapiñjarā ca tittirā ca. Kulā ca paṭikutthakāti imepi dve sakuṇā. Mandālakā celakeṭūti mandālakā ceva celakeṭu ca. Bhaṇḍutittiranāmakāti bhaṇḍū ca tittirā ca nāmakā ca. Celāvakāpiṅgalāyoti dve sakuṇajātiyo ca, tathā goṭakā aṅgahetukā. Saggāti cātakasakuṇā. Uhuṅkārāti ulūkā.

2071.

‘‘Athettha sakuṇā santi, nīlakā mañjubhāṇakā;

Modanti saha bhariyāhi, aññamaññaṃ pakūjino.

2072.

‘‘Athettha sakuṇā santi, dijā mañjussarā sitā;

Setacchikūṭā bhadrakkhā, aṇḍajā citrapekhuṇā.

2073.

‘‘Athettha sakuṇā santi, dijā mañjussarā sitā;

Sikhaṇḍī nīlagīvāhi, aññamaññaṃ pakūjino.

2074.

‘‘Kukutthakā kuḷīrakā, koṭṭhā pokkharasātakā;

Kālāmeyyā balīyakkhā, kadambā suvasāḷikā.

2075.

‘‘Haliddā lohitā setā, athettha nalakā bahū;

Vāraṇā bhiṅgarājā ca, kadambā suvakokilā.

2076.

‘‘Ukkusā kurarā haṃsā, āṭā parivadentikā;

Pākahaṃsā atibalā, najjuhā jīvajīvakā.

2077.

‘‘Pārevatā ravihaṃsā, cakkavākā nadīcarā;

Vāraṇābhirudā rammā, ubho kālūpakūjino.

2078.

‘‘Athettha sakuṇā santi, nānāvaṇṇā bahū dijā;

Modanti saha bhariyāhi, aññamaññaṃ pakūjino.

2079.

‘‘Athettha sakuṇā santi, nānāvaṇṇā bahū dijā;

Sabbe mañjū nikūjanti, mucalindamubhato saraṃ.

2080.

‘‘Athettha sakuṇā santi, karaviyā nāma te dijā;

Modanti saha bhariyāhi, aññamaññaṃ pakūjino.

2081.

‘‘Athettha sakuṇā santi, karaviyā nāma te dijā;

Sabbe mañjū nikūjanti, mucalindamubhato saraṃ.

2082.

‘‘Eṇeyyapasadākiṇṇaṃ, nāgasaṃsevitaṃ vanaṃ;

Nānālatāhi sañchannaṃ, kadalīmigasevitaṃ.

2083.

‘‘Athettha sāsapo bahuko, nīvāro varako bahu;

Sāli akaṭṭhapāko ca, ucchu tattha anappako.

2084.

‘‘Ayaṃ ekapadī eti, ujuṃ gacchati assamaṃ;

Khudaṃ pipāsaṃ aratiṃ, tattha patto na vindati;

Yattha vessantaro rājā, saha puttehi sammati.

2085.

‘‘Dhārento brāhmaṇavaṇṇaṃ, āsadañca masaṃ jaṭaṃ;

Cammavāsī chamā seti, jātavedaṃ namassatī’’ti.

Tattha nīlakāti citrarājipattā. Mañjūssarā sitāti nibaddhamadhurassarā. Setacchikūṭā bhadrakkhāti ubhayapassesu setehi akkhikūṭehi samannāgatā sundarakkhā. Citrapekhuṇāti vicitrapattā. Kuḷīrakāti kakkaṭakā. Koṭṭhātiādayo sakuṇāva. Vāraṇāti hatthiliṅgasakuṇā. Kadambāti mahākadambā gahitā. Suvakokilāti kokilehi saddhiṃ vicaraṇasuvakā ceva kokilā ca. Ukkusāti kāḷakurarā. Kurarāti setakurarā. Haṃsāti sakuṇahaṃsā. Āṭāti dabbisaṇṭhānamukhasakuṇā. Parivadentikāti ekā sakuṇajāti. Vāraṇābhirudā rammāti rammābhirudā vāraṇā. Ubho kālūpakūjinoti sāyaṃ pāto pabbatapādaṃ ekaninnādaṃ karontā nikūjanti. Eṇeyyapasadākiṇṇanti eṇeyyamigehi ca pasadamigehi ca ākiṇṇaṃ. Tattha patto na vindatīti brāhmaṇa, vessantarassa assamapadaṃ patto puriso tattha assame chātakaṃ vā pānīyapipāsaṃ vā ukkaṇṭhitaṃ vā na paṭilabhati.

2086.

‘‘Idaṃ sutvā brahmabandhu, isiṃ katvā padakkhiṇaṃ;

Udaggacitto pakkāmi, yattha vessantaro ahū’’ti.

Tattha yattha vessantaro ahūti yasmiṃ ṭhāne vessantaro ahosi, taṃ ṭhānaṃ gatoti.

Mahāvanavaṇṇanā niṭṭhitā.

Dārakapabbavaṇṇanā

Jūjakopi accutatāpasena kathitamaggena gacchanto caturassapokkharaṇiṃ patvā cintesi ‘‘ajja atisāyanho, idāni maddī araññato āgamissati. Mātugāmo hi nāma dānassa antarāyakaro hoti, sve tassā araññaṃ gatakāle assamaṃ gantvā vessantaraṃ upasaṅkamitvā dārake yācitvā tāya anāgatāya te gahetvā pakkamissāmī’’ti. Athassa avidūre ekaṃ sānupabbataṃ āruyha ekasmiṃ phāsukaṭṭhāne nipajji. Taṃ pana rattiṃ paccūsakāle maddī supinaṃ addasa. Evarūpo supino ahosi – eko puriso kaṇho dve kāsāyāni paridahitvā dvīsu kaṇṇesu rattamālaṃ piḷandhitvā āvudhahattho tajjento āgantvā paṇṇasālaṃ pavisitvā maddiṃ jaṭāsu gahetvā ākaḍḍhitvā bhūmiyaṃ uttānakaṃ pātetvā viravantiyā tassā dve akkhīni uppāṭetvā bāhāni chinditvā uraṃ bhinditvā paggharantalohitabinduṃ hadayamaṃsaṃ ādāya pakkāmīti. Sā pabujjhitvā bhītatasitā ‘‘pāpako supino me diṭṭho, supinapāṭhako pana vessantarena sadiso nāma natthi, pucchissāmi na’’nti cintetvā paṇṇasālaṃ gantvā mahāsattassa paṇṇasāladvāraṃ ākoṭesi. Mahāsatto ‘‘ko eso’’ti āha. ‘‘Ahaṃ deva, maddī’’ti. ‘‘Bhadde, amhākaṃ katikavattaṃ bhinditvā kasmā akāle āgatāsī’’ti. ‘‘Deva, nāhaṃ kilesavasena āgacchāmi, apica kho pana me pāpako supino diṭṭho’’ti. ‘‘Tena hi kathehi, maddī’’ti. Sā attanā diṭṭhaniyāmeneva kathesi.

Mahāsattopi supinaṃ pariggaṇhitvā ‘‘mayhaṃ dānapāramī pūrissati, sve maṃ yācako āgantvā putte yācissati, maddiṃ assāsetvā uyyojessāmī’’ti cintetvā ‘‘maddi, tava dussayanadubbhojanehi cittaṃ āluḷitaṃ bhavissati, mā bhāyī’’ti saṃmohetvā assāsetvā uyyojesi. Sā vibhātāya rattiyā sabbaṃ kattabbakiccaṃ katvā dve putte āliṅgitvā sīse cumbitvā ‘‘tātā, ajja me dussupino diṭṭho, appamattā bhaveyyāthā’’ti ovaditvā ‘‘deva, tumhe dvīsu kumāresu appamattā hothā’’ti mahāsattaṃ putte paṭicchāpetvā pacchikhaṇittiādīni ādāya assūni puñchantī mūlaphalāphalatthāya vanaṃ pāvisi. Tadā jūjakopi ‘‘idāni maddī araññaṃ gatā bhavissatī’’ti sānupabbatā oruyha ekapadikamaggena assamābhimukho pāyāsi. Mahāsattopi paṇṇasālato nikkhamitvā paṇṇasāladvāre pāsāṇaphalake suvaṇṇapaṭimā viya nisinno ‘‘idāni yācako āgamissatī’’ti pipāsito viya surāsoṇḍo tassāgamanamaggaṃ olokentova nisīdi. Puttāpissa pādamūle kīḷanti. So maggaṃ olokento brāhmaṇaṃ āgacchantaṃ disvā satta māse nikkhittaṃ dānadhuraṃ ukkhipanto viya ‘ehi, tvaṃ bho brāhmaṇā’’ti somanassajāto jālikumāraṃ āmantento imaṃ gāthamāha –

2087.

‘‘Uṭṭhehi jāli patiṭṭha, porāṇaṃ viya dissati;

Brāhmaṇaṃ viya passāmi, nandiyo mābhikīrare’’ti.

Tattha porāṇaṃ viya dissatīti pubbe jetuttaranagare nānādisāhi yācakānaṃ āgamanaṃ viya ajja yācakānaṃ āgamanaṃ dissati. Nandiyo mābhikīrareti etassa brāhmaṇassa diṭṭhakālato paṭṭhāya maṃ somanassāni abhikīranti, ghammābhitattassa purisassa sīse sītūdakaghaṭasahassehi abhisecanakālo viya jātoti.

Taṃ sutvā kumāro āha –

2088.

‘‘Ahampi tāta passāmi, yo so brahmāva dissati;

Addhiko viya āyāti, atithī no bhavissatī’’ti.

Vatvā ca pana kumāro mahāsattassa apacitiṃ karonto uṭṭhāyāsanā brāhmaṇaṃ paccuggantvā parikkhāraggahaṇaṃ āpucchi. Brāhmaṇo taṃ olokento ‘‘ayaṃ vessantarassa putto jālikumāro nāma bhavissati, ādito paṭṭhāyeva pharusavacanaṃ kathessāmī’’ti cintetvā ‘‘apehi apehī’’ti accharaṃ pahari. Kumāro apagantvā ‘‘ayaṃ brāhmaṇo atipharuso, kiṃ nu kho’’ti tassa sarīraṃ olokento aṭṭhārasa purisadose passi. Brāhmaṇopi bodhisattaṃ upasaṅkamitvā paṭisanthāraṃ karonto āha –

2089.

‘‘Kacci nu bhoto kusalaṃ, kacci bhoto anāmayaṃ;

Kacci uñchena yāpetha, kacci mūlaphalā bahū.

2090.

‘‘Kacci ḍaṃsā makasā ca, appameva sarīsapā;

Vane vāḷamigākiṇṇe, kacci hiṃsā na vijjatī’’ti.

Bodhisattopi tena saddhiṃ paṭisanthāraṃ karonto āha –

2091.

‘‘Kusalañceva no brahme, atho brahme anāmayaṃ;

Atho uñchena yāpema, atho mūlaphalā bahū.

2092.

‘‘Atho ḍaṃsā makasā ca, appameva sarīsavā;

Vane vāḷamigākiṇṇe, hiṃsā amhaṃ na vijjati.

2093.

‘‘Satta no māse vasataṃ, araññe jīvasokinaṃ;

Imampi paṭhamaṃ passāma, brāhmaṇaṃ devavaṇṇinaṃ;

Ādāya veḷuvaṃ daṇḍaṃ, aggihuttaṃ kamaṇḍaluṃ.

2094.

‘‘Svāgataṃ te mahābrahme, atho te adurāgataṃ;

Anto pavisa bhaddante, pāde pakkhālayassu te.

2095.

‘‘Tiṇḍukāni piyālāni, madhuke kāsumāriyo;

Phalāni khuddakappāni, bhuñja brahme varaṃ varaṃ.

2096.

‘‘Idampi pānīyaṃ sītaṃ, ābhataṃ girigabbharā;

Tato piva mahābrahme, sace tvaṃ abhikaṅkhasī’’ti.

Evañca pana vatvā mahāsatto ‘‘ayaṃ brāhmaṇo na akāraṇena imaṃ brahāraññaṃ āgato, āgamanakāraṇaṃ papañcaṃ akatvā pucchissāmi na’’nti cintetvā imaṃ gāthamāha –

2097.

‘‘Atha tvaṃ kena vaṇṇena, kena vā pana hetunā;

Anuppatto brahāraññaṃ, taṃ me akkhāhi pucchito’’ti.

Tattha vaṇṇenāti kāraṇena. Hetunāti paccayena.

Jūjako āha –

2098.

‘‘Yathā vārivaho pūro, sabbakālaṃ na khīyati;

Evaṃ taṃ yācitāgacchiṃ, putte me dehi yācito’’ti.

Tattha vārivahoti pañcasu mahānadīsu udakavāho. Na khīyatīti pipāsitehi āgantvā hatthehipi bhājanehipi ussiñcitvā piviyamāno na khīyati. Evaṃ taṃ yācitāgacchinti tvampi saddhāya pūritattā evarūpoyevāti maññamāno ahaṃ taṃ yācituṃ āgacchiṃ. Putte me dehi yācitoti mayā yācito tava putte mayhaṃ dāsatthāya dehīti.

Taṃ sutvā mahāsatto somanassajāto pasāritahatthe sahassatthavikaṃ ṭhapento viya pabbatapādaṃ unnādento imā gāthā āha –

2099.

‘‘Dadāmi na vikampāmi, issaro naya brāhmaṇa;

Pāto gatā rājaputtī, sāyaṃ uñchāto ehiti.

2100.

‘‘Ekarattiṃ vasitvāna, pāto gacchasi brāhmaṇa;

Tassā nhāte upaghāte, atha ne māladhārine.

2101.

‘‘Ekarattiṃ vasitvāna, pāto gacchasi brāhmaṇa;

Nānāpupphehi sañchanne, nānāgandhehi bhūsite;

Nānāmūlaphalākiṇṇe, gaccha svādāya brāhmaṇā’’ti.

Tattha issaroti tvaṃ mama puttānaṃ issaro sāmiko hutvā ete naya, apica kho panekaṃ kāraṇaṃ atthi. Etesaṃ mātā rājaputtī phalāphalatthāya pāto gatā sāyaṃ araññato āgamissati, tāya ānītāni madhuraphalāphalāni bhuñjitvā idheva ṭhāne ajjekarattiṃ vasitvā pātova dārake gahetvā gamissasi. Tassā nhāteti tāya nhāpite. Upaghāteti sīsamhi upasiṅghite. Atha ne māladhārineti atha ne vicitrāya mālāya alaṅkate taṃ mālaṃ vahamāne. Pāḷipotthakesu pana ‘‘atha ne māladhārino’’ti likhitaṃ, tassattho na vicārito. Nānāmūlaphalākiṇṇeti magge pātheyyatthāya dinnehi nānāmūlaphalāphalehi ākiṇṇe.

Jūjako āha –

2102.

‘‘Na vāsamabhirocāmi, gamanaṃ mayha ruccati;

Antarāyopi me assa, gacchaññeva rathesabha.

2103.

‘‘Na hetā yācayogī naṃ, antarāyassa kāriyā;

Itthiyo mantaṃ jānanti, sabbaṃ gaṇhanti vāmato.

2104.

‘‘Saddhāya dānaṃ dadato, māsaṃ adakkhi mātaraṃ;

Antarāyampi sā kayirā, gacchaññeva rathesabha.

2105.

‘‘Āmantayassu te putte, mā te mātaramaddasuṃ;

Saddhāya dānaṃ dadato, evaṃ puññaṃ pavaḍḍhati.

2106.

‘‘Āmantayassu te putte, mā te mātaramaddasuṃ;

Mādisassa dhanaṃ datvā, rāja saggaṃ gamissasī’’ti.

Tattha na hetā yācayogī nanti ettha nanti nipātamattaṃ. Idaṃ vuttaṃ hoti – mahārāja, etā itthiyo ca nāma na hi yācayogī, na yācanāya anucchavikā honti, kevalaṃ antarāyassa kāriyā dāyakānaṃ puññantarāyaṃ, yācakānañca lābhantarāyaṃ karontīti. Itthiyo mantanti itthī māyaṃ nāma jānanti. Vāmatoti sabbaṃ vāmato gaṇhanti, na dakkhiṇato. Saddhāya dānaṃ dadatoti kammañca phalañca saddahitvā dānaṃ dadato. Māsanti mā etesaṃ mātaraṃ adakkhi. Kayirāti kareyya. Āmantayassūti jānāpehi, mayā saddhiṃ pesehīti vadati. Dadatoti dadantassa.

Vessantaro āha –

2107.

‘‘Sace tvaṃ nicchase daṭṭhuṃ, mama bhariyaṃ patibbataṃ;

Ayyakassapi dassehi, jāliṃ kaṇhājinaṃ cubho.

2108.

‘‘Ime kumāre disvāna, mañjuke piyabhāṇine;

Patīto sumano vitto, bahuṃ dassati te dhana’’nti.

Tattha ayyakassāti mayhaṃ pituno sañjayamahārājassa dvinnaṃ kumārānaṃ ayyakassa. Dassati te dhananti so rājā tuyhaṃ bahuṃ dhanaṃ dassati.

Jūjako āha –

2109.

‘‘Acchedanassa bhāyāmi, rājaputta suṇohi me;

Rājadaṇḍāya maṃ dajjā, vikkiṇeyya haneyya vā;

Jino dhanañca dāse ca, gārayhassa brahmabandhuyā’’ti.

Tattha acchedanassāti acchinditvā gahaṇassa bhāyāmi. Rājadaṇḍāya maṃ dajjāti ‘‘ayaṃ brāhmaṇo dārakacoro, daṇḍamassa dethā’’ti evaṃ daṇḍatthāya maṃ amaccānaṃ dadeyya. Gārayhassa brahmabandhuyāti kevalaṃ brāhmaṇiyāva garahitabbo bhavissāmīti.

Vessantaro āha –

2110.

‘‘Ime kumāre disvāna, mañjuke piyabhāṇine;

Dhamme ṭhito mahārājā, sivīnaṃ raṭṭhavaḍḍhano;

Laddhā pītisomanassaṃ, bahuṃ dassati te dhana’’nti.

Jūjako āha –

2111.

‘‘Nāhaṃ tampi karissāmi, yaṃ maṃ tvaṃ anusāsasi;

Dārakeva ahaṃ nessaṃ, brāhmaṇyā paricārake’’ti.

Tattha dārakevāti alaṃ mayhaṃ aññena dhanena, ahaṃ ime dārakeva attano brāhmaṇiyā paricārake nessāmīti.

Taṃ tassa pharusavacanaṃ sutvā dārakā bhītā palāyitvā piṭṭhipaṇṇasālaṃ gantvā tatopi palāyitvā gumbagahane nilīyitvā tatrāpi jūjakenāgantvā gahitā viya attānaṃ sampassamānā kampantā katthaci ṭhātuṃ asamatthā ito cito ca dhāvitvā caturassapokkharaṇitīraṃ gantvā daḷhaṃ vākacīraṃ nivāsetvā udakaṃ oruyha pokkharapattaṃ sīse ṭhapetvā udakena paṭicchannā hutvā aṭṭhaṃsu. Tamatthaṃ pakāsento satthā āha –

2112.

‘‘Tato kumārā byathitā, sutvā luddassa bhāsitaṃ;

Tena tena padhāviṃsu, jālī kaṇhājinā cubho’’ti.

Jūjakopi kumāre adisvā bodhisattaṃ apasādesi ‘‘bho vessantara, idāneva tvaṃ mayhaṃ dārake datvā mayā ‘nāhaṃ jetuttaranagaraṃ gamissāmi, dārake mama brāhmaṇiyā paricārake nessāmī’ti vutte iṅghitasaññaṃ datvā putte palāpetvā ajānanto viya nisinno, natthi maññe lokasmiṃ tayā sadiso musāvādī’’ti. Taṃ sutvā mahāsatto pakampitacitto hutvā ‘‘dārakā palātā bhavissantī’’ti cintetvā ‘‘bho brāhmaṇa, mā cintayi, ānessāmi te kumāre’’ti uṭṭhāya piṭṭhipaṇṇasālaṃ gantvā tesaṃ vanagahanaṃ paviṭṭhabhāvaṃ ñatvā padavalañjānusārena pokkharaṇitīraṃ gantvā udake otiṇṇapadaṃ disvā ‘‘kumārā udakaṃ oruyha ṭhitā bhavissantī’’ti ñatvā ‘‘tāta, jālī’’ti pakkosanto imaṃ gāthādvayamāha –

2113.

‘‘Ehi tāta piyaputta, pūretha mama pāramiṃ;

Hadayaṃ mebhisiñcetha, karotha vacanaṃ mama.

2114.

‘‘Yānā nāvā ca me hotha, acalā bhavasāgare;

Jātipāraṃ tarissāmi, santāressaṃ sadevaka’’nti.

Kumāro pitu vacanaṃ sutvā ‘‘brāhmaṇo maṃ yathāruci karotu, pitarā saddhiṃ dve kathā na kathessāmī’’ti sīsaṃ nīharitvā pokkharapattāni viyūhitvā udakā uttaritvā mahāsattassa dakkhiṇapāde nipatitvā gopphakasandhiṃ daḷhaṃ gahetvā parodi. Atha naṃ mahāsatto āha ‘‘tāta, bhaginī te kuhi’’nti. ‘‘Tāta, ime sattā nāma bhaye uppanne attānameva rakkhantī’’ti. Atha mahāsatto ‘‘puttehi me katikā katā bhavissatī’’ti ñatvā ‘‘ehi amma kaṇhe’’ti pakkosanto gāthādvayamāha –

2115.

‘‘Ehi amma piyadhīti, pūretha mama pāramiṃ;

Hadayaṃ mebhisiñcetha, karotha vacanaṃ mama.

2116.

‘‘Yānā nāvā ca me hotha, acalā bhavasāgare;

Jātipāraṃ tarissāmi, uddharissaṃ sadevaka’’nti.

Sāpi ‘‘pitarā saddhiṃ dve kathā na kathessāmī’’ti tatheva udakā uttaritvā mahāsattassa vāmapāde nipatitvā gopphakasandhiṃ daḷhaṃ gahetvā parodi. Tesaṃ assūni mahāsattassa phullapadumavaṇṇe pādapiṭṭhe patanti. Tassa assūni tesaṃ suvaṇṇaphalakasadisāya piṭṭhiyā patanti. Atha mahāsatto kumāre uṭṭhāpetvā assāsetvā ‘‘tāta, jāli kiṃ tvaṃ mama dānavittakabhāvaṃ na jānāsi, ajjhāsayaṃ me, tāta, matthakaṃ pāpehī’’ti vatvā goṇe agghāpento viya tattheva ṭhito kumāre agghāpesi. So kira puttaṃ āmantetvā āha ‘‘tāta, jāli tvaṃ bhujisso hotukāmo brāhmaṇassa nikkhasahassaṃ datvā bhujisso bhaveyyāsi, bhaginī kho pana te uttamarūpadharā, koci nīcajātiko brāhmaṇassa kiñcideva dhanaṃ datvā tava bhaginiṃ bhujissaṃ katvā jātisambhedaṃ kareyya, aññatraraññā sabbasatadāyako nāma natthi, tasmā bhaginī te bhujissā hotukāmā brāhmaṇassa dāsasataṃ dāsīsataṃ hatthisataṃ assasataṃ usabhasataṃ nikkhasatanti evaṃ sabbasatāni datvā bhujissā hotū’’ti evaṃ kumāre agghāpetvā samassāsetvā assamapadaṃ gantvā kamaṇḍalunā udakaṃ gahetvā ‘‘ehi vata, bho brāhmaṇā’’ti āmantetvā sabbaññutaññāṇassa paccayo hotūti patthanaṃ katvā udakaṃ pātetvā ‘‘ambho brāhmaṇa, puttehi me sataguṇena sahassaguṇena satasahassaguṇena sabbaññutaññāṇameva piyatara’’nti pathaviṃ unnādento brāhmaṇassa piyaputtadānaṃ adāsi. Tamatthaṃ pakāsento satthā āha –

2117.

‘‘Tato kumāre ādāya, jāliṃ kaṇhājinaṃ cubho;

Brāhmaṇassa adā dānaṃ, sivīnaṃ raṭṭhavaḍḍhano.

2118.

‘‘Tato kumāre ādāya, jāliṃ kaṇhājinaṃ cubho;

Brāhmaṇassa adā vitto, puttake dānamuttamaṃ.

2119.

‘‘Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;

Yaṃ kumāre padinnamhi, medanī sampakampatha.

2120.

‘‘Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;

Yaṃ pañjalikato rājā, kumāre sukhavacchite;

Brāhmaṇassa adā dānaṃ, sivīnaṃ raṭṭhavaḍḍhano’’ti.

Tattha vittoti pītisomanassajāto hutvā. Tadāsi yaṃ bhiṃsanakanti tadā dānatejena unnadantī mahāpathavī catunahutādhikadviyojanasatasahassabahalā mattavāraṇo viya gajjamānā kampi, sāgaro saṅkhubhi. Sinerupabbatarājā suseditavettaṅkuro viya onamitvā vaṅkapabbatābhimukho aṭṭhāsi. Sakko devarājā apphoṭesi, mahābrahmā sādhukāramadāsi. Yāva brahmalokā ekakolāhalaṃ ahosi. Pathavisaddena devo gajjanto khaṇikavassaṃ vassi, akālavijjulatā nicchariṃsu. Himavantavāsino sīhādayo sakalahimavantaṃ ekaninnādaṃ kariṃsūti evarūpaṃ bhiṃsanakaṃ ahosi. Pāḷiyaṃ pana ‘‘medanī sampakampathā’’ti ettakameva vuttaṃ . Yanti yadā. Sukhavacchiteti sukhavasite sukhasaṃvaḍḍhite. Adā dānanti ambho brāhmaṇa, puttehi me sataguṇena sahassaguṇena satasahassaguṇena sabbaññutaññāṇameva piyataranti tassatthāya adāsi.

Mahāsatto dānaṃ datvā ‘‘sudinnaṃ vata me dāna’’nti pītiṃ uppādetvā kumāre olokentova aṭṭhāsi. Jūjakopi vanagumbaṃ pavisitvā valliṃ dantehi chinditvā ādāya kumārassa dakkhiṇahatthaṃ kumārikāya vāmahatthena saddhiṃ ekato bandhitvā tameva vallikoṭiṃ gahetvā pothayamāno pāyāsi. Tamatthaṃ pakāsento satthā āha –

2121.

‘‘Tato so brāhmaṇo luddo, lataṃ dantehi chindiya;

Latāya hatthe bandhitvā, latāya anumajjatha.

2122.

‘‘Tato so rajjumādāya, daṇḍañcādāya brāhmaṇo;

Ākoṭayanto te neti, sivirājassa pekkhato’’ti.

Tattha sivirājassāti vessantarassa.

Tesaṃ pahaṭapahaṭaṭṭhāne chavi chijjati, lohitaṃ paggharati. Paharaṇakāle aññamaññassa piṭṭhiṃ dadanti. Athekasmiṃ visamaṭṭhāne brāhmaṇo pakkhalitvā pati. Kumārānaṃ muduhatthehi baddhavalli gaḷitvā gatā. Te rodamānā palāyitvā mahāsattassa santikaṃ āgamaṃsu. Tamatthaṃ pakāsento satthā āha –

2123.

‘‘Tato kumārā pakkāmuṃ, brāhmaṇassa pamuñciya;

Assupuṇṇehi nettehi, pitaraṃ so udikkhati.

2124.

‘‘Vedhamassatthapattaṃva, pitu pādāni vandati;

Pitu pādāni vanditvā, idaṃ vacanamabravi.

2125.

‘‘Ammā ca tāta nikkhantā, tvañca no tāta dassasi;

Yāva ammampi passemu, atha no tāta dassasi.

2126.

‘‘Ammā ca tāta nikkhantā, tvañca no tāta dassasi;

Mā no tvaṃ tāta adadā, yāva ammāpi etu no;

Tadāyaṃ brāhmaṇo kāmaṃ, vikkiṇātu hanātu vā.

2127.

‘‘Balaṅkapādo andhanakho, atho ovaddhapiṇḍiko;

Dīghuttaroṭṭho capalo, kaḷāro bhagganāsako.

2128.

‘‘Kumbhodaro bhaggapiṭṭhi, atho visamacakkhuko;

Lohamassu haritakeso, valīnaṃ tilakāhato.

2129.

‘‘Piṅgalo ca vinato ca, vikaṭo ca brahā kharo;

Ajināni ca sannaddho, amanusso bhayānako.

2130.

‘‘Manusso udāhu yakkho, maṃsalohitabhojano;

Gāmā araññamāgamma, dhanaṃ taṃ tāta yācati.

2131.

‘‘Nīyamāne pisācena, kiṃ nu tāta udikkhasi;

Asmā nūna te hadayaṃ, āyasaṃ daḷhabandhanaṃ.

2132.

‘‘Yo no baddhe na jānāsi, brāhmaṇena dhanesinā;

Accāyikena luddena, yo no gāvova sumbhati.

2133.

‘‘Idheva acchataṃ kaṇhā, na sā jānāti kismiñci;

Migīva khirasammattā, yūthā hīnā pakandatī’’ti.

Tattha udikkhatīti so pitu santikaṃ gantvā kampamāno oloketi. Vedhanti vedhamāno. Tvañca no tāta, dassasīti tvañca amhe tāya anāgatāya eva brāhmaṇassa dadāsi, evaṃ mā kari, adhivāsehi tvaṃ tāva. Yāva ammaṃ passemu, atha no tāya diṭṭhakāle tvaṃ puna dassasi. Vikkiṇātu hanātu vāti tāta, ammāya āgatakāle esa amhe vikkiṇātu vā hanatu vā. Yaṃ icchati, taṃ karotu. Apica kho panesa kakkhaḷo pharuso, aṭṭhārasahi purisadosehi samannāgatoti aṭṭhārasa purisadose kathesi.

Tattha balaṅkapādoti patthaṭapādo. Andhanakhoti pūtinakho. Ovaddhapiṇḍikoti heṭṭhāgalitapiṇḍikamaṃso. Dīghuttaroṭṭhoti mukhaṃ pidahitvā ṭhitena dīghena uttaroṭṭhena samannāgato. Capaloti paggharitalālo. Kaḷāroti sūkaradāṭhāhi viya nikkhantadantehi samannāgato . Bhagganāsakoti bhaggāya visamāya nāsāya samannāgato. Lohamassūti tambalohavaṇṇamassu. Haritakesoti suvaṇṇavaṇṇavirūḷhakeso. Valīnanti sarīracammamassa valiggahitaṃ. Tilakāhatoti kāḷatilakehi parikiṇṇo. Piṅgaloti nibbiddhapiṅgalo biḷārakkhisadisehi akkhīhi samannāgato. Vinatoti kaṭiyaṃ piṭṭhiyaṃ khandheti tīsu ṭhānesu vaṅko. Vikaṭoti vikaṭapādo. ‘‘Abaddhasandhī’’tipi vuttaṃ, ‘‘kaṭakaṭā’’ti viravantehi aṭṭhisandhīhi samannāgato. Brahāti dīgho. Amanussoti na manusso, manussavesena vicarantopi yakkho esa. Bhayānakoti ativiya bhiṃsanako.

Manusso udāhu yakkhoti tāta, sace koci imaṃ brāhmaṇaṃ disvā evaṃ puccheyya ‘‘manussoyaṃ brāhmaṇo, udāhu yakkho’’ti. ‘‘Na manusso, atha kho maṃsalohitabhojano yakkho’’ti vattuṃ yuttaṃ. Dhanaṃ taṃ tāta yācatīti tāta, esa amhākaṃ maṃsaṃ khāditukāmo tumhe puttadhanaṃ yācati. Udikkhasīti ajjhupekkhasi. Asmā nūna te hadayanti tāta, mātāpitūnaṃ hadayaṃ nāma puttesu mudukaṃ hoti, puttānaṃ dukkhaṃ na sahati, tvaṃ ajānanto viya acchasi, tava pana hadayaṃ pāsāṇo viya maññe, atha vā āyasaṃ daḷhabandhanaṃ. Tena amhākaṃ evarūpe dukkhe uppanne na rujati.

Na jānāsīti ajānanto viya acchasi. Accāyikena luddenāti ativiya luddena pamāṇātikkantena. Yo noti brāhmaṇena no amhe kaniṭṭhabhātike baddhe bandhite yo tvaṃ na jānāsi. Sumbhatīti potheti. Idheva acchatanti tāta, ayaṃ kaṇhājinā kiñci dukkhaṃ na jānāti. Yathā nāma khīrasammattā migapotikā yūthā parihīnā mātaraṃ apassantī khīratthāya kandati, evaṃ ammaṃ apassantī kanditvā sussitvā marissati, tasmā maṃyeva brāhmaṇassa dehi, ahaṃ gamissāmi, ayaṃ kaṇhājinā idheva hotūti.

Evaṃ vuttepi mahāsatto na kiñci katheti. Tato kumāro mātāpitaro ārabbha paridevanto āha –

2134.

‘‘Na me idaṃ tathā dukkhaṃ, labbhā hi pumunā idaṃ;

Yañca ammaṃ na passāmi, taṃ me dukkhataraṃ ito.

2135.

‘‘Na me idaṃ tathā dukkhaṃ, labbhā hi pumunā idaṃ;

Yañca tātaṃ na passāmi, taṃ me dukkhataraṃ ito.

2136.

‘‘Sā nūna kapaṇā ammā, cirarattāya rucchati;

Kaṇhājinaṃ apassantī, kumāriṃ cārudassaniṃ.

2137.

‘‘So nūna kapaṇo tāto, cirarattāya rucchati;

Kaṇhājinaṃ apassanto, kumāriṃ cārudassaniṃ.

2138.

‘‘Sā nūna kapaṇā ammā, ciraṃ rucchati assame;

Kaṇhājinaṃ apassantī, kumāriṃ cārudassaniṃ.

2139.

‘‘So nūna kapaṇo tāto, ciraṃ rucchati assame;

Kaṇhājinaṃ apassanto, kumāriṃ cārudassaniṃ.

2140.

‘‘Sā nūna kapaṇā ammā, cirarattāya rucchati;

Aḍḍharatte va ratte vā, nadīva avasucchati.

2141.

‘‘So nūna kapaṇo tāto, cirarattāya rucchati;

Aḍḍharatte va ratte vā, nadīva avasucchati.

2142.

‘‘Ime te jambukā rukkhā, vedisā sinduvārakā;

Vividhāni rukkhajātāni, tāni ajja jahāmase.

2143.

‘‘Assatthā panasā ceme, nigrodhā ca kapitthanā;

Vividhāni phalajātāni, tāni ajja jahāmase.

2144.

‘‘Ime tiṭṭhanti ārāmā, ayaṃ sītūdakā nadī;

Yatthassu pubbe kīḷāma, tāni ajja jahāmase.

2145.

‘‘Vividhāni pupphajātāni, asmiṃ uparipabbate;

Yānassu pubbe dhārema, tāni ajja jahāmase.

2146.

‘‘Vividhāni phalajātāni, asmiṃ uparipabbate;

Yānassu pubbe bhuñjāma, tāni ajja jahāmase.

2147.

‘‘Ime no hatthikā assā, balibaddā ca no ime;

Yehissu pubbe kīḷāma, tāni ajja jahāmase’’ti.

Tattha pumunāti bhave vicarantena purisena. Labbhāti labhitabbaṃ. Taṃ me dukkhataraṃ itoti yaṃ me ammaṃ passituṃ alabhantassa dukkhaṃ, taṃ ito pothanadukkhato sataguṇena sahassaguṇena satasahassaguṇena dukkhataraṃ. Rucchatīti rodissati. Aḍḍharatte va ratte vāti aḍḍharatte vā sakalaratte vā amhe saritvā ciraṃ rodissati. Avasucchatīti appodakā kunnadī avasussati. Yathā sā khippameva sussati, evaṃ aruṇe uggacchanteyeva sussitvā marissatīti adhippāyenevamāha. Vedisāti olambanasākhā. Tānīti yesaṃ no mūlapupphaphalāni gaṇhantehi ciraṃ kīḷitaṃ, tāni ajja ubhopi mayaṃ jahāma. Hatthikāti tātena amhākaṃ kīḷanatthāya katā hatthikā.

Taṃ evaṃ paridevamānameva saddhiṃ bhaginiyā jūjako āgantvā pothento gahetvā pakkāmi. Tamatthaṃ pakāsento satthā āha –

2148.

‘‘Nīyamānā kumārā te, pitaraṃ etadabravuṃ;

Ammaṃ ārogyaṃ vajjāsi, tvañca tāta sukhī bhava.

2149.

‘‘Ime no hatthikā assā, balibaddā ca no ime;

Tāni ammāya dajjesi, sokaṃ tehi vinessati.

2150.

‘‘Ime no hatthikā assā, balibaddā ca no ime;

Tāni ammā udikkhantī, sokaṃ paṭivinessatī’’ti.

Tadā bodhisattassa putte ārabbha balavasoko uppajji, hadayamaṃsaṃ uṇhaṃ ahosi. So kesarasīhena gahitamattavāraṇo viya rāhumukhaṃ paviṭṭhacando viya ca kampamāno sakabhāvena saṇṭhātuṃ asakkonto assupuṇṇehi nettehi paṇṇasālaṃ pavisitvā kalunaṃ paridevi. Tamatthaṃ pakāsento satthā āha –

2151.

‘‘Tato vessantaro rājā, dānaṃ datvāna khattiyo;

Paṇṇasālaṃ pavisitvā, kalunaṃ paridevayī’’ti.

Tato parā mahāsattassa vilāpagāthā honti –

2152.

‘‘Kaṃ nvajja chātā tasitā, uparucchanti dārakā;

Sāyaṃ saṃvesanākāle, ko ne dassati bhojanaṃ.

2153.

‘‘Kaṃ nvajja chātā tasitā, uparucchanti dārakā;

Sāyaṃ saṃvesanākāle, ‘ammā chātamha detha no’.

2154.

‘‘Kathaṃ nu pathaṃ gacchanti, pattikā anupāhanā;

Santā sūnehi pādehi, ko ne hatthe gahessati.

2155.

‘‘Kathaṃ nu so na lajjeyya, sammukhā paharaṃ mama;

Adūsakānaṃ puttānaṃ, alajjī vata brāhmaṇo.

2156.

‘‘Yopi me dāsidāsassa, añño vā pana pesiyo;

Tassāpi suvihīnassa, ko lajjī paharissati.

2157.

‘‘Vārijasseva me sato, baddhassa kumināmukhe;

Akkosati paharati, piye putte apassato’’ti.

Tattha kaṃ nvajjāti kaṃ nu ajja. Uparucchantīti saṭṭhiyojanamaggaṃ gantvā uparodissanti. Saṃvesanākāleti mahājanassa parivesanākāle. Kone dassatīti ko nesaṃ bhojanaṃ dassati. Kathaṃ nu pathaṃ gacchantīti kathaṃ nu saṭṭhiyojanamaggaṃ gamissanti. Pattikāti hatthiyānādīhi virahitā. Anupāhanāti upāhanamattenapi viyuttā sukhumālapādā. Gahessatīti kilamathavinodanatthāya ko gaṇhissati. Dāsidāsassāti dāsiyā dāso assa. Añño vā pana pesiyoti tassapi dāso, tassapi dāsoti evaṃ dāsapatidāsaparamparāya ‘‘yo mayhaṃ catuttho pesiyo pesanakārako assa, tassa evaṃ suvihīnassapi ayaṃ vessantarassa dāsapatidāso’’ti ñatvā. Ko lajjīti ko lajjāsampanno pahareyya, yuttaṃ nu kho tassa nillajjassa mama putte paharitunti. Vārijassevāti kumināmukhe baddhassa macchasseva sato mama. Apassatoti a-kāro nipātamatto, passantasseva piyaputte akkosati ceva paharati ca, aho vata dāruṇoti.

Athassa kumāresu sinehena evaṃ parivitakko udapādi ‘‘ayaṃ brāhmaṇo mama putte ativiya viheṭheti, sokaṃ sandhāretuṃ na sakkomi, brāhmaṇaṃ anubandhitvā jīvitakkhayaṃ pāpetvā ānessāmi te kumāre’’ti . Tato ‘‘aṭṭhānametaṃ kumārānaṃ pīḷanaṃ atidukkhanti dānaṃ datvā pacchānutappaṃ nāma sataṃ dhammo na hotī’’ti cintesi. Tadatthajotanā imā dve parivitakkagāthā nāma honti –

2158.

‘‘Adu cāpaṃ gahetvāna, khaggaṃ bandhiya vāmato;

Ānessāmi sake putte, puttānañhi vadho dukho.

2159.

‘‘Aṭṭhānametaṃ dukkharūpaṃ, yaṃ kumārā vihaññare;

Satañca dhammamaññāya, ko datvā anutappatī’’ti.

Tattha satanti pubbabodhisattānaṃ paveṇidhammaṃ.

So kira tasmiṃ khaṇe bodhisattānaṃ paveṇiṃ anussari. Tato ‘‘sabbabodhisattānaṃ dhanapariccāgaṃ , aṅgapariccāgaṃ , puttapariccāgaṃ, bhariyapariccāgaṃ, jīvitapariccāganti ime pañca mahāpariccāge apariccajitvā buddhabhūtapubbo nāma natthi. Ahampi tesaṃ abbhantaro homi, mayāpi piyaputtadhītaro adatvā na sakkā buddhena bhavitu’’nti cintetvā ‘‘kiṃ tvaṃ vessantara paresaṃ dāsatthāya dinnaputtānaṃ dukkhabhāvaṃ na jānāsi, yena brāhmaṇaṃ anubandhitvā jīvitakkhayaṃ pāpessāmīti saññaṃ uppādesi, dānaṃ datvā pacchānutappo nāma tava nānurūpo’’ti evaṃ attānaṃ paribhāsitvā ‘‘sacepi eso kumāre māressati, dinnakālato paṭṭhāya mama na kiñci hotī’’ti daḷhasamādānaṃ adhiṭṭhāya paṇṇasālato nikkhamitvā paṇṇasāladvāre pāsāṇaphalake kañcanapaṭimā viya nisīdi. Jūjakopi bodhisattassa sammukhe kumāre pothetvā neti. Tato kumāro vilapanto āha –

2160.

‘‘Saccaṃ kirevamāhaṃsu, narā ekacciyā idha;

Yassa natthi sakā mātā, yathā natthi tatheva so.

2161.

‘‘Ehi kaṇhe marissāma, natthattho jīvitena no;

Dinnamhāti janindena, brāhmaṇassa dhanesino;

Accāyikassa luddassa, yo no gāvova sumbhati.

2162.

‘‘Ime te jambukā rukkhā, vedisā sinduvārakā;

Vividhāni rukkhajātāni, tāni kaṇhe jahāmase.

2163.

‘‘Assatthā panasā ceme, nigrodhā ca kapitthanā;

Vividhāni phalajātāni, tāni kaṇhe jahāmase.

2164.

‘‘Ime tiṭṭhanti ārāmā, ayaṃ sītūdakā nadī;

Yatthassu pubbe kīḷāma, tāni kaṇhe jahāmase.

2165.

‘‘Vividhāni pupphajātāni, asmiṃ uparipabbate;

Yānassu pubbe dhārema, tāni kaṇhe jahāmase.

2166.

‘‘Vividhāni phalajātāni, asmiṃ uparipabbate;

Yānassu pubbe bhuñjāma, tāni kaṇhe jahāmase.

2167.

‘‘Ime no hatthikā assā, balibaddā ca no ime;

Yehissu pubbe kīḷāma, tāni kaṇhe jahāmase’’ti.

Tattha yassāti yassa santike sakā mātā natthi. Pitā atthi, yathā natthiyeva.

Puna brāhmaṇo ekasmiṃ visamaṭṭhāne pakkhalitvā pati. Tesaṃ hatthato bandhanavalli muccitvā gatā. Te pahaṭakukkuṭā viya kampantā palāyitvā ekavegeneva pitu santikaṃ āgamiṃsu. Tamatthaṃ pakāsento satthā āha –

2168.

‘‘Nīyamānā kumārā te, brāhmaṇassa pamuñciya;

Tena tena padhāviṃsu, jālī kaṇhājinā cubho’’ti.

Tattha tena tenāti tena muttakhaṇena yena disābhāgena tesaṃ pitā atthi, tena padhāviṃsu, padhāvitvā pitu santikaññeva āgamiṃsūti attho.

Jūjako vegenuṭṭhāya vallidaṇḍahattho kappuṭṭhānaggi viya avattharanto āgantvā ‘‘ativiya palāyituṃ chekā tumhe’’ti hatthe bandhitvā puna nesi. Tamatthaṃ pakāsento satthā āha –

2169.

‘‘Tato so rajjumādāya, daṇḍañcādāya brāhmaṇo;

Ākoṭayanto te neti, sivirājassa pekkhato’’ti.

Evaṃ nīyamānesu kaṇhājinā nivattitvā olokentī pitarā saddhiṃ sallapi. Tamatthaṃ pakāsento satthā āha –

2170.

‘‘Taṃ taṃ kaṇhājināvoca, ayaṃ maṃ tāta brāhmaṇo;

Laṭṭhiyā paṭikoṭeti, ghare jātaṃva dāsiyaṃ.

2171.

‘‘Na cāyaṃ brāhmaṇo tāta, dhammikā honti brāhmaṇā;

Yakkho brāhmaṇavaṇṇena, khādituṃ tāta neti no;

Nīyamāne pisācena, kiṃ nu tāta udikkhasī’’ti.

Tattha tanti taṃ passamānaṃ nisinnaṃ pitaraṃ sivirājānaṃ. Dāsiyanti dāsikaṃ. Khāditunti khādanatthāya ayaṃ no giridvāraṃ asampatteyeva ubhohi cakkhūhi rattalohitabinduṃ paggharantehi khādissāmīti neti, tvañca khādituṃ vā pacituṃ vā nīyamāne kiṃ amhe udikkhasi, sabbadā sukhito hohīti paridevi.

Daharakumārikāya vilapantiyā kampamānāya gacchantiyā mahāsattassa balavasoko uppajji, hadayavatthu uṇhaṃ ahosi. Nāsikāya appahontiyā mukhena uṇhe assāsapassāse vissajjesi. Assūni lohitabindūni hutvā nettehi nikkhamiṃsu. So ‘‘idaṃ evarūpaṃ dukkhaṃ sinehadosena jātaṃ, na aññena kāraṇena. Sinehaṃ akatvā majjhatteneva bhavitabba’’nti tathārūpaṃ sokaṃ attano ñāṇabalena vinodetvā pakatinisinnākāreneva nisīdi. Giridvāraṃ asampattāyeva kumārikā vilapantī agamāsi.

2172.

‘‘Ime no pādakā dukkhā, dīgho caddhā suduggamo;

Nīce colambate sūriyo, brāhmaṇo ca dhāreti no.

2173.

‘‘Okandāmase bhūtāni, pabbatāni vanāni ca;

Sarassa sirasā vandāma, supatitthe ca āpake.

2174.

‘‘Tiṇalatāni osadhyo, pabbatāni vanāni ca;

Ammaṃ ārogyaṃ vajjātha, ayaṃ no neti brāhmaṇo.

2175.

‘‘Vajjantu bhonto ammañca, maddiṃ asmāka mātaraṃ;

Sace anupatitukāmāsi, khippaṃ anupatiyāsi no.

2176.

‘‘Ayaṃ ekapadī eti, ujuṃ gacchati assamaṃ;

Tamevānupateyyāsi, api passesi ne lahuṃ.

2177.

‘‘Aho vata re jaṭinī, vanamūlaphalahārike;

Suññaṃ disvāna assamaṃ, taṃ te dukkhaṃ bhavissati.

2178.

‘‘Ativelaṃ nu ammāya, uñchā laddho anappako;

Yā no baddhe na jānāsi, brāhmaṇena dhanesinā.

2179.

‘‘Accāyikena luddena, yo no gāvova sumbhati;

Apajja ammaṃ passemu, sāyaṃ uñchāto āgataṃ.

2180.

‘‘Dajjā ammā brāhmaṇassa, phalaṃ khuddena missitaṃ;

Tadāyaṃ asito dhāto, na bāḷhaṃ dhārayeyya no.

2181.

‘‘Sūnā ca vata no pādā, bāḷhaṃ dhāreti brāhmaṇo;

Iti tattha vilapiṃsu, kumārā mātugiddhino’’ti.

Tattha pādakāti khuddakapādā. Okandāmaseti avakandāma, apacitiṃ nīcavuttiṃ dassentā jānāpema. Sarassāti imassa padumasarassa pariggāhakāneva nāgakulāni sirasā vandāma. Supatitthe ca āpaketi supatitthāya nadiyā adhivatthā devatāpi vandāma. Tiṇalatānīti tiṇāni ca olambakalatāyo ca. Osadhyoti osadhiyo. Sabbattha adhivatthā devatā sandhāyevamāha. Anupatitukāmāsīti sacepi sā amhākaṃ padānupadaṃ āgantukāmāsi. Api passesi ne lahunti api nāma etāya ekapadiyā anupatamānā puttake te lahuṃ passeyyāsīti evaṃ taṃ vadeyyāthāti. Jaṭinīti baddhajaṭaṃ ārabbha mātaraṃ parammukhālapanena ālapantī āha. Ativelanti pamāṇātikkantaṃ katvā. Uñchāti uñchācariyāya . Phalanti vanamūlaphalāphalaṃ. Khuddena missitanti khuddakamadhunā missitaṃ. Asitoti asitāsano paribhuttaphalo. Dhātoti suhito. Na bāḷhaṃ dhārayeyya noti na no bāḷhaṃ vegena nayeyya. Mātugiddhinoti mātari giddhena samannāgatā balavasinehā evaṃ vilaviṃsūti.

Dārakapabbavaṇṇanā niṭṭhitā.

Maddīpabbavaṇṇanā

Yaṃ pana taṃ raññā pathaviṃ unnādetvā brāhmaṇassa piyaputtesu dinnesu yāva brahmalokā ekakolāhalaṃ jātaṃ, tenapi bhijjamānahadayā viya himavantavāsino devā tesaṃ brāhmaṇena niyamānānaṃ taṃ vilāpaṃ sutvā mantayiṃsu ‘‘sace maddī kālasseva assamaṃ āgamissati, tattha puttake adisvā vessantaraṃ pucchitvā brāhmaṇassa dinnabhāvaṃ sutvā balavasinehena padānupadaṃ dhāvitvā mahantaṃ dukkhaṃ anubhaveyyā’’ti. Atha te tayo devaputte ‘‘tumhe sīhabyagghadīpivese nimminitvā deviyā āgamanamaggaṃ sannirumbhitvā yāciyamānāpi yāva sūriyatthaṅgamanā maggaṃ adatvā yathā candālokena assamaṃ pavisissati, evamassā sīhādīnampi aviheṭhanatthāya ārakkhaṃ susaṃvihitaṃ kareyyāthā’’ti āṇāpesuṃ. Tamatthaṃ pakāsento satthā āha –

2182.

‘‘Tesaṃ lālappitaṃ sutvā, tayo vāḷā vane migā;

Sīho byaggho ca dīpi ca, idaṃ vacanamabravuṃ.

2183.

‘‘Mā heva no rājaputtī, sāyaṃ uñchāto āgamā;

Mā hevamhāka nibbhoge, heṭhayittha vane migā.

2184.

‘‘Sīho ce naṃ viheṭheyya, byaggho dīpi ca lakkhaṇaṃ;

Neva jālīkumārassa, kuto kaṇhājinā siyā;

Ubhayeneva jīyetha, patiṃ putte ca lakkhaṇā’’ti.

Tattha idaṃ vacanamabravunti ‘‘tumhe tayo janā sīho ca byaggho ca dīpi cāti evaṃ tayo vāḷā vane migā hothā’’ti idaṃ tā devatā tayo devaputte vacanamabravuṃ. Mā heva noti maddī rājaputtī uñchāto sāyaṃ mā āgami, candālokena sāyaṃ āgacchatūti vadanti. Mā hevamhāka nibbhogeti amhākaṃ nibbhoge vijite vanaghaṭāyaṃ mā naṃ kocipi vane vāḷamigo viheṭhesi. Na yathā viheṭheti, evamassā ārakkhaṃ gaṇhathāti vadanti. Sīho ce nanti sace hi taṃ anārakkhaṃ sīhādīsu koci viheṭheyya, athassā jīvitakkhayaṃ pattāya neva jālikumāro assa, kuto kaṇhājinā siyā. Evaṃ sā lakkhaṇasampannā ubhayeneva jīyetha patiṃ putte cāti dvīhi koṭṭhāsehi jīyetheva, tasmā susaṃvihitamassā ārakkhaṃ karothāti.

Atha te tayo devaputtā ‘‘sādhū’’ti tāsaṃ devatānaṃ taṃ vacanaṃ paṭissuṇitvā sīhabyagghadīpino hutvā āgantvā tassā āgamanamagge paṭipāṭiyā nipajjiṃsu. Maddīpi kho ‘‘ajja mayā dussupino diṭṭho, kālasseva mūlaphalāphalaṃ gahetvā assamaṃ gamissāmī’’ti kampamānā mūlaphalāphalāni upadhāresi. Athassā hatthato khaṇitti pati, tathā aṃsato uggīvañca pati, dakkhiṇakkhica phandati, phalino rukkhā aphalā viya aphalā ca phalino viya khāyiṃsu, dasa disā na paññāyiṃsu. Sā ‘‘kiṃ nu kho idaṃ, pubbe abhūtapubbaṃ ajja me hoti, kiṃ bhavissati, mayhaṃ vā antarāyo bhavissati, mama puttānaṃ vā, udāhu vessantarassā’’ti cintetvā āha –

2185.

‘‘Khaṇittikaṃ me patitaṃ, dakkhiṇakkhi ca phandati;

Aphalā phalino rukkhā, sabbā muyhanti me disā’’ti.

Evaṃ sā paridevantī pakkāmi.

2186.

‘‘Tassā sāyanhakālasmiṃ, assamāgamanaṃ pati;

Atthaṅgatamhi sūriye, vāḷā panthe upaṭṭhahuṃ.

2187.

‘‘Nīce colambate sūriyo, dūre ca vata assamo;

Yañca nesaṃ ito hassaṃ, taṃ te bhuñjeyyu bhojanaṃ.

2188.

‘‘So nūna khattiyo eko, paṇṇasālāya acchati;

Tosento dārake chāte, mamaṃ disvā anāyatiṃ.

2189.

‘‘Te nūna puttakā mayhaṃ, kapaṇāya varākiyā;

Sāyaṃ saṃvesanākāle, khīrapītāva acchare.

2190.

‘‘Te nūna puttakā mayhaṃ, kapaṇāya varākiyā;

Sāyaṃ saṃvesanākāle, vāripītāva acchare.

2191.

‘‘Te nūna puttakā mayhaṃ, kapaṇāya varākiyā;

Paccuggatā maṃ tiṭṭhanti, vacchā bālāva mātaraṃ.

2192.

‘‘Te nūna puttakā mayhaṃ, kapaṇāya varākiyā;

Paccuggatā maṃ tiṭṭhanti, haṃsāvuparipallale.

2193.

‘‘Te nūna puttakā mayhaṃ, kapaṇāya varākiyā;

Paccuggatā maṃ tiṭṭhanti, assamassāvidūrato.

2194.

‘‘Ekāyano ekapatho, sarā sobbhā ca passato;

Aññaṃ maggaṃ na passāmi, yena gaccheyya assamaṃ.

2195.

‘‘Migā namatthu rājāno, kānanasmiṃ mahabbalā;

Dhammena bhātaro hotha, maggaṃ me detha yācitā.

2196.

‘‘Avaruddhassāhaṃ bhariyā, rājaputtassa sirīmato;

Taṃ cāhaṃ nātimaññāmi, rāmaṃ sītāvanubbatā.

2197.

‘‘Tumhe ca putte passatha, sāyaṃ saṃvesanaṃ pati;

Ahañca putte passeyyaṃ, jāliṃ kaṇhājinaṃ cubho.

2198.

‘‘Bahuṃ cidaṃ mūlaphalaṃ, bhakkho cāyaṃ anappako;

Tato upaḍḍhaṃ dassāmi, maggaṃ me detha yācitā.

2199.

‘‘Rājaputtī ca no mātā, rājaputto ca no pitā;

Dhammena bhātaro hotha, maggaṃ me detha yācitā’’ti.

Tattha tassāti tassā mama. Assamāgamanaṃ patīti assamaṃ paṭicca sandhāya āgacchantiyā. Upaṭṭhahunti uṭṭhāya ṭhitā. Te kira paṭhamaṃ paṭipāṭiyā nipajjitvā tāya āgamanakāle uṭṭhāya vijambhitvā maggaṃ rumbhantā paṭipāṭiyā tiriyaṃ aṭṭhaṃsu. Yañca tesanti ahañca yaṃ ito mūlaphalāphalaṃ tesaṃ harissaṃ, tameva vessantaro ca ubho puttakā cāti te tayopi janā bhuñjeyyuṃ, aññaṃ tesaṃ bhojanaṃ natthi. Anāyatinti anāgacchantiṃ maṃ ñatvā ekakova nūna dārake tosento nisinno. Saṃvesanākāleti aññesu divasesu attano khādāpanapivāpanakāle khīrapītāvāti yathā khīrapītā migapotakā khīratthāya kanditvā taṃ alabhitvā kandantāva niddaṃ okkamanti, evaṃ me puttakā phalāphalatthāya kanditvā taṃ alabhitvā kandantāva niddaṃ upagatā bhavissantīti vadati.

Vāripītāvāti yathā pipāsitā migapotakā pānīyatthāya kanditvā taṃ alabhitvā kandantāva niddaṃ okkamantīti imināva nayena attho veditabbo. Acchareti acchanti. Paccuggatā maṃ tiṭṭhantīti maṃ paccuggatā hutvā tiṭṭhanti. ‘‘Paccuggantunā’’tipi pāṭho, paccuggantvāti attho. Ekāyanoti ekasseva ayano ekapadikamaggo. Ekapathoti so ca ekova, dutiyo natthi, okkamitvā gantuṃ na sakkā. Kasmā? Yasmā sarā sobbhā ca passato. Migā namatthūti sā aññaṃ maggaṃ adisvā ‘‘ete yācitvā paṭikkamāpessāmī’’ti phalapacchiṃ sīsato otāretvā añjaliṃ paggayha namassamānā evamāha. Bhātaroti ahampi manussarājaputtī, tumhīpi migarājaputtā, iti me dhammena bhātaro hotha.

Avaruddhassāti raṭṭhato pabbājitassa. Rāmaṃ sītāvanubbatāti yathā dasaratharājaputtaṃ rāmaṃ tassa kaniṭṭhabhaginī sītādevī tasseva aggamahesī hutvā taṃ anubbatā patidevatā hutvā appamattā upaṭṭhāsi, tathā ahampi vessantaraṃ upaṭṭhahāmi, nātimaññāmīti vadati. Tumhe cāti tumhe ca mayhaṃ maggaṃ datvā sāyaṃ gocaraggahaṇakāle putte passatha, ahañca attano putte passeyyaṃ, detha me magganthi yācati.

Atha te tayo devaputtā velaṃ oloketvā ‘‘idānissā maggaṃ dātuṃ velā’’ti ñatvā uṭṭhāya apagacchiṃsu. Tamatthaṃ pakāsento satthā āha –

2200.

‘‘Tassā lālappamānāya, bahuṃ kāruññasañhitaṃ;

Sutvā nelapatiṃ vācaṃ, vāḷā panthā apakkamu’’nti.

Tattha nelapatinti na elapatiṃ elapātavirahitaṃ visaṭṭhaṃ madhuravācaṃ.

Sāpi vāḷesu apagatesu assamaṃ agamāsi. Tadā ca puṇṇamuposatho hoti. Sā caṅkamanakoṭiṃ patvā yesu yesu ṭhānesu pubbe putte passati, tesu tesu ṭhānesu apassantī āha –

2201.

‘‘Imamhi naṃ padesamhi, puttakā paṃsukuṇṭhitā;

Paccuggatā maṃ tiṭṭhanti, vacchā bālāva mātaraṃ.

2202.

‘‘Imamhi naṃ padesamhi, puttakā paṃsukuṇṭhitā;

Paccuggatā maṃ tiṭṭhanti, haṃsāvuparipallale.

2203.

‘‘Imamhi naṃ padesamhi, puttakā paṃsukuṇṭhitā;

Paccuggatā maṃ tiṭṭhanti, assamassāvidūrato.

2204.

‘‘Dve migā viya ukkaṇṇā, samantā mabhidhāvino;

Ānandino pamuditā, vaggamānāva kampare;

Tyajja putte na passāmi, jāliṃ kaṇhājinaṃ cubho.

2205.

‘‘Chakalīva migī chāpaṃ, pakkhī muttāva pañjarā;

Ohāya putte nikkhamiṃ, sīhīvāmisagiddhinī;

Tyajja putte na passāmi, jāliṃ kaṇhājinaṃ cubho.

2206.

‘‘Idaṃ nesaṃ padakkantaṃ, nāgānamiva pabbate;

Citakā parikiṇṇāyo, assamassāvidūrato;

Tyajja putte na passāmi, jāliṃ kaṇhājinaṃ cubho.

2207.

‘‘Vālikāyapi okiṇṇā, puttakā paṃsukuṇṭhitā;

Samantā abhidhāvanti, te na passāmi dārake.

2208.

‘‘Ye maṃ pure paccuṭṭhenti, araññā dūramāyatiṃ;

Tyajja putte na passāmi, jāliṃ kaṇhājinaṃ cubho.

2209.

‘‘Chakaliṃva migiṃ chāpā, paccuggantuna mātaraṃ;

Dūre maṃ pavilokenti, te na passāmi dārake.

2210.

‘‘Idaṃ nesaṃ kīḷanakaṃ, patitaṃ paṇḍubeluvaṃ;

Tyajja putte na passāmi, jāliṃ kaṇhājinaṃ cubho.

2211.

‘‘Thanā ca mayhime pūrā, uro ca sampadālati;

Tyajja putte na passāmi, jāliṃ kaṇhājinaṃ cubho.

2212.

‘‘Ucchaṅgeko vicināti, thanamekāvalambati;

Tyajja putte na passāmi, jāliṃ kaṇhājinaṃ cubho.

2213.

‘‘Yassu sāyanhasamayaṃ, puttakā paṃsukuṇṭhitā;

Ucchaṅge me vivattanti, te na passāmi dārake.

2214.

‘‘Ayaṃ so assamo pubbe, samajjo paṭibhāti maṃ;

Tyajja putte apassantyā, bhamate viya assamo.

2215.

‘‘Kimidaṃ appasaddova, assamo paṭibhāti maṃ;

Kākolāpi na vassanti, matā me nūna dārakā.

2216.

‘‘Kimidaṃ appasaddova, assamo paṭibhāti maṃ;

Sakuṇāpi na vassanti, matā me nūna dārakā’’ti.

Tattha nanti nipātamattaṃ. Paṃsukuṇṭhitāti paṃsumakkhitā. Paccuggatā manti maṃ paccuggatā hutvā. ‘‘Paccuggantunā’’tipi pāṭho, paccuggantvāicceva attho. Ukkaṇṇāti yathā migapotakā mātaraṃ disvā kaṇṇe ukkhipitvā gīvaṃ pasāretvā mātaraṃ upagantvā haṭṭhatuṭṭhā samantā abhidhāvino. Vaggamānāvakamparetivajjamānāyeva mātu hadayamaṃsaṃ kampenti viya evaṃ pubbe mama puttā. Tyajjāti te ajja na passāmi. Chakalīva migī chāpanti yathā chakalī ca migī ca pañjarasaṅkhātā kulāvakā muttā pakkhī ca āmisagiddhinī sīhī ca attano chāpaṃ ohāya gocarāya pakkamanti, tathāhampi ohāya putte gocarāya nikkhaminti vadati. Idaṃ nesaṃ padakkantanti vassāratte sānupabbate nāgānaṃ padavalañjaṃ viya idaṃ nesaṃ kīḷanaṭṭhāne ādhāvanaparidhāvanapadakkantaṃ paññāyati. Citakāti sañcitanicitā kavālukapuñjā. Parikiṇṇāyoti vippakiṇṇāyo. Samantā mabhidhāvantīti aññesu divasesu samantā abhidhāvanti.

Paccuṭṭhentīti paccuggacchanti. Dūramāyatinti dūrato āgacchantiṃ. Chakaliṃva migiṃ chāpāti attano mātaraṃ chakaliṃ viya migiṃ viya ca chāpā. Idaṃ nesaṃ kīḷanakanti hatthirūpakādīhi kīḷantānaṃ idañca tesaṃ hatthato suvaṇṇavaṇṇaṃ kīḷanabeluvaṃ parigaḷitvā patitaṃ. Mayhimeti mayhaṃ ime thanā ca khīrassa pūrā. Uro ca sampadālatīti hadayañca phalati. Ucchaṅge me vivattantīti mama ucchaṅge āvattanti vivattanti. Samajjo paṭibhāti manti samajjaṭṭhānaṃ viya mayhaṃ upaṭṭhāti. Tyajjāti te ajja. Apassantyāti apassantiyā mama. Bhamate viyāti kulālacakkaṃ viya bhamati. Kākolāti vanakākā. Matā nūnāti addhā matā vā kenaci nītā vā bhavissanti. Sakuṇāti avasesasakuṇā.

Iti sā vilapantī mahāsattassa santikaṃ gantvā phalapacchiṃ otāretvā mahāsattaṃ tuṇhimāsīnaṃ disvā dārake cassa santike apassantī āha –

2217.

‘‘Kimidaṃ tuṇhibhūtosi, api ratteva me mano;

Kākolāpi na vassanti, matā me nūna dārakā.

2218.

‘‘Kimidaṃ tuṇhibhūtosi, api ratteva me mano;

Sakuṇāpi na vassanti, matā me nūna dārakā.

2219.

‘‘Kacci nu me ayyaputta, migā khādiṃsu dārake;

Araññe iriṇe vivane, kena nītā me dārakā.

2220.

‘‘Adu te pahitā dūtā, adu suttā piyaṃvadā;

Adu bahi no nikkhantā, khiḍḍāsu pasutā nu te.

2221.

‘‘Nevāsaṃ kesā dissanti, hatthapādā ca jālino;

Sakuṇānañca opāto, kena nītā me dārakā’’ti.

Tattha api ratteva me manoti api balavapaccūse supinaṃ passantiyā viya me mano. Migāti sīhādayo vāḷamigā. Iriṇeti niroje. Vivaneti vivitte. Dūtāti adu jetuttaranagare sivirañño santikaṃ tayā dūtā katvā pesitā. Suttāti antopaṇṇasālaṃ pavisitvā sayitā. Adu bahi noti adu te dārakā khiḍḍāpasutā hutvā bahi nikkhantāti pucchati. Nevāsaṃ kesā dissantīti sāmi vessantara, neva tesaṃ kāḷañjanavaṇṇā kesā dissanti. Jālinoti kañcanajālavicittā hatthapādā. Sakuṇānañca opātoti himavantapadese hatthiliṅgasakuṇā nāma atthi, te opatitvā ādāya ākāseneva gacchanti. Tena taṃ pucchāmi ‘‘kiṃ tehi sakuṇehi nītā, ito aññesampi kesañci tesaṃ sakuṇānaṃ viya opāto jāto, akkhāhi, kena nītā me dārakā’’ti?

Evaṃ vuttepi mahāsatto na kiñci āha. Atha naṃ sā ‘‘deva, kasmā mayā saddhiṃ na kathesi, ko mama doso’’ti vatvā āha –

2222.

‘‘Idaṃ tato dukkhataraṃ, sallaviddho yathā vaṇo;

Tyajja putte na passāmi, jāliṃ kaṇhājinaṃ cubho.

2223.

‘‘Idampi dutiyaṃ sallaṃ, kampeti hadayaṃ mama;

Yañca putte na passāmi, tvañca maṃ nābhibhāsasi.

2224.

‘‘Ajjeva me imaṃ rattiṃ, rājaputta na saṃsati;

Maññe okkantasantaṃ maṃ, pāto dakkhisi no mata’’nti.

Tattha idaṃ tato dukkhataranti sāmi vessantara, yaṃ mama raṭṭhā pabbājitāya araññe vasantiyā putte ca apassantiyā dukkhaṃ, idaṃ tava mayā saddhiṃ akathanaṃ mayhaṃ tato dukkhataraṃ. Tvañhi maṃ aggidaḍḍhaṃ paṭidahanto viya papātā patitaṃ daṇḍena pothento viya sallena vaṇaṃ vijjhanto viya tuṇhībhāvena kilamesi. Idañhi me hadayaṃ sallaviddho yathā vaṇo tatheva kampati ceva rujati ca. ‘‘Sampaviddho’’tipi pāṭho, sampatividdhoti attho. Okkantasantaṃmanti apagatajīvitaṃ maṃ. Dakkhisi no matanti ettha no-kāro nipātamatto, mataṃ maṃ kālasseva tvaṃ passissasīti attho.

Atha mahāsatto ‘‘kakkhaḷakathāya naṃ puttasokaṃ jahāpessāmī’’ti cintetvā imaṃ gāthamāha –

2225.

‘‘Nūna maddī varārohā, rājaputtī yasassinī;

Pāto gatāsi uñchāya, kimidaṃ sāyamāgatā’’ti.

Tattha kimidaṃ sāyamāgatāti ‘‘maddi, tvaṃ abhirūpā pāsādikā, himavante ca nāma bahū vanacarakā tāpasavijjādharādayo vicaranti. Ko jānāti, kiṃ bhavissati, kiñci tayā kataṃ, tvaṃ pātova gantvā kimidaṃ sāyamāgacchasi, daharakumārake ohāya araññagatitthiyo nāma sasāmikitthiyo evarūpā na honti, ‘kā nu kho me dārakānaṃ pavatti, kiṃ vā me sāmiko cintessatī’ti ettakampi te nāhosi. Tvaṃ pātova gantvā candālokena āgacchasi, mama duggatabhāvassevesa doso’’ti tajjetvā vañcetvā kathesi.

Sā tassa kathaṃ sutvā āha –

2226.

‘‘Nanu tvaṃ saddamassosi, ye saraṃ pātumāgatā;

Sīhassapi nadantassa, byagghassa ca nikujjitaṃ.

2227.

‘‘Ahu pubbanimittaṃ me, vicarantyā brahāvane;

Khaṇitto me hatthā patito, uggīvañcāpi aṃsato.

2228.

‘‘Tadāhaṃ byathitā bhītā, puthu katvāna añjaliṃ;

Sabbadisā namassissaṃ, api sotthi ito siyā.

2229.

‘‘Mā heva no rājaputto, hato sīhena dīpinā;

Dārakā vā parāmaṭṭhā, acchakokataracchihi.

2230.

‘‘Sīho byaggho ca dīpi ca, tayo vāḷā vane migā;

Te maṃ pariyāvaruṃ maggaṃ, tena sāyamhi āgatā’’ti.

Tattha ye saraṃ pātumāgatāti ye pānīyaṃ pātuṃ imaṃ saraṃ āgatā. Byagghassa cāti byagghassa ca aññesaṃ hatthiādīnaṃ catuppadānañceva sakuṇasaṅghassa ca nikūjitaṃ ekaninnādasaddaṃ kiṃ tvaṃ na assosīti pucchati. So pana mahāsattena puttānaṃ dinnavelāya saddo ahosi. Ahu pubbanimittaṃ meti deva, imassa me dukkhassa anubhavanatthāya pubbanimittaṃ ahosi. Uggīvanti aṃsakūṭe pacchilagganakaṃ. Puthūti visuṃ visuṃ. Sabbadisā namassissanti sabbā dasa disā namassiṃ. Mā heva noti amhākaṃ rājaputto sīhādīhi hato mā hotu, dārakāpi acchādīhi parāmaṭṭhā mā hontūti patthayantī namassissaṃ. Te maṃ pariyāvaruṃ magganti sāmi vessantara, ahaṃ ‘‘imāni ca bhīsanakāni mahantāni, dussupino ca me diṭṭho, ajja sakālasseva gamissāmī’’ti kampamānā mūlaphalāphalāni upadhāresiṃ, atha me phalitarukkhāpi aphalā viya aphalā ca phalino viya dissanti, kicchena phalāphalāni gahetvā giridvāraṃ sampāpuṇiṃ. Atha te sīhādayo maṃ disvā maggaṃ paṭipāṭiyā rumbhitvā aṭṭhaṃsu. Tena sāyaṃ āgatāmhi, khamāhi me, sāmīti.

Mahāsatto tāya saddhiṃ ettakameva kathaṃ vatvā yāva aruṇuggamanā na kiñci kathesi. Tato paṭṭhāya maddī nānappakārakaṃ vilapantī āha –

2231.

‘‘Ahaṃ patiñca putte ca, āceramiva māṇavo;

Anuṭṭhitā divārattiṃ, jaṭinī brahmacārinī.

2232.

‘‘Ajināni paridahitvā, vanamūlaphalahāriyā;

Vicarāmi divārattiṃ, tumhaṃ kāmā hi puttakā.

2233.

‘‘Ahaṃ suvaṇṇahaliddiṃ, ābhataṃ paṇḍubeluvaṃ;

Rukkhapakkāni cāhāsiṃ, ime vo putta kīḷanā.

2234.

‘‘Imaṃ mūḷālivattakaṃ, sālukaṃ ciñcabhedakaṃ;

Bhuñja khuddehi saṃyuttaṃ, saha puttehi khattiya.

2235.

‘‘Padumaṃ jālino dehi, kumudañca kumāriyā;

Māline passa naccante, sivi puttāni avhaya.

2236.

‘‘Tato kaṇhājināyapi, nisāmehi rathesabha;

Mañjussarāya vagguyā, assamaṃ upayantiyā.

2237.

‘‘Samānasukhadukkhamhā, raṭṭhā pabbājitā ubho;

Api sivi putte passesi, jāliṃ kaṇhājinaṃ cubho.

2238.

‘‘Samaṇe brāhmaṇe nūna, brahmacariyaparāyaṇe;

Ahaṃ loke abhissapiṃ, sīlavante bahussute;

Tyajja putte na passāmi, jāliṃ kaṇhājinaṃ cubho’’ti.

Tattha āceramiva māṇavoti vattasampanno antevāsiko ācariyaṃ viya paṭijaggati. Anuṭṭhitāti pāricariyānuṭṭhānena anuṭṭhitā appamattā hutvā paṭijaggāmi. Tumhaṃ kāmāti tumhākaṃ kāmena tumhe patthayantī. Puttakāti kumāre ālapantī paridevati. Suvaṇṇahaliddinti puttakā ahaṃ tumhākaṃ nhāpanatthāya suvaṇṇavaṇṇaṃ haliddiṃ ghaṃsitvā ādāya āgatā. Paṇḍubeluvanti kīḷanatthāya ca vo idaṃ suvaṇṇavaṇṇaṃ beluvapakkaṃ mayā ābhataṃ. Rukkhapakkānīti tumhākaṃ kīḷanatthāya aññānipi manāpāni rukkhaphalāni āhāsiṃ. Ime voti puttakā ime vo kīḷanāti vadati. Mūḷālivattakanti mūḷālakuṇḍalakaṃ. Sālukanti idaṃ uppalādisālukampi me bahu ābhataṃ. Ciñcabhedakanti siṅghāṭakaṃ. Bhuñjāti idaṃ sabbaṃ khuddamadhunā saṃyuttaṃ puttehi saddhiṃ bhuñjāhīti paridevati. Sivi puttāni avhayāti sāmi sivirāja, paṇṇasālāya sayāpitaṭṭhānato sīghaṃ puttake pakkosāhi. Api sivi putte passesīti sāmi sivirāja, api putte passasi, sace passasi, mama dassehi, kiṃ maṃ ativiya kilamesi. Abhissapinti tumhākaṃ puttadhītaro mā passitthāti evaṃ nūna akkosinti.

Evaṃ vilapamānāyapi tāya saddhiṃ mahāsatto na kiñci kathesi. Sā tasmiṃ akathente kampamānā candālokena putte vicinantī yesu yesu jamburukkhādīsu pubbe kīḷiṃsu, tāni tāni patvā paridevantī āha –

2239.

‘‘Ime te jambukā rukkhā, vedisā sinduvārakā;

Vividhāni rukkhajātāni, te kumārā na dissare.

2240.

‘‘Assatthā panasā ceme, nigrodhā ca kapitthanā;

Vividhāni phalajātāni, te kumārā na dissare.

2241.

‘‘Ime tiṭṭhanti ārāmā, ayaṃ sītūdakā nadī;

Yatthassu pubbe kīḷiṃsu, te kumārā na dissare.

2242.

‘‘Vividhāni pupphajātāni, asmiṃ uparipabbate;

Yānassu pubbe dhāriṃsu, te kumārā na dissare.

2243.

‘‘Vividhāni phalajātāni, asmiṃ uparipabbate;

Yānassu pubbe bhuñjiṃsu, te kumārā na dissare.

2244.

‘‘Ime te hatthikā assā, balibaddā ca te ime;

Yehissu pubbe kīḷiṃsu, te kumārā na dissare’’ti.

Tattha ime te hatthikāti sā pabbatūpari dārake adisvā paridevamānā tato oruyha puna assamapadaṃ āgantvā tattha te upadhārentī tesaṃ kīḷanabhaṇḍakāni disvā evamāha.

Athassā paridevanasaddena ceva padasaddena ca migapakkhino caliṃsu. Sā te disvā āha –

2245.

‘‘Ime sāmā sasolūkā, bahukā kadalīmigā;

Yehissu pubbe kīḷiṃsu, te kumārā na dissare.

2246.

‘‘Ime haṃsā ca koñcā ca, mayūrā citrapekhuṇā;

Yehissu pubbe kīḷiṃsu, te kumārā na dissare’’ti.

Tattha sāmāti khuddakā sāmā suvaṇṇamigā. Sasolūkāti sasā ca ulūkā ca.

Sā assamapade piyaputte adisvā nikkhamitvā pupphitavanaghaṭaṃ pavisitvā taṃ taṃ ṭhānaṃ olokentī āha –

2247.

‘‘Imā tā vanagumbāyo, pupphitā sabbakālikā;

Yatthassu pubbe kīḷiṃsu, te kumārā na dissare.

2248.

‘‘Imā tā pokkharaṇī rammā, cakkavākūpakūjitā;

Mandālakehi sañchannā, padumuppalakehi ca;

Yatthassu pubbe kīḷiṃsu, te kumārā na dissare’’ti.

Tattha vanagumbāyoti vanaghaṭāyo.

Sā katthaci piyaputte adisvā puna mahāsattassa santikaṃ āgantvā taṃ dummukhaṃ nisinnaṃ disvā āha –

2249.

‘‘Na te kaṭṭhāni bhinnāni, na te udakamāhaṭaṃ;

Aggipi te na hāpito, kiṃ nu mandova jhāyasi.

2250.

‘‘Piyo piyena saṅgamma, samo me byapahaññati;

Tyajja putte na passāmi, jāliṃ kaṇhājinaṃ cubho’’ti.

Tattha na hāpitoti na jalito. Idaṃ vuttaṃ hoti – sāmi, tvaṃ pubbe kaṭṭhāni bhindasi, udakaṃ āharitvā ṭhapesi, aṅgārakapalle aggiṃ karosi, ajja tesu ekampi akatvā kiṃ nu mandova jhāyasi, tava kiriyā mayhaṃ na ruccatīti. Piyo piyenāti vessantaro mayhaṃ piyo, ito me piyataro natthi, iminā me piyena saṅgamma samāgantvā pubbe samo me byapahaññati dukkhaṃ vigacchati, ajja pana me imaṃ passantiyāpi soko na vigacchati, kiṃ nu kho kāraṇanti. Tyajjāti hotu, diṭṭhaṃ me kāraṇaṃ, te ajja putte na passāmi, tena me imaṃ passantiyāpi soko na vigacchatīti.

Tāya evaṃ vuttepi mahāsatto tuṇhībhūtova nisīdi. Sā tasmiṃ akathente sokasamappitā pahaṭakukkuṭī viya kampamānā puna paṭhamaṃ vicaritaṭṭhānāni vicaritvā mahāsattassa santikaṃ paccāgantvā āha –

2251.

‘‘Na kho no deva passāmi, yena te nīhatā matā;

Kākolāpi na vassanti, matā me nūna dārakā.

2252.

‘‘Na kho no deva passāmi, yena te nīhatā matā;

Sakuṇāpi na vassanti, matā me nūna dārakā’’ti.

Tattha na kho noti deva, na kho amhākaṃ putte passāmi. Yena te nīhatāti kenaci tesaṃ nīhatabhāvampi na jānāmīti adhippāyenevamāha.

Evaṃ vuttepi mahāsatto na kiñci kathesiyeva. Sā puttasokena phuṭṭhā putte upadhārentī tatiyampi tāni tāni ṭhānāni vātavegena vicari. Tāya ekarattiṃ vicaritaṭṭhānaṃ pariggayhamānaṃ pannarasayojanamattaṃ ahosi. Atha ratti vibhāsi, aruṇodayo jāto. Sā puna gantvā mahāsattassa santike ṭhitā paridevi. Tamatthaṃ pakāsento satthā āha –

2253.

‘‘Sā tattha paridevitvā, pabbatāni vanāni ca;

Punadevassamaṃ gantvā, rodi sāmikasantike.

2254.

‘‘Na kho no deva passāmi, yena te nīhatā matā;

Kākolāpi na vassanti, matā me nūna dārakā.

2255.

‘‘Na kho no deva passāmi, yena te nīhatā matā;

Sakuṇāpi na vassanti, matā me nūna dārakā.

2256.

‘‘Nu kho no deva passāmi, yena te nīhatā matā;

Vicarantī rukkhamūlesu, pabbatesu guhāsu ca.

2257.

‘‘Iti maddī varārohā, rājaputtī yasassinī;

Bāhā paggayha kanditvā, tattheva patitā chamā’’ti.

Tattha sāmikasantiketi bhikkhave, sā maddī tattha vaṅkapabbatakucchiyaṃ sānupabbatāni vanāni ca vicarantī paridevitvā puna gantvā sāmikaṃ nissāya tassa santike ṭhitā puttānaṃ atthāya rodi, ‘‘na kho no’’tiādīni vadantī paridevīti attho. Iti maddī varārohāti bhikkhave, evaṃ sā uttamarūpadharā varārohā maddī rukkhamūlādīsu vicarantī dārake adisvā ‘‘nissaṃsayaṃ matā bhavissantī’’ti bāhā paggayha kanditvā tattheva vessantarassa pādamūle chinnasuvaṇṇakadalī viya chamāyaṃ pati.

Atha mahāsatto ‘‘matā maddī’’ti saññāya kampamāno ‘‘aṭṭhāne padese matā maddī. Sace hissā jetuttaranagare kālakiriyā abhavissa, mahanto parivāro abhavissa, dve raṭṭhāni caleyyuṃ. Ahaṃ pana araññe ekakova, kiṃ nu kho karissāmī’’ti uppannabalavasokopi satiṃ paccupaṭṭhāpetvā ‘‘jānissāmi tāvā’’ti uṭṭhāya tassā hadaye hatthaṃ ṭhapetvā santāpapavattiṃ ñatvā kamaṇḍalunā udakaṃ āharitvā satta māse kāyasaṃsaggaṃ anāpannapubbopi balavasokena pabbajitabhāvaṃ sallakkhetuṃ asakkonto assupuṇṇehi nettehi tassā sīsaṃ ukkhipitvā ūrūsu ṭhapetvā udakena paripphositvā mukhañca hadayañca parimajjanto nisīdi. Maddīpi kho thokaṃ vītināmetvā satiṃ paṭilabhitvā hirottappaṃ paccupaṭṭhāpetvā uṭṭhāya mahāsattaṃ vanditvā ‘‘sāmi vessantara, dārakā te kuhiṃ gatā’’ti āha. ‘‘Devi, ekassa brāhmaṇassa dāsatthāya dinnā’’ti. Tamatthaṃ pakāsento satthā āha –

2258.

‘‘Tamajjhapattaṃ rājaputtiṃ, udakenābhisiñcatha;

Assatthaṃ naṃ viditvāna, atha naṃ etadabravī’’ti.

Tattha ajjhapattanti attano santikaṃ pattaṃ, pādamūle patitvā visaññibhūtanti attho. Etadabravīti etaṃ ‘‘ekassa me brāhmaṇassa dāsatthāya dinnā’’ti vacanaṃ abravi.

Tato tāya ‘‘deva, putte brāhmaṇassa datvā mama sabbarattiṃ paridevitvā vicarantiyā kiṃ nācikkhasī’’ti vutte mahāsatto āha –

2259.

‘‘Ādiyeneva te maddi, dukkhaṃ nakkhātumicchisaṃ;

Daliddo yācako vuḍḍho, brāhmaṇo gharamāgato.

2260.

‘‘Tassa dinnā mayā puttā, maddi mā bhāyi assasa;

Maṃ passa maddi mā putte, mā bāḷhaṃ paridevasi;

Lacchāma putte jīvantā, arogā ca bhavāmase.

2261.

‘‘Putte pasuñca dhaññañca, yañca aññaṃ ghare dhanaṃ;

Dajjā sappuriso dānaṃ, disvā yācakamāgataṃ;

Anumodāhi me maddi, puttake dānamuttama’’nti.

Tattha ādiyenevāti ādikeneva. Idaṃ vuttaṃ hoti – sace te ahaṃ āditova tamatthaṃ ācikkhissaṃ, tato tava sokaṃ sandhāretuṃ asakkontiyā hadayaṃ phaleyya, tasmā ādikeneva te maddi dukkhaṃ na akkhātuṃ icchissanti. Gharamāgatoti imaṃ amhākaṃ vasanaṭṭhānaṃ āgato. Arogā ca bhavāmaseti yathā tathā mayaṃ arogā homa, jīvamānā avassaṃ putte brāhmaṇena nītepi passissāma. Yañca aññanti yañca aññaṃ ghare saviññāṇakaṃ dhanaṃ. Dajjā sappuriso dānanti sappuriso uttamatthaṃ patthento uraṃ bhinditvā hadayamaṃsampi gahetvā dānaṃ dadeyyāti.

Maddī āha –

2262.

‘‘Anumodāmi te deva, puttake dānamuttamaṃ;

Datvā cittaṃ pasādehi, bhiyyo dānaṃ dado bhava.

2263.

‘‘Yo tvaṃ maccherabhūtesu, manussesu janādhipa;

Brāhmaṇassa adā dānaṃ, sivīnaṃ raṭṭhavaḍḍhano’’ti.

Tattha anumodāmi teti dasa māse kucchiyā dhāretvā divasassa dvattikkhattuṃ nhāpetvā pāyetvā bhojetvā ure nipajjāpetvā paṭijaggitaputtakesu bodhisattena dinnesu sayaṃ puttadānaṃ anumodantī evamāha. Iminā kāraṇena jānitabbaṃ ‘‘pitāva puttānaṃ sāmiko’’ti. Bhiyyo dānaṃdado bhavāti mahārāja, uttaripi punappunaṃ dānaṃ dāyakova hohi, ‘‘sudinnaṃ me dāna’’nti cittaṃ pasādehi, yo tvaṃ maccherabhūtesu sattesu piyaputte adāsīti.

Evaṃ vutte mahāsatto ‘‘maddi, kinnāmetaṃ kathesi, sace hi mayā putte datvā cittaṃ pasādetuṃ nābhavissa, imāni pana me acchariyāni na pavatteyyu’’nti vatvā sabbāni pathavininnādādīni kathesi. Tato maddī tāni acchariyāni kittetvā dānaṃ anumodantī āha –

2264.

‘‘Ninnāditā te pathavī, saddo te tidivaṅgato;

Samantā vijjutā āguṃ, girīnaṃva patissutā’’ti.

Tattha vijjutā āgunti akālavijjulatā himavantapadese samantā nicchariṃsu. Girīnaṃva patissutāti girīnaṃ patissutasaddā viya viravā uṭṭhahiṃsu.

2265.

‘‘Tassa te anumodanti, ubho nāradapabbatā;

Indo ca brahmā pajāpati, somo yamo vessavaṇo;

Sabbe devānumodanti, tāvatiṃsā saindakā.

2266.

‘‘Iti maddī varārohā, rājaputtī yasassinī;

Vessantarassa anumodi, puttake dānamuttama’’nti.

Tattha ubho nāradapabbatāti imepi dve devanikāyā attano vimānadvāre ṭhitāva ‘‘sudinnaṃ te dāna’’nti anumodanti. Tāvatiṃsā saindakāti indajeṭṭhakā tāvatiṃsāpi devā te dānaṃ anumodantīti.

Evaṃ mahāsattena attano dāne vaṇṇite tamevatthaṃ parivattetvā ‘‘mahārāja vessantara, sudinnaṃ nāma te dāna’’nti maddīpi tatheva dānaṃ vaṇṇayitvā anumodamānā nisīdi. Tena satthā ‘‘iti maddī varārohā’’ti gāthamāha.

Maddīpabbavaṇṇanā niṭṭhitā.

Sakkapabbavaṇṇanā

Evaṃ tesu aññamaññaṃ sammodanīyaṃ kathaṃ kathentesu sakko cintesi ‘‘ayaṃ vessantaro rājā hiyyo jūjakassa pathaviṃ unnādetvā dārake adāsi, idāni taṃ koci hīnapuriso upasaṅkamitvā sabbalakkhaṇasampannaṃ maddiṃ yācitvā rājānaṃ ekakaṃ katvā maddiṃ gahetvā gaccheyya, tato esa anātho nippaccayo bhaveyya. Ahaṃ brāhmaṇavaṇṇena naṃ upasaṅkamitvā maddiṃ yācitvā pāramikūṭaṃ gāhāpetvā kassaci avissajjiyaṃ katvā puna naṃ tasseva datvā āgamissāmī’’ti. So sūriyuggamanavelāya tassa santikaṃ agamāsi. Tamatthaṃ pakāsento satthā āha –

2267.

‘‘Tato ratyā vivasāne, sūriyassuggamanaṃ pati;

Sakko brāhmaṇavaṇṇena, pāto tesaṃ adissathā’’ti.

Tattha pāto tesaṃ adissathāti pātova nesaṃ dvinnampi janānaṃ paññāyamānarūpo purato aṭṭhāsi, ṭhatvā ca pana paṭisanthāraṃ karonto āha –

2268.

‘‘Kacci nu bhoto kusalaṃ, kacci bhoto anāmayaṃ;

Kacci uñchena yāpetha, kacci mūlaphalā bahū.

2269.

‘‘Kacci ḍaṃsā makasā ca, appameva sarīsapā;

Vane vāḷamigākiṇṇe, kacci hiṃsā na vijjatī’’ti.

Mahāsatto āha –

2270.

‘‘Kusalañceva no brahme, atho brahme anāmayaṃ;

Atho uñchena yāpema, atho mūlaphalā bahū.

2271.

‘‘Atho ḍaṃsā makasā ca, appameva sarīsapā;

Vane vāḷamigākiṇṇe, hiṃsā mayhaṃ na vijjati.

2272.

‘‘Satta no māse vasataṃ, araññe jīvasokinaṃ;

Idaṃ dutiyaṃ passāma, brāhmaṇaṃ devavaṇṇinaṃ;

Ādāya veḷuvaṃ daṇḍaṃ, dhārentaṃ ajinakkhipaṃ.

2273.

‘‘Svāgataṃ te mahābrahme, atho te adurāgataṃ;

Anto pavisa bhaddante, pāde pakkhālayassu te.

2274.

‘‘Tindukāni piyālāni, madhuke kāsumāriyo;

Phalāni khuddakappāni, bhuñja brahme varaṃ varaṃ.

2275.

‘‘Idampi pānīyaṃ sītaṃ, ābhataṃ girigabbharā;

Tato piva mahābrahme, sace tvaṃ abhikaṅkhasī’’ti.

Evaṃ tena saddhiṃ paṭisanthāraṃ katvā mahāsatto –

2276.

‘‘Atha tvaṃ kena vaṇṇena, kena vā pana hetunā;

Anuppatto brahāraññaṃ, taṃ me akkhāhi pucchito’’ti. –

Āgamanakāraṇaṃ pucchi. Atha naṃ sakko ‘‘mahārāja, ahaṃ mahallako, idhāgacchanto tava bhariyaṃ maddiṃ yācituṃ āgato, taṃ me dehī’’ti vatvā imaṃ gāthamāha –

2277.

‘‘Yathā vārivaho pūro, sabbakālaṃ na khīyati;

Evaṃ taṃ yācitāgacchiṃ, bhariyaṃ me dehi yācito’’ti.

Evaṃ vutte mahāsatto ‘‘hiyyo me brāhmaṇassa dārakā dinnā, araññe ekako hutvā kathaṃ te maddiṃ dassāmī’’ti avatvā pasāritahatthe sahassatthavikaṃ ṭhapento viya asajjitvā abajjhitvā anolīnamānaso hutvā giriṃ unnādento imaṃ gāthamāha –

2278.

‘‘Dadāmi na vikampāmi, yaṃ maṃ yācasi brāhmaṇa;

Santaṃ nappaṭiguyhāmi, dāne me ramatī mano’’ti.

Tattha santaṃ nappaṭiguyhāmīti saṃvijjamānaṃ na guyhāmi.

Evañca pana vatvā sīghameva kamaṇḍalunā udakaṃ āharitvā udakaṃ hatthe pātetvā piyabhariyaṃ brāhmaṇassa adāsi. Taṅkhaṇeyeva heṭṭhā vuttappakārāni sabbāni acchariyāni pāturahesuṃ. Tamatthaṃ pakāsento satthā āha –

2279.

‘‘Maddiṃ hatthe gahetvāna, udakassa kamaṇḍaluṃ;

Brāhmaṇassa adā dānaṃ, sivīnaṃ raṭṭhavaḍḍhano.

2280.

‘‘Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;

Maddiṃ pariccajantassa, medanī sampakampatha.

2281.

‘‘Nevassa maddī bhākuṭi, na sandhīyati na rodati;

Pekkhatevassa tuṇhī sā, eso jānāti yaṃ vara’’nti.

Tattha adā dānanti ‘‘ambho brāhmaṇa, maddito me sataguṇena sahassaguṇena satasahassaguṇena sabbaññutaññāṇameva piyataraṃ, idaṃ me dānaṃ sabbaññutaññāṇappaṭivedhassa paccayo hotū’’ti vatvā dānaṃ adāsi vuttampi cetaṃ –

‘‘Jāliṃ kaṇhājinaṃ dhītaṃ, maddiṃ deviṃ patibbataṃ;

Cajamāno na cintesiṃ, bodhiyāyeva kāraṇā.

‘‘Na me dessā ubho puttā, maddī devī na dessiyā;

Sabbaññutaṃ piyaṃ mayhaṃ, tasmā piye adāsaha’’nti. (cariyā. 1.118-119);

Tattha sampakampathāti pathavī udakapariyantaṃ katvā kampittha. Nevassa maddī bhākuṭīti bhikkhave, tasmiṃ khaṇe maddī ‘‘maṃ mahallakassa brāhmaṇassa rājā detī’’ti kodhavasena bhākuṭipi nāhosi. Na sandhīyati na rodatīti neva maṅku ahosi, na akkhīni pūretvā rodati, atha kho tuṇhī sā hutvā ‘‘mādisaṃ itthiratanaṃ dadamāno na nikkāraṇā dassati, eso yaṃ varaṃ, taṃ jānātī’’ti phullapadumavaṇṇaṃ assa mukhaṃ pekkhateva, olokayamānāva ṭhitāti attho.

Atha mahāsatto ‘‘kīdisā maddī’’ti tassā mukhaṃ olokesi. Sāpi ‘‘sāmi kiṃ maṃ olokesī’’ti vatvā sīhanādaṃ nadantī imaṃ gāthamāha –

2282.

‘‘Komārī yassāhaṃ bhariyā, sāmiko mama issaro;

Yassicche tassa maṃ dajjā, vikkiṇeyya haneyya vā’’ti.

Tattha komārī yassāhaṃ bhariyāti ahaṃ yassa tava daharikā bhariyā, so tvaññeva mama issaro sāmiko. Yassicche tassāti issaro ca nāma dāsiṃ maṃ yassa dātuṃ iccheyya, tassa dadeyya. Vikkiṇeyya vāti dhanena vā atthe sati vikkiṇeyya, maṃsena vā atthe sati haneyya, tasmā yaṃ vo ruccati, taṃ karotha, nāhaṃ kujjhāmīti.

Sakko tesaṃ paṇītajjhāsayataṃ viditvā thutiṃ akāsi. Tamatthaṃ pakāsento satthā āha –

2283.

‘‘Tesaṃ saṅkappamaññāya, devindo etadabravi;

Sabbe jitā te paccūhā, ye dibbā ye ca mānusā.

2284.

‘‘Ninnāditā te pathavī, saddo te tidivaṅgato;

Samantā vijjutā āguṃ, girīnaṃva patissutā.

2285.

‘‘Tassa te anumodanti, ubho nāradapabbatā;

Indo ca brahmā pajāpati, somo yamo vessavaṇo;

Sabbe devānumodanti, dukkarañhi karoti so.

2286.

‘‘Duddadaṃ dadamānānaṃ, dukkaraṃ kamma kubbataṃ;

Asanto nānukubbanti, sataṃ dhammo durannayo.

2287.

‘‘Tasmā satañca asataṃ, nānā hoti ito gati;

Asanto nirayaṃ yanti, santo saggaparāyaṇā.

2288.

‘‘Yametaṃ kumāre adā, bhariyaṃ adā vane vasaṃ;

Brahmayānamanokkamma, sagge te taṃ vipaccatū’’ti.

Tattha paccūhāti paccatthikā. Dibbāti dibbasampattipaṭibāhakā. Mānusāti manussasampattipaṭibāhakā. Ke pana teti? Macchariyadhammā. Te sabbe puttadāraṃ dentena mahāsattena jitā. Tenāha ‘‘sabbe jitā te paccūhā’’ti. Dukkarañhi karoti soti so vessantaro rājā ekakova araññe vasanto bhariyaṃ brāhmaṇassa dento dukkaraṃ karotīti evaṃ sabbe devā anumodantīti vadati. ‘‘Yameta’’nti gāthaṃ anumodanaṃ karonto āha. Vane vasanti vane vasanto. Brahmayānanti seṭṭhayānaṃ. Tividho hi sucaritadhammo evarūpo ca dānadhammo ariyamaggassa paccayo hotīti ‘‘brahmayāna’’nti vuccati. Tasmā yaṃ taṃ idaṃ ajja dānaṃ dadatopi nipphannaṃ brahmayānaṃ apāyabhūmiṃ anokkamitvā sagge te taṃ vipaccatu, vipākapariyosāne ca sabbaññutaññāṇadāyakaṃ hotūti.

Evamassa sakko anumodanaṃ katvā ‘‘idāni mayā idha papañcaṃ akatvā imaṃ imasseva datvā gantuṃ vaṭṭatī’’ti cintetvā āha –

2289.

‘‘Dadāmi bhoto bhariyaṃ, maddiṃ sabbaṅgasobhanaṃ;

Tvañceva maddiyā channo, maddī ca patinā saha.

2290.

‘‘Yathā payo ca saṅkho ca, ubho samānavaṇṇino;

Evaṃ tuvañca maddī ca, samānamanacetasā.

2291.

‘‘Avaruddhettha araññasmiṃ, ubho sammatha assame;

Khattiyā gottasampannā, sujātā mātupettito;

Yathā puññāni kayirātha, dadantā aparāpara’’nti.

Tattha channoti anurūpo. Ubho samānavaṇṇinoti samānavaṇṇā ubhopi parisuddhāyeva. Samānamanacetasāti ācārādīhi kammehi samānena manasaṅkhātena cetasā samannāgatā. Avaruddhetthāti raṭṭhato pabbājitā hutvā ettha araññe vasatha. Yathā puññānīti yathā jetuttaranagare vo bahūni puññāni katāni, hiyyo puttānaṃ ajja bhariyāya dānavasenapi katānīti ettakeneva paritosaṃ akatvā ito uttaripi aparāparaṃ dadantā yathānurūpāni puññāni kareyyāthāti.

Evañca pana vatvā sakko mahāsattassa maddiṃ paṭicchāpetvā varaṃ dātuṃ attānaṃ ācikkhanto āha –

2292.

‘‘Sakkohamasmi devindo, āgatosmi tavantike;

Varaṃ varassu rājisi, vare aṭṭha dadāmi te’’ti.

Kathentoyeva ca dibbattabhāvena jalanto taruṇasūriyo viya ākāse aṭṭhāsi. Tato bodhisatto varaṃ gaṇhanto āha –

2293.

‘‘Varaṃ ce me ado sakka, sabbabhūtānamissara;

Pitā maṃ anumodeyya, ito pattaṃ sakaṃ gharaṃ;

Āsanena nimanteyya, paṭhametaṃ varaṃ vare.

2294.

‘‘Purisassa vadhaṃ na roceyyaṃ, api kibbisakārakaṃ;

Vajjhaṃ vadhamhā moceyyaṃ, dutiyetaṃ varaṃ vare.

2295.

‘‘Ye vuḍḍhā ye ca daharā, ye ca majjhimaporisā;

Mameva upajīveyyuṃ, tatiyetaṃ varaṃ vare.

2296.

‘‘Paradāraṃ na gaccheyyaṃ, sadārapasuto siyaṃ;

Thīnaṃ vasaṃ na gaccheyyaṃ, catutthetaṃ varaṃ vare.

2297.

‘‘Putto me sakka jāyetha, so ca dīghāyuko siyā;

Dhammena jine pathaviṃ, pañcametaṃ varaṃ vare.

2298.

‘‘Tato ratyā vivasāne, sūriyassuggamanaṃ pati;

Dibbā bhakkhā pātubhaveyyuṃ, chaṭṭhametaṃ varaṃ vare.

2299.

‘‘Dadato me na khīyetha, datvā nānutapeyyahaṃ;

Dadaṃ cittaṃ pasādeyyaṃ, sattametaṃ varaṃ vare.

2300.

‘‘Ito vimuccamānāhaṃ, saggagāmī visesagū;

Anivatti tato assaṃ, aṭṭhametaṃ varaṃ vare’’ti.

Tattha anumodeyyāti sampaṭiccheyya na kujjheyya. Ito pattanti imamhā araññā sakaṃ gharaṃ anuppattaṃ. Āsanenāti rājāsanena. Rajjaṃ me detūti vadati. Api kibbisakārakanti rājā hutvā rājāparādhikampi vajjhaṃ vadhamhā moceyyaṃ, evarūpassapi me vadho nāma na ruccatu. Mameva upajīveyyunti sabbete maññeva nissāya upajīveyyuṃ. Dhammena jineti dhammena jinātu, dhammena rajjaṃ kāretūti attho. Visesagūti visesagamano hutvā tusitapure nibbatto homīti vadati. Anivattitato assanti tusitabhavanato cavitvā manussattaṃ āgato punabhave anivatti assaṃ, sabbaññutaṃ sampāpuṇeyyanti vadati.

2301.

‘‘Tassa taṃ vacanaṃ sutvā, devindo etadabravi;

‘Aciraṃ vata te tato, pitā taṃ daṭṭhumessatī’’’ti.

Tattha daṭṭhumessatīti mahārāja, tava mātā ca pitā ca acireneva taṃ passitukāmo hutvā idhāgamissati, āgantvā ca pana setacchattaṃ datvā rajjaṃ niyyādetvā jetuttaranagarameva nessati, sabbe te manorathā matthakaṃ pāpuṇissanti, mā cintayi, appamatto hohi, mahārājāti.

Evaṃ mahāsattassa ovādaṃ datvā sakko sakaṭṭhānameva gato. Tamatthaṃ pakāsento satthā āha –

2302.

‘‘Idaṃ vatvāna maghavā, devarājā sujampati;

Vessantare varaṃ datvā, saggakāyaṃ apakkamī’’ti.

Tattha vessantareti vessantarassa. Apakkamīti gato anuppattoyevāti.

Sakkapabbavaṇṇanā niṭṭhitā.

Mahārājapabbavaṇṇanā

Bodhisatto ca maddī ca sammodamānā sakkadattiye assame vasiṃsu. Jūjakopi kumāre gahetvā saṭṭhiyojanamaggaṃ paṭipajji. Devatā kumārānaṃ ārakkhamakaṃsu. Jūjakopi sūriye atthaṅgate kumāre gacche bandhitvā bhūmiyaṃ nipajjāpetvā sayaṃ caṇḍavāḷamigabhayena rukkhaṃ āruyha viṭapantare sayati. Tasmiṃ khaṇe eko devaputto vessantaravaṇṇena, ekā devadhītā maddivaṇṇena āgantvā kumāre mocetvā hatthapāde sambāhitvā nhāpetvā maṇḍetvā dibbabhojanaṃ bhojetvā dibbasayane sayāpetvā aruṇuggamanakāle baddhākāreneva nipajjāpetvā antaradhāyi. Evaṃ te devatāsaṅgahena arogā hutvā gacchanti. Jūjakopi devatādhiggahito hutvā ‘‘kāliṅgaraṭṭhaṃ gacchāmī’’ti gacchanto aḍḍhamāsena jetuttaranagaraṃ patto. Taṃ divasaṃ paccūsakāle sañjayo mahārājā supinaṃ passi. Evarūpo supino ahosi – rañño mahāvinicchaye nisinnassa eko puriso kaṇho dve padumāni āharitvā rañño hatthe ṭhapesi. Rājā tāni dvīsu kaṇṇesu piḷandhi. Tesaṃ reṇu bhassitvā rañño ure patati. So pabujjhitvā pātova brāhmaṇe pucchi. Te ‘‘cirapavutthā vo, deva, bandhavā āgamissantī’’ti byākariṃsu. So pātova sīsaṃ nhāyitvā nānaggarasabhojanaṃ bhuñjitvā alaṅkaritvā vinicchaye nisīdi. Devatā brāhmaṇaṃ dvīhi kumārehi saddhiṃ ānetvā rājaṅgaṇe ṭhapayiṃsu. Tasmiṃ khaṇe rājā maggaṃ olokento kumāre disvā āha –

2303.

‘‘Kassetaṃ mukhamābhāti, hemaṃ-vuttattamagginā;

Nikkhaṃva jātarūpassa, ukkāmukhapahaṃsitaṃ.

2304.

‘‘Ubho sadisapaccaṅgā, ubho sadisalakkhaṇā;

Jālissa sadiso eko, ekā kaṇhājinā yathā.

2305.

‘‘Sīhā bilāva nikkhantā, ubho sampatirūpakā;

Jātarūpamayāyeva, ime dissanti dārakā’’ti.

Tattha hemaṃvuttattamaggināti hemaṃ iva uttattaṃ agginā. hā bilāva nikkhantāti kañcanaguhato nikkhantā sīhā viya.

Evaṃ rājā tīhi gāthāhi kumāre vaṇṇetvā ekaṃ amaccaṃ āṇāpesi ‘‘gacchetaṃ brāhmaṇaṃ dārakehi saddhiṃ ānehī’’ti. So vegena gantvā brāhmaṇaṃ ānesi. Atha rājā brāhmaṇaṃ āha –

2306.

‘‘Kuto nu bhavaṃ bhāradvāja, ime ānesi dārake;

Ajja raṭṭhaṃ anuppatto, kuhiṃ gacchasi brāhmaṇā’’ti.

Jūjako āha –

2307.

‘‘Mayhaṃ te dārakā deva, dinnā vittena sañjaya;

Ajja pannarasā ratti, yato laddhā me dārakā’’ti.

Tattha vittenāti tuṭṭhena pasannena. Ajja pannarasā rattīti imesaṃ laddhadivasato paṭṭhāya ajja pannarasā rattīti vadati.

Rājā āha –

2308.

‘‘Kena vā vācapeyyena, sammāñāyena saddahe;

Ko tetaṃ dānamadadā, puttake dānamuttama’’nti.

Tattha kena vā vācapeyyenāti brāhmaṇa, kena piyavacanena te tayā laddhā. Sammāñāyena saddaheti musāvādaṃ akatvā sammāñāyena kāraṇena amhe saddahāpeyyāsi. Puttaketi attano piyaputtake uttamaṃ dānaṃ katvā ko te etaṃ dānaṃ adadāti.

Jūjako āha –

2309.

‘‘Yo yācataṃ patiṭṭhāsi, bhūtānaṃ dharaṇīriva;

So me vessantaro rājā, puttedāsi vane vasaṃ.

2310.

‘‘Yo yācataṃ gatī āsi, savantīnaṃva sāgaro;

So me vessantaro rājā, puttedāsi vane vasa’’nti.

Tattha patiṭṭhāsīti patiṭṭhā āsi.

Taṃ sutvā amaccā vessantaraṃ garahamānā āhaṃsu –

2311.

‘‘Dukkaṭaṃ vata bho raññā, saddhena gharamesinā;

Kathaṃ nu puttake dajjā, araññe avaruddhako.

2312.

‘‘Imaṃ bhonto nisāmetha, yāvantettha samāgatā;

Kathaṃ vessantaro rājā, puttedāsi vane vasaṃ.

2313.

‘‘Dāsiṃ dāsañca so dajjā, assaṃ cassatarīrathaṃ;

Hatthiñca kuñjaraṃ dajjā, kathaṃ so dajja dārake’’ti.

Tattha saddhenāti saddhāya sampannenapi satā gharaṃ āvasantena raññā idaṃ dukkaṭaṃ vata, ayuttaṃ vata kataṃ. Avaruddhakoti raṭṭhā pabbājito araññe vasanto. Imaṃ bhontoti bhonto nagaravāsino yāvanto ettha samāgatā, sabbe imaṃ nisāmetha upadhāretha, kathaṃ nāmeso puttake dāse katvā adāsi, kena nāma evarūpaṃ katapubbanti adhippāyenevamāhaṃsu. Dajjāti dāsādīsu yaṃ kiñci dhanaṃ detu. Kathaṃ so dajja dāraketi ime pana dārake kena kāraṇena adāsīti.

Taṃ sutvā kumāro pitu garahaṃ asahanto vātābhihatassa sineruno bāhaṃ oḍḍento viya imaṃ gāthamāha –

2314.

‘‘Yassa nassa ghare dāso, asso cassatarīratho;

Hatthī ca kuñjaro nāgo, kiṃ so dajjā pitāmahā’’ti.

Rājā āha –

2315.

‘‘Dānamassa pasaṃsāma, na ca nindāma puttakā;

Kathaṃ nu hadayaṃ āsi, tumhe datvā vanibbake’’ti.

Tattha dānamassa pasaṃsāmāti puttakā mayaṃ tava pitu dānaṃ pasaṃsāma na nindāma.

Taṃ sutvā kumāro āha –

2316.

‘‘Dukkhassa hadayaṃ āsi, atho uṇhampi passasi;

Rohinīheva tambakkhī, pitā assūni vattayī’’ti.

Tattha dukkhassa hadayaṃ āsīti pitāmaha kaṇhājināya vuttaṃ etaṃ vacanaṃ sutvā tassa hadayaṃ dukkhaṃ āsi. Rohinīheva tambakkhīti tambavaṇṇehi viya rattaakkhīhi mama pitā tasmiṃ khaṇe assūni pavattayi.

Idānissā taṃ vacanaṃ dassento āha –

2317.

‘‘Yaṃ taṃ kaṇhājināvoca, ayaṃ maṃ tāta brāhmaṇo;

Laṭṭhiyā paṭikoṭeti, ghare jātaṃva dāsiyaṃ.

2318.

‘‘Na cāyaṃ brāhmaṇo tāta, dhammikā honti brāhmaṇā;

Yakkho brāhmaṇavaṇṇena, khādituṃ tāta neti no;

Nīyamāne pisācena, kiṃ nu tāta udikkhasī’’ti.

Atha ne kumāre brāhmaṇaṃ amuñcante disvā rājā gāthamāha –

2319.

‘‘Rājaputtī ca vo mātā, rājaputto ca vo pitā;

Pubbe me aṅkamāruyha, kiṃ nu tiṭṭhatha ārakā’’ti.

Tattha pubbe meti tumhe ito pubbe maṃ disvā vegenāgantvā mama aṅkamāruyha, idāni kiṃ nu ārakā tiṭṭhathāti?

Kumāro āha –

2320.

‘‘Rājaputtī ca no mātā, rājaputto ca no pitā;

Dāsā mayaṃ brāhmaṇassa, tasmā tiṭṭhāma ārakā’’ti.

Tattha dāsā mayanti idāni pana mayaṃ brāhmaṇassa dāsā bhavāma.

Rājā āha –

2321.

‘‘Mā sammevaṃ avacuttha, ḍayhate hadayaṃ mama;

Citakāyaṃva me kāyo, āsane na sukhaṃ labhe.

2322.

‘‘Mā sammevaṃ avacuttha, bhiyyo sokaṃ janetha maṃ;

Nikkiṇissāmi dabbena, na vo dāsā bhavissatha.

2323.

‘‘Kimagghiyañhi vo tāta, brāhmaṇassa pitā adā;

Yathābhūtaṃ me akkhātha, paṭipādentu brāhmaṇa’’nti.

Tattha sammāti piyavacanaṃ. Citakāyaṃva me kāyoti idāni mama kāyo aṅgāracitakāyaṃ āropito viya jāto. Janetha manti janetha me, ayameva vā pāṭho. Nikkiṇissāmi dabbenāti dhanaṃ datvā mocessāmi. Kimagghiyanti kiṃ agghaṃ katvā. Paṭipādentūti dhanaṃ paṭicchāpentu.

Kumāro āha –

2324.

‘‘Sahassagghañhi maṃ tāta, brāhmaṇassa pitā adā;

Atha kaṇhājinaṃ kaññaṃ, hatthinā ca satena cā’’ti.

Tattha sahassagghaṃ hīti deva, maṃ pitā tadā nikkhasahassaṃ agghāpetvā adāsi. Atha kaṇhājinanti kaniṭṭhaṃ pana me kaṇhājinaṃ. Hatthinā ca satena cāti hatthīnañca assānañca usabhānañca nikkhānañcāti sabbesaṃ etesaṃ satena antamaso mañcapīṭhapāduke upādāya sabbasatena agghāpesīti.

Rājā kumārānaṃ nikkayaṃ dāpento āha –

2325.

‘‘Uṭṭhehi katte taramāno, brāhmaṇassa avākara;

Dāsisataṃ dāsasataṃ, gavaṃ hatthusabhaṃ sataṃ;

Jātarūpasahassañca, puttānaṃ dehi nikkaya’’nti.

Tattha avākarāti dehi.

2326.

‘‘Tato kattā taramāno, brāhmaṇassa avākari;

Dāsisataṃ dāsasataṃ, gavaṃ hatthusabhaṃ sataṃ;

Jātarūpasahassañca, puttānaṃdāsi nikkaya’’nti.

Tattha avākarīti adāsi. Nikkayanti agghassa mūlaṃ.

Evaṃ brāhmaṇassa sabbasatañca nikkhasahassañca kumārānaṃ nikkayaṃ adāsi, sattabhūmikañca pāsādaṃ, brāhmaṇassa parivāro mahā ahosi. So dhanaṃ paṭisāmetvā pāsādaṃ abhiruyha sādurasabhojanaṃ bhuñjitvā mahāsayane nipajji. Kumāre sīsaṃ nahāpetvā bhojetvā alaṅkaritvā ekaṃ ayyako, ekaṃ ayyikāti dvepi ucchaṅge upavesesuṃ. Tamatthaṃ pakāsento satthā āha –

2327.

‘‘Nikkiṇitvā nahāpetvā, bhojayitvāna dārake;

Samalaṅkaritvā bhaṇḍena, ucchaṅge upavesayuṃ.

2328.

‘‘Sīsaṃ nhāte sucivatthe, sabbābharaṇabhūsite;

Rājā aṅke karitvāna, ayyako paripucchatha.

2329.

‘‘Kuṇḍale ghusite māle, sabbābharaṇabhūsite;

Rājā aṅke karitvāna, idaṃ vacanamabravi.

2330.

‘‘Kacci ubho arogā te, jāli mātāpitā tava;

Kacci uñchena yāpenti, kacci mūlaphalā bahū.

2331.

‘‘Kacci ḍaṃsā makasā ca, appameva sarīsapā;

Vane vāḷamigākiṇṇe, kacci hiṃsā na vijjatī’’ti.

Tattha kuṇḍaleti kuṇḍalāni pilandhāpetvā. Ghusiteti ugghosite manoramaṃ ravaṃ ravante. Māleti pupphāni pilandhāpetvā. Aṅke karitvānāti jālikumāraṃ aṅke nisīdāpetvā.

Kumāro āha –

2332.

‘‘Atho ubho arogā me, deva mātāpitā mama;

Atho uñchena yāpenti, atho mūlaphalā bahū.

2333.

‘‘Atho ḍaṃsā makasā ca, appameva sarīsapā;

Vane vāḷamigākiṇṇe, hiṃsā nesaṃ na vijjati.

2334.

‘‘Khaṇantālukalambāni, bilāni takkalāni ca;

Kolaṃ bhallātakaṃ bellaṃ, sā no āhatva posati.

2335.

‘‘Yañceva sā āharati, vanamūlaphalahāriyā;

Taṃ no sabbe samāgantvā, rattiṃ bhuñjāma no divā.

2336.

‘‘Ammāva no kisā paṇḍu, āharantī dumapphalaṃ;

Vātātapena sukhumālī, padumaṃ hatthagatāmiva.

2337.

‘‘Ammāya patanū kesā, vicarantyā brahāvane;

Vane vāḷamigākiṇṇe, khaggadīpinisevite.

2338.

‘‘Kesesu jaṭaṃ bandhitvā, kacche jallamadhārayi;

Cammavāsī chamā seti, jātavedaṃ namassatī’’ti.

Tattha khaṇantālukalambānīti khaṇantī ālūni ca kalambāni ca. Iminā mātāpitūnaṃ kicchajīvikaṃ vaṇṇeti. Taṃ noti ettha noti nipātamattaṃ. Padumaṃ hatthagatāmivāti hatthena parimadditaṃ padumaṃ viya jātā. Patanū kesāti deva, ammāya me mahāvane vicarantiyā te bhamarapattavaṇṇā kāḷakesā rukkhasākhādīhi viluttā patanū jātā. Jallamadhārayīti ubhohi kacchehi jallaṃ dhāreti, kiliṭṭhavesena vicaratīti.

So evaṃ mātu dukkhitabhāvaṃ kathetvā ayyakaṃ codento imaṃ gāthamāha –

2339.

‘‘Puttā piyā manussānaṃ, lokasmiṃ udapajjisuṃ;

Na hi nūnamhākaṃ ayyassa, putte sneho ajāyathā’’ti.

Tattha udapajjisunti uppajjiṃsu.

Tato rājā attano dosaṃ āvikaronto āha –

2340.

‘‘Dukkaṭañca hi no putta, bhūnahaccaṃ kataṃ mayā;

Yohaṃ sivīnaṃ vacanā, pabbājesimadūsakaṃ.

2341.

‘‘Yaṃ me kiñci idha atthi, dhanaṃ dhaññañca vijjati;

Etu vessantaro rājā, siviraṭṭhe pasāsatū’’ti.

Tattha puttāti putta jāli etaṃ amhākaṃ dukkaṭaṃ. Bhūnahaccanti vuḍḍhighātakammaṃ. Yaṃ me kiñcīti tāta, yaṃ me kiñci idha atthi, sabbaṃ te pitu demi. Siviraṭṭhe pasāsatūti imasmiṃ nagare so rājā hutvā pasāsatūti.

Kumāro āha –

2342.

‘‘Na deva mayhaṃ vacanā, ehiti sivisuttamo;

Sayameva devo gantvā, siñca bhogehi atraja’’nti.

Tattha sivisuttamoti siviseṭṭho vessantaro. Siñcāti mahāmegho viya vuṭṭhiyā bhogehi abhisiñca.

2343.

‘‘Tato senāpatiṃ rājā, sañjayo ajjhabhāsatha;

Hatthī assā rathā pattī, senā sannāhayantu naṃ;

Negamā ca maṃ anventu, brāhmaṇā ca purohitā.

2344.

‘‘Tato saṭṭhisahassāni, yodhino cārudassanā;

Khippamāyantu sannaddhā, nānāvaṇṇehilaṅkatā.

2345.

‘‘Nīlavatthadharā neke, pītāneke nivāsitā;

Aññe lohitauṇhīsā, suddhāneke nivāsitā;

Khippamāyantu sannaddhā, nānāvaṇṇehilaṅkatā.

2346.

‘‘Himavā yathā gandhadharo, pabbato gandhamādano;

Nānārukkhehi sañchanno, mahābhūtagaṇālayo.

2347.

‘‘Osadhehi ca dibbehi, disā bhāti pavāti ca;

Khippamāyantu sannaddhā, disā bhantu pavantu ca.

2348.

‘‘Tato nāgasahassāni, yojayantu catuddasa;

Suvaṇṇakacchā mātaṅgā, hemakappanavāsasā.

2349.

‘‘Ārūḷhā gāmaṇīyehi, tomaraṅkusapāṇibhi;

Khippamāyantu sannaddhā, hatthikkhandhehi dassitā.

2350.

‘‘Tato assasahassāni, yojayantu catuddasa;

Ājānīyāva jātiyā, sindhavā sīghavāhanā.

2351.

‘‘Ārūḷhā gāmaṇīyehi, illiyācāpadhāribhi;

Khippamāyantu sannaddhā, assapiṭṭhehīlaṅkatā.

2352.

‘‘Tato rathasahassāni, yojayantu catuddasa;

Ayosukatanemiyo, suvaṇṇacitapakkhare.

2353.

‘‘Āropentu dhaje tattha, cammāni kavacāni ca;

Vippālentu ca cāpāni, daḷhadhammā pahārino;

Khippamāyantu sannaddhā, rathesu rathajīvino’’ti.

Tattha sannāhayantunanti sannayhantu. Saṭṭhisahassānīti mama puttena sahajātā saṭṭhisahassā amaccā. Nīlavatthadharā neketi eke nīlavatthanivāsitā hutvā āyantu. Mahābhūtagaṇālayoti bahuyakkhagaṇānaṃ ālayo. Disā bhantu pavantu cāti vuttappakāro himavā viya ābharaṇavilepanādīhi obhāsentu ceva pavāyantu ca. Hatthikkhandhehīti te hatthigāmaṇino hatthikkhandhehi khippamāyantu. Dassitāti dassitavibhūsanā. Ayosukatanemiyoti ayena suṭṭhu parikkhittanemiyo. Suvaṇṇacitapakkhareti suvaṇṇena khacitapakkhare. Evarūpe cuddasa sahasse rathe yojayantūti vadati. Vippālentūti āropentu.

Evaṃ rājā senaṅgaṃ vicāretvā ‘‘puttassa me jetuttaranagarato yāva vaṅkapabbatā aṭṭhusabhavitthāraṃ āgamanamaggaṃ samatalaṃ katvā maggālaṅkāratthāya idañcidañca karothā’’ti āṇāpento āha –

2354.

‘‘Lājā olopiyā pupphā, mālāgandhavilepanā;

Agghiyāni ca tiṭṭhantu, yena maggena ehiti.

2355.

‘‘Gāme gāme sataṃ kumbhā, merayassa surāya ca;

Maggamhi patitiṭṭhantu, yena maggena ehiti.

2356.

‘‘Maṃsā pūvā saṅkuliyo, kummāsā macchasaṃyutā;

Maggamhi patitiṭṭhantu, yena maggena ehiti.

2357.

‘‘Sappi telaṃ dadhi khīraṃ, kaṅgubījā bahū surā;

Maggamhi patitiṭṭhantu, yena maggena ehiti.

2358.

‘‘Āḷārikā ca sūdā ca, naṭanaṭṭakagāyino;

Pāṇissarā kumbhathūṇiyo, mandakā sokajjhāyikā.

2359.

‘‘Āhaññantu sabbavīṇā, bheriyo dindimāni ca;

Kharamukhāni dhamentu, nadantu ekapokkharā.

2360.

‘‘Mudiṅgā paṇavā saṅkhā, godhā parivadentikā;

Dindimāni ca haññantu, kutumpadindimāni cā’’ti.

Tattha lājā olopiyā pupphāti lājehi saddhiṃ lājapañcamakāni pupphāni okirantānaṃ okiraṇapupphāni paṭiyādethāti āṇāpeti. Mālāgandhavilepanāti maggavitāne olambakamālā ceva gandhavilepanāni ca. Agghiyāni cāti pupphaagghiyāni ceva ratanaagghiyāni ca yena maggena mama putto ehiti, tattha tiṭṭhantu. Gāme gāmeti gāmadvāre gāmadvāre. Patitiṭṭhantūti pipāsitānaṃ pivanatthāya paṭiyāditā hutvā surāmerayamajjakumbhā tiṭṭhantu. Macchasaṃyutāti macchehi saṃyuttā. Kaṅgubījāti kaṅgupiṭṭhamayā. Mandakāti mandakagāyino. Sokajjhāyikāti māyākārā, aññepi vā ye keci uppannasokaharaṇasamatthā sokajjhāyikāti vuccanti, socante jane attano vaṃsaghosaparamparānaṃ nacce kate nissoke katvā sayāpakāti attho. Kharamukhānīti sāmuddikamahāmukhasaṅkhā. Saṅkhāti dakkhiṇāvaṭṭā muṭṭhisaṅkhā , nāḷisaṅkhāti dve saṅkhā. Godhā parivadentikā dindimāni kutumpadindimānīti imānipi cattāri tūriyāneva.

Evaṃ rājā maggālaṅkārāni vicāresi. Jūjakopi pamāṇātikkantaṃ bhuñjitvā jīrāpetuṃ asakkonto tattheva kālamakāsi. Rājā tassa sarīrakiccaṃ kārāpetvā ‘‘nagare koci brāhmaṇassa ñātako atthi, idaṃ gaṇhātū’’ti bheriṃ carāpesi. Na kañcissa ñātakaṃ passi, dhanaṃ puna raññoyeva ahosi. Atha sattame divase sabbā senā sannipati. Atha rājā mahantena parivārena jāliṃ magganāyakaṃ katvā nikkhami. Tamatthaṃ pakāsento satthā āha –

2361.

‘‘Sā senā mahatī āsi, uyyuttā sivivāhinī;

Jālinā magganāyena, vaṅkaṃ pāyāsi pabbataṃ.

2362.

‘‘Koñcaṃ nadati mātaṅgo, kuñjaro saṭṭhihāyano;

Kacchāya baddhamānāya, koñcaṃ nadati vāraṇo.

2363.

‘‘Ājānīyā hasiyanti, nemighoso ajāyatha;

Abbhaṃ rajo acchādesi, uyyuttā sivivāhinī.

2364.

‘‘Sā senā mahatī āsi, uyyuttā hārahārinī;

Jālinā magganāyena, vaṅkaṃ pāyāsi pabbataṃ.

2365.

‘‘Te pāviṃsu brahāraññaṃ, bahusākhaṃ mahodakaṃ;

Puppharukkhehi sañchannaṃ, phalarukkhehi cūbhayaṃ.

2366.

‘‘Tattha bindussarā vaggū, nānāvaṇṇā bahū dijā;

Kūjantamupakūjanti, utusampupphite dume.

2367.

‘‘Te gantvā dīghamaddhānaṃ, ahorattānamaccaye;

Padesaṃ taṃ upāgacchuṃ, yattha vessantaro ahū’’ti.

Tattha mahatīti dvādasaakkhobhaṇisaṅkhātā senā. Uyyuttāti payātā. Koñcaṃ nadatīti tadā kāliṅgaraṭṭhavāsino brāhmaṇā attano raṭṭhe deve vuṭṭhe taṃ nāgaṃ āharitvā sañjayassa adaṃsu. So hatthī ‘‘sāmikaṃ vata passituṃ labhissāmī’’ti tuṭṭho koñcanādamakāsi. Taṃ sandhāyetaṃ vuttaṃ. Kacchāyāti suvaṇṇakacchāya baddhamānāyapi tussitvā koñcaṃ nadati. Hasiyantīti hasasaddamakaṃsu . Hārahārinīti haritabbaharaṇasamatthā. Pāviṃsūti pavisiṃsu. Bahusākhanti bahurukkhasākhaṃ. Dīghamaddhānanti saṭṭhiyojanamaggaṃ. Upāgacchunti yattha vessantaro ahosi, taṃ padesaṃ upagatāti.

Mahārājapabbavaṇṇanā niṭṭhitā.

Chakhattiyakammavaṇṇanā

Jālikumāro mucalindasaratīre khandhāvāraṃ nivāsāpetvā cuddasa rathasahassāni āgatamaggābhimukhāneva ṭhapāpetvā tasmiṃ tasmiṃ padese sīhabyagghadīpiādīsu ārakkhaṃ saṃvidahi. Hatthiādīnaṃ saddo mahā ahosi. Atha mahāsatto taṃ saddaṃ sutvā ‘‘kiṃ nu kho me paccāmittā mama pitaraṃ ghātetvā mamatthāya āgatā’’ti maraṇabhayabhīto maddiṃ ādāya pabbataṃ āruyha senaṃ olokesi. Tamatthaṃ pakāsento satthā āha –

2368.

‘‘Tesaṃ sutvāna nigghosaṃ, bhīto vessantaro ahu;

Pabbataṃ abhiruhitvā, bhīto senaṃ udikkhati.

2369.

‘‘Iṅgha maddi nisāmehi, nigghoso yādiso vane;

Ājānīyā hasiyanti, dhajaggāni ca dissare.

2370.

‘‘Ime nūna araññasmiṃ, migasaṅghāni luddakā;

Vāgurāhi parikkhippa, sobbhaṃ pātetvā tāvade;

Vikkosamānā tibbāhi, hanti nesaṃ varaṃ varaṃ.

2371.

‘‘Yathā mayaṃ adūsakā, araññe avaruddhakā;

Amittahatthattaṃ gatā, passa dubbalaghātaka’’nti.

Tattha iṅghāti codanatthe nipāto. Nisāmehīti sakasenā vā parasenā vāti olokehi upadhārehi. ‘‘Ime nūna araññasmi’’ntiādīnaṃ aḍḍhateyyagāthānaṃ evamatthasambandho veditabbo ‘‘maddi yathā araññamhi migasaṅghāni luddakā vāgurāhi parikkhippa atha vā pana sobbhaṃ pātetvā tāvadeva ‘hanatha, are, duṭṭhamige’ti vikkosamānā tibbāhi migamāraṇasattīhi nesaṃ migānaṃ varaṃ varaṃ thūlaṃ thūlaṃ hananti, ime ca nūna tatheva amhe asabbhāhi vācāhi vikkosamānā tibbāti sattīhi hanissanti, mayañca adūsakā araññe avaruddhakā raṭṭhā pabbājitā vane vasāma, evaṃ santepi amittānaṃ hatthattaṃ gatā, passa dubbalaghātaka’’nti. Evaṃ so maraṇabhayena paridevi.

Sā tassa vacanaṃ sutvā senaṃ oloketvā ‘‘sakasenāya bhavitabba’’nti mahāsattaṃ assāsentī imaṃ gāthamāha –

2372.

‘‘Amittā nappasāheyyuṃ, aggīva udakaṇṇave;

Tadeva tvaṃ vicintehi, api sotthi ito siyā’’ti.

Tattha aggīva udakaṇṇaveti yathā tiṇukkādīnaṃ vasena upanīto aggi aṇṇavasaṅkhātāni puthulagambhīrāni udakāni nappasahati, tāpetuṃ na sakkoti , tathā taṃ amittā nappasaheyyuṃ nābhibhavissanti. Tadevāti yaṃ sakkena tuyhaṃ varaṃ datvā ‘‘mahārāja, na cirasseva te pitā ehitī’’ti vuttaṃ, tadeva tvaṃ vicintehi, api nāma ito balakāyato amhākaṃ sotthi siyāti mahāsattaṃ assāsesi.

Atha mahāsatto sokaṃ tanukaṃ katvā tāya saddhiṃ pabbatā oruyha paṇṇasālādvāre nisīdi, itarāpi attano paṇṇasālādvāre nisīdi. Tamatthaṃ pakāsento satthā āha –

2373.

‘‘Tato vessantaro rājā, orohitvāna pabbatā;

Nisīdi paṇṇasālāyaṃ, daḷhaṃ katvāna mānasa’’nti.

Tattha daḷhaṃ katvāna mānasanti mayaṃ pabbajitā nāma, amhākaṃ ko kiṃ karissatīti thiraṃ hadayaṃ katvā nisīdi.

Tasmiṃ khaṇe sañjayo rājā deviṃ āmantetvā – ‘‘bhadde, phussati amhesu sabbesu ekato gatesu soko mahā bhavissati, paṭhamaṃ tāva ahaṃ gacchāmi, tato ‘idāni sokaṃ vinodetvā nisinnā bhavissantī’ti sallakkhetvā tvaṃ mahantena parivārena āgaccheyyāsi. Atha thokaṃ kālaṃ vītināmetvā jālikaṇhājinā pacchato āgacchantū’’ti vatvā rathaṃ nivattāpetvā āgatamaggābhimukhaṃ katvā tattha tattha ārakkhaṃ saṃvidahitvā alaṅkatahatthikkhandhato oruyha puttassa santikaṃ agamāsi. Tamatthaṃ pakāsento satthā āha –

2374.

‘‘Nivattayitvāna rathaṃ, vuṭṭhapetvāna seniyo;

Ekaṃ araññe viharantaṃ, pitā puttaṃ upāgami.

2375.

‘‘Hatthikkhandhato oruyha, ekaṃso pañjalīkato;

Parikiṇṇo amaccehi, puttaṃ siñcitumāgami.

2376.

‘‘Tatthaddasa kumāraṃ so, rammarūpaṃ samāhitaṃ;

Nisinnaṃ paṇṇasālāyaṃ, jhāyantaṃ akutobhaya’’nti.

Tattha vuṭṭhapetvāna seniyoti ārakkhatthāya balakāye ṭhapetvā. Ekaṃsoti ekaṃsakatauttarāsaṅgo. Siñcitumāgamīti rajje abhisiñcituṃ upāgami. Rammarūpanti anañjitaṃ amaṇḍitaṃ.

2377.

‘‘Tañca disvāna āyantaṃ, pitaraṃ puttagiddhinaṃ;

Vessantaro ca maddī ca, paccuggantvā avandisuṃ.

2378.

‘‘Maddī ca sirasā pāde, sasurassābhivādayi;

Maddī ahañhi te deva, pāde vandāmi te suṇhā;

Te su tattha palissajja, pāṇinā parimajjathā’’ti.

Tattha pāde vandāmi te suṇhāti ahaṃ, deva, tava suṇhā pāde vandāmīti evaṃ vatvā vandi. Te su tatthāti te ubhopi jane tasmiṃ sakkadattiye assame palissajitvā hadaye nipajjāpetvā sīse paricumbitvā mudukena pāṇinā parimajjatha, piṭṭhiyo nesaṃ parimajji.

Tato roditvā paridevitvā rājā soke parinibbute tehi saddhiṃ paṭisanthāraṃ karonto āha –

2379.

‘‘Kacci vo kusalaṃ putta, kacci putta anāmayaṃ;

Kacci uñchena yāpetha, kacci mūlaphalā bahū.

2380.

‘‘Kacci ḍaṃsā makasā ca, appameva sarīsapā;

Vane vāḷamigākiṇṇe, kacci hiṃsā na vijjatī’’ti.

Pitu vacanaṃ sutvā mahāsatto āha –

2381.

‘‘Atthi no jīvikā deva, sā ca yādisakīdisā;

Kasirā jīvikā homa, uñchācariyāya jīvitaṃ.

2382.

‘‘Aniddhinaṃ mahārāja, dametassaṃva sārathi;

Tyamhā aniddhikā dantā, asamiddhi dameti no.

2383.

‘‘Api no kisāni maṃsāni, pitu mātu adassanā;

Avaruddhānaṃ mahārāja, araññe jīvasokina’’nti.

Tattha yādisakīdisāti yā vā sā vā, lāmakāti attho. Kasirā jīvikā homāti tāta, amhākaṃ uñchācariyāya jīvitaṃ nāma kicchaṃ, dukkhā no jīvikā ahosi. Aniddhinanti mahārāja, aniddhiṃ asamiddhiṃ daliddapurisaṃ nāma sāva aniddhi cheko sārathi assaṃ viya dameti, nibbisevanaṃ karoti, te mayaṃ idha vasantā aniddhikā dantā nibbisevanā katā, asamiddhiyeva no dametīti. ‘‘Dametha no’’tipi pāṭho, damayittha noti attho. Jīvasokinanti avigatasokānaṃ araññe vasantānaṃ kiṃ nāma amhākaṃ sukhanti vadati.

Evañca pana vatvā puna puttānaṃ pavattiṃ pucchanto āha –

2384.

‘‘Yepi te siviseṭṭhassa, dāyādāpattamānasā;

Jālī kaṇhājinā cubho, brāhmaṇassa vasānugā;

Accāyikassa luddassa, yo ne gāvova sumbhati.

2385.

‘‘Te rājaputtiyā putte, yadi jānātha saṃsatha;

Pariyāpuṇātha no khippaṃ, sappadaṭṭhaṃva māṇava’’nti.

Tattha dāyādāpattamānasāti mahārāja, yepi te tava siviseṭṭhassa dāyādā apattamānasā asampuṇṇamanorathā hutvā brāhmaṇassa vasānugā jātā, te dve kumāre yo brāhmaṇo gāvova sumbhati paharati, te rājaputtiyā putte yadi diṭṭhavasena vā sutavasena vā jānātha saṃsatha. Sappadaṭṭhaṃva māṇavanti visanimmadanatthāya sappadaṭṭhaṃ māṇavaṃ tikicchantā viya khippaṃ no pariyāpuṇātha kathethāti vadati.

Rājā āha –

2386.

‘‘Ubho kumārā nikkītā, jālī kaṇhājinā cubho;

Brāhmaṇassa dhanaṃ datvā, putta mā bhāyi assasā’’ti.

Tattha nikkītāti nikkayaṃ datvā gahitā.

Taṃ sutvā mahāsatto paṭiladdhassāso pitarā saddhiṃ paṭisanthāramakāsi –

2387.

‘‘Kacci nu tāta kusalaṃ, kacci tāta anāmayaṃ;

Kacci nu tāta me mātu, cakkhu na parihāyatī’’ti.

Tattha cakkhu na parihāyatīti puttasokena rodantiyā cakkhu na parihāyatīti.

Rājā āha –

2388.

‘‘Kusalañceva me putta, atho putta anāmayaṃ;

Atho ca putta te mātu, cakkhu na parihāyatī’’ti.

Bodhisatto āha –

2389.

‘‘Kacci arogaṃ yoggaṃ te, kacci vahati vāhanaṃ;

Kacci phīto janapado, kacci vuṭṭhi na chijjatī’’ti.

Tattha vuṭṭhīti vuṭṭhidhārā.

Rājā āha –

2390.

‘‘Atho arogaṃ yoggaṃ me, atho vahati vāhanaṃ;

Atho phīto janapado, atho vuṭṭhi na chijjatī’’ti.

Evaṃ tesaṃ sallapantānaññeva phussatī devī ‘‘idāni sokaṃ tanukaṃ katvā nisinnā bhavissantī’’ti sallakkhetvā mahāparivārena saddhiṃ puttassa santikaṃ agamāsi. Tamatthaṃ pakāsento satthā āha –

2391.

‘‘Iccevaṃ mantayantānaṃ, mātā nesaṃ adissatha;

Rājaputtī giridvāre, pattikā anupāhanā.

2392.

‘‘Tañca disvāna āyantiṃ, mātaraṃ puttagiddhiniṃ;

Vessantaro ca maddī ca, paccuggantvā avandisuṃ.

2393.

‘‘Maddī ca sirasā pāde, sassuyā abhivādayi;

Maddī ahañhi te ayye, pāde vandāmi te suṇhā’’ti.

Tesaṃ phussatideviṃ vanditvā ṭhitakāle puttakā kumārakumārikāhi parivutā āgamiṃsu. Maddī ca tesaṃ āgamanamaggaṃ olokentīyeva aṭṭhāsi. Sā te sotthinā āgacchante disvā sakabhāvena saṇṭhātuṃ asakkontī taruṇavacchā viya gāvī paridevamānā tato pāyāsi. Tepi taṃ disvā paridevantā mātarābhimukhāva padhāviṃsu. Tamatthaṃ pakāsento satthā āha –

2394.

‘‘Maddiñca puttakā disvā, dūrato sotthimāgatā;

Kandantā mabhidhāviṃsu, vacchabālāva mātaraṃ.

2395.

‘‘Maddī ca puttake disvā, dūrato sotthimāgate;

Vāruṇīva pavedhentī, thanadhārābhisiñcathā’’ti.

Tattha kandantā mabhidhāviṃsūti kandantā abhidhāviṃsu. Vāruṇīvāti yakkhāviṭṭhā ikkhaṇikā viya pavedhamānā thanadhārā abhisiñcathāti.

Sā kira mahāsaddena paridevitvā kampamānā visaññī hutvā dīghato pathaviyaṃ pati. Kumārāpi vegenāgantvā visaññino hutvā mātu upariyeva patiṃsu. Tasmiṃ khaṇe tassā dvīhi thanehi dve khīradhārā nikkhamitvā tesaṃ mukheyeva pavisiṃsu. Sace kira ettako assāso nābhavissa, dve kumārā sukkhahadayā hutvā addhā nassissanti. Vessantaropi piyaputte disvā sokaṃ sandhāretuṃ asakkonto visaññī hutvā tattheva pati. Mātāpitaropissa visaññino hutvā tattheva patiṃsu, tathā sahajātā saṭṭhisahassā amaccā. Taṃ kāruññaṃ passantesu ekopi sakabhāvena saṇṭhātuṃ nāsakkhi. Sakalaṃ assamapadaṃ yugantavātena pamadditaṃ viya sālavanaṃ ahosi. Tasmiṃ khaṇe pabbatā nadiṃsu, mahāpathavī kampi, mahāsamuddo saṅkhubhi, sineru girirājā onami. Cha kāmāvacaradevalokā ekakolāhalā ahesuṃ.

Sakko devarājā ‘‘cha khattiyā saparisā visaññino jātā, tesu ekopi uṭṭhāya kassaci sarīre udakaṃ siñcituṃ samattho nāma natthi, ahaṃ dāni imesaṃ pokkharavassaṃ vassāpessāmī’’ti cintetvā chakhattiyasamāgame pokkharavassaṃ vassāpesi. Tattha ye temitukāmā, te tementi, atemitukāmānaṃ upari ekabindumattampi na patati, padumapattato udakaṃ viya nivattitvā gacchati. Iti pokkharavane patitaṃ vassaṃ viya taṃ vassaṃ ahosi. Cha khattiyā assāsaṃ paṭilabhiṃsu. Mahājano tampi disvā ‘‘aho acchariyaṃ, aho abbhutaṃ evarūpe ñātisamāgame pokkharavassaṃ vassi, mahāpathavī kampī’’ti acchariyaṃ pavedesi. Tamatthaṃ pakāsento satthā āha –

2396.

‘‘Samāgatānaṃ ñātīnaṃ, mahāghoso ajāyatha;

Pabbatā samanādiṃsu, mahī pakampitā ahu.

2397.

‘‘Vuṭṭhidhāraṃ pavattento, devo pāvassi tāvade;

Atha vessantaro rājā, ñātīhi samagacchatha.

2398.

‘‘Nattāro suṇisā putto, rājā devī ca ekato;

Yadā samāgatā āsuṃ, tadāsi lomahaṃsanaṃ.

2399.

‘‘Pañjalikā tassa yācanti, rodantā bherave vane;

Vessantarañca maddiñca, sabbe raṭṭhā samāgatā;

Tvaṃ nosi issaro rājā, rajjaṃ kāretha no ubho’’ti.

Tattha ghosoti kāruññaghoso. Pañjalikāti sabbe nāgarā ceva negamā ca jānapadā ca paggahitañjalikā hutvā. Tassa yācantīti tassa pādesu patitvā roditvā kanditvā ‘‘deva, tvaṃ no sāmi issaro, pitā te idheva abhisiñcitvā nagaraṃ netukāmo, kulasantakaṃ setacchattaṃ paṭicchathā’’ti yāciṃsu.

Chakhattiyakammavaṇṇanā niṭṭhitā.

Nagarakaṇḍavaṇṇanā

Taṃ sutvā mahāsatto pitarā saddhiṃ sallapanto imaṃ gāthamāha –

2400.

‘‘Dhammena rajjaṃ kārentaṃ, raṭṭhā pabbājayittha maṃ;

Tvañca jānapadā ceva, negamā ca samāgatā’’ti.

Tato rājā puttaṃ attano dosaṃ khamāpento āha –

2401.

‘‘Dukkaṭañca hi no putta, bhūnahaccaṃ kataṃ mayā;

Yohaṃ sivīnaṃ vacanā, pabbājesimadūsaka’’nti.

Imaṃ gāthaṃ vatvā attano dukkhaharaṇatthaṃ puttaṃ yācanto itaraṃ gāthamāha –

2402.

‘‘Yena kenaci vaṇṇena, pitu dukkhaṃ udabbahe;

Mātu bhaginiyā cāpi, api pāṇehi attano’’ti.

Tattha udabbaheti hareyya. Api pāṇehīti tāta puttena nāma jīvitaṃ pariccajitvāpi mātāpitūnaṃ sokadukkhaṃ haritabbaṃ, tasmā mama dosaṃ hadaye akatvā mama vacanaṃ karohi, imaṃ isiliṅgaṃ hāretvā rājavesaṃ gaṇha tātāti iminā kira naṃ adhippāyenevamāha.

Bodhisatto rajjaṃ kāretukāmopi ‘‘ettake pana akathite garukaṃ nāma na hotī’’ti kathesi. Mahāsatto ‘‘sādhū’’ti sampaṭicchi. Athassa adhivāsanaṃ viditvā sahajātā saṭṭhisahassā amaccā ‘‘nahānakālo mahārāja, rajojallaṃ pavāhayā’’ti vadiṃsu. Atha ne mahāsatto ‘‘thokaṃ adhivāsethā’’ti vatvā paṇṇasālaṃ pavisitvā isibhaṇḍaṃ omuñcitvā paṭisāmetvā saṅkhavaṇṇasāṭakaṃ nivāsetvā paṇṇasālato nikkhamitvā ‘‘idaṃ mayā nava māse aḍḍhamāsañca vasantena samaṇadhammassa kataṭṭhānaṃ, pāramīkūṭaṃ gaṇhantena mayā dānaṃ datvā mahāpathaviyā kampāpitaṭṭhāna’’nti paṇṇasālaṃ tikkhattuṃ padakkhiṇaṃ katvā pañcapatiṭṭhitena vanditvā aṭṭhāsi. Athassa kappakādayo kesamassukammādīni kariṃsu. Tamenaṃ sabbābharaṇabhūsitaṃ devarājānamiva virocamānaṃ rajje abhisiñciṃsu. Tena vuttaṃ –

2403.

‘‘Tato vessantaro rājā, rajojallaṃ pavāhayi;

Rajojallaṃ pavāhetvā, saṅkhavaṇṇaṃ adhārayī’’ti.

Tattha pavāhayīti hāresi, hāretvā ca pana rājavesaṃ gaṇhīti attho.

Athassa yaso mahā ahosi. Olokitaolokitaṭṭhānaṃ kampati, mukhamaṅgalikā mukhamaṅgalāni ghosayiṃsu, sabbatūriyāni paggaṇhiṃsu, mahāsamuddakucchiyaṃ meghagajjitaghoso viya tūriyaghoso ahosi. Hatthiratanaṃ alaṅkaritvā upānayiṃsu. So khaggaratanaṃ bandhitvā hatthiratanaṃ abhiruhi. Tāvadeva naṃ sahajātā saṭṭhisahassā amaccā sabbālaṅkārappaṭimaṇḍitā parivārayiṃsu, sabbakaññāyo maddidevimpi nahāpetvā alaṅkaritvā abhisiñciṃsu. Sīse ca panassā abhisekaudakaṃ abhisiñcamānā ‘‘vessantaro taṃ pāletū’’tiādīni maṅgalāni vadiṃsu. Tamatthaṃ pakāsento satthā āha –

2404.

‘‘Sīsaṃ nhāto sucivattho, sabbābharaṇabhūsito;

Paccayaṃ nāgamāruyha, khaggaṃ bandhi parantapaṃ.

2405.

‘‘Tato saṭṭhisahassāni, yodhino cārudassanā;

Sahajātā pakiriṃsu, nandayantā rathesabhaṃ.

2406.

‘‘Tato maddimpi nhāpesuṃ, sivikaññā samāgatā;

Vessantaro taṃ pāletu, jālī kaṇhājinā cubho;

Athopi taṃ mahārājā, sañjayo abhirakkhatū’’ti.

Tattha paccayaṃ nāgamāruyhāti taṃ attano jātadivase uppannaṃ hatthināgaṃ. Parantapanti amittatāpanaṃ. Pakiriṃsūti parivārayiṃsu. Nandayantāti tosentā. Sivikaññāti sivirañño pajāpatiyo sannipatitvā gandhodakena nhāpesuṃ. Jālī kaṇhājinā cubhoti ime te puttāpi mātaraṃ rakkhantūti.

2407.

‘‘Idañca paccayaṃ laddhā, pubbe saṃklesamattano;

Ānandiyaṃ ācariṃsu, ramaṇīye giribbaje.

2408.

‘‘Idañca paccayaṃ laddhā, pubbe saṃklesamattano;

Ānandi vittā sumanā, putte saṅgamma lakkhaṇā.

2409.

‘‘Idañca paccayaṃ laddhā, pubbe saṃklesamattano;

Ānandi vittā patītā, saha puttehi lakkhaṇā’’ti.

Tattha idañca paccayaṃ laddhāti bhikkhave, vessantaro maddī ca idañca paccayaṃ laddhā imaṃ patiṭṭhaṃ labhitvā, rajje patiṭṭhahitvāti attho. Pubbeti ito pubbe attano vanavāsasaṃklesañca anussaritvā. Ānandiyaṃ ācariṃsu, ramaṇīye giribbajeti ramaṇīye vaṅkagirikucchimhi ‘‘vessantarassa rañño āṇā’’ti kañcanalatāvinaddhaṃ ānandabheriṃ carāpetvā ānandachaṇaṃ ācariṃsu. Ānandi vittā sumanāti lakkhaṇasampannā maddī putte saṅgamma sampāpuṇitvā vittā sumanā hutvā ativiya nandīti attho. Patītāti somanassā hutvā.

Evaṃ patītā hutvā ca pana putte āha –

2410.

‘‘Ekabhattā pure āsiṃ, niccaṃ thaṇḍilasāyinī;

Iti metaṃ vataṃ āsi, tumhaṃ kāmā hi puttakā.

2411.

‘‘Taṃ me vataṃ samiddhajja, tumhe saṅgamma puttakā;

Mātujampi taṃ pāletu, pitujampi ca puttaka;

Athopi taṃ mahārājā, sañjayo abhirakkhatu.

2412.

‘‘Yaṃ kiñcitthi kataṃ puññaṃ, mayhañceva pitucca te;

Sabbena tena kusalena, ajaro amaro bhavā’’ti.

Tattha tumhaṃ kāmā hi puttakāti puttakā ahaṃ tumhākaṃ kāmā tumhe patthayamānā pure tumhesu brāhmaṇena nītesu ekabhattaṃ bhuñjitvā bhūmiyaṃ sayiṃ, iti me tumhākaṃ kāmā etaṃ vataṃ āsīti vadati. Samiddhajjāti taṃ me vataṃ ajja samiddhaṃ. Mātujampi taṃ pāletu, pitujampi ca puttakāti puttajāli taṃ mātujātaṃ somanassampi pitujātaṃ somanassampi pāletu, mātāpitūnaṃ santakaṃ puññaṃ taṃ pāletūti attho. Tenevāha ‘‘yaṃ kiñcitthi kataṃ puñña’’nti.

Phussatīpi devī ‘‘ito paṭṭhāya mama suṇhā imāneva vatthāni nivāsetu, imāni ābharaṇāni dhāretū’’ti suvaṇṇasamugge pūretvā pahiṇi. Tamatthaṃ pakāsento satthā āha –

2413.

‘‘Kappāsikañca koseyyaṃ, khomakoṭumbarāni ca;

Sassu suṇhāya pāhesi, yehi maddī asobhatha.

2414.

‘‘Tato hemañca kāyūraṃ, gīveyyaṃ ratanāmayaṃ;

Sassu suṇhāya pāhesi, yehi maddī asobhatha.

2415.

‘‘Tato hemañca kāyūraṃ, aṅgadaṃ maṇimekhalaṃ;

Sassu suṇhāya pāhesi, yehi maddī asobhatha.

2416.

‘‘Uṇṇataṃ mukhaphullañca, nānāratte ca māṇike;

Sassu suṇhāya pāhesi, yehi maddī asobhatha.

2417.

‘‘Uggatthanaṃ giṅgamakaṃ, mekhalaṃ pāṭipādakaṃ;

Sassu suṇhāya pāhesi, yehi maddī asobhatha.

2418.

‘‘Suttañca suttavajjañca, upanijjhāya seyyasi;

Asobhatha rājaputtī, devakaññāva nandane.

2419.

‘‘Sīsaṃ nhātā sucivatthā, sabbālaṅkārabhūsitā;

Asobhatha rājaputtī, tāvatiṃseva accharā.

2420.

‘‘Kadalīva vātacchupitā, jātā cittalatāvane;

Antāvaraṇasampannā, rājaputtī asobhatha.

2421.

‘‘Sakuṇī mānusinīva, jātā cittapattā patī;

Nigrodhapakkabimboṭṭhī, rājaputtī asobhathā’’ti.

Tattha hemañca kāyūranti suvaṇṇamayaṃ vanakhajjūriphalasaṇṭhānaṃ gīvāpasādhanameva. Ratanamayanti aparampi ratanamayaṃ gīveyyaṃ. Aṅgadaṃ maṇimekhalanti aṅgadābharaṇañca maṇimayamekhalañca. Uṇṇatanti ekaṃ nalāṭapasādhanaṃ. Mukhaphullanti nalāṭante tilakamālābharaṇaṃ. Nānāratteti nānāvaṇṇe. Māṇiketi maṇimaye. Uggatthanaṃ giṅgamakanti etānipi dve ābharaṇāni. Mekhalanti suvaṇṇarajatamayaṃ mekhalaṃ. Pāṭipādakanti pādapasādhanaṃ. Suttañca suttavajjaṃ cāti suttārūḷhañca asuttārūḷhañca pasādhanaṃ. Pāḷiyaṃ pana ‘‘suppañca suppavajjañcā’’ti likhitaṃ. Upanijjhāya seyyasīti etaṃ suttārūḷhañca asuttārūḷhañca ābharaṇaṃ taṃ taṃ ūnaṭṭhānaṃ oloketvā alaṅkaritvā ṭhitā seyyasī uttamarūpadharā maddī devakaññāva nandane asobhatha. Vātacchupitāti cittalatāvane jātā vātasamphuṭṭhā suvaṇṇakadalī viya taṃ divasaṃ sā vijambhamānā asobhatha . Dantāvaraṇasampannāti bimbaphalasadisehi rattadantāvaraṇehi samannāgatā. Sakuṇī mānusinīva, jātā cittapattā patīti yathā mānusiyā sarīrena jātā mānusinī nāma sakuṇī cittapattā ākāse uppatamānā pakkhe pasāretvā gacchantī sobhati, evaṃ sā rattoṭṭhatāya nigrodhapakkabimbaphalasadisaoṭṭhehi asobhatha.

Saṭṭhisahassā amaccā maddiṃ abhiruhanatthāya sabbālaṅkārappaṭimaṇḍitaṃ nātivaddhaṃ sattisarapahārakkhamaṃ ekaṃ taruṇahatthiṃ upanāmesuṃ. Tena vuttaṃ –

2422.

‘‘Tassā ca nāgamānesuṃ, nātivaddhaṃva kuñjaraṃ;

Sattikkhamaṃ sarakkhamaṃ, īsādantaṃ urūḷhavaṃ.

2423.

‘‘Sā maddī nāgamāruhi, nātivaddhaṃva kuñjaraṃ;

Sattikkhamaṃ sarakkhamaṃ, īsādantaṃ urūḷhava’’nti.

Tattha tassā cāti bhikkhave, tassāpi maddiyā sabbālaṅkārappaṭimaṇḍitaṃ katvā nātivaddhaṃ sattisarapahārakkhamaṃ ekaṃ taruṇahatthiṃ upanesuṃ. Nāgamāruhīti varahatthipiṭṭhiṃ abhiruhi.

Iti te ubhopi mahantena yasena khandhāvāraṃ agamaṃsu. Sañjayarājā dvādasahi akkhobhiṇīhi saddhiṃ māsamattaṃ pabbatakīḷaṃ vanakīḷaṃ kīḷi. Mahāsattassa tejena tāvamahante araññe koci vāḷamigo vā pakkhī vā kañci na viheṭhesi. Tamatthaṃ pakāsento satthā āha –

2424.

‘‘Sabbamhi taṃ araññamhi, yāvantettha migā ahuṃ;

Vessantarassa tejena, naññamaññaṃ viheṭhayuṃ.

2425.

‘‘Sabbamhi taṃ araññamhi, yāvantettha dijā ahuṃ;

Vessantarassa tejena, naññamaññaṃ viheṭheyuṃ.

2426.

‘‘Sabbamhi taṃ araññamhi, yāvantettha migā ahuṃ;

Ekajjhaṃ sannipātiṃsu, vessantare payātamhi;

Sivīnaṃ raṭṭhavaḍḍhane.

2427.

‘‘Sabbamhi taṃ araññamhi, yāvantettha dijā ahuṃ;

Ekajjhaṃ sannipātiṃsu, vessantare payātamhi;

Sivīnaṃ raṭṭhavaḍḍhane.

2428.

‘‘Sabbamhi taṃ araññamhi, yāvantettha migā ahuṃ;

Nāssu mañjū nikūjiṃsu, vessantare payātamhi;

Sivīnaṃ raṭṭhavaḍḍhane.

2429.

‘‘Sabbamhi taṃ araññamhi, yāvantettha dijā ahuṃ;

Nāssu mañjū nikūjiṃsu, vessantare payātamhi;

Sivīnaṃ raṭṭhavaḍḍhane’’ti.

Tattha yāvantetthāti yāvanto ettha. Ekajjhaṃ sannipātiṃsūti ekasmiṃ ṭhāne sannipatiṃsu, sannipatitvā ca pana ‘‘ito paṭṭhāya idāni amhākaṃ aññamaññaṃ lajjā vā hirottappaṃ vā saṃvaro vā na bhavissatī’’ti domanassapattā ahesuṃ. Nāssu mañjū nikūjiṃsūti mahāsattassa viyogadukkhitā madhuraṃ ravaṃ pubbe viya na raviṃsu.

Sañjayanarindo māsamattaṃ pabbatakīḷaṃ, vanakīḷaṃ kīḷitvā senāpatiṃ pakkosāpetvā ‘‘tāta, ciraṃ no araññe vuttaṃ, kiṃ te mama puttassa gamanamaggo alaṅkato’’ti pucchitvā ‘‘āma, deva, kālo vo gamanāyā’’ti vutte vessantarassa ārocāpetvā senaṃ ādāya nikkhami. Vaṅkagirikucchito yāva jetuttaranagarā saṭṭhiyojanaṃ alaṅkatamaggaṃ mahāsatto mahantena parivārena saddhiṃ paṭipajji. Tamatthaṃ pakāsento satthā āha –

2430.

‘‘Paṭiyatto rājamaggo, vicitto pupphasanthato;

Vasi vessantaro yattha, yāvatāva jetuttarā.

2431.

‘‘Tato saṭṭhisahassāni, yodhino cārudassanā;

Samantā parikiriṃsu, vessantare payātamhi;

Sivīnaṃ raṭṭhavaḍḍhane.

2432.

‘‘Orodhā ca kumārā ca, vesiyānā ca brāhmaṇā;

Samantā parikiriṃsu, vessantare payātamhi;

Sivīnaṃ raṭṭhavaḍḍhane.

2433.

‘‘Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Samantā parikiriṃsu, vessantare payātamhi;

Sivīnaṃ raṭṭhavaḍḍhane.

2434.

‘‘Samāgatā jānapadā, negamā ca samāgatā;

Samantā parikiriṃsu, vessantare payātamhi;

Sivīnaṃ raṭṭhavaḍḍhane.

2435.

‘‘Karoṭiyā cammadharā, illīhatthā suvammino;

Purato paṭipajjiṃsu, vessantare payātamhi;

Sivīnaṃ raṭṭhavaḍḍhane’’ti.

Tattha paṭiyattoti visākhāpuṇṇamapūjākāle viya alaṅkato. Vicittoti kadalipuṇṇaghaṭadhajapaṭākādīhi vicitto. Pupphasanthatoti lājāpañcamakehi pupphehi santhato. Yatthāti yasmiṃ vaṅkapabbate vessantaro vasati, tato paṭṭhāya yāva jetuttaranagarā nirantaraṃ alaṅkatappaṭiyattova. Karoṭiyāti sīsakaroṭīti laddhanāmāya sīse paṭimukkakaroṭikā yodhā. Cammadharāti kaṇḍavāraṇacammadharā. Suvamminoti vicitrāhi jālikāhi suṭṭhu vammikā. Purato paṭipajjiṃsūti mattahatthīsupi āgacchantesu anivattino sūrayodhā rañño vessantarassa purato paṭipajjiṃsu.

Rājā saṭṭhiyojanamaggaṃ dvīhi māsehi atikkamma jetuttaranagaraṃ patto alaṅkatappaṭiyattanagaraṃ pavisitvā pāsādaṃ abhiruhi. Tamatthaṃ pakāsento satthā āha –

2436.

‘‘Te pāvisuṃ puraṃ rammaṃ, mahāpākāratoraṇaṃ;

Upetaṃ annapānehi, naccagītehi cūbhayaṃ.

2437.

‘‘Vittā jānapadā āsuṃ, negamā ca samāgatā;

Anuppatte kumāramhi, sivīnaṃ raṭṭhavaḍḍhane.

2438.

‘‘Celukkhepo avattittha, āgate dhanadāyake;

Nandiṃ pavesi nagare, bandhanā mokkho aghosathā’’ti.

Tattha mahāpākāratoraṇanti mahantehi pākārehi ca toraṇehi ca samannāgataṃ. Naccagītehi cūbhayanti naccehi ca gītehi ca ubhayehi samannāgataṃ. Vittāti tuṭṭhā somanassappattā. Āgate dhanadāyaketi mahājanassa dhanadāyake mahāsatte āgate. Nandiṃ pavesīti ‘‘vessantarassa mahārājassa āṇā’’ti nagare nandibherī cari. Bandhanā mokkho aghosathāti sabbasattānaṃ bandhanā mokkho ghosito. Antamaso biḷāraṃ upādāya vessantaramahārājā sabbasatte bandhanā vissajjāpesi.

So nagaraṃ paviṭṭhadivaseyeva paccūsakāle cintesi ‘‘ye vibhātāya rattiyā mama āgatabhāvaṃ sutvā yācakā āgamissanti, tesāhaṃ kiṃ dassāmī’’ti? Tasmiṃ khaṇe sakkassa bhavanaṃ uṇhākāraṃ dassesi. So āvajjento taṃ kāraṇaṃ ñatvā tāvadeva rājanivesanassa purimavatthuñca pacchimavatthuñca kaṭippamāṇaṃ pūrento ghanamegho viya sattaratanavassaṃ vassāpesi, sakalanagare jāṇuppamāṇaṃ vassāpesi. Punadivase mahāsatto ‘‘tesaṃ tesaṃ kulānaṃ purimapacchimavatthūsu vuṭṭhadhanaṃ tesaṃ tesaññeva hotū’’ti dāpetvā avasesaṃ āharāpetvā attano gehavatthusmiṃ saddhiṃ dhanena koṭṭhāgāresu okirāpetvā dānamukhe ṭhapesi. Tamatthaṃ pakāsento satthā āha –

2439.

‘‘Jātarūpamayaṃ vassaṃ, devo pāvassi tāvade;

Vessantare paviṭṭhamhi, sivīnaṃ raṭṭhavaḍḍhane.

2440.

‘‘Tato vessantaro rājā, dānaṃ datvāna khattiyo;

Kāyassa bhedā sappañño, saggaṃ so upapajjathā’’ti.

Tattha saggaṃ so upapajjathāti tato cuto dutiyacittena tusitapure uppajjīti.

Nagarakaṇḍavaṇṇanā niṭṭhitā.

Satthā imaṃ gāthāsahassappaṭimaṇḍitaṃ mahāvessantaradhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā jūjako devadatto ahosi, amittatāpanā ciñcamāṇavikā, cetaputto channo, accutatāpaso sāriputto, sakko anuruddho, sañcayanarindo suddhodanamahārājā, phussatī devī sirimahāmāyā, maddī devī rāhulamātā, jālikumāro rāhulo, kaṇhājinā uppalavaṇṇā, sesaparisā buddhaparisā, mahāvessantaro rājā pana ahameva sammāsambuddho ahosi’’nti.

Vessantarajātakavaṇṇanā dasamā.

Mahānipātavaṇṇanā niṭṭhitā.

Jātaka-aṭṭhakathā samattā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.