22. Mahānipāto

Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Jātaka-aṭṭhakathā

(Chaṭṭho bhāgo)

22. Mahānipāto

[538] 1. Mūgapakkhajātakavaṇṇanā

Māpaṇḍiccayaṃ vibhāvayāti idaṃ satthā jetavane viharanto mahābhinikkhamanaṃ ārabbha kathesi. Ekadivasañhi bhikkhū dhammasabhāyaṃ sannisinnā bhagavato nekkhammapāramiṃ vaṇṇayantā nisīdiṃsu. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘bhikkhave, idāni mama pūritapāramissa rajjaṃ chaḍḍetvā mahābhinikkhamanaṃ nāma anacchariyaṃ. Ahañhi pubbe aparipakke ñāṇe pāramiyo pūrentopi rajjaṃ chaḍḍetvā nikkhantoyevā’’ti vatvā tehi yācito atītaṃ āhari.

Atīte kāsiraṭṭhe bārāṇasiyaṃ kāsirājā nāma dhammena rajjaṃ kāresi. Tassa soḷasasahassā itthiyo ahesuṃ. Tāsu ekāpi puttaṃ vā dhītaraṃ vā na labhi. Nāgarā ‘‘amhākaṃ rañño vaṃsānurakkhako ekopi putto natthī’’ti rājaṅgaṇe sannipatitvā kusajātake (jā. 2.20.1 ādayo) āgatanayeneva rājānaṃ evamāhaṃsu ‘‘deva, puttaṃ patthethā’’ti. Rājā tesaṃ vacanaṃ sutvā soḷasasahassā itthiyo ‘‘tumhe puttaṃ patthethā’’ti āṇāpesi. Tā candādīnaṃ devatānaṃ āyācanaupaṭṭhānādīni katvā patthentiyopi puttaṃ vā dhītaraṃ vā na labhiṃsu. Aggamahesī panassa maddarājadhītā candādevī nāma sīlasampannā ahosi. Rājā ‘‘bhadde, tvampi puttaṃ patthehī’’ti āha. Sā puṇṇamadivase uposathaṃ samādiyitvā cūḷasayane nipannāva attano sīlaṃ āvajjetvā ‘‘sacāhaṃ akhaṇḍasīlā iminā me saccena putto uppajjatū’’ti saccakiriyaṃ akāsi.

Tassā sīlatejena sakkassa bhavanaṃ uṇhākāraṃ dassesi. Sakko āvajjento taṃ kāraṇaṃ ñatvā ‘‘candādevī puttaṃ pattheti, handāhaṃ puttaṃ dassāmī’’ti tassānucchavikaṃ puttaṃ upadhārento bodhisattaṃ passi. Bodhisattopi tadāvīsativassāni bārāṇasiyaṃ rajjaṃ kāretvā tato cuto ussadaniraye nibbattitvā asītivassasahassāni tattha paccitvā tato cavitvā tāvatiṃsabhavane nibbatti. Tatthāpi yāvatāyukaṃ ṭhatvā tato cavitvā uparidevalokaṃ gantukāmo ahosi. Sakko tassa santikaṃ gantvā ‘‘mārisa, tayi manussaloke uppanne pāramiyo ca te pūrissanti, mahājanassa vuḍḍhi ca bhavissati, ayaṃ kāsirañño candādevī nāma aggamahesī puttaṃ pattheti, tassā kucchiyaṃ uppajjāhī’’ti vatvā aññesañca cavanadhammānaṃ pañcasatānaṃ devaputtānaṃ paṭiññaṃ gahetvā sakaṭṭhānameva agamāsi. So ‘‘sādhū’’ti sampaṭicchitvā pañcahi devaputtasatehi saddhiṃ devalokato cavitvā sayaṃ candādeviyā kucchimhi paṭisandhiṃ gaṇhi. Itare pana devaputtā amaccabhariyānaṃ kucchīsu paṭisandhiṃ gaṇhiṃsu.

Tadā candādeviyā kucchi vajirapuṇṇā viya ahosi. Sā gabbhassa patiṭṭhitabhāvaṃ ñatvā rañño ārocesi. Taṃ sutvā rājā gabbhassa parihāraṃ dāpesi. Sā paripuṇṇagabbhā dasamāsaccayena dhaññapuññalakkhaṇasampannaṃ puttaṃ vijāyi. Taṃ divasameva amaccagehesu pañca kumārasatāni jāyiṃsu. Tasmiṃ khaṇe rājā amaccagaṇaparivuto mahātale nisinno ahosi. Athassa ‘‘putto, te deva, jāto’’ti ārocayiṃsu. Tesaṃ vacanaṃ sutvā rañño puttapemaṃ uppajjitvā chaviyādīni chinditvā aṭṭhimiñjaṃ āhacca aṭṭhāsi, abbhantare pīti uppajji, hadayaṃ sītalaṃ jātaṃ. So amacce pucchi ‘‘tuṭṭhā nu kho tumhe, mama putto jāto’’ti? ‘‘Kiṃ kathetha, deva, mayaṃ pubbe anāthā, idāni pana sanāthā jātā, sāmiko no laddho’’ti āhaṃsu. Rājā mahāsenaguttaṃ pakkosāpetvā āṇāpesi ‘‘mama puttassa parivāro laddhuṃ vaṭṭati, gaccha tvaṃ amaccagehesu ajja jātā dārakā kittakā nāmāti olokehī’’ti. So ‘‘sādhū’’ti sampaṭicchitvā amaccagehāni gantvā olokento pañca kumārasatāni disvā punāgantvā rañño ārocesi.

Rājā pañcannaṃ dārakasatānaṃ kumārapasādhanāni pesetvā puna pañca dhātisatāni ca dāpesi. Mahāsattassa pana atidīghādidosavajjitā alambatthaniyo madhurathaññāyo catusaṭṭhi dhātiyo adāsi. Atidīghāya hi itthiyā passe nisīditvā thaññaṃ pivato dārakassa gīvā dīghā hoti, atirassāya passe nisīditvā thaññaṃ pivanto dārako nippīḷitakhandhaṭṭhiko hoti, atikisāya passe nisīditvā thaññaṃ pivato dārakassa ūrū rujjanti, atithūlāya passe nisīditvā thaññaṃ pivanto dārako pakkhapādo hoti, atikāḷikāya khīraṃ atisītalaṃ hoti, atiodātāya khīraṃ atiuṇhaṃ hoti, lambatthaniyā passe nisīditvā thaññaṃ pivanto dārako nippīḷitanāsiko hoti. Kāsānañca pana itthīnaṃ khīraṃ atiambilaṃ hoti, sāsānañca pana itthīnaṃ khīraṃ atikaṭukādibhedaṃ hoti, tasmā te sabbepi dose vivajjetvā alambatthaniyo madhurathaññāyo catusaṭṭhi dhātiyo datvā mahantaṃ sakkāraṃ katvā candādeviyāpi varaṃ adāsi. Sāpi gahitakaṃ katvā ṭhapesi.

Rājā kumārassa nāmaggahaṇadivase lakkhaṇapāṭhake brāhmaṇe pakkosāpetvā tesaṃ mahantaṃ sakkāraṃ katvā kumārassa antarāyābhāvaṃ pucchi. Te tassa lakkhaṇasampattiṃ disvā ‘‘mahārāja, dhaññapuññalakkhaṇasampanno ayaṃ kumāro, tiṭṭhatu ekadīpo, dvisahassaparivārānaṃ catunnampi mahādīpānaṃ rajjaṃ kāretuṃ samattho hoti, nāssa koci antarāyo paññāyatī’’ti vadiṃsu. Rājā tesaṃ vacanaṃ sutvā tussitvā kumārassa nāmaṃ karonto yasmā kumārassa jātadivase sakalakāsiraṭṭhe devo vassi, yasmā ca rañño ceva amaccānañca hadayaṃ sītalaṃ jātaṃ, yasmā ca temayamāno jāto, tasmā ‘‘temiyakumāro’’tissa nāmaṃ akāsi. Atha naṃ dhātiyo ekamāsikaṃ alaṅkaritvā rañño santikaṃ ānayiṃsu. Rājā piyaputtaṃ āliṅgitvā sīse cumbitvā aṅke nisīdāpetvā ramayamāno nisīdi.

Tasmiṃ khaṇe cattāro corā ānītā. Rājā te disvā ‘‘tesu ekassa corassa sakaṇṭakāhi kasāhi pahārasahassaṃ karotha, ekassa saṅkhalikāya bandhitvā bandhanāgārapavesanaṃ karotha, ekassa sarīre sattipahāraṃ karotha, ekassa sūlāropanaṃ karothā’’ti āṇāpesi. Atha mahāsatto pitu vacanaṃ sutvā bhītatasito hutvā ‘‘aho mama pitā rajjaṃ nissāya atibhāriyaṃ nirayagāmikammaṃ akāsī’’ti cintesi. Punadivase pana taṃ setacchattassa heṭṭhā alaṅkatasirisayane nipajjāpesuṃ. So thokaṃ niddāyitvā pabuddho akkhīni ummīletvā setacchattaṃ olokento mahantaṃ sirivibhavaṃ passi. Athassa pakatiyāpi bhītatasitassa atirekataraṃ bhayaṃ uppajji. So ‘‘kuto nu kho ahaṃ imaṃ coragehaṃ āgatomhī’’ti upadhārento jātissarañāṇena devalokato āgatabhāvaṃ ñatvā tato paraṃ olokento ussadaniraye pakkabhāvaṃ passi, tato paraṃ olokento tasmiṃyeva nagare rājabhāvaṃ aññāsi.

Athassa ‘‘ahaṃ vīsativassāni bārāṇasiyaṃ rajjaṃ kāretvā asītivassasahassāni ussadaniraye pacciṃ, idāni punapi imasmiṃyeva coragehe nibbattomhi, pitā me hiyyo catūsu coresu ānītesu tathārūpaṃ pharusaṃ nirayasaṃvattanikaṃ kathaṃ kathesi, sacāhaṃ rajjaṃ kāressāmi, punapi niraye nibbattitvā mahādukkhaṃ anubhavissāmī’’ti āvajjentassa mahantaṃ bhayaṃ uppajji. Bodhisattassa kañcanavaṇṇaṃ sarīraṃ hatthena parimadditaṃ padumaṃ viya milātaṃ dubbaṇṇaṃ ahosi. So ‘‘kathaṃ nu kho imamhā coragehā mucceyya’’nti cintento nipajji. Atha naṃ ekasmiṃ attabhāve mātubhūtapubbā chatte adhivatthā devadhītā assāsetvā ‘‘tāta temiyakumāra, mā bhāyi, mā soci, mā cintayi. Sace ito muccitukāmosi, tvaṃ apīṭhasappīpi pīṭhasappī viya hohi, abadhiropi badhiro viya hohi, amūgopi mūgo viya hohi, imāni tīṇi aṅgāni adhiṭṭhāya attano paṇḍitabhāvaṃ mā pakāsehī’’ti vatvā paṭhamaṃ gāthamāha –

1.

‘‘Mā paṇḍiccayaṃ vibhāvaya, bālamato bhava sabbapāṇinaṃ;

Sabbo taṃ jano ocināyatu, evaṃ tava attho bhavissatī’’ti.

Tattha paṇḍiccayanti paṇḍiccaṃ, ayameva vā pāṭho. Bālamatoti bālo iti sammato. Sabbo janoti sakalo antojano ceva bahijano ca. Ocināyatūti ‘‘nīharathetaṃ kāḷakaṇṇi’’nti avamaññatu, avajānātūti attho.

So tassā vacanena assāsaṃ paṭilabhitvā –

2.

‘‘Karomi te taṃ vacanaṃ, yaṃ maṃ bhaṇasi devate;

Atthakāmāsi me amma, hitakāmāsi devate’’ti. –

Imaṃ gāthaṃ vatvā tāni tīṇi aṅgāni adhiṭṭhāsi. Sā ca devadhītā antaradhāyi. Rājā puttassa anukkaṇṭhanatthāya tāni pañca kumārasatāni tassa santikeyeva ṭhapesi. Te dārakā thaññatthāya rodanti paridevanti. Mahāsatto pana nirayabhayatajjito ‘‘rajjato me sussitvā matameva seyyo’’ti na rodati na paridevati. Athassa dhātiyo taṃ pavattiṃ ñatvā candādeviyā ārocayiṃsu. Sāpi rañño ārocesi. Rājā nemittake brāhmaṇe pakkosāpetvā pucchi. Atha brāhmaṇā āhaṃsu ‘‘deva, kumārassa pakativelaṃ atikkamitvā thaññaṃ dātuṃ vaṭṭati, evaṃ so rodamāno thanaṃ daḷhaṃ gahetvā sayameva pivissatī’’ti. Tato paṭṭhāya dhātiyo kumārassa pakativelaṃ atikkamitvā thaññaṃ denti. Dadamānā ca kadāci ekavāraṃ atikkamitvā denti, kadāci sakaladivasaṃ khīraṃ na denti.

Vīmaṃsanakaṇḍaṃ

So nirayabhayatajjito sussantopi thaññatthāya na rodati, na paridevati. Atha naṃ arodantampi disvā ‘‘putto me chāto’’ti mātā vā thaññaṃ pāyeti, kadāci dhātiyo vā pāyenti. Sesadārakā thaññaṃ aladdhavelāyameva rodanti paridevanti. Mahāsatto pana nirayabhayatajjito na rodati, na paridevati, na niddāyati, na hatthapāde samiñjati, na saddaṃ karoti. Athassa dhātiyo ‘‘pīṭhasappīnaṃ hatthapādā nāma na evarūpā honti, mūgānaṃ hanukapariyosānaṃ nāma na evarūpaṃ hoti, badhirānaṃ kaṇṇasotāni nāma na evarūpāni honti, bhavitabbamettha kāraṇena, vīmaṃsissāma na’’nti cintetvā ‘‘khīrena tāva naṃ vīmaṃsissāmā’’ti sakaladivasaṃ khīraṃ na denti. So sussantopi khīratthāya saddaṃ na karoti. Athassa mātā ‘‘putto me chāto’’ti sayameva thaññaṃ pāyeti. Evaṃ antarantarā khīraṃ adatvā ekasaṃvaccharaṃ vīmaṃsantāpissa antaraṃ na passiṃsu.

Tato amaccādayo rañño ārocesuṃ ‘‘ekavassikadārakā nāma pūvakhajjakaṃ piyāyanti, tena naṃ vīmaṃsissāmā’’ti pañca kumārasatāni tassa santikeyeva nisīdāpetvā nānāpūvakhajjakāni upanāmetvā bodhisattassa avidūre ṭhapetvā ‘‘yathāruci tāni pūvakhajjakāni gaṇhathā’’ti paṭicchannaṭṭhāne tiṭṭhanti. Sesadārakā kalahaṃ karontā aññamaññaṃ paharantā taṃ taṃ gahetvā khādanti. Mahāsatto pana attānaṃ ovaditvā ‘‘tāta temiyakumāra, nirayabhayaṃ icchanto pūvakhajjakaṃ icchāhī’’ti nirayabhayatajjito pūvakhajjakaṃ na olokesi. Evaṃ pūvakhajjakenapi ekasaṃvaccharaṃ antarantarā vīmaṃsantāpissa neva antaraṃ passiṃsu.

Tato ‘‘dvivassikadārakā nāma phalāphalaṃ piyāyanti, tena naṃ vīmaṃsissāmā’’ti nānāphalāni upanāmetvā bodhisattassa avidūre ṭhapetvā vīmaṃsiṃsu. Sesadārakā kalahaṃ katvā yujjhantā taṃ taṃ gahetvā khādanti. So nirayabhayatajjito tampi na olokesi. Evaṃ phalāphalenapi ekasaṃvaccharaṃ antarantarā vīmaṃsantāpissa neva antaraṃ passiṃsu.

Tato ‘‘tivassikadārakā nāma kīḷanabhaṇḍakaṃ piyāyanti, tena naṃ vīmaṃsissāmā’’ti nānāsuvaṇṇamayāni hatthiassarūpakādīni kārāpetvā bodhisattassa avidūre ṭhapesuṃ. Sesadārakā aññamaññaṃ vilumpantā gaṇhiṃsu. Mahāsatto pana na kiñci olokesi. Evaṃ kīḷanabhaṇḍakenapi ekasaṃvaccharaṃ antarantarā vīmaṃsantāpissa neva antaraṃ passiṃsu.

Tato ‘‘catuvassikadārakā nāma bhojanaṃ piyāyanti, tena naṃ vīmaṃsissāmā’’ti nānābhojanāni upanāmesuṃ. Sesadārakā taṃ piṇḍaṃ piṇḍaṃ katvā bhuñjanti. Mahāsatto pana attānaṃ ovaditvā ‘‘tāta temiyakumāra, aladdhabhojanānaṃ te attabhāvānaṃ gaṇanā nāma natthī’’ti nirayabhayatajjito tampi na olokesi. Athassa mātā sayameva hadayena bhijjamānena viya asahantena sahatthena bhojanaṃ bhojesi. Evaṃ bhojanenapi ekasaṃvaccharaṃ antarantarā vīmaṃsantāpissa neva antaraṃ passiṃsu.

Tato ‘‘pañcavassikadārakā nāma aggino bhāyanti, tena naṃ vīmaṃsissāmā’’ti rājaṅgaṇe anekadvārayuttaṃ mahantaṃ gehaṃ kāretvā tālapaṇṇehi chādetvā taṃ sesadārakehi parivutaṃ tassa majjhe nisīdāpetvā aggiṃ denti. Sesadārakā aggiṃ disvā viravantā palāyiṃsu. Mahāsatto pana cintesi ‘‘nirayaaggisantāpanato idameva aggisantāpanaṃ sataguṇena sahassaguṇena satasahassaguṇena varatara’’nti nirodhasamāpanno mahāthero viya niccalova ahosi. Atha naṃ aggimhi āgacchante gahetvā apanenti. Evaṃ aggināpi ekasaṃvaccharaṃ antarantarā vīmaṃsantāpissa neva antaraṃ passiṃsu.

Tato ‘‘chavassikadārakā nāma mattahatthino bhāyanti, tena naṃ vīmaṃsissāmā’’ti ekaṃ hatthiṃ susikkhitaṃ sikkhāpetvā bodhisattaṃ sesadārakehi parivutaṃ rājaṅgaṇe nisīdāpetvā taṃ hatthiṃ muñcanti. So koñcanādaṃ nadanto soṇḍāya bhūmiyaṃ pothento bhayaṃ dassento āgacchati. Sesadārakā taṃ disvā maraṇabhayabhītā disāvidisāsu palāyiṃsu. Mahāsatto pana mattahatthiṃ āgacchantaṃ disvā cintesi ‘‘caṇḍaniraye paccanato caṇḍahatthino hatthe maraṇameva seyyo’’ti nirayabhayatajjito tattheva nisīdi. Susikkhito hatthī mahāsattaṃ pupphakalāpaṃ viya ukkhipitvā aparāparaṃ katvā akilametvāva gacchati. Evaṃ hatthināpi ekasaṃvaccharaṃ antarantarā vīmaṃsantāpissa neva antaraṃ passiṃsu.

Tato ‘‘sattavassikadārakā nāma sappassa bhāyanti, tena naṃ vīmaṃsissāmā’’ti bodhisattaṃ sesadārakehi saddhiṃ rājaṅgaṇe nisīdāpetvā uddhaṭadāṭhe katamukhabandhe sappe vissajjesuṃ. Sesadārakā te disvā viravantā palāyiṃsu. Mahāsatto pana nirayabhayaṃ āvajjetvā ‘‘caṇḍasappassa mukhe vināsameva varatara’’nti nirodhasamāpanno mahāthero viya niccalova ahosi. Athassa sappo sakalasarīraṃ veṭhetvā matthake phaṇaṃ katvā acchi. Tadāpi so niccalova ahosi. Evaṃ sappenapi ekasaṃvaccharaṃ antarantarā vīmaṃsantāpissa neva antaraṃ passiṃsu .

Tato ‘‘aṭṭhavassikadārakā nāma naṭasamajjaṃ piyāyanti, tena naṃ vīmaṃsissāmā’’ti taṃ pañcadārakasatehi saddhiṃ rājaṅgaṇe nisīdāpetvā naṭasamajjaṃ kārāpesuṃ. Sesadārakā taṃ naṭasamajjaṃ disvā ‘‘sādhu sādhū’’ti vadantā mahāhasitaṃ hasanti. Mahāsatto pana ‘‘niraye nibbattakāle tava khaṇamattampi hāso vā somanassaṃ vā natthī’’ti nirayabhayaṃ āvajjetvā niccalova ahosi, taṃ na olokesi. Evaṃ naṭasamajjenapi ekasaṃvaccharaṃ antarantarā vīmaṃsantāpissa neva antaraṃ passiṃsu.

Tato ‘‘navavassikadārakā nāma asino bhāyanti, tena naṃ vīmaṃsissāmā’’ti taṃ pañcadārakasatehi saddhiṃ rājaṅgaṇe nisīdāpetvā dārakānaṃ kīḷanakāle eko puriso phalikavaṇṇaṃ asiṃ gahetvā paribbhamanto nadanto vagganto tāsento laṅghanto apphoṭento mahāsaddaṃ karonto ‘‘kāsirañño kira kāḷakaṇṇī eko putto atthi, so kuhiṃ, sīsamassa chindissāmī’’ti abhidhāvati. Taṃ purisaṃ disvā sesadārakā bhītatasitā hutvā viravantā disāvidisāsu palāyiṃsu. Mahāsatto pana nirayabhayaṃ āvajjetvā ajānanto viya nisīdi. Atha naṃ so puriso asinā sīse parāmasitvā ‘‘sīsaṃ te chindissāmī’’ti tāsentopi tāsetuṃ asakkonto apagami. Evaṃ khaggenapi ekasaṃvaccharaṃ antarantarā vīmaṃsantāpissa neva antaraṃ passiṃsu.

Tato dasavassikakāle panassa badhirabhāvavīmaṃsanatthaṃ sirisayane nisīdāpetvā sāṇiyā parikkhipāpetvā catūsu passesu chiddāni katvā tassa adassetvā heṭṭhāsayane saṅkhadhamake nisīdāpetvā ekappahāreneva saṅkhe dhamāpenti, ekaninnādaṃ ahosi. Amaccā catūsu passesu ṭhatvā sāṇiyā chiddehi olokentāpi mahāsattassa ekadivasampi satisammosaṃ vā hatthapādavikāraṃ vā phandanamattaṃ vā na passiṃsu. Evaṃ ekasaṃvaccharaṃ saṅkhasaddenapi antarantarā vīmaṃsantāpissa neva antaraṃ passiṃsu.

Tato parampi ekādasavassikakāle ekasaṃvaccharaṃ tatheva bherisaddena vīmaṃsantāpissa neva antaraṃ passiṃsu.

Tato dvādasavassikakāle ‘‘dīpena naṃ vīmaṃsissāmā’’ti ‘‘rattibhāge andhakāre hatthaṃ vā pādaṃ vā phandāpeti nu kho, no’’ti ghaṭesu dīpe jāletvā sesadīpe nibbāpetvā thokaṃ andhakāre sayāpetvā ghaṭehi dīpe ukkhipitvā ekappahāreneva ālokaṃ katvā iriyāpathaṃ upadhārenti. Evaṃ dīpenapi ekasaṃvaccharaṃ antarantarā vīmaṃsantāpissa kiñci phandanamattampi na passiṃsu.

Tato terasavassikakāle ‘‘phāṇitena naṃ vīmaṃsissāmā’’ti sakalasarīraṃ phāṇitena makkhetvā bahumakkhike ṭhāne nipajjāpesuṃ. Makkhikā uṭṭhahanti, tā tassa sakalasarīraṃ parivāretvā sūcīhi vijjhamānā viya khādanti. So nirodhasamāpanno mahāthero viya niccalova ahosi. Evaṃ phāṇitenapi ekasaṃvaccharaṃ antarantarā vīmaṃsantāpissa kiñci phandanamattampi na passiṃsu.

Athassa cuddasavassikakāle ‘‘idāni panesa mahallako jāto sucikāmo asucijigucchako, asucinā naṃ vīmaṃsissāmā’’ti tato paṭṭhāya naṃ neva nhāpenti na ca ācamāpenti. So uccārapassāvaṃ katvā tattheva palipanno sayati. Duggandhabhāvena panassa antarudhīnaṃ nikkhamanakālo viya ahosi, asucigandhena makkhikā khādanti. So niccalova ahosi . Atha naṃ parivāretvā ṭhitā dhātiyo āhaṃsu ‘‘tāta temiyakumāra, tvaṃ mahallako jāto, ko taṃ sabbadā paṭijaggissati, kiṃ na lajjasi, kasmā nipannosi, uṭṭhāya te sarīraṃ paṭijaggāhī’’ti akkosanti paribhāsanti. So tathārūpe paṭikūle gūtharāsimhi nimuggopi duggandhabhāvena yojanasatamatthake ṭhitānampi hadayuppatanasamatthassa gūthanirayassa duggandhabhāvaṃ āvajjetvā niccalova ahosi. Evaṃ asucināpi ekasaṃvaccharaṃ antarantarā vīmaṃsantāpissa neva antaraṃ passiṃsu.

Tato pannarasavassikakāle ‘‘aṅgārena naṃ vīmaṃsissāmā’’ti athassa heṭṭhāmañcake aggikapallāni ṭhapayiṃsu ‘‘appeva nāma uṇhena pīḷito dukkhavedanaṃ asahanto vipphandanākāraṃ dasseyyā’’ti. Athassa sarīre phoṭāni uṭṭhahanti. Mahāsatto ‘‘avīcinirayasantāpo yojanasatamatthake pharati, tamhā dukkhato idaṃ dukkhaṃ sataguṇena sahassaguṇena satasahassaguṇena varatara’’nti adhivāsetvā niccalova ahosi. Athassa mātāpitaro bhijjamānahadayā viya manusse paṭikkamāpetvā taṃ tato aggisantāpanato apanetvā ‘‘tāta temiyakumāra, mayaṃ tava apīṭhasappiādibhāvaṃ jānāma. Na hi etesaṃ evarūpāni hatthapādakaṇṇasotāni honti, tvaṃ amhehi patthetvā laddhaputtako, mā no nāsehi, sakalajambudīpe vasantānaṃ rājūnaṃ santike garahato no mocehī’’ti yāciṃsu. Evaṃ so tehi yācitopi asuṇanto viya hutvā niccalova nipajji. Athassa mātāpitaro rodamānā paridevamānā paṭikkamanti . Ekadā mātā ekikā upasaṅkamitvā yācati, ekadā pitā ekakova upasaṅkamitvā yācati. Evaṃ ekasaṃvaccharaṃ antarantarā vīmaṃsantāpissa neva antaraṃ passiṃsu.

Athassa soḷasavassikakāle amaccabrāhmaṇādayo cintayiṃsu ‘‘pīṭhasappī vā hotu, mūgo vā badhiro vā hotu, vaye pariṇate rajanīye arajjantā nāma natthi, dussanīye adussantā nāma natthi, samaye sampatte pupphavikasanaṃ viya hi dhammatā esā, nāṭakānampissa paccupaṭṭhāpetvā tāhi naṃ vīmaṃsissāmā’’ti. Tato uttamarūpadharā devakaññāyo viya vilāsasampannā nāṭakitthiyo pakkosāpetvā ‘‘yā kumāraṃ hasāpetuṃ vā kilesehi bandhituṃ vā sakkoti, sā tassa aggamahesī bhavissatī’’ti vatvā kumāraṃ gandhodakena nhāpetvā devaputtaṃ viya alaṅkaritvā devavimānasadise sirigabbhe supaññatte sirisayane āropetvā gandhadāmapupphadāmadhūmavāsacuṇṇādīhi antogabbhaṃ ekagandhasamodakaṃ katvā paṭikkamiṃsu. Atha naṃ tā itthiyo parivāretvā naccagītehi ceva madhuravacanādīhi ca nānappakārehi abhiramāpetuṃ vāyamiṃsu. So buddhisampannatāya tā itthiyo anoloketvā ‘‘imā itthiyo mama sarīrasamphassaṃ mā vindantū’’ti adhiṭṭhahitvā assāsapassāse sannirumbhi, athassa sarīraṃ thaddhaṃ ahosi. Tā tassa sarīrasamphassaṃ avindantiyo hutvā ‘‘thaddhasarīro esa, nāyaṃ manusso, yakkho bhavissatī’’ti bhītatasitā hutvā attānaṃ sandhāretuṃ asakkontiyo palāyiṃsu. Evaṃ nāṭakenapi ekasaṃvaccharaṃ antarantarā vīmaṃsantāpissa neva antaraṃ passiṃsu.

Evaṃ soḷasa saṃvaccharāni soḷasahi mahāvīmaṃsāhi ceva anekāhi khuddakavīmaṃsāhi ca vīmaṃsamānāpi tassa cittaṃ pariggaṇhituṃ nāsakkhiṃsu.

Vīmaṃsanakaṇḍaṃ niṭṭhitaṃ.

Rajjayācanakaṇḍaṃ

Tato rājā vippaṭisārī hutvā lakkhaṇapāṭhake brāhmaṇe pakkosāpetvā ‘‘tumhe kumārassa jātakāle ‘dhaññapuññalakkhaṇasampanno ayaṃ kumāro, nāssa koci antarāyo paññāyatī’ti me kathayittha, idāni pana so pīṭhasappī mūgabadhiro jāto, kathā vo na sametī’’ti āha. Brāhmaṇā vadiṃsu ‘‘mahārāja, ācariyehi adiṭṭhakaṃ nāma natthi, apica kho pana, deva, ‘rājakulehi patthetvā laddhaputtako kāḷakaṇṇī’ti vutte ‘tumhākaṃ domanassaṃ siyā’ti na kathayimhā’’ti. Atha ne rājā evamāha ‘‘idāni pana kiṃ kātuṃ vaṭṭatī’’ti? ‘‘Mahārāja, imasmiṃ kumāre imasmiṃ gehe vasante tayo antarāyā paññāyissanti – jīvitassa vā antarāyo, setacchattassa vā antarāyo, aggamahesiyā vā antarāyo’’ti. ‘‘Tasmā, deva, papañcaṃ akatvā avamaṅgalarathe avamaṅgalaasse yojetvā tattha naṃ nipajjāpetvā pacchimadvārena nīharitvā āmakasusāne catubbhittikaṃ āvāṭaṃ khaṇitvā nikhaṇituṃ vaṭṭatī’’ti. Rājā antarāyabhayena bhīto tesaṃ vacanaṃ ‘‘sādhū’’ti sampaṭicchi.

Tadā candādevī taṃ pavattiṃ sutvā turitaturitāva ekikā rājānaṃ upasaṅkamitvā vanditvā ‘‘deva, tumhehi mayhaṃ varo dinno, mayā ca gahitako katvā ṭhapito, idāni taṃ me dethā’’ti yāci. ‘‘Gaṇhāhi, devī’’ti. ‘‘Deva, puttassa me rajjaṃ dethā’’ti. ‘‘Na sakkā, devī’’ti. ‘‘Kiṃkāraṇā, devā’’ti. ‘‘Putto, te devi, kāḷakaṇṇī’’ti. ‘‘Tena hi, deva, yāvajīvaṃ adadantāpi satta vassāni dethā’’ti. ‘‘Na sakkā, devī’’ti. ‘‘Tena hi, deva, cha vassāni dethā’’ti. ‘‘Na sakkā, devī’’ti. ‘‘Tena hi, deva, pañca vassāni dethā’’ti. ‘‘Na sakkā, devī’’ti. ‘‘Tena hi, deva, cattāri vassāni dethā’’ti. ‘‘Na sakkā, devī’’ti. ‘‘Tena hi, deva, tīṇi vassāni dethā’’ti. ‘‘Na sakkā, devī’’ti. ‘‘Tena hi, deva, dve vassāni dethā’’ti. ‘‘Na sakkā, devī’’ti. ‘‘Tena hi, deva, ekavassaṃ rajjaṃ dethā’’ti. ‘‘Na sakkā, devī’’ti. ‘‘Tena hi, deva, satta māsāni rajjaṃ dethā’’ti. ‘‘Na sakkā, devī’’ti. ‘‘Tena hi, deva, cha māsāni rajjaṃ dethā’’ti. ‘‘Na sakkā, devī’’ti. ‘‘Tena hi, deva, pañca māsāni rajjaṃ dethā’’ti. ‘‘Na sakkā, devī’’ti. ‘‘Tena hi, deva, cattāri māsāni rajjaṃ dethā’’ti. ‘‘Na sakkā, devī’’ti. ‘‘Tena hi, deva, tīṇi māsāni rajjaṃ dethā’’ti. ‘‘Na sakkā, devī’’ti. ‘‘Tena hi, deva, dve māsāni rajjaṃ dethā’’ti. ‘‘Na sakkā, devī’’ti. ‘‘Tena hi, deva, ekamāsaṃ rajjaṃ dethā’’ti. ‘‘Na sakkā, devī’’ti. ‘‘Tena hi, deva, aḍḍhamāsaṃ rajjaṃ dethā’’ti. ‘‘Na sakkā, devī’’ti. ‘‘Tena hi, deva, satta divasāni rajjaṃ dethā’’ti. Rājā ‘‘sādhu, devi, gaṇhāhī’’ti āha. Sā tasmiṃ khaṇe puttaṃ alaṅkārāpetvā ‘‘temiyakumārassa idaṃ rajja’’nti nagare bheriṃ carāpetvā sakalanagaraṃ alaṅkārāpetvā puttaṃ hatthikkhandhaṃ āropetvā setacchattaṃ tassa matthake kārāpetvā nagaraṃ padakkhiṇaṃ katvā puna āgantvā antonagaraṃ pavesetvā taṃ sirisayane nipajjāpetvā piyaputtaṃ sabbarattiṃ yāci ‘‘tāta temiyakumāra, taṃ nissāya soḷasa vassāni niddaṃ alabhitvā rodamānāya me akkhīni upakkāni, sokena me hadayaṃ bhijjamānaṃ viya ahosi, ahaṃ tava apīṭhasappiādibhāvaṃ jānāmi, mā maṃ anāthaṃ karī’’ti. Sā iminā upāyeneva punadivasepi punadivasepīti pañca divasāni yāci.

Rajjayācanakaṇḍaṃ niṭṭhitaṃ.

Atha chaṭṭhe divase rājā sunandaṃ nāma sārathiṃ pakkosāpetvā ‘‘tāta, sunandasārathi sve pātova avamaṅgalarathe avamaṅgalaasse yojetvā kumāraṃ tattha nipajjāpetvā pacchimadvārena nīharitvā āmakasusāne catubbhittikaṃ āvāṭaṃ khaṇitvā tattha naṃ pakkhipitvā kuddālapiṭṭhena matthakaṃ bhinditvā jīvitakkhayaṃ pāpetvā upari paṃsuṃ datvā pathavivaḍḍhanakammaṃ katvā nhatvā ehī’’ti āṇāpesi. So ‘‘sādhu, devā’’ti sampaṭicchi. Atha chaṭṭhampi rattiṃ devī kumāraṃ yācitvā ‘‘tāta temiyakumāra, tava pitā kāsirājā taṃ sve pātova āmakasusāne nikhaṇituṃ āṇāpesi, sve pātova maraṇaṃ pāpuṇissasi puttā’’ti āha. Taṃ sutvā mahāsattassa ‘‘tāta temiyakumāra, soḷasa vassāni tayā kato vāyāmo idāni matthakaṃ pakko’’ti cintentassa abbhantare pīti uppajji. Mātuyā panassa hadayaṃ bhijjamānaṃ viya ahosi, evaṃ santepi ‘‘manoratho matthakaṃ pāpuṇissatī’’ti mātuyā saddhiṃ nālapi.

Athassā rattiyā accayena pātova sunando sārathi rathaṃ yojento devatānubhāvena mahāsattassa pāramitānubhāvena ca maṅgalarathe maṅgalaasse yojetvā rathaṃ rājadvāre ṭhapetvā mahātalaṃ abhiruhitvā sirigabbhaṃ pavisitvā deviṃ vanditvā evamāha – ‘‘devi, mayhaṃ mā kujjha, rañño āṇā’’ti vatvā puttaṃ āliṅgitvā nipannaṃ deviṃ piṭṭhihatthena apanetvā pupphakalāpaṃ viya kumāraṃ ukkhipitvā pāsādā otari. Tadā candādevī uraṃ paharitvā mahantena saddena paridevitvā mahātale ohīyi. Atha naṃ mahāsatto oloketvā ‘‘mayi akathente mātā hadayena phalitena marissatī’’ti kathetukāmo hutvāpi ‘‘sace ahaṃ kathessāmi, soḷasa vassāni kato vāyāmo me mogho bhavissati, akathento panāhaṃ attano ca mātāpitūnañca mahājanassa ca paccayo bhavissāmī’’ti adhivāsesi.

Atha naṃ sārathi rathaṃ āropetvā ‘‘pacchimadvārābhimukhaṃ rathaṃ pesessāmī’’ti cintetvā rathaṃ pesesi. Tadā mahāsattassa pāramitānubhāvena devatāviggahito hutvā rathaṃ nivattāpetvā pācīnadvārābhimukhaṃ rathaṃ pesesi, atha rathacakkaṃ ummāre patihaññi. Mahāsattopi tassa saddaṃ sutvā ‘‘manoratho me matthakaṃ patto’’ti suṭṭhutaraṃ tuṭṭhacitto ahosi. Ratho nagarā nikkhamitvā devatānubhāvena tiyojanikaṃ ṭhānaṃ gato. Tattha vanaghaṭaṃ sārathissa āmakasusānaṃ viya upaṭṭhāsi. So ‘‘idaṃ ṭhānaṃ phāsuka’’nti sallakkhetvā rathaṃ maggā okkamāpetvā maggapasse ṭhapetvā rathā oruyha mahāsattassa ābharaṇabhaṇḍaṃ omuñcitvā bhaṇḍikaṃ katvā ekamantaṃ ṭhapetvā kuddālaṃ ādāya rathassa avidūre ṭhāne catubbhittikaṃ āvāṭaṃ khaṇituṃ ārabhi.

Tato bodhisatto cintesi ‘‘ayaṃ me vāyāmakālo, ahañhi soḷasa vassāni hatthapāde na cālesiṃ, kiṃ nu kho me balaṃ atthi, udāhu no’’ti. So uṭṭhāya vāmahatthena dakkhiṇahatthaṃ, dakkhiṇahatthena vāmahatthaṃ parāmasanto ubhohi hatthehi pāde sambāhitvā rathā otarituṃ cittaṃ uppādesi. Tāvadevassa pādapatitaṭṭhāne vātapuṇṇabhastacammaṃ viya mahāpathavī abbhuggantvā rathassa pacchimantaṃ āhacca aṭṭhāsi. Mahāsatto rathā otaritvā katipaye vāre aparāparaṃ caṅkamitvā ‘‘imināva niyāmena ekadivasaṃ yojanasatampi me gantuṃ balaṃ atthī’’ti ñatvā ‘‘sace, sārathi, mayā saddhiṃ virujjheyya, atthi nu kho me tena saha paṭivirujjhituṃ bala’’nti upadhārento rathassa pacchimantaṃ gahetvā kumārakānaṃ kīḷanayānakaṃ viya ukkhipitvā rathaṃ paribbhamento aṭṭhāsi. Athassa ‘‘atthi me tena saha paṭivirujjhituṃ bala’’nti sallakkhetvā pasādhanatthāya cittaṃ uppajji.

Taṃkhaṇaññeva sakkassa bhavanaṃ uṇhākāraṃ dassesi. Sakko āvajjento taṃ kāraṇaṃ ñatvā ‘‘temiyakumārassa manoratho matthakaṃ patto, idāni pasādhanatthāya cittaṃ uppannaṃ, kiṃ etassa mānusakena pasādhanenā’’ti dibbapasādhanaṃ gāhāpetvā vissakammadevaputtaṃ pakkosāpetvā ‘‘tāta vissakamma devaputta, tvaṃ gaccha, kāsirājassa puttaṃ temiyakumāraṃ alaṅkarohī’’ti āṇāpesi. So ‘‘sādhū’’ti sampaṭicchitvā tāvatiṃsabhavanato otaritvā tassa santikaṃ gantvā dasahi dussasahassehi veṭhanaṃ katvā dibbehi ceva mānusakehi ca alaṅkārehi sakkaṃ viya taṃ alaṅkaritvā sakaṭṭhānameva gato. So devarājalīlāya sārathissa khaṇanokāsaṃ gantvā āvāṭatīre ṭhatvā pucchanto tatiyaṃ gāthamāha –

3.

‘‘Kiṃ nu santaramānova, kāsuṃ khaṇasi sārathi;

Puṭṭho me samma akkhāhi, kiṃ kāsuyā karissasī’’ti.

Tattha kāsunti āvāṭaṃ.

Taṃ sutvā sārathi āvāṭaṃ khaṇanto uddhaṃ anoloketvāva catutthaṃ gāthāmāha –

4.

‘‘Rañño mūgo ca pakkho ca, putto jāto acetaso;

Somhi raññā samajjhiṭṭho, puttaṃ me nikhaṇaṃ vane’’ti.

Tattha pakkhoti pīṭhasappī. ‘‘Mūgo’’ti vacaneneva panassa badhirabhāvopi sijjhati badhirassa hi paṭivacanaṃ kathetuṃ asakkuṇeyyattā. Acetasoti acittako viya jāto. Soḷasa vassāni akathitattā evamāha . Samajjhiṭṭhoti āṇatto, pesitoti attho. Nikhaṇaṃ vaneti vane nikhaṇeyyāsi.

Atha naṃ mahāsatto āha –

5.

‘‘Na badhiro na mūgosmi, na pakkho na ca vīkalo;

Adhammaṃ sārathi kayirā, maṃ ce tvaṃ nikhaṇaṃ vane.

6.

‘‘Ūrū bāhuñca me passa, bhāsitañca suṇohi me;

Adhammaṃ sārathi kayirā, maṃ ce tvaṃ nikhaṇaṃ vane’’ti.

Tattha na badhiroti samma sārathi, sace taṃ rājā evarūpaṃ puttaṃ mārāpetuṃ āṇāpesi, ahaṃ pana evarūpo na bhavāmīti dīpetuṃ evamāha. Maṃ ce tvaṃ nikhaṇaṃ vaneti sace badhirabhāvādivirahitaṃ evarūpaṃ maṃ vane nikhaṇeyyāsi, adhammaṃ kammaṃ kareyyāsīti attho. ‘‘Ūrū’’ti idaṃ so purimagāthaṃ sutvāpi naṃ anolokentameva disvā ‘‘alaṅkatasarīramassa dassessāmī’’ti cintetvā āha. Tassattho – samma sārathi, ime kañcanakadalikkhandhasadise ūrū, kanakacchaviṃ bāhuñca me passa, madhuravacanañca me suṇāhīti.

Tato sārathi evaṃ cintesi ‘‘ko nu kho esa, āgatakālato paṭṭhāya attānameva vaṇṇetī’’ti. So āvāṭakhaṇanaṃ pahāya uddhaṃ olokento tassa rūpasampattiṃ disvā ‘‘ayaṃ puriso ko nu kho, manusso vā devo vā’’ti ajānanto imaṃ gāthamāha –

7.

‘‘Devatā nusi gandhabbo, adu sakko purindado;

Ko vā tvaṃ kassa vā putto, kathaṃ jānemu taṃ maya’’nti.

Athassa mahāsatto attānaṃ ācikkhitvā dhammaṃ desento āha –

8.

‘‘Namhi devo na gandhabbo, namhi sakko purindado;

Kāsirañño ahaṃ putto, yaṃ kāsuyā nihaññasi.

9.

‘‘Tassa rañño ahaṃ putto, yaṃ tvaṃ sammūpajīvasi;

Adhammaṃ sārathi kayirā, maṃ ce tvaṃ nikhaṇaṃ vane.

10.

‘‘Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;

Na tassa sākhaṃ bhañjeyya, mittadubbho hi pāpako.

11.

‘‘Yathā rukkho tathā rājā, yathā sākhā tathā ahaṃ;

Yathā chāyūpago poso, evaṃ tvamasi sārathi;

Adhammaṃ sārathi kayirā, maṃ ce tvaṃ nikhaṇaṃ vane’’ti.

Tattha nihaññasīti nihanissasi. Yaṃ tvaṃ ettha nihanissāmīti saññāya kāsuṃ khaṇasi, so ahanti dīpeti. So ‘‘rājaputto aha’’nti vuttepi na saddahatiyeva, madhurakathāya panassa bajjhitvā dhammaṃ suṇanto aṭṭhāsi. Mittadubbhoti paribhuttachāyassa rukkhassa pattaṃ vā sākhaṃ vā aṅkuraṃ vā bhañjanto mittaghātako hoti lāmakapuriso, kimaṅgaṃ pana sāmiputtaghātako. Chāyūpagoti paribhogatthāya chāyaṃ upagato puriso viya rājānaṃ nissāya jīvamāno tvanti vadati.

So evaṃ kathentepi bodhisatte na saddahatiyeva. Atha mahāsatto ‘‘saddahāpessāmi na’’nti devatānaṃ sādhukārena ceva attano ghosena ca vanaghaṭaṃ unnādento dasa mittapūjagāthā nāma ārabhi –

12.

‘‘Pahūtabhakkho bhavati, vippavuṭṭho sakaṃgharā;

Bahū naṃ upajīvanti, yo mittānaṃ na dubbhati.

13.

‘‘Yaṃ yaṃ janapadaṃ yāti, nigame rājadhāniyo;

Sabbattha pūjito hoti, yo mittānaṃ na dubbhati.

14.

‘‘Nāssa corā pasāhanti, nātimaññanti khattiyā;

Sabbe amitte tarati, yo mittānaṃ na dubbhati.

15.

‘‘Akkuddho sagharaṃ eti, sabhāyaṃ paṭinandito;

Ñātīnaṃ uttamo hoti, yo mittānaṃ na dubbhati.

16.

‘‘Sakkatvā sakkato hoti, garu hoti sagāravo;

Vaṇṇakittibhato hoti, yo mittānaṃ na dubbhati.

17.

‘‘Pūjako labhate pūjaṃ, vandako paṭivandanaṃ;

Yasokittiñca pappoti, yo mittānaṃ na dubbhati.

18.

‘‘Aggi yathā pajjalati, devatāva virocati;

Siriyā ajahito hoti, yo mittānaṃ na dubbhati.

19.

‘‘Gāvo tassa pajāyanti, khette vuttaṃ virūhati;

Vuttānaṃ phalamasnāti, yo mittānaṃ na dubbhati.

20.

‘‘Darito pabbatāto vā, rukkhato patito naro;

Cuto patiṭṭhaṃ labhati, yo mittānaṃ na dubbhati.

21.

‘‘Virūḷhamūlasantānaṃ, nigrodhamiva māluto;

Amittā nappasāhanti, yo mittānaṃ na dubbhatī’’ti.

Tattha sakaṃ gharāti sakagharā, ayameva vā pāṭho. Na dubbhatīti na dussati. Mittānanti buddhādīnaṃ kalyāṇamittānaṃ na dubbhati. ‘‘Sabbattha pūjito hotī’’ti idaṃ sīvalivatthunā vaṇṇetabbaṃ. Na pasāhantīti pasayhakāraṃ kātuṃ na sakkonti. Idaṃ saṃkiccasāmaṇeravatthunā dīpetabbaṃ. ‘‘Nātimaññanti khattiyā’’ti idaṃ jotikaseṭṭhivatthunā dīpetabbaṃ. Taratīti atikkamati. Sagharanti attagharaṃ. Mittānaṃ dubbhanto attano gharaṃ āgacchantopi ghaṭṭitacitto kuddhova āgacchati, ayaṃ pana akuddhova sakagharaṃ eti. Paṭinanditoti bahūnaṃ sannipātaṭṭhāne amittadubbhino guṇakathaṃ kathenti, tāya so paṭinandito hoti pamuditacitto.

Sakkatvā sakkato hotīti paraṃ sakkatvā sayampi parehi sakkato hoti. Garu hoti sagāravoti paresu sagāravo sayampi parehi garuko hoti. Vaṇṇakittibhatoti bhatavaṇṇakitti, guṇañceva kittisaddañca ukkhipitvā caranto nāma hotīti attho. Pūjakoti mittānaṃ pūjako hutvā sayampi pūjaṃ labhati. Vandakoti buddhādīnaṃ kalyāṇamittānaṃ vandako hutvā punabbhave paṭivandanaṃ labhati. Yasokittiñcāti issariyaparivārañceva guṇakittiñca pappoti. Imāya gāthāya cittagahapatino vatthu (dha. pa. 73-74) kathetabbaṃ.

Pajjalatīti issariyaparivārena pajjalati. Siriyā ajahito hotīti ettha anāthapiṇḍikassa vatthu (dha. pa. 119-120) kathetabbaṃ. Asnātīti paribhuñjati. ‘‘Patiṭṭhaṃ labhatī’’ti idaṃ cūḷapadumajātakena (jā. 1.2.85-86) dīpetabbaṃ. Virūḷhamūlasantānanti vaḍḍhitamūlapārohaṃ. Amittā nappasāhantīti ettha kuraraghariyasoṇattherassa mātu gehaṃ paviṭṭhacoravatthu kathetabbaṃ.

Sunando sārathi ettakāhi gāthāhi dhammaṃ desentampi taṃ asañjānitvā ‘‘ko nu kho aya’’nti āvāṭakhaṇanaṃ pahāya rathasamīpaṃ gantvā tattha tañca pasādhanabhaṇḍañca ubhayaṃ adisvā puna āgantvā olokento taṃ sañjānitvā tassa pādesu patitvā añjaliṃ paggayha yācanto imaṃ gāthamāha –

22.

‘‘Ehi taṃ paṭinessāmi, rājaputta sakaṃ gharaṃ;

Rajjaṃ kārehi bhaddante, kiṃ araññe karissasī’’ti.

Atha naṃ mahāsatto āha –

23.

‘‘Alaṃ me tena rajjena, ñātakehi dhanena vā;

Yaṃ me adhammacariyāya, rajjaṃ labbhetha sārathī’’ti.

Tattha alanti paṭikkhepavacanaṃ.

Sārathi āha –

24.

‘‘Puṇṇapattaṃ maṃ lābhehi, rājaputta ito gato;

Pitā mātā ca me dajjuṃ, rājaputta tayī gate.

25.

‘‘Orodhā ca kumārā ca, vesiyānā ca brāhmaṇā;

Tepi attamanā dajjuṃ, rājaputta tayī gate.

26.

‘‘Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Tepi attamanā dajjuṃ, rājaputta tayī gate.

27.

‘‘Bahudhaññā jānapadā, negamā ca samāgatā;

Upāyanāni me dajjuṃ, rājaputta tayī gate’’ti.

Tattha puṇṇapattanti tuṭṭhidāyaṃ. Dajjunti sattaratanavassaṃ vassantā viya mama ajjhāsayapūraṇaṃ tuṭṭhidāyaṃ dadeyyuṃ. Idaṃ so ‘‘appeva nāma mayi anukampāya gaccheyyā’’ti cintetvā āha. Vesiyānā cāti vessā ca. Upāyanānīti paṇṇākārāni.

Atha naṃ mahāsatto āha –

28.

‘‘Pitu mātu cahaṃ catto, raṭṭhassa nigamassa ca;

Atho sabbakumārānaṃ, natthi mayhaṃ sakaṃ gharaṃ.

29.

‘‘Anuññāto ahaṃ matyā, sañcatto pitarā mahaṃ;

Ekoraññe pabbajito, na kāme abhipatthaye’’ti.

Tattha pitu mātu cāti pitarā ca mātarā ca ahaṃ catto. Itaresupi eseva nayo. Matyāti samma sārathi, ahaṃ sattāhaṃ rajjaṃ paricchinditvā varaṃ gaṇhantiyā mātarā anuññāto nāma. Sañchattoti suṭṭhu catto. Pabbajitoti pabbajitvā araññe vasanatthāya nikkhantoti attho.

Evaṃ mahāsattassa attano guṇe kathentassa pīti uppajji, tato pītivegena udānaṃ udānento āha –

30.

‘‘Api ataramānānaṃ, phalāsāva samijjhati;

Vipakkabrahmacariyosmi, evaṃ jānāhi sārathi.

31.

‘‘Api ataramānānaṃ, sammadattho vipaccati;

Vipakkabrahmacariyosmi, nikkhanto akutobhayo’’ti.

Tattha phalāsāvāti ataramānassa mama soḷasavassehi katavāyāmassa samiddhaṃ ajjhāsayaphalaṃ dassetuṃ evamāha. Vipakkabrahmacariyosmīti niṭṭhappattamanoratho. Sammadattho vipaccatīti sammā upāyena kāraṇena kattabbakiccaṃ sampajjati.

Sārathi āha –

32.

‘‘Evaṃ vaggukatho santo, visaṭṭhavacano casi;

Kasmā pitu ca mātucca, santike na bhaṇī tadā’’ti.

Tattha vaggukathoti sakhilakatho.

Tato mahāsatto āha –

33.

‘‘Nāhaṃ asandhitā pakkho, na badhiro asotatā;

Nāhaṃ ajivhatā mūgo, mā maṃ mūgamadhārayi.

34.

‘‘Purimaṃ sarāmahaṃ jātiṃ, yattha rajjamakārayiṃ;

Kārayitvā tahiṃ rajjaṃ, pāpatthaṃ nirayaṃ bhusaṃ.

35.

‘‘Vīsatiñceva vassāni, tahiṃ rajjamakārayiṃ;

Asītivassasahassāni, nirayamhi apaccisaṃ.

36.

‘‘Tassa rajjassahaṃ bhīto, mā maṃ rajjābhisecayuṃ;

Tasmā pitu ca mātucca, santike na bhaṇiṃ tadā.

37.

‘‘Ucchaṅge maṃ nisādetvā, pitā atthānusāsati;

Ekaṃ hanatha bandhatha, ekaṃ khārāpatacchikaṃ;

Ekaṃ sūlasmiṃ uppetha, iccassa manusāsati.

38.

‘‘Tāyāhaṃ pharusaṃ sutvā, vācāyo samudīritā;

Amūgo mūgavaṇṇena, apakkho pakkhasammato;

Sake muttakarīsasmiṃ, acchāhaṃ samparipluto.

39.

‘‘Kasirañca parittañca, tañca dukkhena saṃyutaṃ;

Komaṃ jīvitamāgamma, veraṃ kayirātha kenaci.

40.

‘‘Paññāya ca alābhena, dhammassa ca adassanā;

Komaṃ jīvitamāgamma, veraṃ kayirātha kenaci.

41.

‘‘Api ataramānānaṃ, phalāsāva samijjhati;

Vipakkabrahmacariyosmi, evaṃ jānāhi sārathi.

42.

‘‘Api ataramānānaṃ, sammadattho vipaccati;

Vipakkabrahmacariyosmi, nikkhanto akutobhayo’’ti.

Tattha asandhitāti sandhīnaṃ abhāvena. Asotatāti sotānaṃ abhāvena. Ajivhatāti samparivattanajivhāya abhāvena mūgo ahaṃ na bhavāmi. Yatthāti yāya jātiyā bārāṇasinagare rajjaṃ akārayiṃ. Pāpatthanti pāpataṃ. Patito asmīti vadati. Rajjābhisecayunti rajje abhisecayuṃ. Nisādetvāti nisīdāpetvā. Atthānusāsatīti atthaṃ anusāsati. Khārāpatacchikanti sattīhi paharitvā khārāhi patacchikaṃ karotha. Uppethāti āvunatha. Iccassa manusāsatīti evamassa atthaṃ anusāsati. Tāyāhanti tāyo vācāyo ahaṃ. Pakkhasammatoti pakkho iti sammato ahosiṃ. Acchāhanti acchiṃ ahaṃ, avasinti attho. Sampariplutoti samparikiṇṇo, nimuggo hutvāti attho.

Kasiranti dukkhaṃ. Parittanti appaṃ. Idaṃ vuttaṃ hoti – sammasārathi, sacepi sattānaṃ jīvitaṃ dukkhampi samānaṃ bahuciraṭṭhitikaṃ bhaveyya, pattheyya, parittampi samānaṃ sace sukhaṃ bhaveyya, pattheyya, idaṃ pana kasirañca parittañca sakalena vaṭṭadukkhena saṃyuttaṃ sannihitaṃ omadditaṃ. Komanti ko imaṃ. Veranti pāṇātipātādipañcavidhaṃ veraṃ. Kenacīti kenaci kāraṇena . Paññāyāti vipassanāpaññāya alābhena. Dhammassāti sotāpattimaggassa adassanena. Puna udānagāthāyo agantukāmatāya thirabhāvadassanatthaṃ kathesi.

Taṃ sutvā sunando sārathi ‘‘ayaṃ kumāro evarūpaṃ rajjasiriṃ kuṇapaṃ viya chaḍḍetvā attano adhiṭṭhānaṃ abhinditvā ‘‘pabbajissāmīti araññaṃ paviṭṭho, mama iminā dujjīvitena ko attho, ahampi tena saddhiṃ pabbajissāmī’’ti cintetvā imaṃ gāthamāha –

43.

‘‘Ahampi pabbajissāmi, rājaputta tavantike;

Avhāyassu maṃ bhaddante, pabbajjā mama ruccatī’’ti.

Tattha tavantiketi tava santike. Avhāyassūti ‘‘ehi pabbajāhī’’ti pakkosassu.

Evaṃ tena yācitopi mahāsatto ‘‘sacāhaṃ idāneva taṃ pabbājessāmi, mātāpitaro idha nāgacchissanti, atha nesaṃ parihāni bhavissati, ime assā ca ratho ca pasādhanabhaṇḍañca idheva nassissanti, ‘yakkho so, khādito nu kho tena sārathī’ti garahāpi me uppajjissatī’’ti cintetvā attano ca garahāmocanatthaṃ mātāpitūnañca vuḍḍhiṃ sampassanto asse ca rathañca pasādhanabhaṇḍañca tassa iṇaṃ katvā dassento imaṃ gāthamāha –

44.

‘‘Rathaṃ niyyādayitvāna, anaṇo ehi sārathi;

Anaṇassa hi pabbajjā, etaṃ isīhi vaṇṇita’’nti.

Tattha etanti etaṃ pabbajjākaraṇaṃ buddhādīhi isīhi vaṇṇitaṃ pasatthaṃ thomitaṃ.

Taṃ sutvā sārathi ‘‘sace mayi nagaraṃ gate esa aññattha gaccheyya, pitā cassa imaṃ pavattiṃ sutvā ‘puttaṃ me dassehī’ti puna āgato imaṃ na passeyya, rājadaṇḍaṃ me kareyya, tasmā ahaṃ attano guṇaṃ kathetvā aññatthāgamanatthāya paṭiññaṃ gaṇhissāmī’’ti cintento gāthādvayamāha –

45.

‘‘Yadeva tyāhaṃ vacanaṃ, akaraṃ bhaddamatthu te;

Tadeva me tvaṃ vacanaṃ, yācito kattumarahasi.

46.

‘‘Idheva tāva acchassu, yāva rājānamānaye;

Appeva te pitā disvā, patīto sumano siyā’’ti.

Tato mahāsatto āha –

47.

‘‘Karomi te taṃ vacanaṃ, yaṃ maṃ bhaṇasi sārathi;

Ahampi daṭṭhukāmosmi, pitaraṃ me idhāgataṃ.

48.

‘‘Ehi samma nivattassu, kusalaṃ vajjāsi ñātinaṃ;

Mātaraṃ pitaraṃ mayhaṃ, vutto vajjāsi vandana’’nti.

Tattha karomi tetanti karomi te etaṃ vacanaṃ. Ehi samma nivattassūti samma sārathi, tattha gantvā ehi, ettova khippameva nivattassu. Vutto vajjāsīti mayā vutto hutvā ‘‘putto vo temiyakumāro vandatī’’ti vandanaṃ vadeyyāsīti attho.

Iti vatvā mahāsatto suvaṇṇakadali viya onamitvā pañcapatiṭṭhitena bārāṇasinagarābhimukho mātāpitaro vanditvā sārathissa sāsanaṃ adāsi. So sāsanaṃ gahetvā kumāraṃ padakkhiṇaṃ katvā rathamāruyha nagarābhimukho pāyāsi. Tamatthaṃ pakāsento satthā āha –

49.

‘‘Tassa pāde gahetvāna, katvā ca naṃ padakkhiṇaṃ;

Sārathi rathamāruyha, rājadvāraṃ upāgamī’’ti.

Tassattho – bhikkhave, evaṃ vutto so sārathi, tassa kumārassa pāde gahetvā taṃ padakkhiṇaṃ katvā rathaṃ āruyha rājadvāraṃ upāgamīti.

Tasmiṃ khaṇe candādevī sīhapañjaraṃ vivaritvā ‘‘kā nu kho me puttassa pavattī’’ti sārathissa āgamanamaggaṃ olokentī taṃ ekakaṃ āgacchantaṃ disvā uraṃ paharitvā paridevi. Tamatthaṃ pakāsento satthā āha –

50.

‘‘Suññaṃ mātā rathaṃ disvā, ekaṃ sārathimāgataṃ;

Assupuṇṇehi nettehi, rodantī naṃ udikkhati.

51.

‘‘Ayaṃ so sārathi eti, nihantvā mama atrajaṃ;

Nihato nūna me putto, pathabyā bhūmivaḍḍhano.

52.

‘‘Amittā nūna nandanti, patītā nūna verino;

Āgataṃ sārathiṃ disvā, nihantvā mama atrajaṃ.

53.

‘‘Suññaṃ mātā rathaṃ disvā, ekaṃ sārathimāgataṃ;

Assupuṇṇehi nettehi, rodantī paripucchi naṃ.

54.

‘‘Kiṃ nu mūgo kiṃnu pakkho, kiṃnu so vilapī tadā;

Nihaññamāno bhūmiyā, taṃ me akkhāhi sārathi.

55.

‘‘Kathaṃ hatthehi pādehi, mūgapakkho vivajjayi;

Nihaññamāno bhūmiyā, taṃ me akkhāhi pucchito’’ti.

Tattha mātāti temiyakumārassa mātā. Pathabyā bhūmivaḍḍhanoti so mama putto bhūmivaḍḍhano hutvā pathabyā nihato nūna. Rodantī paripucchi nanti taṃ rathaṃ ekamantaṃ ṭhapetvā mahātalaṃ abhiruyha candādeviṃ vanditvā ekamante ṭhitaṃ sārathiṃ paripucchi. Kinnūti kiṃ nu so mama putto mūgo eva pakkho eva. Tadāti yadā naṃ tvaṃ kāsuyaṃ pakkhipitvā kuddālena matthake pahari, tadā. Nihaññamāno bhūmiyāti tayā bhūmiyaṃ nihaññamāno kiṃ nu vilapi. Taṃ meti taṃ sabbaṃ aparihāpetvā me akkhāhi. Vivajjayīti ‘‘apehi sārathi, mā maṃ mārehī’’ti kathaṃ hatthehi pādehi ca phandanto taṃ apanudi, taṃ me kathehīti attho.

Tato sārathi āha –

56.

‘‘Akkheyyaṃ te ahaṃ ayye, dajjāsi abhayaṃ mama;

Yaṃ me sutaṃ vā diṭṭhaṃ vā, rājaputtassa santike’’ti.

Tattha dajjāsīti sace abhayaṃ dadeyyāsi, so idaṃ ‘‘sacāhaṃ ‘tava putto neva mūgo na pakkho madhurakatho dhammakathiko’ti vakkhāmi, atha ‘kasmā taṃ gahetvā nāgatosī’ti rājā kuddho rājadaṇḍampi me kareyya, abhayaṃ tāva yācissāmī’’ti cintetvā āha.

Atha naṃ candādevī āha –

57.

‘‘Abhayaṃ samma te dammi, abhīto bhaṇa sārathi;

Yaṃ te sutaṃ vā diṭṭhaṃ vā, rājaputtassa santike’’ti.

Tato sārathi āha –

58.

‘‘Na so mūgo na so pakkho, visaṭṭhavacano ca so;

Rajjassa kira so bhīto, akarā ālaye bahū.

59.

‘‘Purimaṃ sarati so jātiṃ, yattha rajjamakārayi;

Kārayitvā tahiṃ rajjaṃ, pāpattha nirayaṃ bhusaṃ.

60.

‘‘Vīsatiñceva vassāni, tahiṃ rajjamakārayi;

Asītivassasahassāni, nirayamhi apacci so.

61.

‘‘Tassa rajjassa so bhīto, mā maṃ rajjābhisecayuṃ;

Tasmā pitu ca mātucca, santike na bhaṇī tadā.

62.

‘‘Aṅgapaccaṅgasampanno , ārohapariṇāhavā;

Visaṭṭhavacano pañño, magge saggassa tiṭṭhati.

63.

‘‘Sace tvaṃ daṭṭhukāmāsi, rājaputtaṃ tavatrajaṃ;

Ehi taṃ pāpayissāmi, yattha sammati temiyo’’ti.

Tattha visaṭṭhavacanoti apalibuddhakatho. Akarā ālaye bahūti tumhākaṃ vañcanāni bahūni akāsi. Paññoti paññavā. Sace tvanti rājānaṃ dhuraṃ katvā ubhopi te evamāha. Yattha sammati temiyoti yattha vo putto mayā gahitapaṭiñño hutvā acchati, tattha pāpayissāmi, idāni papañcaṃ akatvā lahuṃ gantuṃ vaṭṭatīti āha.

Kumāro pana sārathiṃ pesetvā pabbajitukāmo ahosi. Tadā sakko tassa manaṃ ñatvā tasmiṃ khaṇe vissakammadevaputtaṃ pakkosāpetvā ‘‘tāta vissakammadevaputta, temiyakumāro pabbajitukāmo, tvaṃ tassa paṇṇasālañca pabbajitaparikkhārañca māpetvā ehī’’ti pesesi. So ‘‘sādhū’’ti sampaṭicchitvā vegena gantvā tiyojanike vanasaṇḍe attano iddhibalena ramaṇīyaṃ assamaṃ māpetvā rattiṭṭhānadivāṭṭhānañca pokkharaṇiñca āvāṭañca akālaphalasampannaṃ rukkhañca katvā paṇṇasālasamīpe catuvīsatihatthappamāṇaṃ caṅkamaṃ māpetvā antocaṅkame ca phalikavaṇṇaṃ ruciraṃ vālukaṃ okiritvā sabbe pabbajitaparikkhāre māpetvā ‘‘ye pabbajitukāmā, te ime gahetvā pabbajantū’’ti bhittiyaṃ akkharāni likhitvā caṇḍavāḷe ca amanāpasadde sabbe migapakkhino ca palāpetvā sakaṭṭhānameva gato.

Tasmiṃ khaṇe mahāsatto taṃ disvā sakkadattiyabhāvaṃ ñatvā, paṇṇasālaṃ pavisitvā vatthāni apanetvā, rattavākacīraṃ nivāsetvā ekaṃ pārupitvā ajinacammaṃ ekaṃse katvā jaṭāmaṇḍalaṃ bandhitvā kājaṃ aṃse katvā kattaradaṇḍamādāya paṇṇasālato nikkhamitvā pabbajitasiriṃ samubbahanto aparāparaṃ caṅkamitvā ‘‘aho sukhaṃ, aho sukha’’nti udānaṃ udānento paṇṇasālaṃ pavisitvā kaṭṭhattharaṇe nisinno pañca abhiññā aṭṭha samāpattiyo ca nibbattetvā sāyanhasamaye paṇṇasālato nikkhamitvā caṅkamanakoṭiyaṃ ṭhitakārarukkhato paṇṇāni gahetvā , sakkadattiyabhājane aloṇake atakke nidhūpane udake sedetvā amataṃ viya paribhuñjitvā cattāro brahmavihāre bhāvetvā tattha vāsaṃ kappesi.

Kāsirājāpi sunandasārathissa vacanaṃ sutvā mahāsenaguttaṃ pakkosāpetvā taramānarūpova gamanasajjaṃ kāretuṃ āha –

64.

‘‘Yojayantu rathe asse, kacchaṃ nāgāna bandhatha;

Udīrayantu saṅkhapaṇavā, vādantu ekapokkharā.

65.

‘‘Vādantu bherī sannaddhā, vaggū vādantu dundubhī;

Negamā ca maṃ anventu, gacchaṃ puttanivedako.

66.

‘‘Orodhā ca kumārā ca, vesiyānā ca brāhmaṇā;

Khippaṃ yānāni yojentu, gacchaṃ puttanivedako.

67.

‘‘Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Khippaṃ yānāni yojentu, gacchaṃ puttanivedako.

68.

‘‘Samāgatā jānapadā, negamā ca samāgatā;

Khippaṃ yānāni yojentu, gacchaṃ puttanivedako’’ti.

Tattha udīrayantūti saddaṃ muñcantu. Vādantūti vajjantu. Ekapokkharāti ekamukhabheriyo. Sannaddhāti suṭṭhu naddhā. Vaggūti madhurassarā. Gacchanti gamissāmi. Puttanivedakoti puttassa nivedako ovādako hutvā gacchāmi. Taṃ ovaditvā mama vacanaṃ gāhāpetvā tattheva taṃ ratanarāsimhi ṭhapetvā abhisiñcitvā ānetuṃ gacchāmīti adhippāyenevamāha. Negamāti kuṭumbikajanā. Samāgatāti sannipatitā hutvā.

Evaṃ raññā āṇattā sārathino asse yojetvā rathe rājadvāre ṭhapetvā rañño ārocesuṃ. Tamatthaṃ pakāsento satthā āha –

69.

‘‘Asse ca sārathī yutte, sindhave sīghavāhane;

Rājadvāraṃ upāgacchuṃ, yuttā deva ime hayā’’ti.

Tattha asseti sindhave sindhavajātike sīghavāhane javasampanne asse ādāya. Sārathīti sārathino. Yutteti rathesu yojite. Upāgacchunti te rathesu yutte asse ādāya āgamaṃsu, āgantvā ca pana ‘‘yuttā, deva, ime hayā’’ti ārocesuṃ.

Tato sārathīnaṃ vacanaṃ sutvā rājā upaḍḍhagāthamāha –

70.

‘‘Thūlā javena hāyanti, kisā hāyanti thāmunā’’ti.

Taṃ sutvā sārathinopi upaḍḍhagāthamāhaṃsu –

‘‘Kise thūle vivajjetvā, saṃsaṭṭhā yojitā hayā’’ti.

Tassattho – deva, kise ca thūle ca evarūpe asse aggaṇhitvā vayena vaṇṇena javena balena sadisā hayā yojitāti.

Atha rājā puttassa santikaṃ gacchanto cattāro vaṇṇe aṭṭhārasa seniyo sabbañca balakāyaṃ sannipātāpesi. Tassa sannipātentasseva tayo divasā atikkantā. Atha catutthe divase kāsirājā nagarato nikkhamitvā gahetabbayuttakaṃ gāhāpetvā assamapadaṃ gantvā puttena saddhiṃ paṭinandito paṭisanthāramakāsi. Tamatthaṃ pakāsento satthā āha –

71.

‘‘Tato rājā taramāno, yuttamāruyha sandanaṃ;

Itthāgāraṃ ajjhabhāsi, sabbāva anuyātha maṃ.

72.

‘‘Vāḷabījanimuṇhīsaṃ, khaggaṃ chattañca paṇḍaraṃ;

Upādhī rathamāruyha, suvaṇṇehi alaṅkatā.

73.

‘‘Tato sa rājā pāyāsi, purakkhatvāna sārathiṃ;

Khippameva upāgacchi, yattha sammati temiyo.

74.

‘‘Tañca disvāna āyantaṃ, jalantamiva tejasā;

Khattasaṅghaparibyūḷhaṃ, temiyo etadabravi.

75.

‘‘Kacci nu tāta kusalaṃ, kacci tāta anāmayaṃ;

Sabbā ca rājakaññāyo, arogā mayha mātaro.

76.

‘‘Kusalañceva me putta, atho putta anāmayaṃ;

Sabbā ca rājakaññāyo, arogā tuyha mātaro.

77.

‘‘Kacci amajjapo tāta, kacci te suramappiyaṃ;

Kacci sacce ca dhamme ca, dāne te ramate mano.

78.

‘‘Amajjapo ahaṃ putta, atho me suramappiyaṃ;

Atho sacce ca dhamme ca, dāne me ramate mano.

79.

‘‘Kacci arogaṃ yoggaṃ te, kacci vahati vāhanaṃ;

Kacci te byādhayo natthi, sarīrassupatāpanā.

80.

‘‘Atho arogaṃ yoggaṃ me, atho vahati vāhanaṃ;

Atho me byādhayo natthi, sarīrassupatāpanā.

81.

‘‘Kacci antā ca te phītā, majjhe ca bahalā tava;

Koṭṭhāgārañca kosañca, kacci te paṭisanthataṃ.

82.

‘‘Atho antā ca me phītā, majjhe ca bahalā mama;

Koṭṭhāgārañca kosañca, sabbaṃ me paṭisanthataṃ.

83.

‘‘Svāgataṃ te mahārāja, atho te adurāgataṃ;

Patiṭṭhapentu pallaṅkaṃ, yattha rājā nisakkatī’’ti.

Tattha upādhī rathamāruyhāti suvaṇṇapādukā ca rathaṃ āropentūti attho. Ime tayo pāde puttassa tattheva abhisekakaraṇatthāya ‘‘pañca rājakakudhabhaṇḍāni gaṇhathā’’ti āṇāpento rājā āha. Suvaṇṇehi alaṅkatāti idaṃ pādukaṃ sandhāyāha. Upāgacchīti upāgato ahosi. Kāya velāyāti? Mahāsattassa kārapaṇṇāni pacitvā nibbāpentassa nisinnavelāya. Jalantamiva tejasāti rājatejena jalantaṃ viya. Khattasaṅghaparibyūḷhanti kathāphāsukena amaccasaṅghena parivutaṃ, khattiyasamūhehi vā parivāritaṃ. Etadabravīti kāsirājānaṃ bahi khandhāvāraṃ nivāsāpetvā padasāva paṇṇasālaṃ āgantvā taṃ vanditvā nisinnaṃ paṭisanthāraṃ karonto etaṃ vacanaṃ abravi.

Kusalaṃ anāmayanti ubhayenapi padena ārogyameva pucchati. Kacci amajjapoti kacci majjaṃ na pivasīti pucchati. ‘‘Appamatto’’tipi pāṭho, kusaladhammesu nappamajjasīti attho. Suramappiyanti surāpānaṃ appiyaṃ. ‘‘Suramappiyā’’tipi pāṭho, surā appiyāti attho. Dhammeti dasavidhe rājadhamme. Yogganti yuge yuñjitabbaṃ te tava assagoṇādikaṃ. Kacci vahatīti kacci arogaṃ hutvā vahati. Vāhananti hatthiassādi sabbaṃ vāhanaṃ. Sarīrassupatāpanāti sarīrassa upatāpakarā. Antāti paccantajanapadā. Phītāti iddhā subhikkhā, vatthābharaṇehi vā annapānehi vā paripuṇṇā gāḷhavāsā. Majjhe cāti raṭṭhassa majjhe. Bahalāti gāmanigamā ghanavāsā. Paṭisanthatanti paṭicchāditaṃ guttaṃ, paripuṇṇaṃ vā. Yattha rājā nisakkatīti yasmiṃ pallaṅke rājā nisīdissati, taṃ paññāpentūti vadati.

Rājā mahāsatte gāravena pallaṅke na nisīdati. Atha mahāsatto ‘‘sace pallaṅke na nisīdati, paṇṇasanthāraṃ paññāpethā’’ti vatvā tasmiṃ paññatte nisīdanatthāya rājānaṃ nimantento gāthamāha –

84.

‘‘Idheva te nisīdassu, niyate paṇṇasanthare;

Etto udakamādāya, pāde pakkhālayassu te’’ti.

Tattha niyateti susanthate. Ettoti paribhogaudakaṃ dassento āha.

Rājā mahāsatte gāravena paṇṇasanthārepi anisīditvā bhūmiyaṃ eva nisīdi. Mahāsattopi paṇṇasālaṃ pavisitvā taṃ kārapaṇṇakaṃ nīharitvā rājānaṃ tena nimantento gāthamāha –

85.

‘‘Idampi paṇṇakaṃ mayhaṃ, randhaṃ rāja aloṇakaṃ;

Paribhuñja mahārāja, pāhuno mesidhāgato’’ti.

Atha naṃ rājā āha –

86.

‘‘Na cāhaṃ paṇṇaṃ bhuñjāmi, na hetaṃ mayha bhojanaṃ;

Sālīnaṃ odanaṃ bhuñje, suciṃ maṃsūpasecana’’nti.

Tattha na cāhanti paṭikkhepavacanaṃ.

Rājā tathārūpaṃ attano rājabhojanaṃ vaṇṇetvā tasmiṃ mahāsatte gāravena thokaṃ paṇṇakaṃ hatthatale ṭhapetvā ‘‘tāta, tvaṃ evarūpaṃ bhojanaṃ bhuñjasī’’ti puttena saddhiṃ piyakathaṃ kathento nisīdi. Tasmiṃ khaṇe candādevī orodhena parivutā ekamaggena āgantvā bodhisattassa assamapadaṃ patvā piyaputtaṃ disvā tattheva patitvā visaññī ahosi. Tato paṭiladdhassāsā patitaṭṭhānato uṭṭhahitvā āgantvā bodhisattassa pāde daḷhaṃ gahetvā vanditvā assupuṇṇehi nettehi roditvā vandanaṭṭhānato uṭṭhāya ekamantaṃ nisīdi. Atha naṃ rājā ‘‘bhadde, tava puttassa bhojanaṃ passāhī’’ti vatvā thokaṃ paṇṇakaṃ tassā hatthe ṭhapetvā sesaitthīnampi thokaṃ thokaṃ adāsi. Tā sabbāpi ‘‘sāmi, evarūpaṃ bhojanaṃ bhuñjasī’’ti vadantiyo taṃ gahetvā attano attano sīse katvā ‘‘atidukkaraṃ karosi, sāmī’’ti vatvā namassamānā nisīdiṃsu. Rājā puna ‘‘tāta, idaṃ mayhaṃ acchariyaṃ hutvā upaṭṭhātī’’ti vatvā imaṃ gāthamāha –

87.

‘‘Accherakaṃ maṃ paṭibhāti, ekakampi rahogataṃ;

Edisaṃ bhuñjamānānaṃ, kena vaṇṇo pasīdatī’’ti.

Tattha ekakanti tāta, taṃ ekakampi rahogataṃ iminā bhojanena yāpentaṃ disvā mama acchariyaṃ hutvā upaṭṭhāti. Edisanti evarūpaṃ aloṇakaṃ atakkaṃ nidhūpanaṃ randhaṃ pattaṃ bhuñjantānaṃ kena kāraṇena vaṇṇo pasīdatīti naṃ pucchi.

Athassa so ācikkhanto āha –

88.

‘‘Eko rāja nipajjāmi, niyate paṇṇasanthare;

Tāya me ekaseyyāya, rāja vaṇṇo pasīdati.

89.

‘‘Na ca nettiṃsabandhā me, rājarakkhā upaṭṭhitā;

Tāya me sukhaseyyāya, rājavaṇṇo pasīdati.

90.

‘‘Atītaṃ nānusocāmi, nappajappāmināgataṃ;

Paccuppannena yāpemi, tena vaṇṇo pasīdati.

91.

‘‘Anāgatappajappāya, atītassānusocanā;

Etena bālā sussanti, naḷova harito luto’’ti.

Tattha nettiṃsabandhāti khaggabandhā. Rājarakkhāti rājānaṃ rakkhitā. Nappajappāmīti na patthemi. Haritoti haritavaṇṇo. Lutoti luñcitvā ātape khittanaḷo viya.

Atha rājā ‘‘idheva naṃ abhisiñcitvā ādāya gamissāmī’’ti cintetvā rajjena nimantento āha –

92.

‘‘Hatthānīkaṃ rathānīkaṃ, asse pattī ca vammino;

Nivesanāni rammāni, ahaṃ putta dadāmi te.

93.

‘‘Itthāgārampi te dammi, sabbālaṅkārabhūsitaṃ;

Tā putta paṭipajjassu, tvaṃ no rājā bhavissasi.

94.

‘‘Kusalā naccagītassa, sikkhitā cāturitthiyo;

Kāme taṃ ramayissanti, kiṃ araññe karissasi.

95.

‘‘Paṭirājūhi te kaññā, ānayissaṃ alaṅkatā;

Tāsu putte janetvāna, atha pacchā pabbajissasi.

96.

‘‘Yuvā ca daharo cāsi, paṭhamuppattiko susu;

Rajjaṃ kārehi bhaddante, kiṃ araññe karissasī’’ti.

Tattha hatthānīkanti dasahatthito paṭṭhāya hatthānīkaṃ nāma, tathā rathānīkaṃ. Vamminoti vammabaddhasūrayodhe. Kusalāti chekā. Sikkhitāti aññesupi itthikiccesu sikkhitā. Cāturitthiyoti caturā vilāsā itthiyo, atha vā caturā nāgarā itthiyo, atha vā caturā nāma nāṭakitthiyo. Paṭirājūhi te kaññāti aññehi rājūhi tava rājakaññāyo ānayissāmi. Yuvāti yobbanappatto. Daharoti taruṇo. Paṭhamuppattikoti paṭhamavayena uppattito samuggato. Susūti atitaruṇo.

Ito paṭṭhāya bodhisattassa dhammakathā hoti –

97.

‘‘Yuvā care brahmacariyaṃ, brahmacārī yuvā siyā;

Daharassa hi pabbajjā, etaṃ isīhi vaṇṇitaṃ.

98.

‘‘Yuvā care brahmacariyaṃ, brahmacārī yuvā siyā;

Brahmacariyaṃ carissāmi, nāhaṃ rajjena matthiko.

99.

‘‘Passāmi vohaṃ daharaṃ, amma tāta vadantaraṃ;

Kicchāladdhaṃ piyaṃ puttaṃ, appatvāva jaraṃ mataṃ.

100.

‘‘Passāmi vohaṃ dahariṃ, kumāriṃ cārudassaniṃ;

Navavaṃsakaḷīraṃva, paluggaṃ jīvitakkhayaṃ.

101.

‘‘Daharāpi hi mīyanti, narā ca atha nāriyo;

Tattha ko vissase poso, ‘daharomhī’ti jīvite.

102.

‘‘Yassa ratyā vivasāne, āyu appataraṃ siyā;

Appodakeva macchānaṃ, kiṃ nu komārakaṃ tahiṃ.

103.

‘‘Niccamabbhāhato loko, niccañca parivārito;

Amoghāsu vajantīsu, kiṃ maṃ rajjebhisiñcasī’’ti.

Kāsirājā āha –

104.

‘‘Kena mabbhāhato loko, kena ca parivārito;

Kāyo amoghā gacchanti, taṃ me akkhāhi pucchito’’ti.

Bodhisatto āha –

105.

‘‘Maccunābbhāhato loko, jarāya parivārito;

Ratyo amoghā gacchanti, evaṃ jānāhi khattiya.

106.

‘‘Yathāpi tante vitate, yaṃ yadevūpavīyati;

Appakaṃ hoti vetabbaṃ, evaṃ maccāna jīvitaṃ.

107.

‘‘Yathā vārivaho pūro, gacchaṃ nupanivattati;

Evamāyu manussānaṃ, gacchaṃ nupanivattati.

108.

‘‘Yathā vārivaho pūro, vahe rukkhepakūlaje;

Evaṃ jarāmaraṇena, vuyhante sabbapāṇino’’ti.

Tattha brahmacārī yuvā siyāti brahmacariyaṃ caranto yuvā bhaveyya. Isīhi vaṇṇitanti buddhādīhi isīhi thomitaṃ pasatthaṃ. Nāhaṃ rajjena matthikoti ahaṃ rajjena atthiko na homi. Amma tāta vadantaranti ‘‘amma, tātā’’ti vadantaṃ. Palugganti maccunā luñcitvā gahitaṃ. Yassa ratyā vivasāneti mahārāja, yassa mātukucchimhi paṭisandhiggahaṇakālato paṭṭhāya rattidivātikkamena appataraṃ āyu hoti. Komārakaṃ tahinti tasmiṃ vaye taruṇabhāvo kiṃ karissati.

Kena mabbhāhatoti kena abbhāhato. Idaṃ rājā saṃkhittena bhāsitassa atthaṃ ajānantova pucchati. Ratyoti rattiyo. Tā hi imesaṃ sattānaṃ āyuñca vaṇṇañca balañca khepentiyo eva gacchantīti amoghā gacchanti nāmāti veditabbaṃ . Yaṃ yadevūpavīyatīti yaṃ yaṃ tantaṃ upavīyati. Vetabbanti tantasmiṃ vīte sesaṃ vetabbaṃ yathā appakaṃ hoti, evaṃ sattānaṃ jīvitaṃ. Nupanivattatīti tasmiṃ tasmiṃ khaṇe gataṃ gatameva hoti, na upanivattati. Vahe rukkhepakūlajeti upakūlaje rukkhe vaheyya.

Rājā mahāsattassa dhammakathaṃ sutvā ‘‘kiṃ me gharāvāsenā’’ti ativiya ukkaṇṭhito pabbajitukāmo hutvā ‘‘nāhaṃ tāva puna nagaraṃ gamissāmi, idheva pabbajissāmi. Sace pana me putto nagaraṃ gaccheyya, setacchattamassa dadeyya’’nti cintetvā taṃ vīmaṃsituṃ puna rajjena nimantento āha –

109.

‘‘Hatthānīkaṃ rathānīkaṃ, asse pattī ca vammino;

Nivesanāni rammāni, ahaṃ putta dadāmi te.

110.

‘‘Itthāgārampi te dammi, sabbālaṅkārabhūsitaṃ;

Tā putta paṭipajjassu, tvaṃ no rājā bhavissasi.

111.

‘‘Kusalā naccagītassa, sikkhitā cāturitthiyo;

Kāme taṃ ramayissanti, kiṃ araññe karissasi.

112.

‘‘Paṭirājūhi te kaññā, ānayissaṃ alaṅkatā;

Tāsu putte janetvāna, atha pacchā pabbajissasi.

113.

‘‘Yuvā ca daharo cāsi, paṭhamuppattiko susu;

Rajjaṃ kārehi bhaddante, kiṃ araññe karissasi.

114.

‘‘Koṭṭhāgārañca kosañca, vāhanāni balāni ca;

Nivesanāni rammāni, ahaṃ putta dadāmi te.

115.

‘‘Gomaṇḍalaparibyūḷho, dāsisaṅghapurakkhato;

Rajjaṃ kārehi bhaddante, kiṃ araññe karissasī’’ti.

Tattha gomaṇḍalaparibyūḷhoti subhaṅgīnaṃ rājakaññānaṃ maṇḍalena purakkhato.

Atha mahāsatto rajjena anatthikabhāvaṃ pakāsento āha –

116.

‘‘Kiṃ dhanena yaṃ khīyetha, kiṃ bhariyāya marissati;

Kiṃ yobbanena jiṇṇena, yaṃ jarāyābhibhuyyati.

117.

‘‘Tattha kā nandi kā khiḍḍā, kā ratī kā dhanesanā;

Kiṃ me puttehi dārehi, rāja muttosmi bandhanā.

118.

‘‘Yohaṃ evaṃ pajānāmi, maccu me nappamajjati;

Antakenādhipannassa, kā ratī kā dhanesanā.

119.

‘‘Phalānamiva pakkānaṃ, niccaṃ patanato bhayaṃ;

Evaṃ jātāna maccānaṃ, niccaṃ maraṇato bhayaṃ.

120.

‘‘Sāyameke na dissanti, pāto diṭṭhā bahū janā;

Pāto ete na dissanti, sāyaṃ diṭṭhā bahū janā.

121.

‘‘Ajjeva kiccaṃ ātapaṃ, ko jaññā maraṇaṃ suve;

Na hi no saṅgaraṃ tena, mahāsenena maccunā.

122.

‘‘Corā dhanassa patthenti, rāja muttosmi bandhanā;

Ehi rāja nivattassu, nāhaṃ rajjena matthiko’’ti.

Tattha yaṃ khīyethāti mahārāja, kiṃ tvaṃ maṃ dhanena nimantesi, yaṃ khīyetha khayaṃ gaccheyya. Dhanaṃ vā hi purisaṃ cajati, puriso vā taṃ dhanaṃ cajitvā gacchatīti sabbathāpi khayagāmīyeva hoti, kiṃ tvaṃ maṃ tena dhanena nimantesi. Kiṃ bhariyāyāti bhariyāya kiṃ karissāmi, yā mayi ṭhiteyeva marissati. Jiṇṇenāti jarāya anuparitena anubhūtena. Abhibhuyyatīti abhibhaviyyati. Tatthāti tasmiṃ evaṃ jarāmaraṇadhamme lokasannivāse. Kā nandīti kā nāma tuṭṭhi. Khiḍḍāti kīḷā. Ratīti pañcakāmaguṇarati. Bandhanāti kāmabandhanā mutto asmi, mahārājāti jhānena vikkhambhitattā evamāha. Maccu meti mama maccu nappamajjati, niccaṃ mama vadhāya appamatoyevāti. Yo ahaṃ evaṃ pajānāmi, tassa mama antakena adhipannassa vadhitassa kā nāma rati, kā dhanesanāti. Niccanti jātakālato paṭṭhāya sadā jarāmaraṇato bhayameva uppajjati.

Ātapanti kusalakammavīriyaṃ. Kiccanti kattabbaṃ. Ko jaññā maraṇaṃ suveti suve vā parasuve vā maraṇaṃ vā jīvitaṃ vā ko jāneyya. Saṅgaranti saṅketaṃ. Mahāsenenāti pañcavīsatibhayabāttiṃsakammakaraṇachannavutirogappamukhādivasena puthusenena. Corā dhanassāti dhanatthāya jīvitaṃ cajantā corā dhanassa patthenti nāma, ahaṃ pana dhanapatthanāsaṅkhātā bandhanā mutto asmi, na me dhanenatthoti attho. Nivattassūti mama vacanena sammā nivattassu, rajjaṃ pahāya nekkhammaṃ paṭisaraṇaṃ katvā pabbajassu. Yaṃ pana cintesi ‘‘imaṃ rajje patiṭṭhāpessāmī’’ti, taṃ mā cintayi, nāhaṃ rajjena atthikoti. Iti mahāsattassa dhammadesanā sahānusandhinā matthakaṃ pattā.

Taṃ sutvā rājānañca candādeviñca ādiṃ katvā soḷasasahassā orodhā ca amaccādayo ca sabbe pabbajitukāmā ahesuṃ. Rājāpi nagare bheriṃ carāpesi ‘‘ye mama puttassa santike pabbajituṃ icchanti, te pabbajantū’’ti . Sabbesañca suvaṇṇakoṭṭhāgārādīnaṃ dvārāni vivarāpetvā ‘‘asukaṭṭhāne ca mahānidhikumbhiyo atthi, atthikā gaṇhantū’’ti suvaṇṇapaṭṭe akkharāni likhāpetvā mahāthambhe bandhāpesi. Te nāgarā yathāpasārite āpaṇe ca vivaṭadvārāni gehāni ca pahāya nagarato nikkhamitvā rañño santikaṃ āgamiṃsu. Rājā mahājanena saddhiṃ mahāsattassa santike pabbaji. Sakkadattiyaṃ tiyojanikaṃ assamapadaṃ paripuṇṇaṃ ahosi. Mahāsatto paṇṇasālāyo vicāresi, majjhe ṭhitā paṇṇasālāyo itthīnaṃ dāpesi. Kiṃkāraṇā? Bhīrukajātikā etāti. Purisānaṃ pana bahipaṇṇasālāyo dāpesi. Tā sabbāpi paṇṇasālāyo vissakammadevaputtova māpesi. Te ca phaladhararukkhe vissakammadevaputtoyeva attano iddhiyā māpesi. Te sabbe vissakammena nimmitesu phaladhararukkhesu uposathadivase bhūmiyaṃ patitapatitāni phalāni gahetvā paribhuñjitvā samaṇadhammaṃ karonti. Tesu yo kāmavitakkaṃ vā byāpādavitakkaṃ vā vihiṃsāvitakkaṃ vā vitakketi, tassa manaṃ jānitvā mahāsatto ākāse nisīditvā madhuradhammaṃ kathesi. Te janā bodhisattassa madhuradhammaṃ sutvā ekaggacittā hutvā khippameva abhiññā ca samāpattiyo ca nibbattesuṃ.

Tadā eko sāmantarājā ‘‘kāsirājā kira bārāṇasinagarato nikkhamitvā vanaṃ pavisitvā pabbajito’’ti sutvā ‘‘bārāṇasiṃ gaṇhissāmī’’ti nagarā nikkhamitvā bārāṇasiṃ patvā nagaraṃ pavisitvā alaṅkatanagaraṃ disvā rājanivesanaṃ āruyha sattavidhaṃ vararatanaṃ oloketvā ‘‘kāsirañño imaṃ dhanaṃ nissāya ekena bhayena bhavitabba’’nti cintento surāsoṇḍe pakkosāpetvā pucchi ‘‘tumhākaṃ rañño idha nagare bhayaṃ uppannaṃ atthī’’ti? ‘‘Natthi, devā’’ti. ‘‘Kiṃ kāraṇā’’ti. ‘‘Amhākaṃ rañño putto temiyakumāro ‘bārāṇasiṃ rajjaṃ na karissāmī’ti amūgopi mūgo viya hutvā imamhā nagarā nikkhamitvā vanaṃ pavisitvā isipabbajjaṃ pabbaji, tena kāraṇena amhākaṃ rājā mahājanena saddhiṃ imamhā nagarā nikkhamitvā temiyakumārassa santikaṃ gantvā pabbajito’’ti ārocesuṃ. Sāmantarājā tesaṃ vacanaṃ sutvā tussitvā ‘‘ahampi pabbajissāmī’’ti cintetvā ‘‘tāta, tumhākaṃ rājā kataradvārena nikkhanto’’ti pucchi. ‘‘Deva, pācīnadvārenā’’ti vutte attano parisāya saddhiṃ teneva pācīnadvārena nikkhamitvā nadītīrena pāyāsi.

Mahāsattopi tassa āgamanaṃ ñatvā vanantaraṃ āgantvā ākāse nisīditvā madhuradhammaṃ desesi. So parisāya saddhiṃ tassa santikeyeva pabbaji. Evaṃ aparepi satta rājāno ‘‘bārāṇasinagaraṃ gaṇhissāmī’’ti āgatā. Tepi rājāno satta rajjāni chaḍḍetvā bodhisattassa santikeyeva pabbajiṃsu. Hatthīpi araññahatthī jātā, assāpi araññaassā jātā, rathāpi araññeyeva vinaṭṭhā, bhaṇḍāgāresu kahāpaṇe assamapade vālukaṃ katvā vikiriṃsu. Sabbepi abhiññāsamāpattiyo nibbattetvā jīvitapariyosāne brahmalokaparāyaṇā ahesuṃ. Tiracchānagatā hatthiassāpi isigaṇe cittaṃ pasādetvā chakāmāvacaralokesu nibbattiṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā ‘‘na, bhikkhave, idāneva, pubbepi rajjaṃ pahāya nikkhantoyevā’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā chatte adhivatthā devadhītā uppalavaṇṇā ahosi, sunando sārathi sāriputto, mātāpitaro mahārājakulāni, sesaparisā buddhaparisā, mūgapakkhapaṇḍito pana ahameva sammāsambuddho ahosi’’nti.

Mūgapakkhajātakavaṇṇanā paṭhamā.

[539] 2. Mahājanakajātakavaṇṇanā

Koyaṃ majjhe samuddasminti idaṃ satthā jetavane viharanto mahābhinikkhamanaṃ ārabbha kathesi. Ekadivasañhi bhikkhū dhammasabhāyaṃ sannisinnā tathāgatassa mahābhinikkhamanaṃ vaṇṇayantā nisīdiṃsu. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepi tathāgato mahābhinikkhamanaṃ nikkhantoyevā’’ti vatvā tehi yācito atītaṃ āhari.

Atīte videharaṭṭhe mithilāyaṃ mahājanako nāma rājā rajjaṃ kāresi. Tassa dve puttā ahesuṃ ariṭṭhajanako ca polajanako cāti. Tesu rājā jeṭṭhaputtassa uparajjaṃ adāsi, kaniṭṭhassa senāpatiṭṭhānaṃ adāsi. Aparabhāge mahājanako kālamakāsi. Tassa sarīrakiccaṃ katvā rañño accayena ariṭṭhajanako rājā hutvā itarassa uparajjaṃ adāsi. Tasseko pādamūliko amacco rañño santikaṃ gantvā ‘‘deva, uparājā tumhe ghātetukāmo’’ti āha. Rājā tassa punappunaṃ kathaṃ sutvā kaniṭṭhassa sinehaṃ bhinditvā polajanakaṃ saṅkhalikāhi bandhāpetvā rājanivesanato avidūre ekasmiṃ gehe vasāpetvā ārakkhaṃ ṭhapesi. Kumāro ‘‘sacāhaṃ bhātu verīmhi, saṅkhalikāpi me hatthapādā mā muccantu, dvārampi mā vivarīyatu, sace no verīmhi, saṅkhalikāpi me hatthapādā muccantu, dvārampi vivarīyatū’’ti saccakiriyamakāsi. Tāvadeva saṅkhalikāpi khaṇḍākhaṇḍaṃ chijjiṃsu, dvārampi vivaṭaṃ. So nikkhamitvā ekaṃ paccantagāmaṃ gantvā vāsaṃ kappesi.

Paccantagāmavāsino taṃ sañjānitvā upaṭṭhahiṃsu. Rājāpi taṃ gāhāpetuṃ nāsakkhi. So anupubbena paccantajanapadaṃ hatthagataṃ katvā mahāparivāro hutvā ‘‘ahaṃ pubbe bhātu na verī, idāni pana verīmhī’’ti mahājanaparivuto mithilaṃ gantvā bahinagare khandhāvāraṃ katvā vāsaṃ kappesi. Nagaravāsino yodhā ‘‘kumāro kira āgato’’ti sutvā yebhuyyena hatthiassavāhanādīni gahetvā tasseva santikaṃ āgamiṃsu, aññepi nāgarā āgamiṃsu. So bhātu sāsanaṃ pesesi ‘‘nāhaṃ pubbe tumhākaṃ verī, idāni pana verīmhi, chattaṃ vā me detha, yuddhaṃ vā’’ti. Rājā taṃ sutvā yuddhaṃ kātuṃ icchanto aggamahesiṃ āmantetvā ‘‘bhadde, yuddhe jayaparājayo nāma na sakkā ñātuṃ, sace mama antarāyo hoti, tvaṃ gabbhaṃ rakkheyyāsī’’ti vatvā mahatiyā senāya parivuto nagarā nikkhami.

Atha naṃ yuddhe polajanakassa yodhā jīvitakkhayaṃ pāpesuṃ. Tadā ‘‘rājā mato’’ti sakalanagare ekakolāhalaṃ jātaṃ. Devīpi tassa matabhāvaṃ ñatvā sīghaṃ sīghaṃ suvaṇṇasārādīni gahetvā pacchiyaṃ pakkhipitvā matthake kiliṭṭhapilotikaṃ attharitvā upari taṇḍule okiritvā kiliṭṭhapilotikaṃ nivāsetvā sarīraṃ virūpaṃ katvā pacchiṃ sīse ṭhapetvā divā divasseva nikkhami, na koci naṃ sañjāni. Sā uttaradvārena nikkhamitvā katthaci agatapubbattā maggaṃ ajānantī disaṃ vavatthāpetuṃ asakkontī kevalaṃ ‘‘kālacampānagaraṃ nāma atthī’’ti sutattā ‘‘kālacampānagaraṃ gamikā nāma atthī’’ti pucchamānā ekikā sālāyaṃ nisīdi. Kucchimhi panassā nibbattasatto na yo vā so vā, pūritapāramī mahāsatto nibbatti.

Tassa tejena sakkassa bhavanaṃ kampi. Sakko āvajjento taṃ kāraṇaṃ ñatvā ‘‘tassā kucchiyaṃ nibbattasatto mahāpuñño, mayā gantuṃ vaṭṭatī’’ti cintetvā paṭicchannayoggaṃ māpetvā tattha mañcaṃ paññāpetvā mahallakapuriso viya yoggaṃ pājento tāya nisinnasālāya dvāre ṭhatvā ‘‘kālacampānagaraṃ gamikā nāma atthī’’ti pucchi. ‘‘Ahaṃ, tāta, gamissāmī’’ti. ‘‘Tena hi yoggaṃ āruyha nisīda, ammā’’ti. ‘‘Tāta, ahaṃ paripuṇṇagabbhā, na sakkā mayā yoggaṃ abhiruhituṃ, pacchato pacchato gamissāmi, imissā pana me pacchiyā okāsaṃ dehī’’ti. ‘‘Amma, kiṃ vadesi, yoggaṃ pājetuṃ jānanasamattho nāma mayā sadiso natthi. Amma, mā bhāyi, āruyha nisīdā’’ti. Sā ‘‘tāta, sādhū’’ti vadati. So tassā ārohanakāle attano ānubhāvena vātapuṇṇabhastacammaṃ viya pathaviṃ unnāmetvā yoggassa pacchimante paharāpesi. Sā abhiruyha sayane nipajjitvāva ‘‘ayaṃ devatā bhavissatī’’ti aññāsi. Sā dibbasayane nipannamattāva niddaṃ okkami.

Atha naṃ sakko tiṃsayojanamatthake ekaṃ nadiṃ patvā pabodhetvā ‘‘amma, otaritvā nadiyaṃ nhāyitvā ussīsake sāṭakayugaṃ atthi, taṃ nivāsehi, antoyogge puṭabhattaṃ atthi, taṃ bhuñjāhī’’ti āha. Sā tathā katvā puna nipajjitvā sāyanhasamaye kālacampānagaraṃ patvā dvāraṭṭālakapākāre disvā ‘‘tāta, kiṃ nāma nagarameta’’nti pucchi. ‘‘Kālacampānagaraṃ, ammā’’ti. ‘‘Kiṃ vadesi, tāta, nanu amhākaṃ nagarato kālacampānagaraṃ saṭṭhiyojanamatthake hotī’’ti? ‘‘Evaṃ, amma, ahaṃ pana ujumaggaṃ jānāmī’’ti. Atha naṃ dakkhiṇadvārasamīpe otāretvā ‘‘amma, amhākaṃ gāmo purato atthi, tvaṃ gantvā nagaraṃ pavisāhī’’ti vatvā purato gantvā viya sakko antaradhāyitvā sakaṭṭhānameva gato.

Devīpi ekikāva sālāyaṃ nisīdi. Tasmiṃ khaṇe eko disāpāmokkho ācariyo kālacampānagaravāsī mantajjhāyako brāhmaṇo pañcahi māṇavakasatehi parivuto nhānatthāya gacchanto dūratova oloketvā taṃ abhirūpaṃ sobhaggappattaṃ tattha nisinnaṃ disvā tassā kucchiyaṃ mahāsattassānubhāvena saha dassaneneva kaniṭṭhabhaginisinehaṃ uppādetvā māṇavake bahi ṭhapetvā ekakova sālaṃ pavisitvā ‘‘bhagini, kataragāmavāsikā tva’’nti pucchi. ‘‘Tāta, mithilāyaṃ ariṭṭhajanakarañño aggamahesīmhī’’ti. ‘‘Amma, idha kasmā āgatāsī’’ti? ‘‘Tāta, polajanakena rājā mārito, athāhaṃ bhītā ‘gabbhaṃ anurakkhissāmī’ti āgatā’’ti. ‘‘Amma, imasmiṃ pana te nagare koci ñātako atthī’’ti? ‘‘Natthi, tātā’’ti. Tena hi mā cintayi, ahaṃ udiccabrāhmaṇo mahāsālo disāpāmokkhaācariyo, ahaṃ taṃ bhaginiṭṭhāne ṭhapetvā paṭijaggissāmi, tvaṃ ‘‘bhātikā’’ti maṃ vatvā pādesu gahetvā paridevāti. Sā mahāsaddaṃ katvā tassa pādesu gahetvā paridevi. Te dvepi aññamaññaṃ parideviṃsu.

Athassa antevāsikā mahāsaddaṃ sutvā khippaṃ upadhāvitvā ‘‘ācariya, kiṃ te hotī’’ti pucchiṃsu. So āha – ‘‘kaniṭṭhabhaginī me esā, asukakāle nāma mayā vinā jātā’’ti. Atha māṇavā ‘‘tava bhaginiṃ diṭṭhakālato paṭṭhāya mā cintayittha ācariyā’’ti āhaṃsu. So māṇave paṭicchannayoggaṃ āharāpetvā taṃ tattha nisīdāpetvā ‘‘tātā, vo gantvā brāhmaṇiyā mama kaniṭṭhabhaginibhāvaṃ kathetvā sabbakiccāni kātuṃ vadethā’’ti vatvā gehaṃ pesesi. Te gantvā brāhmaṇiyā kathesuṃ. Atha naṃ brāhmaṇīpi uṇhodakena nhāpetvā sayanaṃ paññāpetvā nipajjāpesi. Atha brāhmaṇopi nhātvā āgato bhojanakāle ‘‘bhaginiṃ me pakkosathā’’ti pakkosāpetvā tāya saddhiṃ ekato bhuñjitvā antonivesaneyeva taṃ paṭijaggi.

Sā na cirasseva suvaṇṇavaṇṇaṃ puttaṃ vijāyi, ‘‘mahājanakakumāro’’tissa ayyakasantakaṃ nāmamakāsi. So vaḍḍhamāno dārakehi saddhiṃ kīḷanto ye taṃ rosenti, te asambhinnakhattiyakule jātattā mahābalavatāya ceva mānathaddhatāya ca daḷhaṃ gahetvā paharati. Tadā te mahāsaddena rodantā ‘‘kena pahaṭā’’ti vutte ‘‘vidhavāputtenā’’ti vadanti. Atha kumāro cintesi ‘‘ime maṃ ‘vidhavāputto’ti abhiṇhaṃ vadanti, hotu, mama mātaraṃ pucchissāmī’’ti. So ekadivasaṃ mātaraṃ pucchi ‘‘amma, ko mayhaṃ pitā’’ti? Atha naṃ mātā ‘‘tāta, brāhmaṇo te pitā’’ti vañcesi. So punadivasepi dārake paharanto ‘‘vidhavāputto’’ti vutte ‘‘nanu brāhmaṇo me pitā’’ti vatvā ‘‘brāhmaṇo kiṃ te hotī’’ti vutte cintesi ‘‘ime maṃ, brāhmaṇo te kiṃ hotī’ti abhiṇhaṃ vadanti, mātā me idaṃ kāraṇaṃ yathābhūtaṃ na kathesi, sā attano manena me na kathessati, hotu, kathāpessāmi na’’nti. So thaññaṃ pivanto thanaṃ dantehi ḍaṃsitvā ‘‘amma, me pitaraṃ kathehi, sace na kathessasi, thanaṃ te chindissāmī’’ti āha. Sā puttaṃ vañcetuṃ asakkontī ‘‘tāta, tvaṃ mithilāyaṃ ariṭṭhajanakarañño putto, pitā te polajanakena mārito, ahaṃ taṃ anurakkhantī imaṃ nagaraṃ āgatā, ayaṃ brāhmaṇo maṃ bhaginiṭṭhāne ṭhapetvā paṭijaggatī’’ti kathesi. So taṃ sutvā tato paṭṭhāya ‘‘vidhavāputto’’ti vuttepi na kujjhi.

So soḷasavassabbhantareyeva tayo vede ca sabbasippāni ca uggaṇhi , soḷasavassikakāle pana uttamarūpadharo ahosi. Atha so ‘‘pitu santakaṃ rajjaṃ gaṇhissāmī’’ti cintetvā mātaraṃ pucchi ‘‘amma, kiñci dhanaṃ te hatthe atthi, udāhu no, ahaṃ vohāraṃ katvā dhanaṃ uppādetvā pitu santakaṃ rajjaṃ gaṇhissāmī’’ti. Atha naṃ mātā āha – ‘‘tāta, nāhaṃ tucchahatthā āgatā, tayo me hatthe dhanasārā atthi, muttasāro, maṇisāro, vajirasāroti, tesu ekeko rajjaggahaṇappamāṇo, taṃ gahetvā rajjaṃ gaṇha, mā vohāraṃ karī’’ti. ‘‘Amma, idampi dhanaṃ mayhameva upaḍḍhaṃ katvā dehi, taṃ pana gahetvā suvaṇṇabhūmiṃ gantvā bahuṃ dhanaṃ āharitvā rajjaṃ gaṇhissāmī’’ti. So upaḍḍhaṃ āharāpetvā bhaṇḍikaṃ katvā suvaṇṇabhūmiṃ gamikehi vāṇijehi saddhiṃ nāvāya bhaṇḍaṃ āropetvā puna nivattitvā mātaraṃ vanditvā ‘‘amma, ahaṃ suvaṇṇabhūmiṃ gamissāmī’’ti āha. Atha naṃ mātā āha – ‘‘tāta, samuddo nāma appasiddhiko bahuantarāyo, mā gaccha, rajjaggahaṇāya te dhanaṃ bahū’’ti. So ‘‘gacchissāmeva ammā’’ti mātaraṃ vanditvā gehā nikkhamma nāvaṃ abhiruhi.

Taṃ divasameva polajanakassa sarīre rogo uppajji, anuṭṭhānaseyyaṃ sayi. Tadā satta jaṅghasatāni nāvaṃ abhiruhiṃsu. Nāvā sattadivasehi satta yojanasatāni gatā. Sā aticaṇḍavegena gantvā attānaṃ vahituṃ nāsakkhi, phalakāni bhinnāni, tato tato udakaṃ uggataṃ, nāvā samuddamajjhe nimuggā. Mahājanā rodanti paridevanti, nānādevatāyo namassanti. Mahāsatto pana neva rodati na paridevati, na devatāyo namassati, nāvāya pana nimujjanabhāvaṃ ñatvā sappinā sakkharaṃ omadditvā kucchipūraṃ khāditvā dve maṭṭhakasāṭake telena temetvā daḷhaṃ nivāsetvā kūpakaṃ nissāya ṭhito nāvāya nimujjanasamaye kūpakaṃ abhiruhi. Mahājanā macchakacchapabhakkhā jātā, samantā udakaṃ aḍḍhūsabhamattaṃ lohitaṃ ahosi. Mahāsatto kūpakamatthake ṭhitova ‘‘imāya nāma disāya mithilanagara’’nti disaṃ vavatthapetvā kūpakamatthakā uppatitvā macchakacchape atikkamma mahābalavatāya usabhamatthake pati. Taṃ divasameva polajanako kālamakāsi. Tato paṭṭhāya mahāsatto maṇivaṇṇāsu ūmīsu parivattanto suvaṇṇakkhandho viya samuddaṃ tarati. So yathā ekadivasaṃ, evaṃ sattāhaṃ tarati, ‘‘idāni puṇṇamīdivaso’’ti velaṃ pana oloketvā loṇodakena mukhaṃ vikkhāletvā uposathiko hoti.

Tadā ca ‘‘ye mātupaṭṭhānādiguṇayuttā samudde marituṃ ananucchavikā sattā, te uddhārehī’’ti catūhi lokapālehi maṇimekhalā nāma devadhītā samuddarakkhikā ṭhapitā hoti. Sā satta divasāni samuddaṃ na olokesi, dibbasampattiṃ anubhavantiyā kirassā sati pamuṭṭhā. ‘‘Devasamāgamaṃ gatā’’tipi vadanti. Atha sā ‘‘ajja me sattamo divaso samuddaṃ anolokentiyā, kā nu kho pavattī’’ti olokentī mahāsattaṃ disvā ‘‘sace mahājanakakumāro samudde nassissa, devasamāgamapavesanaṃ na labhissa’’nti cintetvā mahāsattassa avidūre alaṅkatena sarīrena ākāse ṭhatvā mahāsattaṃ vīmaṃsamānā paṭhamaṃ gāthamāha –

123.

‘‘Koyaṃ majjhe samuddasmiṃ, apassaṃ tīramāyuhe;

Kaṃ tvaṃ atthavasaṃ ñatvā, evaṃ vāyamase bhusa’’nti.

Tattha apassaṃ tīramāyuheti tīraṃ apassantova āyūhati vīriyaṃ karoti.

Atha mahāsatto tassā vacanaṃ sutvā ‘‘ajja me sattamo divaso samuddaṃ tarantassa, na me dutiyo satto diṭṭhapubbo, ko nu maṃ vadatī’’ti ākāsaṃ olokento taṃ disvā dutiyaṃ gāthamāha –

124.

‘‘Nisamma vattaṃ lokassa, vāyāmassa ca devate;

Tasmā majjhe samuddasmiṃ, apassaṃ tīramāyuhe’’ti.

Tattha nisamma vattaṃ lokassāti ahaṃ lokassa vattakiriyaṃ disvā upadhāretvā viharāmīti attho. Vāyāmassa cāti vāyāmassa ca ānisaṃsaṃ nisāmetvā viharāmīti dīpeti. Tasmāti yasmā nisamma viharāmi, ‘‘purisakāro nāma na nassati, sukhe patiṭṭhāpetī’’ti jānāmi, tasmā tīraṃ apassantopi āyūhāmi vīriyaṃ karomi, na ukkaṇṭhāmīti.

Sā tassa dhammakathaṃ sutvā uttari sotukāmā hutvā puna gāthamāha –

125.

‘‘Gambhīre appameyyasmiṃ, tīraṃ yassa na dissati;

Mogho te purisavāyāmo, appatvāva marissasī’’ti.

Tattha appatvāti tīraṃ appatvāyeva.

Atha naṃ mahāsatto ‘‘devate, kiṃ nāmetaṃ kathesi, vāyāmaṃ katvā marantopi garahato muccissāmī’’ti vatvā gāthamāha –

126.

‘‘Anaṇo ñātinaṃ hoti, devānaṃ pitunañca so;

Karaṃ purisakiccāni, na ca pacchānutappatī’’ti.

Tattha anaṇoti vāyāmaṃ karonto ñātīnañceva devatānañca brahmānañca antare anaṇo hoti agarahito anindito. Karaṃ purisakiccānīti yathā so puggalo purisehi kattabbāni kammāni karaṃ pacchākāle na ca anutappati, yathā nānusocati, evāhampi vīriyaṃ karonto pacchākāle nānutappāmi nānusocāmīti attho.

Atha naṃ devadhītā gāthamāha –

127.

‘‘Apāraneyyaṃ yaṃ kammaṃ, aphalaṃ kilamathuddayaṃ;

Tattha ko vāyāmenattho, maccu yassābhinippata’’nti.

Tattha apāraneyyanti vāyāmena matthakaṃ apāpetabbaṃ. Maccu yassābhinippatanti yassa aṭṭhāne vāyāmakaraṇassa maraṇameva nipphannaṃ, tattha ko vāyāmenatthoti.

Evaṃ devadhītāya vutte taṃ appaṭibhānaṃ karonto mahāsatto uttari gāthā āha –

128.

‘‘Apāraneyyamaccantaṃ , yo viditvāna devate;

Na rakkhe attano pāṇaṃ, jaññā so yadi hāpaye.

129.

‘‘Adhippāyaphalaṃ eke, asmiṃ lokasmi devate;

Payojayanti kammāni, tāni ijjhanti vā na vā.

130.

‘‘Sandiṭṭhikaṃ kammaphalaṃ, nanu passasi devate;

Sannā aññe tarāmahaṃ, tañca passāmi santike.

131.

‘‘So ahaṃ vāyamissāmi, yathāsatti yathābalaṃ;

Gacchaṃ pāraṃ samuddassa, kassaṃ purisakāriya’’nti.

Tattha accantanti yo ‘‘idaṃ kammaṃ vīriyaṃ katvā nipphādetuṃ na sakkā, accantameva apāraneyya’’nti viditvā caṇḍahatthiādayo apariharanto attano pāṇaṃ na rakkhati. Jaññā so yadi hāpayeti so yadi tādisesu ṭhānesu vīriyaṃ hāpeyya, jāneyya tassa kusītabhāvassa phalaṃ. Tvaṃ yaṃ vā taṃ vā niratthakaṃ vadasīti dīpeti. Pāḷiyaṃ pana ‘‘jaññā so yadi hāpaya’’nti likhitaṃ, taṃ aṭṭhakathāsu natthi. Adhippāyaphalanti attano adhippāyaphalaṃ sampassamānā ekacce purisā kasivaṇijjādīni kammāni payojayanti, tāni ijjhanti vā na vā ijjhanti. ‘‘Ettha gamissāmi, idaṃ uggahessāmī’’ti pana kāyikacetasikavīriyaṃ karontassa taṃ ijjhateva, tasmā taṃ kātuṃ vaṭṭatiyevāti dasseti. Sannā aññe tarāmahanti aññe janā mahāsamudde sannā nimuggā vīriyaṃ akarontā macchakacchapabhakkhā jātā, ahaṃ pana ekakova tarāmi. Tañca passāmi santiketi idaṃ me vīriyaphalaṃ passa, mayā iminā attabhāvena devatā nāma na diṭṭhapubbā, sohaṃ tañca iminā dibbarūpena mama santike ṭhitaṃ passāmi. Yathāsatti yathābalanti attano sattiyā ca balassa ca anurūpaṃ. Kassanti karissāmi.

Tato devatā tassa taṃ daḷhavacanaṃ sutvā thutiṃ karontī gāthamāha –

132.

‘‘Yo tvaṃ evaṃ gate oghe, appameyye mahaṇṇave;

Dhammavāyāmasampanno, kammunā nāvasīdasi;

So tvaṃ tattheva gacchāhi, yattha te nirato mano’’ti.

Tattha evaṃ gateti evarūpe gambhīre vitthate mahāsamudde. Dhammavāyāmasampannoti dhammavāyāmena samannāgato. Kammunāti attano purisakārakammena. Nāvasīdasīti na avasīdasi. Yattha teti yasmiṃ ṭhāne tava mano nirato, tattheva gacchāhīti.

Sā evañca pana vatvā ‘‘paṇḍita mahāparakkama, kuhiṃ taṃ nemī’’ti pucchi. ‘‘Mithilanagara’’nti vutte sā mahāsattaṃ pupphakalāpaṃ viya ukkhipitvā ubhohi hatthehi pariggayha ure nipajjāpetvā piyaputtaṃ ādāya gacchantī viya ākāse pakkhandi. Mahāsatto sattāhaṃ loṇodakena upakkasarīro hutvā dibbaphassena phuṭṭho niddaṃ okkami. Atha naṃ sā mithilaṃ netvā ambavanuyyāne maṅgalasilāpaṭṭe dakkhiṇapassena nipajjāpetvā uyyānadevatāhi tassa ārakkhaṃ gāhāpetvā sakaṭṭhānameva gatā.

Tadā polajanakassa putto natthi. Ekā panassa dhītā ahosi, sā sīvalidevī nāma paṇḍitā byattā. Amaccā tamenaṃ maraṇamañce nipannaṃ pucchiṃsu ‘‘mahārāja, tumhesu divaṅgatesu rajjaṃ kassa dassāmā’’ti? Atha ne rājā ‘‘tātā, mama dhītaraṃ sīvalideviṃ ārādhetuṃ samatthassa rajjaṃ detha, yo vā pana caturassapallaṅkassa ussīsakaṃ jānāti, yo vā pana sahassathāmadhanuṃ āropetuṃ sakkoti, yo vā pana soḷasa mahānidhī nīharituṃ sakkoti, tassa rajjaṃ dethā’’ti āha. Amaccā ‘‘deva, tesaṃ no nidhīnaṃ uddānaṃ kathethā’’ti āhaṃsu. Atha rājā –

‘‘Sūriyuggamane nidhi, atho okkamane nidhi;

Anto nidhi bahi nidhi, na anto na bahi nidhi.

‘‘Ārohane mahānidhi, atho orohane nidhi;

Catūsu mahāsālesu, samantā yojane nidhi.

‘‘Dantaggesu mahānidhi, vālaggesu ca kepuke;

Rukkhaggesu mahānidhi, soḷasete mahānidhī.

‘‘Sahassathāmo pallaṅko, sīvaliārādhanena cā’’ti. –

Mahānidhīhi saddhiṃ itaresampi uddānaṃ kathesi. Rājā imaṃ kathaṃ vatvā kālamakāsi.

Amaccā rañño accayena tassa matakiccaṃ katvā sattame divase sannipatitvā mantayiṃsu ‘‘ambho raññā ‘attano dhītaraṃ ārādhetuṃ samatthassa rajjaṃ dātabba’nti vuttaṃ, ko taṃ ārādhetuṃ sakkhissatī’’ti. Te ‘‘senāpati vallabho’’ti vatvā tassa sāsanaṃ pesesuṃ. So sāsanaṃ sutvā ‘‘sādhū’’ti sampaṭicchitvā rajjatthāya rājadvāraṃ gantvā attano āgatabhāvaṃ rājadhītāya ārocāpesi. Sā tassa āgatabhāvaṃ ñatvā ‘‘atthi nu khvassa setacchattasiriṃ dhāretuṃ dhitī’’ti tassa vīmaṃsanatthāya ‘‘khippaṃ āgacchatū’’ti āha. So tassā sāsanaṃ sutvā taṃ ārādhetukāmo sopānapādamūlato paṭṭhāya javenāgantvā tassā santike aṭṭhāsi. Atha naṃ sā vīmaṃsamānā ‘‘mahātale javena dhāvā’’ti āha. So ‘‘rājadhītaraṃ tosessāmī’’ti vegena pakkhandi. Atha naṃ ‘‘puna ehī’’ti āha. So puna vegena āgato. Sā tassa dhitiyā virahitabhāvaṃ ñatvā ‘‘ehi samma, pāde me sambāhā’’ti āha. So tassā ārādhanatthaṃ nisīditvā pāde sambāhi. Atha naṃ sā ure pādena paharitvā uttānakaṃ pātetvā ‘‘imaṃ andhabālapurisaṃ dhitivirahitaṃ pothetvā gīvāyaṃ gahetvā nīharathā’’ti dāsīnaṃ saññaṃ adāsi. Tā tathā kariṃsu. So tehi ‘‘kiṃ senāpatī’’ti puṭṭho ‘‘mā kathetha, sā neva manussitthī, yakkhinī’’ti āha. Tato bhaṇḍāgāriko gato, tampi tatheva lajjāpesi. Tathā seṭṭhiṃ, chattaggāhaṃ, asiggāhanti sabbepi te lajjāpesiyeva.

Atha amaccā sannipatitvā ‘‘rājadhītaraṃ ārādhetuṃ samattho nāma natthi, sahassathāmadhanuṃ āropetuṃ samatthassa rajjaṃ dethā’’ti āha, tampi koci āropetuṃ nāsakkhi. Tato ‘‘caturassapallaṅkassa ussīsakaṃ jānantassa rajjaṃ dethā’’ti āha, tampi koci na jānāti. Tato soḷasa mahānidhī nīharituṃ samatthassa rajjaṃ dethā’’ti āha, tepi koci nīharituṃ nāsakkhi. Tato ‘‘ambho arājikaṃ nāma raṭṭhaṃ pāletuṃ na sakkā, kiṃ nu kho kātabba’’nti mantayiṃsu. Atha ne purohito āha – ‘‘bho tumhe mā cintayittha, phussarathaṃ nāma vissajjetuṃ vaṭṭati, phussarathena hi laddharājā sakalajambudīpe rajjaṃ kāretuṃ samattho hotī’’ti. Te ‘‘sādhū’’ti sampaṭicchitvā nagaraṃ alaṅkārāpetvā maṅgalarathe cattāro kumudavaṇṇe asse yojetvā uttamapaccattharaṇaṃ attharitvā pañca rājakakudhabhaṇḍāni āropetvā caturaṅginiyā senāya parivāresuṃ. ‘‘Sasāmikassa rathassa purato tūriyāni vajjanti, asāmikassa pacchato vajjanti, tasmā sabbatūriyāni pacchato vādethā’’ti vatvā suvaṇṇabhiṅkārena rathadhurañca patodañca abhisiñcitvā ‘‘yassa rajjaṃ kāretuṃ puññaṃ atthi, tassa santikaṃ gacchatū’’ti rathaṃ vissajjesuṃ. Atha ratho rājagehaṃ padakkhiṇaṃ katvā vegena mahāvīthiṃ abhiruhi.

Senāpatiādayo ‘‘phussaratho mama santikaṃ āgacchatū’’ti cintayiṃsu. So sabbesaṃ gehāni atikkamitvā nagaraṃ padakkhiṇaṃ katvā pācīnadvārena nikkhamitvā uyyānābhimukho pāyāsi. Atha naṃ vegena gacchantaṃ disvā ‘‘nivattethā’’ti āhaṃsu. Purohito ‘‘mā nivattayittha, icchanto yojanasatampi gacchatu, mā nivārethā’’ti āha. Ratho uyyānaṃ pavisitvā maṅgalasilāpaṭṭaṃ padakkhiṇaṃ katvā ārohanasajjo hutvā aṭṭhāsi. Purohito mahāsattaṃ nipannakaṃ disvā amacce āmantetvā ‘‘ambho eko silāpaṭṭe nipannako puriso dissati, setacchattānucchavikā panassa dhiti atthīti vā natthīti vā na jānāma, sace esa puññavā bhavissati, amhe na olokessati, kāḷakaṇṇisatto sace bhavissati, bhītatasito uṭṭhāya kampamāno olokessati, tasmā khippaṃ sabbatūriyāni paggaṇhathā’’ti āha. Tāvadeva anekasatāni tūriyāni paggaṇhiṃsu. Tadā tūriyasaddo sāgaraghoso viya ahosi.

Mahāsatto tena saddena pabujjhitvā sīsaṃ vivaritvā olokento mahājanaṃ disvā ‘‘setacchattena me āgatena bhavitabba’’nti cintetvā puna sīsaṃ pārupitvā parivattitvā vāmapassena nipajji. Purohito tassa pāde vivaritvā lakkhaṇāni olokento ‘‘tiṭṭhatu ayaṃ eko dīpo, catunnampi mahādīpānaṃ rajjaṃ kāretuṃ samattho hotī’’ti puna tūriyāni paggaṇhāpesi. Atha mahāsatto mukhaṃ vivaritvā parivattitvā dakkhiṇapassena nipajjitvā mahājanaṃ olokesi. Tadā purohito parisaṃ ussāretvā añjaliṃ paggayha avakujjo hutvā ‘‘uṭṭhehi, deva, rajjaṃ te pāpuṇātī’’ti āha. Atha naṃ mahāsatto ‘‘rājā vo kuhī’’nti pucchitvā ‘‘kālakato devā’’ti vutte ‘‘tassa putto vā bhātā vā natthī’’ti pucchitvā ‘‘natthi devā’’ti vutte ‘‘tena hi sādhu rajjaṃ kāressāmī’’ti vatvā uṭṭhāya silāpaṭṭe pallaṅkena nisīdi. Atha naṃ tattheva abhisiñciṃsu. So mahājanako nāma rājā ahosi. So rathavaraṃ abhiruyha mahantena sirivibhavena nagaraṃ pavisitvā rājanivesanaṃ abhiruhanto ‘‘senāpatiādīnaṃ tāneva ṭhānāni hontū’’ti vicāretvā mahātalaṃ abhiruhi.

Rājadhītā pana purimasaññāya eva tassa vīmaṃsanatthaṃ ekaṃ purisaṃ āṇāpesi ‘‘tāta, tvaṃ gaccha, rājānaṃ upasaṅkamitvā evaṃ vadehi ‘deva, sīvalidevī tumhe pakkosati, khippaṃ kirāgacchatū’’’ti. So gantvā tathā ārocesi. Rājā paṇḍito tassa vacanaṃ sutvāpi assuṇanto viya ‘‘aho sobhano vatāyaṃ pāsādo’’ti pāsādameva vaṇṇeti. So taṃ sāvetuṃ asakkonto gantvā rājadhītāya taṃ pavattiṃ ārocesi ‘‘ayye, rājā tumhākaṃ vacanaṃ na suṇāti, pāsādameva vaṇṇeti, tumhākaṃ vacanaṃ tiṇaṃ viya na gaṇetī’’ti. Sā tassa vacanaṃ sutvā ‘‘so mahajjhāsayo puriso bhavissatī’’ti cintetvā dutiyampi tatiyampi pesesi. Rājāpi attano ruciyā pakatigamanena sīho viya vijambhamāno pāsādaṃ abhiruhi. Tasmiṃ upasaṅkamante rājadhītā tassa tejena sakabhāvena saṇṭhātuṃ asakkontī āgantvā hatthālambakaṃ adāsi.

So tassā hatthaṃ olambitvā mahātalaṃ abhiruhitvā samussitasetacchatte rājapallaṅke nisīditvā amacce āmantetvā ‘‘ambho, atthi pana vo raññā kālaṃ karontena koci ovādo dinno’’ti pucchitvā ‘‘āma, devā’’ti vutte ‘‘tena hi vadethā’’ti āha. Deva ‘‘sīvalideviṃ ārādhetuṃ samatthassa rajjaṃ dethā’’ti tena vuttanti. Sīvalideviyā āgantvā hatthālambako dinno, ayaṃ tāva ārādhitā nāma, aññaṃ vadethāti. Deva ‘‘caturassapallaṅkassa ussīsakaṃ jānituṃ samatthassa rajjaṃ dethā’’ti tena vuttanti. Rājā ‘‘idaṃ dujjānaṃ, upāyena sakkā jānitu’’nti cintetvā sīsato suvaṇṇasūciṃ nīharitvā sīvalideviyā hatthe ṭhapesi ‘‘imaṃ ṭhapehī’’ti . Sā taṃ gahetvā pallaṅkassa ussīsake ṭhapesi. ‘‘Khaggaṃ adāsī’’tipi vadantiyeva. So tāya saññāya ‘‘idaṃ ussīsaka’’nti ñatvā tesaṃ kathaṃ assuṇanto viya ‘‘kiṃ kathethā’’ti vatvā puna tehi tathā vutte ‘‘idaṃ jānituṃ na garu, etaṃ ussīsaka’’nti vatvā ‘‘aññaṃ vadethā’’ti āha. Deva, ‘‘sahassathāmadhanuṃ āropetuṃ samatthassa rajjaṃ dethā’’ti tena vuttanti. ‘‘Tena hi āharatha na’’nti āharāpetvā so dhanuṃ pallaṅke yathānisinnova itthīnaṃ kappāsaphoṭanadhanuṃ viya āropetvā ‘‘aññaṃ vadethā’’ti āha. ‘‘Deva, soḷasa mahānidhī nīharituṃ samatthassa rajjaṃ dethā’’ti tena vuttanti. ‘‘Tesaṃ kiñci uddānaṃ atthī’’ti pucchitvā ‘‘āma, devā’’ti vutte ‘‘tena hi naṃ kathethā’’ti āha. Te ‘‘sūriyuggamane nidhī’’ti uddānaṃ kathayiṃsu. Tassa taṃ suṇantasseva gaganatale puṇṇacando viya so attho pākaṭo ahosi.

Atha ne rājā āha – ‘‘ajja, bhaṇe, velā natthi, sve nidhī gaṇhissāmī’’ti. So punadivase amacce sannipātetvā pucchi ‘‘tumhākaṃ rājā paccekabuddhe bhojesī’’ti? ‘‘Āma, devā’’ti. So cintesi ‘‘sūriyoti nāyaṃ sūriyo, sūriyasadisattā pana paccekabuddhā sūriyā nāma, tesaṃ paccuggamanaṭṭhāne nidhinā bhavitabba’’nti. Tato rājā ‘‘tesu paccekabuddhesu āgacchantesu paccuggamanaṃ karonto kataraṃ ṭhānaṃ gacchatī’’ti pucchitvā ‘‘asukaṭṭhānaṃ nāma devā’’ti vutte ‘‘taṃ ṭhānaṃ khaṇitvā nidhiṃ nīharathā’’ti nidhiṃ nīharāpesi. ‘‘Gamanakāle anugacchanto kattha ṭhatvā uyyojesī’’ti pucchitvā ‘‘asukaṭṭhāne nāmā’’ti vutte ‘‘tatopi nidhiṃ nīharathā’’ti nidhiṃ nīharāpesi. Atha mahājanā ukkuṭṭhisahassāni pavattentā ‘‘sūriyuggamane nidhī’’ti vuttattā sūriyuggamanadisāyaṃ khaṇantā vicariṃsu. Atho ‘‘okkamane nidhī’’ti vuttattā sūriyatthaṅgamanadisāyaṃ khaṇantā vicariṃsu. ‘‘Idaṃ pana dhanaṃ idheva hoti, aho acchariya’’nti pītisomanassaṃ pavattayiṃsu. Antonidhīti rājagehe mahādvārassa antoummārā nidhiṃ nīharāpesi. Bahi nidhīti bahiummārā nidhiṃ nīharāpesi. Na anto na bahi nidhīti heṭṭhāummārato nidhiṃ nīharāpesi . Ārohane nidhīti maṅgalahatthiṃ ārohanakāle suvaṇṇanisseṇiyā attharaṇaṭṭhānato nidhiṃ nīharāpesi. Atho orohane nidhīti hatthikkhandhato orohanaṭṭhānato nidhiṃ nīharāpesi. Catūsu mahāsālesūti bhūmiyaṃ kataupaṭṭhānaṭṭhāne sirisayanassa cattāro mañcapādā sālamayā, tesaṃ heṭṭhā catasso nidhikumbhiyo nīharāpesi. Samantāyojane nidhīti yojanaṃ nāma rathayugapamāṇaṃ, sirisayanassa samantā rathayugappamāṇato nidhiṃ nīharāpesi. Dantaggesu mahānidhīti maṅgalahatthiṭṭhāne tassa dvinnaṃ dantānaṃ abhimukhaṭṭhānato nidhiṃ nīharāpesi. Vālaggesūti maṅgalahatthiṭṭhāne tassa vāladhisammukhaṭṭhānato nidhiṃ nīharāpesi. Kepuketi kepukaṃ vuccati udakaṃ, maṅgalapokkharaṇito udakaṃ nīharāpetvā nidhiṃ dassesi. Rukkhaggesu mahānidhīti uyyāne mahāsālarukkhamūle ṭhitamajjhanhikasamaye parimaṇḍalāya rukkhacchāyāya anto nidhiṃ nīharāpesi. Evaṃ soḷasa mahānidhayo nīharāpetvā ‘‘aññaṃ kiñci atthī’’ti pucchi. ‘‘Natthi devā’’ti vadiṃsu. Mahājano haṭṭhatuṭṭho ahosi.

Atha rājā ‘‘idaṃ dhanaṃ dānamukhe vikirissāmī’’ti nagaramajjhe ceva catūsu nagaradvāresu cāti pañcasu ṭhānesu pañca dānasālāyo kārāpetvā mahādānaṃ paṭṭhapesi, kālacampānagarato attano mātarañca brāhmaṇañca pakkosāpetvā mahantaṃ sakkāraṃ akāsi. Tassa taruṇarajjeyeva sakalaṃ videharaṭṭhaṃ ‘‘ariṭṭhajanakarañño kira putto mahājanako nāma rājā rajjaṃ kāreti, so kira paṇḍito upāyakusalo, passissāma na’’nti dassanatthāya saṅkhubhitaṃ ahosi. Tato tato bahuṃ paṇṇākāraṃ gahetvā āgamiṃsu, nāgarāpi mahāchaṇaṃ sajjayiṃsu. Rājanivesane attharaṇādīni santharitvā gandhadāmamālādāmādīni osāretvā vippakiṇṇalājākusumavāsadhūmagandhākāraṃ kāretvā nānappakāraṃ pānabhojanaṃ upaṭṭhāpesuṃ. Rañño paṇṇākāratthāya rajatasuvaṇṇabhājanādīsu anekappakārāni khādanīyabhojanīyamadhuphāṇitaphalādīni gahetvā tattha tattha parivāretvā aṭṭhaṃsu. Ekato amaccamaṇḍalaṃ nisīdi, ekato brāhmaṇagaṇo, ekato seṭṭhiādayo nisīdiṃsu, ekato uttamarūpadharā nāṭakitthiyo nisīdiṃsu, brāhmaṇāpi sotthikārena mukhamaṅgalikāni kathenti, naccagītādīsu kusalā naccagītādīni pavattayiṃsu, anekasatāni tūriyāni pavajjiṃsū. Tadā rājanivesanaṃ yugandharavātavegena pahaṭā sāgarakucchi viya ekaninnādaṃ ahosi. Olokitolokitaṭṭhānaṃ kampati.

Atha mahāsatto setacchattassa heṭṭhā rājāsane nisinnova sakkasirisadisaṃ mahantaṃ sirivilāsaṃ oloketvā attano mahāsamudde katavāyāmaṃ anussari. Tassa ‘‘vīriyaṃ nāma kattabbayuttakaṃ, sacāhaṃ mahāsamudde vīriyaṃ nākarissaṃ, na imaṃ sampattiṃ alabhissa’’nti taṃ vāyāmaṃ anussarantassa pīti uppajji. So pītivegena udānaṃ udānento āha –

133.

‘‘Āsīsetheva puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, yathā icchiṃ tathā ahu.

134.

‘‘Āsīsetheva puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, udakā thalamubbhataṃ.

135.

‘‘Vāyametheva puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, yathā icchiṃ tathā ahu.

136.

‘‘Vāyametheva puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, udakā thalamubbhataṃ.

137.

‘‘Dukkhūpanītopi naro sapañño, āsaṃ na chindeyya sukhāgamāya;

Bahū hi phassā ahitā hitā ca, avitakkitā maccumupabbajanti.

138.

‘‘Acintitampi bhavati, cintitampi vinassati;

Na hi cintāmayā bhogā, itthiyā purisassa vā’’ti.

Tattha āsīsethevāti āsāchedakammaṃ akatvā attano kammaṃ āsaṃ karotheva. Na nibbindeyyāti vīriyaṃ karonto na nibbindeyya na alaseyya. Yathā icchinti yathā rājabhāvaṃ icchiṃ, tatheva rājā jātomhi. Ubbhatanti nīhaṭaṃ. Dukkhūpanītoti kāyikacetasikadukkhena phuṭṭhopīti attho. Ahitā hitā cāti dukkhaphassā ahitā, sukhaphassā hitā. Avitakkitāti avitakkitāro acintitāro. Idaṃ vuttaṃ hoti – tesu phassesu ahitaphassena phuṭṭhā sattā ‘‘hitaphassopi atthīti vīriyaṃ karontā taṃ pāpuṇantī’’ti acintetvā vīriyaṃ na karonti, te imassa atthassa avitakkitāro hitaphassaṃ alabhitvāva maccumupabbajanti maraṇaṃ pāpuṇanti, tasmā vīriyaṃ kattabbamevāti.

Acintitampīti imesaṃ sattānaṃ acintitampi hoti, cintitampi vinassati. Mayāpi hi ‘‘ayujjhitvāva rajjaṃ labhissāmī’’ti idaṃ acintitaṃ, ‘‘suvaṇṇabhūmito dhanaṃ āharitvā yujjhitvā pitu santakaṃ rajjaṃ gaṇhissāmī’’ti pana cintitaṃ, idāni me cintitaṃ naṭṭhaṃ, acintitaṃ jātaṃ. Na hi cintāmayā bhogāti imesaṃ sattānañhi bhogā cintāya anipphajjanato cintāmayā nāma na honti, tasmā vīriyameva kattabbaṃ. Vīriyavato hi acintitampi hotīti.

So tato paṭṭhāya dasa rājadhamme akopetvā dhammena samena rajjaṃ kāresi, paccekabuddhe ca upaṭṭhāsi. Aparabhāge sīvalidevī dhaññapuññalakkhaṇasampannaṃ puttaṃ vijāyi, ‘‘dīghāvukumāro’’tissa nāmaṃ kariṃsu. Tassa vayappattassa rājā uparajjaṃ datvā sattavassasahassāni rajjaṃ kāresi. So ekadivasaṃ uyyānapālena phalāphalesu ceva nānāpupphesu ca ābhatesu tāni disvā tuṭṭho hutvā tassa sammānaṃ kāretvā ‘‘samma uyyānapāla, ahaṃ uyyānaṃ passissāmi, tvaṃ alaṅkarohi na’’nti āha. So ‘‘sādhu, devā’’ti sampaṭicchitvā tathā katvā rañño paṭivedesi. So hatthikkhandhavaragato mahantena parivārena nagarā nikkhamitvā uyyānadvāraṃ pāpuṇi. Tatra ca dve ambā atthi nīlobhāsā. Eko aphalo, eko phaladharo. So pana atimadhuro, raññā aggaphalassa aparibhuttattā tato koci phalaṃ gahetuṃ na ussahati. Rājā hatthikkhandhavaragatova tato ekaṃ phalaṃ gahetvā paribhuñji, tassa taṃ jivhagge ṭhapitamattameva dibbojaṃ viya upaṭṭhāsi. So ‘‘nivattanakāle bahū khādissāmī’’ti cintesi. ‘‘Raññā aggaphalaṃ paribhutta’’nti ñatvā uparājānaṃ ādiṃ katvā antamaso hatthimeṇḍaassameṇḍādayopi phalaṃ gahetvā paribhuñjiṃsu. Aññe phalaṃ alabhantā daṇḍehi sākhaṃ bhinditvā nipaṇṇamakaṃsu. Rukkho obhaggavibhaggo aṭṭhāsi, itaro pana maṇipabbato viya vilāsamāno ṭhito.

Rājā uyyānā nikkhanto taṃ disvā ‘‘idaṃ ki’’nti amacce pucchati. ‘‘Devena aggaphalaṃ paribhuttanti mahājanena vilumpito devā’’ti āhaṃsu. ‘‘Kiṃ nu kho bhaṇe, imassa pana neva pattaṃ, na vaṇṇo khīṇo’’ti? ‘‘Nipphalatāya na khīṇo, devā’’ti. Taṃ sutvā rājā saṃvegaṃ paṭilabhitvā ‘‘ayaṃ rukkho nipphalatāya nīlobhāso ṭhito, ayaṃ pana saphalatāya obhaggavibhaggo ṭhito. Idampi rajjaṃ saphalarukkhasadisaṃ, pabbajjā pana nipphalarukkhasadisā. Sakiñcanasseva bhayaṃ, nākiñcanassa. Tasmā ahaṃ phalarukkho viya ahutvā nipphalarukkhasadiso bhavissāmi, imaṃ sampattiṃ cajitvā nikkhamma pabbajissāmī’’ti daḷhaṃ samādānaṃ katvā manaṃ adhiṭṭhahitvā nagaraṃ pavisitvā pāsādadvāre ṭhitova senāpatiṃ pakkosāpetvā ‘‘mahāsenāpati, ajja me paṭṭhāya bhattahārakañceva mukhodakadantakaṭṭhadāyakañca ekaṃ upaṭṭhākaṃ ṭhapetvā aññe maṃ daṭṭhuṃ mā labhantu, porāṇakavinicchayāmacce gahetvā rajjaṃ anusāsatha, ahaṃ ito paṭṭhāya uparipāsādatale samaṇadhammaṃ karissāmī’’ti vatvā pāsādamāruyha ekakova samaṇadhammaṃ akāsi. Evaṃ gate kāle mahājano rājaṅgaṇe sannipatitvā mahāsattaṃ adisvā ‘‘na no rājā porāṇako viya hotī’’ti vatvā gāthādvayamāha –

139.

‘‘Aporāṇaṃ vata bho rājā, sabbabhummo disampati;

Najja nacce nisāmeti, na gīte kurute mano.

140.

‘‘Na mige napi uyyāne, napi haṃse udikkhati;

Mūgova tuṇhimāsīno, na atthamanusāsatī’’ti.

Tattha migeti sabbasaṅgāhikavacanaṃ, pubbe hatthī yujjhāpeti, meṇḍe yujjhāpeti, ajja tepi na oloketīti attho. Uyyāneti uyyānakīḷampi nānubhoti. Haṃseti pañcapadumasañchannāsu uyyānapokkharaṇīsu haṃsagaṇaṃ na oloketi. Mūgovāti bhattahārakañca upaṭṭhākañca pucchiṃsu ‘‘bho rājā, tumhehi saddhiṃ kiñci atthaṃ mantetī’’ti. Te ‘‘na mantetī’’ti vadiṃsu. Tasmā evamāhaṃsu.

Rājā kāmesu anallīyantena vivekaninnena cittena attano kulūpakapaccekabuddhe anussaritvā ‘‘ko nu kho me tesaṃ sīlādiguṇayuttānaṃ akiñcanānaṃ vasanaṭṭhānaṃ ācikkhissatī’’ti tīhi gāthāhi udānaṃ udānesi –

141.

‘‘Sukhakāmā rahosīlā, vadhabandhā upāratā;

Kassa nu ajja ārāme, daharā vuddhā ca acchare.

142.

‘‘Atikkantavanathā dhīrā, namo tesaṃ mahesinaṃ;

Ye ussukamhi lokamhi, viharanti manussukā.

143.

‘‘Te chetvā maccuno jālaṃ, tataṃ māyāvino daḷhaṃ;

Chinnālayattā gacchanti, ko tesaṃ gatimāpaye’’ti.

Tattha sukhakāmāti nibbānasukhakāmā. Rahosīlāti paṭicchannasīlā na attano guṇappakāsanā. Daharā vuḍḍhā cāti daharā ceva mahallakā ca. Acchareti vasanti.

Tassevaṃ tesaṃ guṇe anussarantassa mahatī pīti uppajji. Atha mahāsatto pallaṅkato uṭṭhāya uttarasīhapañjaraṃ vivaritvā uttaradisābhimukho sirasi añjaliṃ patiṭṭhāpetvā ‘‘evarūpehi guṇehi samannāgatā paccekabuddhā’’ti namassamāno ‘‘atikkantavanathā’’tiādimāha. Tattha atikkantavanathāti pahīnataṇhā. Mahesinanti mahante sīlakkhandhādayo guṇe esitvā ṭhitānaṃ. Ussukamhīti rāgādīhi ussukkaṃ āpanne lokasmiṃ. Maccuno jālanti kilesamārena pasāritaṃ taṇhājālaṃ. Tataṃ māyāvinoti atimāyāvino. Ko tesaṃ gatimāpayeti ko maṃ tesaṃ paccekabuddhānaṃ nivāsaṭṭhānaṃ pāpeyya, gahetvā gaccheyyāti attho.

Tassa pāsādeyeva samaṇadhammaṃ karontassa cattāro māsā atītā. Athassa ativiya pabbajjāya cittaṃ nami, agāraṃ lokantarikanirayo viya khāyi, tayo bhavā ādittā viya upaṭṭhahiṃsu. So pabbajjābhimukhena cittena ‘‘kadā nu kho imaṃ sakkabhavanaṃ viya alaṅkatappaṭiyattaṃ mithilaṃ pahāya himavantaṃ pavisitvā pabbajitavesagahaṇakālo mayhaṃ bhavissatī’’ti cintetvā mithilavaṇṇanaṃ nāma ārabhi –

144.

‘‘Kadāhaṃ mithilaṃ phītaṃ, vibhattaṃ bhāgaso mitaṃ;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

145.

‘‘Kadāhaṃ mithilaṃ phītaṃ, visālaṃ sabbatopabhaṃ;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

146.

‘‘Kadāhaṃ mithilaṃ phītaṃ, bahupākāratoraṇaṃ;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

147.

‘‘Kadāhaṃ mithilaṃ phītaṃ, daḷhamaṭṭālakoṭṭhakaṃ;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

148.

‘‘Kadāhaṃ mithilaṃ phītaṃ, suvibhattaṃ mahāpathaṃ;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

149.

‘‘Kadāhaṃ mithilaṃ phītaṃ, suvibhattantarāpaṇaṃ;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

150.

‘‘Kadāhaṃ mithilaṃ phītaṃ, gavāssarathapīḷitaṃ;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

151.

‘‘Kadāhaṃ mithilaṃ phītaṃ, ārāmavanamāliniṃ;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

152.

‘‘Kadāhaṃ mithilaṃ phītaṃ, uyyānavanamāliniṃ;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

153.

‘‘Kadāhaṃ mithilaṃ phītaṃ, pāsādavanamāliniṃ;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

154.

‘‘Kadāhaṃ mithilaṃ phītaṃ, tipuraṃ rājabandhuniṃ;

Māpitaṃ somanassena, vedehena yasassinā;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

155.

‘‘Kadāhaṃ vedehe phīte, nicite dhammarakkhite;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

156.

‘‘Kadāhaṃ vedehe phīte, ajeyye dhammarakkhite;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

157.

‘‘Kadāhaṃ antepuraṃ rammaṃ, vibhattaṃ bhāgaso mitaṃ;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

158.

‘‘Kadāhaṃ antepuraṃ rammaṃ, sudhāmattikalepanaṃ;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

159.

‘‘Kadāhaṃ antepuraṃ rammaṃ, sucigandhaṃ manoramaṃ;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

160.

‘‘Kadāhaṃ kūṭāgāre ca, vibhatte bhāgaso mite;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

161.

‘‘Kadāhaṃ kūṭāgāre ca, sudhāmattikalepane;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

162.

‘‘Kadāhaṃ kūṭāgāre ca, sucigandhe manorame;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

163.

‘‘Kadāhaṃ kūṭāgāre ca, litte candanaphosite;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

164.

‘‘Kadāhaṃ soṇṇapallaṅke, gonake cittasanthate;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

165.

‘‘Kadāhaṃ maṇipallaṅke, gonake cittasanthate;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

166.

‘‘Kadāhaṃ kappāsakoseyyaṃ, khomakoṭumbarāni ca;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

167.

‘‘Kadāhaṃ pokkharaṇī rammā, cakkavākapakūjitā;

Mandālakehi sañchannā, padumuppalakehi ca;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

168.

‘‘Kadāhaṃ hatthigumbe ca, sabbālaṅkārabhūsite;

Suvaṇṇakacche mātaṅge, hemakappanavāsase.

169.

‘‘Ārūḷhe gāmaṇīyehi, tomaraṅkusapāṇibhi;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

170.

‘‘Kadāhaṃ assagumbe ca, sabbālaṅkārabhūsite;

Ājānīyeva jātiyā, sindhave sīghavāhane.

171.

‘‘Ārūḷhe gāmaṇīyehi, illiyācāpadhāribhi;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

172.

‘‘Kadāhaṃ rathaseniyo, sannaddhe ussitaddhaje;

Dīpe athopi veyyagghe, sabbālaṅkārabhūsite.

173.

‘‘Ārūḷhe gāmaṇīyehi, cāpahatthehi vammibhi;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

174.

‘‘Kadāhaṃ sovaṇṇarathe, sannaddhe ussitaddhaje;

Dīpe athopi veyyagghe, sabbālaṅkārabhūsite.

175.

‘‘Ārūḷhe gāmaṇīyehi, cāpahatthehi vammibhi;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

176.

‘‘Kadāhaṃ sajjhurathe ca, sannaddhe ussitaddhaje;

Dīpe athopi veyyagghe, sabbālaṅkārabhūsite.

177.

‘‘Ārūḷhe gāmaṇīyehi, cāpahatthehi vammibhi;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

178.

‘‘Kadāhaṃ assarathe ca, sannaddhe ussitaddhaje;

Dīpe athopi veyyagghe, sabbālaṅkārabhūsite.

179.

‘‘Ārūḷhe gāmaṇīyehi, cāpahatthehi vammibhi;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

180.

‘‘Kadāhaṃ oṭṭharathe ca, sannaddhe ussitaddhaje;

Dīpe athopi veyyagghe, sabbālaṅkārabhūsite.

181.

‘‘Ārūḷhe gāmaṇīyehi, cāpahatthehi vammibhi;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

182.

‘‘Kadāhaṃ goṇarathe ca, sannaddhe ussitaddhaje;

Dīpe athopi veyyagghe, sabbālaṅkārabhūsite.

183.

‘‘Ārūḷhe gāmaṇīyehi, cāpahatthehi vammibhi;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

184.

‘‘Kadāhaṃ ajarathe ca, sannaddhe ussitaddhaje;

Dīpe athopi veyyagghe, sabbālaṅkārabhūsite.

185.

‘‘Ārūḷhe gāmaṇīyehi, cāpahatthehi vammibhi;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

186.

‘‘Kadāhaṃ meṇḍarathe ca, sannaddhe ussitaddhaje;

Dīpe athopi veyyagghe, sabbālaṅkārabhūsite.

187.

‘‘Ārūḷhe gāmaṇīyehi, cāpahatthehi vammibhi;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

188.

‘‘Kadāhaṃ migarathe ca, sannaddhe ussitaddhaje;

Dīpe athopi veyyagghe, sabbālaṅkārabhūsite.

189.

‘‘Ārūḷhe gāmaṇīyehi, cāpahatthehi vammibhi;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

190.

‘‘Kadāhaṃ hatthārohe ca, sabbālaṅkārabhūsite;

Nīlavammadhare sūre, tomaraṅkusapāṇine;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

191.

‘‘Kadāhaṃ assārohe ca, sabbālaṅkārabhūsite;

Nīlavammadhare sūre, illiyācāpadhārine;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

192.

‘‘Kadāhaṃ rathārohe ca, sabbālaṅkārabhūsite;

Nīlavammadhare sūre, cāpahatthe kalāpine;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

193.

‘‘Kadāhaṃ dhanuggahe ca, sabbālaṅkārabhūsite;

Nīlavammadhare sūre, cāpahatthe kalāpine;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

194.

‘‘Kadāhaṃ rājaputte ca, sabbālaṅkārabhūsite;

Citravammadhare sūre, kañcanāveḷadhārine;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

195.

‘‘Kadāhaṃ ariyagaṇe ca, vatavante alaṅkate;

Haricandanalittaṅge, kāsikuttamadhārine;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

196.

‘‘Kadāhaṃ amaccagaṇe ca, sabbālaṅkārabhūsite;

Pītavammadhare sūre, purato gacchamāline;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

197.

‘‘Kadāhaṃ sattasatā bhariyā, sabbālaṅkārabhūsitā;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

198.

‘‘Kadāhaṃ sattasatā bhariyā, susaññā tanumajjhimā;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

199.

‘‘Kadāhaṃ sattasatā bhariyā, assavā piyabhāṇinī;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

200.

‘‘Kadāhaṃ satapalaṃ kaṃsaṃ, sovaṇṇaṃ satarājikaṃ;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

201.

‘‘Kadāssu maṃ hatthigumbā, sabbālaṅkārabhūsitā;

Suvaṇṇakacchā mātaṅgā, hemakappanavāsasā.

202.

‘‘Ārūḷhā gāmaṇīyehi, tomaraṅkusapāṇibhi;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

203.

‘‘Kadāssu maṃ assagumbā, sabbālaṅkārabhūsitā;

Ājānīyāva jātiyā, sindhavā sīghavāhanā.

204.

‘‘Ārūḷhā gāmaṇīyehi, illiyācāpadhāribhi;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

205.

‘‘Kadāssu maṃ rathasenī, sannaddhā ussitaddhajā;

Dīpā athopi veyyagghā, sabbālaṅkārabhūsitā.

206.

‘‘Ārūḷhā gāmaṇīyehi, cāpahatthehi vammibhi;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

207.

‘‘Kadāssu maṃ soṇṇarathā, sannaddhā ussitaddhajā;

Dīpā athopi veyyagghā, sabbālaṅkārabhūsitā.

208.

‘‘Ārūḷhā gāmaṇīyehi, cāpahatthehi vammibhi;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

209.

‘‘Kadāssu maṃ sajjhurathā, sannaddhā ussitaddhajā;

Dīpā athopi veyyagghā, sabbālaṅkārabhūsitā.

210.

‘‘Ārūḷhā gāmaṇīyehi, cāpahatthehi vammibhi;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

211.

‘‘Kadāssu maṃ assarathā, sannaddhā ussitaddhajā;

Dīpā athopi veyyagghā, sabbālaṅkārabhūsitā.

212.

‘‘Ārūḷhā gāmaṇīyehi, cāpahatthehi vammibhi;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

213.

‘‘Kadāssu maṃ oṭṭharathā, sannaddhā ussitaddhajā;

Dīpā athopi veyyagghā, sabbālaṅkārabhūsitā.

214.

‘‘Ārūḷhā gāmaṇīyehi, cāpahatthehi vammibhi;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

215.

‘‘Kadāssu maṃ goṇarathā, sannaddhā ussitaddhajā;

Dīpā athopi veyyagghā, sabbālaṅkārabhūsitā.

216.

‘‘Ārūḷhā gāmaṇīyehi, cāpahatthehi vammibhi;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

217.

‘‘Kadāssu maṃ ajarathā, sannaddhā ussitaddhajā;

Dīpā athopi veyyagghā, sabbālaṅkārabhūsitā.

218.

‘‘Ārūḷhā gāmaṇīyehi, cāpahatthehi vammibhi;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

219.

‘‘Kadāssu maṃ meṇḍarathā, sannaddhā ussitaddhajā;

Dīpā athopi veyyagghā, sabbālaṅkārabhūsitā.

220.

‘‘Ārūḷhā gāmaṇīyehi, cāpahatthehi vammibhi;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

221.

‘‘Kadāssu maṃ migarathā, sannaddhā ussitaddhajā;

Dīpā athopi veyyagghā, sabbālaṅkārabhūsitā.

222.

‘‘Ārūḷhā gāmaṇīyehi, cāpahatthehi vammibhi;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

223.

‘‘Kadāssu maṃ hatthārohā, sabbālaṅkārabhūsitā;

Nīlavammadharā sūrā, tomaraṅkusapāṇino;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

224.

‘‘Kadāssu maṃ assārohā, sabbālaṅkārabhūsitā;

Nīlavammadharā sūrā, illiyācāpadhārino;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

225.

‘‘Kadāssu maṃ rathārohā, sabbālaṅkārabhūsitā;

Nīlavammadharā sūrā, cāpahatthā kalāpino;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

226.

‘‘Kadāssu maṃ dhanuggahā, sabbālaṅkārabhūsitā;

Nīlavammadharā sūrā, cāpahatthā kalāpino;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

227.

‘‘Kadāssu maṃ rājaputtā, sabbālaṅkārabhūsitā;

Citravammadharā sūrā, kañcanāveḷadhārino;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

228.

‘‘Kadāssu maṃ ariyagaṇā, vatavantā alaṅkatā;

Haricandanalittaṅgā, kāsikuttamadhārino;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

229.

‘‘Kadāssu maṃ amaccagaṇā, sabbālaṅkārabhūsitā;

Pītavammadharā sūrā, purato gacchamālino;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

230.

‘‘Kadāssu maṃ sattasatā bhariyā, sabbālaṅkārabhūsitā;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

231.

‘‘Kadāssu maṃ sattasatā bhariyā, susaññā tanumajjhimā;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

232.

‘‘Kadāssu maṃ sattasatā bhariyā, assavā piyabhāṇinī;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

233.

‘‘Kadāhaṃ pattaṃ gahetvāna, muṇḍo saṅghāṭipāruto;

Piṇḍikāya carissāmi, taṃ kudāssu bhavissati.

234.

‘‘Kadāhaṃ paṃsukūlānaṃ, ujjhitānaṃ mahāpathe;

Saṅghāṭiṃ dhārayissāmi, taṃ kudāssu bhavissati.

235.

‘‘Kadāhaṃ sattāhasammeghe, ovaṭṭho allacīvaro;

Piṇḍikāya carissāmi, taṃ kudāssu bhavissati.

236.

‘‘Kadāhaṃ sabbattha gantvā, rukkhā rukkhaṃ vanā vanaṃ;

Anapekkho gamissāmi, taṃ kudāssu bhavissati.

237.

‘‘Kadāhaṃ giriduggesu, pahīnabhayabheravo;

Adutiyo gamissāmi, taṃ kudāssu bhavissati.

238.

‘‘Kadāhaṃ vīṇaṃva rujjako, sattatantiṃ manoramaṃ;

Cittaṃ ujuṃ karissāmi, taṃ kudāssu bhavissati.

239.

‘‘Kadāhaṃ rathakārova, parikantaṃ upāhanaṃ;

Kāmasaññojane checchaṃ, ye dibbe ye ca mānuse’’ti.

Tattha kadāti kālaparivitakko. Phītanti vatthālaṅkārādīhi supupphitaṃ. Vibhattaṃ bhāgaso mitanti chekehi nagaramāpakehi rājanivesanādīnaṃ vasena vibhattaṃ dvāravīthīnaṃ vasena koṭṭhāsato mitaṃ. Taṃ kudāssu bhavissatīti taṃ evarūpaṃ nagaraṃ pahāya pabbajanaṃ kudā nāma me bhavissati . Sabbatopabhanti samantato alaṅkārobhāsena yuttaṃ. Bahupākāratoraṇanti bahalena puthulena pākārena ceva dvāratoraṇehi ca samannāgataṃ. Daḷhamaṭṭālakoṭṭhakanti daḷhehi aṭṭālakehi dvārakoṭṭhakehi ca samannāgataṃ. Pīḷitanti samākiṇṇaṃ. Tipuranti tīhi purehi samannāgataṃ, tipākāranti attho. Atha vā tipuranti tikkhattuṃ puṇṇaṃ. Rājabandhunīnti rājaññatakeheva puṇṇaṃ. Somanassenāti evaṃnāmakena videharājena.

Niciteti dhanadhaññanicayādinā sampanne. Ajeyyeti paccāmittehi ajetabbe. Candanaphositeti lohitacandanena paripphosite. Koṭumbarānīti koṭumbararaṭṭhe uṭṭhitavatthāni. Hatthigumbeti hatthighaṭāyo. Hemakappanavāsaseti hemamayena sīsālaṅkārasaṅkhātena kappanena ca hemajālena ca samannāgate. Gāmaṇīyehīti hatthācariyehi. Ājānīyeva jātiyāti jātiyā kāraṇākāraṇajānanatāya ājānīyeva, tādisānaṃ assānaṃ gumbe. Gāmaṇīyehīti assācariyehi. Illiyācāpadhāribhīti illiyañca cāpañca dhārentehi. Rathaseniyoti rathaghaṭāyo. Sannandheti suṭṭhu naddhe. Dīpe athopi veyyaggheti dīpibyagghacammaparikkhitte. Gāmaṇīyehīti rathācariyehi. Sajjhuratheti rajatarathe. Ajarathameṇḍarathamigarathe sobhanatthāya yojenti.

Ariyagaṇeti brāhmaṇagaṇe. Te kira tadā ariyācārā ahesuṃ, tena te evamāha. Haricandanalittaṅgeti kañcanavaṇṇena candanena littasarīre. Sattasatā bhariyāti piyabhariyāyeva sandhāyāha. Susaññāti suṭṭhu saññitā. Assavāti sāmikassa vacanakārikā. Satapalanti palasatena suvaṇṇena kāritaṃ. Kaṃsanti pātiṃ. Satarājikanti piṭṭhipasse rājisatena samannāgataṃ. Yantaṃ manti anitthigandhavanasaṇḍe ekameva gacchantaṃ maṃ kadā nu te nānuyissanti. Sattāhasammegheti sattāhaṃ samuṭṭhite mahāmeghe, sattāhavaddaliketi attho. Ovaṭṭhoti onatasīso. Sabbatthāti sabbadisaṃ. Rujjakoti vīṇāvādako. Kāmasaṃyojaneti kāmasaṃyojanaṃ. Dibbeti dibbaṃ. Mānuseti mānusaṃ.

So kira dasavassasahassāyukakāle nibbatto sattavassasahassāni rajjaṃ kāretvā tivassasahassāvasiṭṭhe āyumhi pabbajito. Pabbajanto panesa uyyānadvāre ambarukkhassa diṭṭhakālato paṭṭhāya cattāro māse agāre vasitvā ‘‘imamhā rājavesā pabbajitaveso varataro, pabbajissāmī’’ti cintetvā upaṭṭhākaṃ rahassena āṇāpesi ‘‘tāta, kañci ajānāpetvā antarāpaṇato kāsāyavatthāni ceva mattikāpattañca kiṇitvā āharā’’ti. So tathā akāsi. Rājā kappakaṃ pakkosāpetvā kesamassuṃ ohārāpetvā kappakassa gāmavaraṃ datvā kappakaṃ uyyojetvā ekaṃ kāsāvaṃ nivāsetvā ekaṃ pārupitvā ekaṃ aṃse katvā mattikāpattampi thavikāya osāretvā aṃse laggesi. Tato kattaradaṇḍaṃ gahetvā mahātale katipaye vāre paccekabuddhalīlāya aparāparaṃ caṅkami. So taṃ divasaṃ tattheva vasitvā punadivase sūriyuggamanavelāya pāsādā otarituṃ ārabhi.

Tadā sīvalidevī tā sattasatā vallabhitthiyo pakkosāpetvā ‘‘ciraṃ diṭṭho no rājā, cattāro māsā atītā, ajja naṃ passissāma, sabbālaṅkārehi alaṅkaritvā yathābalaṃ itthikuttahāsavilāse dassetvā kilesabandhanena bandhituṃ vāyameyyāthā’’ti vatvā alaṅkatappaṭiyattāhi tāhi saddhiṃ ‘‘rājānaṃ passissāmā’’ti pāsādaṃ abhiruhantī taṃ otarantaṃ disvāpi na sañjāni. ‘‘Rañño ovādaṃ dātuṃ āgato paccekabuddho bhavissatī’’ti saññāya vanditvā ekamantaṃ aṭṭhāsi. Mahāsattopi pāsādā otari. Itarāpi pāsādaṃ abhiruhitvā sirisayanapiṭṭhe bhamaravaṇṇakese ca pasādhanabhaṇḍañca disvā ‘‘na so paccekabuddho, amhākaṃ piyasāmiko bhavissati, etha naṃ yācitvā nivattāpessāmī’’ti mahātalā otaritvā rājaṅgaṇaṃ sampāpuṇi. Pāpuṇitvā ca pana sabbāhi tāhi saddhiṃ kese mocetvā piṭṭhiyaṃ vikiritvā ubhohi hatthehi uraṃ saṃsumbhitvā ‘‘kasmā evarūpaṃ kammaṃ karotha, mahārājā’’ti atikaruṇaṃ paridevamānā rājānaṃ anubandhi, sakalanagaraṃ saṅkhubhitaṃ ahosi. Tepi ‘‘rājā kira no pabbajito, kuto pana evarūpaṃ dhammikarājānaṃ labhissāmā’’ti rodamānā rājānaṃ anubandhiṃsu. Tatra tāsaṃ itthīnaṃ paridevanañceva paridevantiyopi tā pahāya rañño gamanañca āvikaronto satthā āha –

240.

‘‘Tā ca sattasatā bhariyā, sabbālaṅkārabhūsitā;

Bāhā paggayha pakkanduṃ, kasmā no vijahissasi.

241.

‘‘Tā ca sattasatā bhariyā, susaññā tanumajjhimā;

Bāhā paggayha pakkanduṃ, kasmā no vijahissasi.

242.

‘‘Tā ca sattasatā bhariyā, assavā piyabhāṇinī;

Bāhā paggayha pakkanduṃ, kasmā no vijahissasi.

243.

‘‘Tā ca sattasatā bhariyā, sabbālaṅkārabhūsitā;

Hitvā sampaddavī rājā, pabbajjāya purakkhato.

244.

‘‘Tā ca sattasatā bhariyā, susaññā tanumajjhimā;

Hitvā sampaddavī rājā, pabbajjāya purakkhato.

245.

‘‘Tā ca sattasatā bhariyā, assavā piyabhāṇinī;

Hitvā sampaddavī rājā, pabbajjāya purakkhato.

246.

‘‘Hitvā satapalaṃ kaṃsaṃ, sovaṇṇaṃ satarājikaṃ;

Aggahī mattikaṃ pattaṃ, taṃ dutiyābhisecana’’nti.

Tattha bāhā paggayhāti bāhā ukkhipitvā. Sampaddavīti bhikkhave, so mahājanako rājā, tā ca sattasatā bhariyā ‘‘kiṃ no, deva, pahāya gacchasi, ko amhākaṃ doso’’ti vilapantiyova chaḍḍetvā sampaddavī gato, ‘‘pabbajjāya yāhī’’ti codiyamāno viya purakkhato hutvā gatoti attho. Taṃ dutiyābhisecananti bhikkhave, taṃ mattikāpattaggahaṇaṃ dutiyābhisecanaṃ katvā so rājā nikkhantoti.

Sīvalidevīpi paridevamānā rājānaṃ nivattetuṃ asakkontī ‘‘attheso upāyo’’ti cintetvā mahāsenaguttaṃ pakkosāpetvā ‘‘tāta, rañño purato gamanadisābhāge jiṇṇagharajiṇṇasālādīsu aggiṃ dehi, tiṇapaṇṇāni saṃharitvā tasmiṃ tasmiṃ ṭhāne dhūmaṃ kārehī’’ti āṇāpesi. So tathā kāresi. Sā rañño santikaṃ gantvā pādesu patitvā mithilāya ādittabhāvaṃ ārocentī gāthādvayamāha –

247.

‘‘Bhesmā aggisamā jālā, kosā ḍayhanti bhāgaso;

Rajataṃ jātarūpañca, muttā veḷuriyā bahū.

248.

‘‘Maṇayo saṅkhamuttā ca, vatthikaṃ haricandanaṃ;

Ajinaṃ dantabhaṇḍañca, lohaṃ kāḷāyasaṃ bahū;

Ehi rāja nivattassu, mā tetaṃ vinasā dhana’’nti.

Tattha bhesmāti bhayānakā. Aggisamā jālāti tesaṃ tesaṃ manussānaṃ gehāni aggi gaṇhi, so esa mahājāloti attho. Kosāti suvaṇṇarajatakoṭṭhāgārādīni. Bhāgasoti koṭṭhāsato suvibhattāpi no ete agginā ḍayhanti, devāti. Lohanti tambalohādikaṃ. Mā tetaṃ vinasā dhananti mā te etaṃ dhanaṃ vinassatu, ehi naṃ nibbāpeti, pacchā gamissasi, ‘‘mahājanako nagaraṃ ḍayhamānaṃ anoloketvāva nikkhanto’’ti tumhākaṃ garahā bhavissati, tāya te lajjāpi vippaṭisāropi bhavissati, ehi amacce āṇāpetvā aggiṃ nibbāpehi, devāti.

Atha mahāsatto ‘‘devi, kiṃ kathesi, yesaṃ kiñcanaṃ atthi, tesaṃ taṃ ḍayhati, mayaṃ pana akiñcanā’’ti dīpento gāthamāha –

249.

‘‘Susukhaṃ vata jīvāma, yesaṃ no natthi kiñcanaṃ;

Mithilā ḍayhamānāya, na me kiñci aḍayhathā’’ti.

Tattha kiñcananti yesaṃ amhākaṃ palibuddhakilesasaṅkhātaṃ kiñcanaṃ natthi, te mayaṃ tena akiñcanabhāvena susukhaṃ vata jīvāma. Teneva kāraṇena mithilāya ḍayhamānāya na me kiñci aḍayhatha, appamattakampi attano bhaṇḍakaṃ ḍayhamānaṃ na passāmīti vadati.

Evañca pana vatvā mahāsatto uttaradvārena nikkhami. Tāpissa sattasatā bhariyā nikkhamiṃsu. Puna sīvalidevī ekaṃ upāyaṃ cintetvā ‘‘gāmaghātaraṭṭhavilumpanākāraṃ viya dassethā’’ti amacce āṇāpesi. Taṃkhaṇaṃyeva āvudhahatthe purise tato tato ādhāvante paridhāvante vilumpante viya sarīre lākhārasaṃ siñcitvā laddhappahāre viya phalake nipajjāpetvā vuyhante mate viya ca rañño dassesuṃ. Mahājano upakkosi ‘‘mahārāja, tumhesu dharantesuyeva raṭṭhaṃ vilumpanti, mahājanaṃ ghātentī’’ti. Atha devīpi rājānaṃ vanditvā nivattanatthāya gāthamāha –

250.

‘‘Aṭaviyo samuppannā, raṭṭhaṃ viddhaṃsayanti taṃ;

Ehi rāja nivattassu, mā raṭṭhaṃ vinasā ida’’nti.

Tattha aṭaviyoti mahārāja, tumhesu dharantesuyeva aṭavicorā samuppannā samuṭṭhitā, taṃ tayā dhammarakkhitaṃ tava raṭṭhaṃ viddhaṃsenti.

Taṃ sutvā rājā ‘‘mayi dharanteyeva corā uṭṭhāya raṭṭhaṃ viddhaṃsentā nāma natthi, sīvalideviyā kiriyā esā bhavissatī’’ti cintetvā taṃ appaṭibhānaṃ karonto āha –

251.

‘‘Susukhaṃ vata jīvāma, yesaṃ no natthi kiñcanaṃ;

Raṭṭhe vilumpamānamhi, na me kiñci ahīratha.

252.

‘‘Susukhaṃ vata jīvāma, yesaṃ no natthi kiñcanaṃ;

Pītibhakkhā bhavissāma, devā ābhassarā yathā’’ti.

Tattha vilumpamānamhīti viluppamāne. Ābhassarā yathāti yathā te brahmāno pītibhakkhā hutvā samāpattisukhena vītināmenti, tathā vītināmessāmāti.

Evaṃ vuttepi mahājano rājānaṃ anubandhiyeva. Athassa etadahosi ‘‘ayaṃ mahājano nivattituṃ na icchati, nivattessāmi na’’nti. So aḍḍhagāvutamattaṃ gatakāle nivattitvā mahāmagge ṭhitova amacce ‘‘kassidaṃ rajja’’nti pucchitvā ‘‘tumhākaṃ , devā’’ti vutte ‘‘tena hi imaṃ lekhaṃ antaraṃ karontassa rājadaṇḍaṃ karothā’’ti kattaradaṇḍena tiriyaṃ lekhaṃ ākaḍḍhi. Tena tejavatā raññā kataṃ lekhaṃ koci antaraṃ kātuṃ nāsakkhi. Mahājano lekhaṃ ussīsake katvā bāḷhaparidevaṃ paridevi. Devīpi taṃ lekhaṃ antaraṃ kātuṃ asakkontī rājānaṃ piṭṭhiṃ datvā gacchantaṃ disvā sokaṃ sandhāretuṃ asakkontī uraṃ paharitvā mahāmagge tiriyaṃ patitvā parivattamānā agamāsi. Mahājano ‘‘lekhasāmikehi lekhā bhinnā’’ti vatvā deviyā gatamaggeneva gato. Atha mahāsattopi uttarahimavantābhimukho agamāsi. Devīpi sabbaṃ senāvāhanaṃ ādāya tena saddhiṃyeva gatā. Rājā mahājanaṃ nivattetuṃ asakkontoyeva saṭṭhiyojanamaggaṃ gato.

Tadā nārado nāma tāpaso himavante suvaṇṇaguhāyaṃ vasitvā pañcābhiñño jhānasukhena vītināmetvā sattāhaṃ atikkāmetvā jhānasukhato vuṭṭhāya ‘‘aho sukhaṃ, aho sukha’’nti udānaṃ udānesi. So ‘‘atthi nu kho koci jambudīpatale idaṃ sukhaṃ pariyesanto’’ti dibbacakkhunā olokento mahājanakabuddhaṅkuraṃ disvā ‘‘rājā mahābhinikkhamanaṃ nikkhantopi sīvalidevippamukhaṃ mahājanaṃ nivattetuṃ na sakkoti, antarāyampissa kareyya, idāni gantvā bhiyyoso mattāya daḷhasamādānatthaṃ ovādaṃ dassāmī’’ti cintetvā iddhibalena gantvā rañño purato ākāse ṭhitova tassa ussāhaṃ janetuṃ imaṃ gāthamāha –

253.

‘‘Kimheso mahato ghoso, kā nu gāmeva kīḷiyā;

Samaṇa teva pucchāma, kattheso abhisaṭo jano’’ti.

Tassa taṃ sutvā rājā āha –

254.

‘‘Mamaṃ ohāya gacchantaṃ, ettheso abhisaṭo jano;

Sīmātikkamanaṃ yantaṃ, munimonassa pattiyā;

Missaṃ nandīhi gacchantaṃ, kiṃ jānamanupucchasī’’ti.

Tattha kimhesoti kimhi kena kāraṇena eso hatthikāyādivasena mahato samūhassa ghoso. Kā nu gāmeva kīḷiyāti kā nu esā tayā saddhiṃ āgacchantānaṃ gāme viya kīḷi. Katthesoti kimatthaṃ esa mahājano abhisaṭo sannipatito, taṃ parivāretvā āgacchatīti pucchi. Mamanti yo ahaṃ etaṃ janaṃ ohāya gacchāmi, taṃ maṃ ohāya gacchantaṃ. Etthāti etasmiṃ ṭhāne eso mahājano abhisaṭo anubandhanto āgato. Sīmātikkamanaṃ yantanti tvaṃ pana taṃ maṃ kilesasīmaṃ atikkamma anagāriyamuniñāṇasaṅkhātassa monassa pattiyā yantaṃ, ‘‘pabbajito vatamhī’’ti nandiṃ avijahitvā khaṇe khaṇe uppajjamānāhi nandīhi missameva gacchantaṃ kiṃ jānanto pucchasi, udāhu ajānanto. Mahājanako kira videharaṭṭhaṃ chaḍḍetvā pabbajitoti kiṃ na sutaṃ tayāti.

Athassa so daḷhasamādānatthāya puna gāthamāha –

255.

‘‘Māssu tiṇṇo amaññittha, sarīraṃ dhārayaṃ imaṃ;

Atīraṇeyya yamidaṃ, bahū hi paripanthayo’’ti.

Tattha māssu tiṇṇo amaññitthāti imaṃ bhaṇḍukāsāvanivatthaṃ sarīraṃ dhārento ‘‘iminā pabbajitaliṅgaggahaṇamatteneva kilesasīmaṃ tiṇṇo atikkantosmī’’ti mā amaññittha. Atīraṇeyyayamidanti idaṃ kilesajātaṃ nāma na ettakena tīretabbaṃ. Bahū hi paripanthayoti saggamaggaṃ āvaritvā ṭhitā tava bahū kilesaparipanthāti.

Tato mahāsatto tassa vacanaṃ sutvā paripanthe pucchanto āha –

256.

‘‘Ko nu me paripanthassa, mamaṃ evaṃvihārino;

Yo neva diṭṭhe nādiṭṭhe, kāmānamabhipatthaye’’ti.

Tattha yo neva diṭṭhe nādiṭṭheti yo ahaṃ neva diṭṭhe manussaloke, nādiṭṭhe devaloke kāmānaṃ abhipatthemi, tassa mama evaṃ ekavihārino ko nu paripantho assāti vadati.

Athassa so paripanthe dassento gāthamāha –

257.

‘‘Niddā tandī vijambhitā, aratī bhattasammado;

Āvasanti sarīraṭṭhā, bahū hi paripanthayo’’ti.

Tattha niddāti kapiniddā. Tandīti ālasiyaṃ. Aratīti ukkaṇṭhitā. Bhattasammadoti bhattapariḷāho. Idaṃ vuttaṃ hoti – ‘‘samaṇa, tvaṃ pāsādiko suvaṇṇavaṇṇo rajjaṃ pahāya pabbajito’’ti vutte tuyhaṃ paṇītaṃ ojavantaṃ piṇḍapātaṃ dassanti, so tvaṃ pattapūraṃ ādāya yāvadatthaṃ paribhuñjitvā paṇṇasālaṃ pavisitvā kaṭṭhattharaṇe nipajjitvā kākacchamāno niddaṃ okkamitvā antarā pabuddho aparāparaṃ parivattitvā hatthapāde pasāretvā uṭṭhāya cīvaravaṃsaṃ gahetvā laggacīvaraṃ nivāsetvā ālasiyo hutvā neva sammajjaniṃ ādāya sammajjissasi, na pānīyaṃ āharissasi, puna nipajjitvā niddāyissasi , kāmavitakkaṃ vitakkessasi, tadā pabbajjāya ukkaṇṭhissasi, bhattapariḷāho te bhavissatīti. Āvasanti sarīraṭṭhāti ime ettakā paripanthā tava sarīraṭṭhakā hutvā nivasanti, sarīreyeva te nibbattantīti dasseti.

Athassa mahāsatto thutiṃ karonto gāthamāha –

258.

‘‘Kalyāṇaṃ vata maṃ bhavaṃ, brāhmaṇa manusāsati;

Brāhmaṇa teva pucchāmi, ko nu tvamasi mārisā’’ti.

Tattha brāhmaṇa manusāsatīti brāhmaṇa, kalyāṇaṃ vata maṃ bhavaṃ anusāsati.

Tato tāpaso āha –

259.

‘‘Nārado iti me nāmaṃ, kassapo iti maṃ vidū;

Bhoto sakāsamāgacchiṃ, sādhu sabbhi samāgamo.

260.

‘‘Tassa te sabbo ānando, vihāro upavattatu;

Yaṃ ūnaṃ taṃ paripūrehi, khantiyā upasamena ca.

261.

‘‘Pasāraya sannatañca, unnatañca pasāraya;

Kammaṃ vijjañca dhammañca, sakkatvāna paribbajā’’ti.

Tattha vidūti gottena maṃ ‘‘kassapo’’ti jānanti. Sabbhīti paṇḍitehi saddhiṃ samāgamo nāma sādhu hotīti āgatomhi. Ānandoti tassa tava imissā pabbajjāya ānando tuṭṭhi somanassameva hotu mā ukkaṇṭhi. Vihāroti catubbidho brahmavihāro. Upavattatūti nibbattatu. Yaṃ ūnaṃ tanti yaṃ te sīlena kasiṇaparikammena jhānena ca ūnaṃ, taṃ etehi sīlādīhi pūraya. Khantiyā upasamena cāti ‘‘ahaṃ rājapabbajito’’ti mānaṃ akatvā adhivāsanakhantiyā ca kilesūpasamena ca samannāgato hohi. Pasārayāti mā ukkhipa mā patthara, pajahāti attho. Sannatañca unnatañcāti ‘‘ko nāmāha’’ntiādinā nayena pavattaṃ omānañca ‘‘ahamasmi jātisampanno’’tiādinā nayena pavattaṃ atimānañca. Kammanti dasakusalakammapathaṃ. Vijjanti pañcaabhiññā-aṭṭhasamāpattiñāṇaṃ. Dhammanti kasiṇaparikammasaṅkhātaṃ samaṇadhammaṃ. Sakkatvāna paribbajāti ete guṇe sakkatvā vattassu, ete vā guṇe sakkatvā daḷhaṃ samādāya paribbaja, pabbajjaṃ pālehi, mā ukkaṇṭhīti attho.

Evaṃ so mahāsattaṃ ovaditvā ākāsena sakaṭṭhānameva gato. Tasmiṃ gate aparopi migājino nāma tāpaso tatheva samāpattito vuṭṭhāya olokento bodhisattaṃ disvā ‘‘mahājanaṃ nivattanatthāya tassa ovādaṃ dassāmī’’ti tatthevāgantvā ākāse attānaṃ dassento āha –

262.

‘‘Bahū hatthī ca asse ca, nagare janapadāni ca;

Hitvā janaka pabbajito, kapāle ratimajjhagā.

263.

‘‘Kacci nu te jānapadā, mittāmaccā ca ñātakā;

Dubbhimakaṃsu janaka, kasmā tetaṃ aruccathā’’ti.

Tattha kapāleti mattikāpattaṃ sandhāyāha. Idaṃ vuttaṃ hoti – mahārāja, tvaṃ evarūpaṃ issariyādhipaccaṃ chaḍḍetvā pabbajito imasmiṃ kapāle ratiṃ ajjhagā adhigatoti pabbajjākāraṇaṃ pucchanto evamāha. Dubbhinti kiṃ nu ete tava antare kiñci aparādhaṃ kariṃsu, kasmā tava evarūpaṃ issariyasukhaṃ pahāya etaṃ kapālameva aruccitthāti.

Tato mahāsatto āha –

264.

‘‘Na migājina jātucche, ahaṃ kañci kudācanaṃ;

Adhammena jine ñātiṃ, na cāpi ñātayo mama’’nti.

Tattha na migājināti ambho migājina jātucche ekaṃseneva ahaṃ kañci ñātiṃ kudācanaṃ kismiñci kāle adhammena na jināmi. Tepi ca ñātayo maṃ adhammena na jinanteva, iti na koci mayi dubbhiṃ nāma akāsīti attho.

Evamassa pañhaṃ paṭikkhipitvā idāni yena kāraṇena pabbajito, taṃ dassento āha –

265.

‘‘Disvāna lokavattantaṃ, khajjantaṃ kaddamīkataṃ;

Haññare bajjhare cettha, yattha sanno puthujjano;

Etāhaṃ upamaṃ katvā, bhikkhakosmi migājinā’’ti.

Tattha disvāna lokavattantanti vaṭṭānugatassa bālalokassa vattaṃ tantiṃ paveṇiṃ ahamaddasaṃ, taṃ disvā pabbajitomhīti dīpeti. Khajjantaṃ kaddamīkatanti kilesehi khajjantaṃ teheva ca kaddamīkataṃ lokaṃ disvā. Yattha sanno puthujjanoti yamhi kilesavatthumhi sanno laggo puthujjano, tattha laggā bahū sattā haññanti ceva andubandhanādīhi ca bajjhanti. Etāhanti ahampi sace ettha bajjhissāmi, ime sattā viya haññissāmi ceva bajjhissāmi cāti evaṃ etadeva kāraṇaṃ attano upamaṃ katvā kaddamīkataṃ lokaṃ disvā bhikkhako jātoti attho. Migājināti taṃ nāmena ālapati. Kathaṃ pana tena tassa nāmaṃ ñātanti? Paṭisanthārakāle paṭhamameva pucchitattā.

Tāpaso taṃ kāraṇaṃ vitthārato sotukāmo hutvā gāthamāha –

266.

‘‘Ko nu te bhagavā satthā, kassetaṃ vacanaṃ suci;

Na hi kappaṃ vā vijjaṃ vā, paccakkhāya rathesabha;

Samaṇaṃ āhu vattantaṃ, yathā dukkhassatikkamo’’ti.

Tattha kassetanti etaṃ tayā vuttaṃ sucivacanaṃ kassa vacanaṃ nāma. Kappanti kappetvā kappetvā pavattitānaṃ abhiññāsamāpattīnaṃ lābhiṃ kammavādiṃ tāpasaṃ. Vijjanti āsavakkhayañāṇavijjāya samannāgataṃ paccekabuddhaṃ. Idaṃ vuttaṃ hoti – rathesabha mahārāja, na hi kappasamaṇaṃ vā vijjāsamaṇaṃ vā paccakkhāya tassovādaṃ vinā evaṃ paṭipajjituṃ sakkā. Yathā dukkhassa atikkamo hoti, evaṃ vattantaṃ samaṇaṃ āhu. Tesaṃ pana vacanaṃ sutvā sakkā evaṃ paṭipajjituṃ, tasmā vadehi, ko nu te bhagavā satthāti.

Mahāsatto āha –

267.

‘‘Na migājina jātucche, ahaṃ kañci kudācanaṃ;

Samaṇaṃ brāhmaṇaṃ vāpi, sakkatvā anupāvisi’’nti.

Tattha sakkatvāti pabbajjāya guṇapucchanatthāya pūjetvā. Anupāvisinti na kañci anupaviṭṭhapubbosmi, na mayā añño koci samaṇo pucchitapubboti vadati. Iminā hi paccekabuddhānaṃ santike dhammaṃ suṇantenapi na kadāci odissakavasena pabbajjāya guṇo pucchitapubbo, tasmā evamāha.

Evañca pana vatvā yena kāraṇena pabbajito, taṃ ādito paṭṭhāya dīpento āha –

268.

‘‘Mahatā cānubhāvena, gacchanto siriyā jalaṃ;

Gīyamānesu gītesu, vajjamānesu vaggusu.

269.

‘‘Tūriyatāḷasaṅghuṭṭhe, sammatālasamāhite;

Sa migājina maddakkhiṃ, phaliṃ ambaṃ tirocchadaṃ;

Haññamānaṃ manussehi, phalakāmehi jantubhi.

270.

‘‘So khohaṃ taṃ siriṃ hitvā, orohitvā migājina;

Mūlaṃ ambassupāgacchiṃ, phalino nipphalassa ca.

271.

‘‘Phaliṃ ambaṃ hataṃ disvā, viddhastaṃ vinaḷīkataṃ;

Athekaṃ itaraṃ ambaṃ, nīlobhāsaṃ manoramaṃ.

272.

‘‘Evameva nūnamhepi, issare bahukaṇṭake;

Amittā no vadhissanti, yathā ambo phalī hato.

273.

‘‘Ajinamhi haññate dīpi, nāgo dantehi haññate;

Dhanamhi dhanino hanti, aniketamasanthavaṃ;

Phalī ambo aphalo ca, te satthāro ubho mamā’’ti.

Tattha vaggusūti madhurassaresu tūriyesu vajjamānesu. Tūriyatāḷasaṅghuṭṭheti tūriyānaṃ tāḷitehi saṅghuṭṭhe uyyāne. Sammatālasamāhiteti sammehi ca tālehi ca samannāgate. Sa migājināti migājina, so ahaṃ adakkhiṃ. Phaliṃ ambanti phalitaṃ ambarukkhanti attho. Tirocchadanti tiropākāraṃ uyyānassa antoṭhitaṃ bahipākāraṃ nissāya jātaṃ ambarukkhaṃ. Haññamānanti pothiyamānaṃ. Orohitvāti hatthikkhandhā otaritvā. Vinaḷīkatanti nipattanaḷaṃ kataṃ.

Evamevāti evaṃ eva. Phalīti phalasampanno. Ajinamhīti cammatthāya cammakāraṇā. Dantehīti attano dantehi, haññate dantanimittaṃ haññateti attho. Hantīti haññati. Aniketamasanthavanti yo pana niketaṃ pahāya pabbajitattā aniketo nāma sattasaṅkhāravatthukassa taṇhāsanthavassa abhāvā asanthavo nāma, taṃ aniketaṃ asanthavaṃ ko hanissatīti adhippāyo. Te satthāroti te dve rukkhā mama satthāro ahesunti vadati.

Taṃ sutvā migājino ‘‘appamatto hohī’’ti rañño ovādaṃ datvā sakaṭṭhānameva gato. Tasmiṃ gate sīvalidevī rañño pādamūle patitvā āha –

274.

‘‘Sabbo jano pabyathito, rājā pabbajito iti;

Hatthārohā anīkaṭṭhā, rathikā pattikārakā.

275.

‘‘Assāsayitvā janataṃ, ṭhapayitvā paṭicchadaṃ;

Puttaṃ rajje ṭhapetvāna, atha pacchā pabbajissasī’’ti.

Tattha pabyathitoti bhīto utrasto. Paṭicchadanti amhe ḍayhamānepi viluppamānepi rājā na oloketīti pabyathitassa mahājanassa āvaraṇaṃ rakkhaṃ ṭhapetvā puttaṃ dīghāvukumāraṃ rajje ṭhapetvā abhisiñcitvā pacchā pabbajissasīti attho.

Tato bodhisatto āha –

276.

‘‘Cattā mayā jānapadā, mittāmaccā ca ñātakā;

Santi puttā videhānaṃ, dīghāvu raṭṭhavaḍḍhano;

Te rajjaṃ kārayissanti, mithilāyaṃ pajāpatī’’ti.

Tattha santi puttāti sīvali samaṇānaṃ puttā nāma natthi, videharaṭṭhavāsīnaṃ pana puttā dīghāvu atthi, te rajjaṃ kārayissanti. Pajāpatīti deviṃ ālapati.

Devī āha ‘‘deva, tumhesu tāva pabbajitesu ahaṃ kiṃ karomī’’ti. Atha naṃ so ‘‘bhadde, ahaṃ taṃ anusikkhāmi, vacanaṃ me karohī’’ti vatvā gāthamāha –

277.

‘‘Ehi taṃ anusikkhāmi, yaṃ vākyaṃ mama ruccati;

Rajjaṃ tuvaṃ kārayasi, pāpaṃ duccaritaṃ bahuṃ;

Kāyena vācā manasā, yena gacchasi duggatiṃ.

278.

‘‘Paradinnakena paraniṭṭhitena, piṇḍena yāpehi sa dhīradhammo’’ti.

Tattha tuvanti tvaṃ puttassa chattaṃ ussāpetvā ‘‘mama puttassa rajja’’nti rajjaṃ anusāsamānā bahuṃ pāpaṃ karissasi. Gacchasīti yena kāyādīhi katena bahupāpena duggatiṃ gamissasi. Sa dhīradhammoti piṇḍiyālopena yāpetabbaṃ, esa paṇḍitānaṃ dhammoti.

Evaṃ mahāsatto tassā ovādaṃ adāsi. Tesaṃ aññamaññaṃ sallapantānaṃ gacchantānaññeva sūriyo atthaṅgato. Devī patirūpe ṭhāne khandhāvāraṃ nivāsāpesi. Mahāsattopi ekaṃ rukkhamūlaṃ upagato. So tattha rattiṃ vasitvā punadivase sarīrapaṭijagganaṃ katvā maggaṃ paṭipajji. Devīpi ‘‘senā pacchatova āgacchatū’’ti vatvā tassa pacchatova ahosi. Te bhikkhācāravelāyaṃ thūṇaṃ nāma nagaraṃ pāpuṇiṃsu. Tasmiṃ khaṇe antonagare eko puriso sūṇato mahantaṃ maṃsakhaṇḍaṃ kiṇitvā sūlena aṅgāresu pacāpetvā nibbāpanatthāya phalakakoṭiyaṃ ṭhapetvā aṭṭhāsi. Tassa aññavihitassa eko sunakho taṃ ādāya palāyi. So ñatvā taṃ anubandhanto yāva bahidakkhiṇadvāraṃ gantvā nibbindo nivatti. Rājā ca devī ca sunakhassa purato gacchantā dvidhā ahesuṃ . So bhayena maṃsakhaṇḍaṃ chaḍḍetvā palāyi.

Mahāsatto taṃ disvā cintesi ‘‘ayaṃ sunakho chaḍḍetvā anapekkho palāto, aññopissa sāmiko na paññāyati, evarūpo anavajjo paṃsukūlapiṇḍapāto nāma natthi, paribhuñjissāmi na’’nti. So mattikāpattaṃ nīharitvā taṃ maṃsakhaṇḍaṃ ādāya puñchitvā patte pakkhipitvā udakaphāsukaṭṭhānaṃ gantvā paribhuñjituṃ ārabhi. Tato devī ‘‘sace esa rajjenatthiko bhaveyya, evarūpaṃ jegucchaṃ paṃsumakkhitaṃ sunakhucchiṭṭhakaṃ na khādeyya. Sace khādeyya, idānesa amhākaṃ sāmiko na bhavissatī’’ti cintetvā ‘‘mahārāja, evarūpaṃ jegucchaṃ khādasī’’ti āha. ‘‘Devi, tvaṃ andhabālatāya imassa piṇḍapātassa visesaṃ na jānāsī’’ti vatvā tasseva patitaṭṭhānaṃ paccavekkhitvā amataṃ viya paribhuñjitvā mukhaṃ vikkhāletvā hatthe dhovati. Tasmiṃ khaṇe devī nindamānā āha –

279.

‘‘Yopi catutthe bhattakāle na bhuñje, ajuṭṭhamārīva khudāya miyye;

Na tveva piṇḍaṃ luḷitaṃ anariyaṃ, kulaputtarūpo sappuriso na seve;

Tayidaṃ na sādhu tayidaṃ na suṭṭhu, sunakhucchiṭṭhakaṃ janaka bhuñjase tuva’’nti.

Tattha ajuṭṭhamārīvāti anāthamaraṇameva. Luḷitanti paṃsumakkhitaṃ. Anariyanti asundaraṃ. Na seveti na-kāro paripucchanatthe nipāto. Idaṃ vuttaṃ hoti – sace catutthepi bhattakāle na bhuñjeyya, khudāya mareyya, nanu evaṃ santepi kulaputtarūpo sappuriso evarūpaṃ piṇḍaṃ na tveva seveyyāti. Tayidanti taṃ idaṃ.

Mahāsatto āha –

280.

‘‘Na cāpi me sīvali so abhakkho, yaṃ hoti cattaṃ gihino sunassa vā;

Ye keci bhogā idha dhammaladdhā, sabbo so bhakkho anavayoti vutto’’ti.

Tattha abhakkhoti so piṇḍapāto mama abhakkho nāma na hoti. Yaṃ hotīti yaṃ gihino vā sunassa vā cattaṃ hoti, taṃ paṃsukūlaṃ nāma asāmikattā anavajjameva hoti. Ye kecīti tasmā aññepi ye keci dhammena laddhā bhogā, sabbo so bhakkho. Anavayoti anuavayo, anupunappunaṃ olokiyamānopi avayo paripuṇṇaguṇo anavajjo, adhammaladdhaṃ pana sahassagghanakampi jigucchanīyamevāti.

Evaṃ te aññamaññaṃ kathentāva thūṇanagaradvāraṃ sampāpuṇiṃsu. Tatra dārikāsu kīḷantīsu ekā kumārikā khuddakakullakena vālukaṃ papphoṭeti. Tassā ekasmiṃ hatthe ekaṃ valayaṃ, ekasmiṃ dve valayāni. Tāni aññamaññaṃ saṅghaṭṭenti, itaraṃ nissaddaṃ. Rājā taṃ kāraṇaṃ ñatvā ‘‘sīvalidevī mama pacchato carati, itthī ca nāma pabbajitassa malaṃ, ‘ayaṃ pabbajitvāpi bhariyaṃ jahituṃ na sakkotī’ti garahissanti maṃ. Sacāyaṃ kumārikā paṇḍitā bhavissati, sīvalideviyā nivattanakāraṇaṃ kathessati, imissā kathaṃ sutvā sīvalideviṃ uyyojessāmī’’ti cintetvā āha –

281.

‘‘Kumārike upaseniye, niccaṃ niggaḷamaṇḍite;

Kasmā te eko bhujo janati, eko te na janatī bhujo’’ti.

Tattha upaseniyeti mātaraṃ upagantvā senike. Niggaḷamaṇḍiteti agalitamaṇḍanena maṇḍanasīliketi vadati. Janatīti saddaṃ karoti.

Kumārikā āha –

282.

‘‘Imasmiṃ me samaṇa hatthe, paṭimukkā dunīvarā;

Saṅghātā jāyate saddo, dutiyasseva sā gati.

283.

‘‘Imasmiṃ me samaṇa hatthe, paṭimukko ekanīvaro;

So adutiyo na janati, munibhūtova tiṭṭhati.

284.

‘‘Vivādappatto dutiyo, keneko vivadissati;

Tassa te saggakāmassa, ekattamuparocata’’nti.

Tattha dunīvarāti dve valayāni. Saṅghātāti saṃhananato saṅghaṭṭanatoti attho. Gatīti nibbatti. Dutiyasseva hi evarūpā nibbatti hotīti attho. Soti so nīvaro. Munibhūtovāti pahīnasabbakileso ariyapuggalo viya tiṭṭhati. Vivādappattoti samaṇa dutiyako nāma vivādamāpanno hoti, kalahaṃ karoti, nānāgāhaṃ gaṇhāti. Kenekoti ekako pana kena saddhiṃ vivadissati. Ekattamuparocatanti ekībhāvo te ruccatu. Samaṇā nāma bhaginimpi ādāya na caranti, kiṃ pana tvaṃ evarūpaṃ uttamarūpadharaṃ bhariyaṃ ādāya vicarasi, ayaṃ te antarāyaṃ karissati, imaṃ nīharitvā ekakova samaṇakammaṃ karohīti naṃ ovadati.

So tassā kumārikāya vacanaṃ sutvā paccayaṃ labhitvā deviyā saddhiṃ kathento āha –

285.

‘‘Suṇāsi sīvali kathā, kumāriyā paveditā;

Pesiyā maṃ garahittho, dutiyasseva sā gati.

286.

‘‘Ayaṃ dvedhāpatho bhadde, anuciṇṇo pathāvihi;

Tesaṃ tvaṃ ekaṃ gaṇhāhi, ahamekaṃ punāparaṃ.

287.

‘‘Māvaca maṃ tvaṃ ‘pati me’ti, nāhaṃ ‘bhariyā’ti vā punā’’ti.

Tattha kumāriyā paveditāti kumārikāya kathitā. Pesiyāti sacāhaṃ rajjaṃ kāreyyaṃ, esā me pesiyā vacanakārikā bhaveyya, oloketumpi maṃ na visaheyya. Idāni pana attano pesiyaṃ viya ca maññati, ‘‘dutiyasseva sā gatī’’ti maṃ ovadati. Anuciṇṇoti anusañcarito. Pathāvihīti pathikehi. Ekanti tava ruccanakaṃ ekaṃ maggaṃ gaṇha, ahaṃ pana tayā gahitāvasesaṃ aparaṃ gaṇhissāmi. Māvaca maṃ tvanti sīvali ito paṭṭhāya puna maṃ ‘‘pati me’’ti mā avaca, ahaṃ vā tvaṃ ‘‘bhariyā me’’ti nāvacaṃ.

Sā tassa vacanaṃ sutvā ‘‘deva, tumhe uttamā, dakkhiṇamaggaṃ gaṇhatha, ahaṃ vāmamaggaṃ gaṇhissāmī’’ti vatvā thokaṃ gantvā sokaṃ sandhāretuṃ asakkontī punāgantvā raññā saddhiṃ kathentī ekatova nagaraṃ pāvisi. Tamatthaṃ pakāsento satthā upaḍḍhagāthamāha –

‘‘Imameva kathayantā, thūṇaṃ nagarupāgamu’’nti.

Tattha nagarupāgamunti nagaraṃ paviṭṭhā.

Pavisitvā ca pana mahāsatto piṇḍatthāya caranto usukārassa gehadvāraṃ patto. Sīvalidevīpi ekamantaṃ aṭṭhāsi. Tasmiṃ samaye usukāro aṅgārakapalle usuṃ tāpetvā kañjiyena temetvā ekaṃ akkhiṃ nimīletvā ekena akkhinā olokento ujuṃ karoti. Taṃ disvā mahāsatto cintesi ‘‘sacāyaṃ paṇḍito bhavissati, mayhaṃ ekaṃ kāraṇaṃ kathessati, pucchissāmi na’’nti. So upasaṅkamitvā pucchati. Tamatthaṃ pakāsento satthā āha –

288.

‘‘Koṭṭhake usukārassa, bhattakāle upaṭṭhite;

Tatrā ca so usukāro, ekaṃ daṇḍaṃ ujuṃ kataṃ;

Ekañca cakkhuṃ niggayha, jimhamekena pekkhatī’’ti.

Tattha koṭṭhaketi bhikkhave, so rājā attano bhattakāle upaṭṭhite usukārassa koṭṭhake aṭṭhāsi. Tatrā cāti tasmiñca koṭṭhake. Niggayhāti nimīletvā. Jimhamekenāti ekena akkhinā vaṅkaṃ saraṃ pekkhati.

Atha naṃ mahāsatto āha –

289.

‘‘Evaṃ no sādhu passasi, usukāra suṇohi me;

Yadekaṃ cakkhuṃ niggayha, jimhamekena pekkhasī’’ti.

Tassattho – samma usukāra, evaṃ nu tvaṃ sādhu passasi, yaṃ ekaṃ cakkhuṃ nimīletvā ekena cakkhunā vaṅkaṃ saraṃ pekkhasīti.

Athassa so kathento āha –

290.

‘‘Dvīhi samaṇa cakkhūhi, visālaṃ viya khāyati;

Asampatvā paramaṃ liṅgaṃ, nujubhāvāya kappati.

291.

‘‘Ekañca cakkhuṃ niggayha, jimhamekena pekkhato;

Sampatvā paramaṃ liṅgaṃ, ujubhāvāya kappati.

292.

‘‘Vivādappatto dutiyo, keneko vivadissati;

Tassa te saggakāmassa, ekattamuparocata’’nti.

Tattha visālaṃ viyāti vitthiṇṇaṃ viya hutvā khāyati. Asampatvā paramaṃ liṅganti parato vaṅkaṭṭhānaṃ appatvā. Nujubhāvāyāti na ujubhāvāya. Idaṃ vuttaṃ hoti – visāle khāyamāne parato ujuṭṭhānaṃ vā vaṅkaṭṭhānaṃ vā na pāpuṇeyya, tasmiṃ asampatte adissamāne ujubhāvāya kiccaṃ na kappati na sampajjatīti. Sampatvāti cakkhunā patvā , disvāti attho. Vivādappattoti yathā dutiye akkhimhi ummīlite liṅgaṃ na paññāyati, vaṅkaṭṭhānampi ujukaṃ paññāyati, ujuṭṭhānampi vaṅkaṃ paññāyatīti vivādo hoti, evaṃ samaṇassapi dutiyo nāma vivādamāpanno hoti, kalahaṃ karoti, nānāgāhaṃ gaṇhāti. Kenekoti eko pana kena saddhiṃ vivadissati. Ekattamuparocatanti ekībhāvo te ruccatu. Samaṇā nāma bhaginimpi ādāya na caranti, kiṃ pana tvaṃ evarūpaṃ uttamarūpadharaṃ bhariyaṃ ādāya vicarasi. Ayaṃ te antarāyaṃ karissati, imaṃ nīharitvā ekakova samaṇadhammaṃ karohīti so taṃ ovadati.

Evamassa so ovādaṃ datvā tuṇhī ahosi. Mahāsattopi piṇḍāya caritvā missakabhattaṃ saṃkaḍḍhitvā nagarā nikkhamitvā udakaphāsukaṭṭhāne nisīditvā katabhattakicco mukhaṃ vikkhāletvā pattaṃ thavikāya osāretvā sīvalideviṃ āmantetvā āha –

293.

‘‘Suṇāsi sīvali kathā, usukārena veditā;

Pesiyā maṃ garahittho, dutiyasseva sā gati.

294.

‘‘Ayaṃ dvedhāpatho bhadde, anuciṇṇo pathāvihi;

Tesaṃ tvaṃ ekaṃ gaṇhāhi, ahamekaṃ punāparaṃ.

295.

‘‘Māvaca maṃ tvaṃ ‘pati me’ti, nāhaṃ ‘bhariyā’ti vā punā’’ti.

Tattha suṇāsīti suṇa, tvaṃ kathā. ‘‘Pesiyā ma’’nti idaṃ pana kumārikāya ovādameva sandhāyāha.

Sā kira ‘‘māvaca maṃ tvaṃ ‘pati me’ti’’ vuttāpi mahāsattaṃ anubandhiyeva. Rājā naṃ nivattetuṃ na sakkoti. Mahājanopi anubandhi. Tato pana aṭavī avidūre hoti. Mahāsatto nīlavanarājiṃ disvā taṃ nivattetukāmo hutvā gacchantoyeva maggasamīpe muñjatiṇaṃ addasa. So tato īsikaṃ luñcitvā ‘‘passasi sīvali, ayaṃ idha puna ghaṭetuṃ na sakkā, evameva puna mayhaṃ tayā saddhiṃ saṃvāso nāma ghaṭetuṃ na sakkā’’ti vatvā imaṃ upaḍḍhagāthamāha –

‘‘Muñjāvesikā pavāḷhā, ekā vihara sīvalī’’ti.

Tattha ekā viharāti ahaṃ ekībhāvena viharissāmi, tvampi ekā viharāhīti tassā ovādamadāsi.

Taṃ sutvā sīvalidevī ‘‘itodāni paṭṭhāya natthi mayhaṃ mahājanakanarindena saddhiṃ saṃvāso’’ti sokaṃ sandhāretuṃ asakkontī ubhohi hatthehi uraṃ paharitvā mahāmagge pati. Mahāsatto tassā visaññibhāvaṃ ñatvā padaṃ vikopetvā araññaṃ pāvisi. Amaccā āgantvā tassā sarīraṃ udakena siñcitvā hatthapāde parimajjitvā saññaṃ labhāpesuṃ. Sā ‘‘tātā, kuhiṃ rājā’’ti pucchi. ‘‘Nanu tumheva jānāthā’’ti? ‘‘Upadhāretha tātā’’ti. Te ito cito dhāvitvā vicinantāpi mahāsattaṃ na passiṃsu. Devī mahāparidevaṃ paridevitvā rañño ṭhitaṭṭhāne cetiyaṃ kāretvā gandhamālādīhi pūjetvā nivatti. Mahāsattopi himavantaṃ pavisitvā sattāhabbhantareyeva pañca abhiññā ca, aṭṭha samāpattiyo ca nibbattetvā puna manussapathaṃ nāgami. Devīpi usukārena saddhiṃ kathitaṭṭhāne, kumārikāya saddhiṃ kathitaṭṭhāne, maṃsaparibhogaṭṭhāne, migājinena saddhiṃ kathitaṭṭhāne, nāradena saddhiṃ kathitaṭṭhāne cāti sabbaṭṭhānesu cetiyāni kāretvā gandhamālādīhi pūjetvā senaṅgaparivutā mithilaṃ patvā ambavanuyyāne puttassa abhisekaṃ kāretvā taṃ senaṅgaparivutaṃ nagaraṃ pesetvā sayaṃ isipabbajjaṃ pabbajitvā tattheva uyyāne vasantī kasiṇaparikammaṃ katvā jhānaṃ nibbattetvā brahmalokaparāyaṇā ahosi. Mahāsattopi aparihīnajjhāno hutvā brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na, bhikkhave, idāneva, pubbepi tathāgato mahābhinikkhamanaṃ nikkhantoyevā’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā samuddarakkhikā devadhītā uppalavaṇṇā ahosi, nārado sāriputto, migājino moggallāno, kumārikā khemā bhikkhunī, usukāro ānando, sīvalidevī rāhulamātā, dīghāvukumāro rāhulo, mātāpitaro mahārājakulāni, mahājanakanarindo pana ahameva sammāsambuddho ahosi’’nti.

Mahājanakajātakavaṇṇanā dutiyā.

[540] 3. Suvaṇṇasāmajātakavaṇṇanā

Konu maṃ usunā vijjhīti idaṃ satthā jetavane viharanto ekaṃ mātuposakabhikkhuṃ ārabbha kathesi. Sāvatthiyaṃ kira aṭṭhārasakoṭivibhavassa ekassa seṭṭhikulassa ekaputtako ahosi mātāpitūnaṃ piyo manāpo. So ekadivasaṃ pāsādavaragato sīhapañjaraṃ ugghāṭetvā vīthiṃ olokento gandhamālādihatthaṃ mahājanaṃ dhammassavanatthāya jetavanaṃ gacchantaṃ disvā ‘‘ahampi dhammaṃ suṇissāmī’’ti mātāpitaro vanditvā gandhamālādīni gāhāpetvā vihāraṃ gantvāvatthabhesajjapānakādīni bhikkhusaṅghassa dāpetvā gandhamālādīhi ca bhagavantaṃ pūjetvā ekamantaṃ nisinno dhammaṃ sutvā kāmesu ādīnavaṃ disvā pabbajjāya ca ānisaṃsaṃ sallakkhetvā parisāya vuṭṭhitāya bhagavantaṃ pabbajjaṃ yācitvā ‘‘mātāpitūhi ananuññātaṃ puttaṃ tathāgatā nāma na pabbājentī’’ti sutvā bhagavantaṃ vanditvā puna gehaṃ gantvā sagāravena mātāpitaro vanditvā evamāha – ‘‘ammatātā, ahaṃ tathāgatassa santike pabbajissāmī’’ti. Athassa mātāpitaro tassa vacanaṃ sutvā ekaputtakabhāvena sattadhā bhijjamānahadayā viya puttasinehena kampamānā evamāhaṃsu ‘‘tāta piyaputtaka, tāta kulaṅkura, tāta nayana, tāta hadaya, tāta pāṇasadisa, tayā vinā kathaṃ jīvāma, tayi paṭibaddhaṃ no jīvitaṃ. Mayañhi tāta, jarājiṇṇā vuḍḍhā mahallakā, ajja vā suve vā parasuve vā maraṇaṃ pāpuṇissāma, tasmā mā amhe ohāya gacchasi. Tāta, pabbajjā nāma atidukkarā, sītena atthe sati uṇhaṃ labhati, uṇhena atthe sati sītaṃ labhati, tasmā tāta, mā pabbajāhī’’ti.

Taṃ sutvā kulaputto dukkhī dummano onatasīso pajjhāyantova nisīdi sattāhaṃ nirāhāro. Athassa mātāpitaro evaṃ cintesuṃ ‘‘sace no putto ananuññāto, addhā marissati, puna na passissāma, pabbajjāya jīvamānaṃ puna naṃ passissāmā’’ti. Cintetvā ca pana ‘‘tāta piyaputtaka, taṃ pabbajjāya anujānāma, pabbajāhī’’ti anujāniṃsu. Taṃ sutvā kulaputto tuṭṭhamānaso hutvā attano sakalasarīraṃ oṇāmetvā mātāpitaro vanditvā vihāraṃ gantvā bhagavantaṃ pabbajjaṃ yāci. Satthā ekaṃ bhikkhuṃ pakkosāpetvā ‘‘imaṃ kumāraṃ pabbājehī’’ti āṇāpesi. So taṃ pabbājesi. Tassa pabbajitakālato paṭṭhāya mahālābhasakkāro nibbatti. So ācariyupajjhāye ārādhetvā laddhūpasampado pañca vassāni dhammaṃ pariyāpuṇitvā ‘‘ahaṃ idha ākiṇṇo viharāmi, na me idaṃ patirūpa’’nti vipassanādhuraṃ pūretukāmo hutvā upajjhāyassa santike kammaṭṭhānaṃ gahetvā upajjhāyaṃ vanditvā jetavanā nikkhamitvā ekaṃ paccantagāmaṃ nissāya araññe vihāsi. So tattha vipassanaṃ vaḍḍhetvā dvādasa vassāni ghaṭento vāyamantopi visesaṃ nibbattetuṃ nāsakkhi. Mātāpitaropissa gacchante gacchante kāle duggatā ahesuṃ. Ye hi tesaṃ khettaṃ vā vaṇijjaṃ vā payojesuṃ, te ‘‘imasmiṃ kule putto vā bhātā vā iṇaṃ codetvā gaṇhanto nāma natthī’’ti attano attano hatthagataṃ gahetvā yathāruci palāyiṃsu. Gehe dāsakammakarādayopi hiraññasuvaṇṇādīni gahetvā palāyiṃsu.

Aparabhāge dve janā kapaṇā hutvā hatthe udakasiñcanampi alabhitvā gehaṃ vikkiṇitvā agharā hutvā kāruññabhāvaṃ pattā pilotikaṃ nivāsetvā kapālahatthā bhikkhāya cariṃsu. Tasmiṃ kāle eko bhikkhu jetavanato nikkhamitvā anupubbena tassa vasanaṭṭhānaṃ agamāsi. So tassa āgantukavattaṃ katvā sukhanisinnakāle ‘‘bhante, kuto āgatatthā’’ti pucchitvā ‘‘jetavanā āgato āvuso’’ti vutte satthuno ceva mahāsāvakādīnañca ārogyaṃ pucchitvā mātāpitūnañca pavattiṃ pucchi ‘‘kiṃ, bhante, sāvatthiyaṃ asukassa nāma seṭṭhikulassa ārogya’’nti? ‘‘Āvuso, mā tassa kulassa pavattiṃ pucchā’’ti. ‘‘Kiṃ bhante’’ti. ‘‘Āvuso, tassa kira kulassa eko putto atthi, so buddhasāsane pabbajito, tassa pabbajitakālato paṭṭhāya etaṃ kulaṃ parikkhīṇaṃ, idāni dve janā paramakāruññabhāvaṃ pattā bhikkhāya carantī’’ti. So tassa vacanaṃ sutvā sakabhāvena saṇṭhātuṃ asakkonto assupuṇṇehi nettehi rodituṃ ārabhi. ‘‘Āvuso, kiṃ rodasī’’ti? ‘‘Bhante, te mayhaṃ mātāpitaro, ahaṃ tesaṃ putto’’ti. ‘‘Āvuso, tava mātāpitaro taṃ nissāya vināsaṃ pattā, gaccha, te paṭijaggāhī’’ti.

So ‘‘ahaṃ dvādasa vassāni ghaṭento vāyamantopi maggaṃ vā phalaṃ vā nibbattetuṃ nāsakkhiṃ , abhabbo bhavissāmi, kiṃ me pabbajjāya, gihī hutvā mātāpitaro posetvā dānaṃ datvā saggaparāyaṇo bhavissāmī’’ti cintetvā araññāvāsaṃ tassa therassa niyyādetvā punadivase araññā nikkhamitvā anupubbena gacchanto sāvatthito avidūre jetavanapiṭṭhivihāraṃ pāpuṇi. Tattha dve maggā ahesuṃ. Tesu eko maggo jetavanaṃ gacchati, eko sāvatthiṃ. So tattheva ṭhatvā ‘‘kiṃ nu kho paṭhamaṃ mātāpitaro passāmi, udāhu dasabala’’nti cintetvā ‘‘mayā mātāpitaro ciraṃ diṭṭhapubbā, ito paṭṭhāya pana me buddhadassanaṃ dullabhaṃ bhavissati, tasmā ajjameva sammāsambuddhaṃ disvā dhammaṃ sutvā sve pātova mātāpitaro passissāmī’’ti sāvatthimaggaṃ pahāya sāyanhasamaye jetavanaṃ pāvisi. Taṃ divasaṃ pana satthā paccūsakāle lokaṃ olokento imassa kulaputtassa upanissayasampattiṃ addasa. So tassāgamanakāle mātuposakasuttena (saṃ. ni. 1.205) mātāpitūnaṃ guṇaṃ vaṇṇesi. So pana bhikkhu parisapariyante ṭhatvā satthussa dhammakathaṃ suṇanto cintesi ‘‘ahaṃ gihī hutvā mātāpitaro paṭijaggituṃ sakkomīti cintesiṃ, satthā pana ‘pabbajitova samāno paṭijaggito upakārako mātāpitūna’nti vadati. Sacāhaṃ satthāraṃ adisvā gato, evarūpāya pabbajjāya parihīno bhaveyyaṃ. Idāni pana gihī ahutvā pabbajitova samāno mātāpitaro posessāmī’’ti.

So salākaggaṃ gantvā salākabhattañceva salākayāguñca gaṇhitvā dvādasa vassāni araññe vutthabhikkhu pārājikappatto viya ahosi. So pātova sāvatthiyaṃ pavisitvā ‘‘kiṃ nu kho paṭhamaṃ yāguṃ gaṇhissāmi, udāhu mātāpitaro passissāmī’’ti cintetvā ‘‘kapaṇānaṃ mātāpitūnaṃ santikaṃ tucchahatthena gantuṃ ayutta’’nti cintetvā yāguṃ gahetvā etesaṃ porāṇakagehadvāraṃ gato. Mātāpitaropissa yāgubhikkhaṃ caritvā parabhittiṃ nissāya viharanti. So upagantvā nisinnake disvā uppannasoko assupuṇṇehi nettehi tesaṃ avidūre aṭṭhāsi. Te taṃ disvāpi na sañjāniṃsu. Atha mātā ‘‘bhikkhatthāya ṭhito bhavissatī’’ti saññāya ‘‘bhante, tumhākaṃ dātabbayuttakaṃ natthi, aticchathā’’ti āha. So tassā kathaṃ sutvā hadayapūraṃ sokaṃ gahetvā assupuṇṇehi nettehi tattheva aṭṭhāsi. Dutiyampi tatiyampi ‘‘aticchathā’’ti vuccamānopi aṭṭhāsiyeva. Athassa pitā mātaraṃ āha – ‘‘gaccha, bhadde, jānāhi, putto nu kho no eso’’ti. Sā uṭṭhāya upagantvā olokentī sañjānitvā pādamūle patitvā paridevi, pitāpissa tatheva akāsi, mahantaṃ kāruññaṃ ahosi.

Sopi mātāpitaro disvā sakabhāvena saṇṭhātuṃ asakkonto assūni pavattesi. So sokaṃ adhivāsetvā ‘‘ammatātā, mā cintayittha, ahaṃ vo posessāmī’’ti mātāpitaro assāsetvā yāguṃ pāyetvā ekamante nisīdāpetvā puna bhikkhaṃ āharitvā te bhojetvā attano atthāya bhikkhaṃ pariyesitvā tesaṃ santikaṃ gantvā puna bhattenāpucchitvā pacchā sayaṃ paribhuñjati. So tato paṭṭhāya iminā niyāmena mātāpitaro paṭijaggati. Attanā laddhāni pakkhikabhattādīni tesaṃyeva datvā sayaṃ piṇḍāya caritvā labhamāno bhuñjati, alabhamāno na bhuñjati, vassāvāsikampi aññampi yaṃ kiñci labhitvā tesaṃyeva deti. Tehi paribhuttaṃ jiṇṇapilotikaṃ gahetvā aggaḷaṃ datvā rajitvā sayaṃ paribhuñjati. Bhikkhalabhanadivasehi panassa alabhanadivasā bahū ahesuṃ. Athassa nivāsanapārupanaṃ atilūkhaṃ hoti.

Iti so mātāpitaro paṭijaggantoyeva aparabhāge kiso uppaṇḍuppaṇḍukajāto dhamanisanthatagatto ahosi. Atha naṃ sandiṭṭhasambhattā bhikkhū pucchiṃsu ‘‘āvuso, pubbe tava sarīravaṇṇo sobhati, idāni pana kiso uppaṇḍuppaṇḍukajāto dhamanisanthatagatto, byādhi te nu kho uppanno’’ti. So ‘‘natthi me, āvuso, byādhi, apica pana palibodho me atthī’’ti taṃ pavattiṃ ārocesi. Atha naṃ te bhikkhū āhaṃsu ‘‘āvuso, bhagavā saddhādeyyaṃ vinipātetuṃ na deti, tvaṃ pana saddhādeyyaṃ gahetvā gihīnaṃ dadamāno ayuttaṃ karosī’’ti. So tesaṃ kathaṃ sutvā lajjito olīyi. Te ettakenapi asantuṭṭhā bhagavato santikaṃ gantvā ‘‘bhante, asuko nāma bhikkhu saddhādeyyaṃ vinipātetvā gihī posetī’’ti satthu ārocesuṃ. Satthā taṃ bhikkhuṃ pakkosāpetvā ‘‘saccaṃ kira tvaṃ bhikkhu saddhādeyyaṃ gahetvā gihī posesī’’ti pucchitvā ‘‘saccaṃ, bhante’’ti vutte taṃ kiriyaṃ vaṇṇetukāmo attano ca pubbacariyaṃ pakāsetukāmo ‘‘bhikkhu, gihī posento ke posesī’’ti pucchi. ‘‘Mātāpitaro me, bhante’’ti vutte satthā tassa ussāhaṃ janetuṃ ‘‘sādhu sādhu, bhikkhū’’ti tikkhattuṃ sādhukāraṃ datvā ‘‘tvaṃ mama gatamagge ṭhito, ahampi pubbacariyaṃ caranto mātāpitaro posesi’’nti āha. So assāsaṃ paṭilabhi. Satthā tāya pubbacariyāya āvikaraṇatthaṃ tehi bhikkhūhi yācito atītaṃ āhari.

Atīte bārāṇasinagarato avidūre nadiyā orimatīre eko nesādagāmo ahosi, pārimatīre eko nesādagāmo. Ekekasmiṃ gāme pañca pañca kulasatāni vasanti. Dvīsupi gāmesu dve nesādajeṭṭhakā sahāyakā ahesuṃ. Te daharakāleyeva katikavattaṃ kariṃsu ‘‘sace amhesu ekassa dhītā hoti, ekassa putto hoti, tesaṃ āvāhavivāhaṃ karissāmā’’ti. Atha orimatīre gāmajeṭṭhakassa gehe putto jāyi, jātakkhaṇeyeva dukūlena paṭiggahitattā ‘‘dukūlo’’tvevassa nāmaṃ kariṃsu. Itarassa gehe dhītā jāyi, tassā paratīre jātattā ‘‘pārikā’’ti nāmaṃ kariṃsu. Te ubhopi abhirūpā pāsādikā ahesuṃ suvaṇṇavaṇṇā. Te nesādakule jātāpi pāṇātipātaṃ nāma na kariṃsu.

Aparabhāge soḷasavassuddesikaṃ dukūlakumāraṃ mātāpitaro āhaṃsu ‘‘putta, kumārikaṃ te ānayissāmā’’ti. So pana brahmalokato āgato suddhasatto ubho kaṇṇe pidhāya ‘‘na me gharāvāsenattho ammatātā, mā evarūpaṃ avacutthā’’ti vatvā yāvatatiyaṃ vuccamānopi na icchiyeva. Pārikāpi mātāpitūhi ‘‘amma, amhākaṃ sahāyakassa putto atthi, so abhirūpo suvaṇṇavaṇṇo, tassa taṃ dassāmā’’ti vuttā tatheva vatvā ubho kaṇṇe pidahi. Sāpi brāhmalokato āgatā gharāvāsaṃ na icchi. Dukūlakumāro pana tassā rahassena sāsanaṃ pahiṇi ‘‘sace pārike methunadhammena atthikā, aññassa gehaṃ gacchatu, mayhaṃ methunadhamme chando natthī’’ti. Sāpi tassa tatheva sāsanaṃ pesesi.

Atha mātāpitaro tesaṃ anicchamānānaññeva āvāhavivāhaṃ kariṃsu. Te ubhopi kilesasamuddaṃ anotaritvā dve mahābrahmāno viya ekatova vasiṃsu. Dukūlakumāro pana macchaṃ vā migaṃ vā na māreti, antamaso āhaṭamaṃsampi na vikkiṇāti. Atha naṃ mātāpitaro vadiṃsu ‘‘tāta, tvaṃ nesādakule nibbattitvāpi neva gharāvāsaṃ icchasi, na pāṇavadhaṃ karosi, kiṃ nāma kammaṃ karissasī’’ti? ‘‘Ammatātā, tumhesu anujānantesu mayaṃ pabbajissāmā’’ti. Taṃ sutvā mātāpitaro ‘‘tena hi pabbajathā’’ti dve jane anujāniṃsu. Te tuṭṭhahaṭṭhā mātāpitaro vanditvā gāmato nikkhamitvā anupubbena gaṅgātīrena himavantaṃ pavisitvā yasmiṃ ṭhāne migasammatā nāma nadī himavantato otaritvā gaṅgaṃ pattā, taṃ ṭhānaṃ gantvā gaṅgaṃ pahāya migasammatābhimukhā abhiruhiṃsu.

Tasmiṃ khaṇe sakkassa bhavanaṃ uṇhākāraṃ dassesi. Sakko olokento taṃ kāraṇaṃ ñatvā vissakammaṃ āmantetvā ‘‘tāta vissakamma, dve mahāpurisā gāmā nikkhamitvā himavantaṃ paviṭṭhā, tesaṃ nivāsaṭṭhānaṃ laddhuṃ vaṭṭati, migasammatānadiyā aḍḍhakosantare etesaṃ paṇṇasālañca pabbajitaparikkhāre ca māpetvā ehī’’ti āha. So ‘‘sādhū’’ti sampaṭicchitvā mūgapakkhajātake (jā. 2.22.1 ādayo) vuttanayeneva sabbaṃ saṃvidahitvā amanāpasadde migapakkhino palāpetvā ekapadikaṃ jaṅghamaggaṃ māpetvā sakaṭṭhānameva gato. Tepi taṃ maggaṃ disvā tena maggena gantvā taṃ assamapadaṃ pāpuṇiṃsu. Dukūlapaṇḍito paṇṇasālaṃ pavisitvā pabbajitaparikkhāre disvā ‘‘sakkena mayhaṃ dinnā’’ti sakkadattiyabhāvaṃ ñatvā sāṭakaṃ omuñcitvā rattavākacīraṃ nivāsetvā ekaṃ pārupitvā ajinacammaṃ aṃse katvā jaṭāmaṇḍalaṃ bandhitvā isivesaṃ gahetvā pārikāyapi pabbajjaṃ adāsi. Ubhopi kāmāvacaramettaṃ bhāvetvā tattha vasiṃsu. Tesaṃ mettānubhāvena sabbepi migapakkhino aññamaññaṃ mettacittameva paṭilabhiṃsu, na koci kañci viheṭhesi. Pārikā tato paṭṭhāya pānīyaṃ paribhojanīyaṃ āharati, assamapadaṃ sammajjati, sabbakiccāni karoti. Ubhopi phalāphalāni āharitvā paribhuñjitvā attano attano paṇṇasālaṃ pavisitvā samaṇadhammaṃ karontā tattha vāsaṃ kappayiṃsu.

Sakko tesaṃ upaṭṭhānaṃ āgacchati. So ekadivasaṃ anuolokento ‘‘imesaṃ cakkhūni parihāyissantī’’ti antarāyaṃ disvā dukūlapaṇḍitaṃ upasaṅkamitvā vanditvā ekamantaṃ nisīditvā evamāha – ‘‘bhante, tumhākaṃ antarāyo paññāyati, paṭijagganakaṃ puttaṃ laddhuṃ vaṭṭati, lokadhammaṃ paṭisevathā’’ti. Atha naṃ dukūlapaṇḍito āha – ‘‘sakka, kinnāmetaṃ kathesi, mayaṃ agāramajjhe vasantāpi etaṃ lokadhammaṃ puḷavakagūtharāsiṃ viya jigucchimhā, idāni pana araññaṃ pavisitvā isipabbajjaṃ pabbajitvā kathaṃ evarūpaṃ karissāmā’’ti. Atha sakko taṃ āha – ‘‘bhante, sace evaṃ na karotha, pārikāya tāpasiyā utunikāle nābhiṃ hatthena parāmaseyyāthā’’ti. Dukūlapaṇḍito ‘‘idaṃ sakkā kātu’’nti sampaṭicchi. Sakko taṃ vanditvā sakaṭṭhānameva gato.

Dukūlapaṇḍitopi taṃ kāraṇaṃ pārikāya ācikkhitvā assā utunikāle nābhiṃ hatthena parāmasi. Tadā bodhisatto devalokato cavitvā tassā kucchimhi paṭisandhiṃ gaṇhi. Sā dasamāsaccayena suvaṇṇavaṇṇaṃ puttaṃ vijāyi, tenevassa ‘‘suvaṇṇasāmo’’ti nāmaṃ kariṃsu. Pārikāya phalāphalatthāya vanaṃ gatakāle pabbatantare kinnariyo dhātikiccaṃ kariṃsu. Te ubhopi bodhisattaṃ nhāpetvā paṇṇasālāyaṃ nipajjāpetvā phalāphalatthāya araññaṃ gacchanti. Tasmiṃ khaṇe kinnarā kumāraṃ gahetvā girikandarādīsu nhāpetvā pabbatamatthakaṃ āruyha nānāpupphehi alaṅkaritvā haritālamanosilādīni silāyaṃ ghaṃsitvā nalāṭe tilake katvā puna ānetvā paṇṇasālāyaṃ nipajjāpesuṃ. Pārikāpi āgantvā puttaṃ thaññaṃ pāyesi. Taṃ aparabhāge vaḍḍhitvā soḷasavassuddesikampi anurakkhantā mātāpitaro paṇṇasālāyaṃ nisīdāpetvā sayameva vanamūlaphalāphalatthāya vanaṃ gacchanti. Mahāsatto ‘‘mama mātāpitūnaṃ kadāci kocideva antarāyo bhaveyyā’’ti cintetvā tesaṃ gatamaggaṃ sallakkhesi.

Athekadivasaṃ tesaṃ vanamūlaphalāphalaṃ ādāya sāyanhasamaye nivattantānaṃ assamapadato avidūre mahāmegho uṭṭhahi. Te ekaṃ rukkhamūlaṃ pavisitvā vammikamatthake aṭṭhaṃsu. Tassa ca abbhantare āsīviso atthi. Tesaṃ sarīrato sedagandhamissakaṃ udakaṃ otaritvā tassa nāsāpuṭaṃ pāvisi. So kujjhitvā nāsāvātena pahari. Dvepi andhā hutvā aññamaññaṃ na passiṃsu. Dukūlapaṇḍito pārikaṃ āmantetvā ‘‘pārike mama cakkhūni parihīnāni, ahaṃ taṃ na passāmī’’ti āha. Sāpi tatheva āha. Te ‘‘natthi no idāni jīvita’’nti maggaṃ apassantā paridevamānā aṭṭhaṃsu. ‘‘Kiṃ pana tesaṃ pubbakamma’’nti? Te kira pubbe vejjakule ahesuṃ. Atha so vejjo ekassa mahādhanassa purisassa akkhirogaṃ paṭijaggi. So tassa kiñci dhanaṃ na adāsi. Atha vejjo kujjhitvā attano gehaṃ gantvā bhariyāya ārocetvā ‘‘bhadde, ahaṃ tassa akkhirogaṃ paṭijaggāmi, idāni mayhaṃ dhanaṃ na deti, kiṃ karomā’’ti āha . Sāpi kujjhitvā ‘‘na no tassa santakenattho, bhesajjaṃ tassa ekayogaṃ datvā akkhīni kāṇāni karohī’’ti āha. So ‘‘sādhū’’ti sampaṭicchitvā tassa santikaṃ gantvā tathā akāsi. So nacirasseva andho hoti. Tesaṃ ubhinnampi iminā kammena cakkhūni andhāni jāyiṃsu.

Atha mahāsatto ‘‘mama mātāpitaro aññesu divasesu imāya velāya āgacchanti, idāni tesaṃ pavattiṃ na jānāmi, paṭimaggaṃ gamissāmī’’ti cintetvā maggaṃ gantvā saddamakāsi. Te tassa saddaṃ sañjānitvā paṭisaddaṃ karitvā puttasinehena ‘‘tāta suvaṇṇasāma, idha paripantho atthi, mā āgamī’’ti vadiṃsu. Atha nesaṃ ‘‘tena hi imaṃ laṭṭhikoṭiṃ gahetvā mama santikaṃ ethā’’ti dīghalaṭṭhiṃ adāsi. Te laṭṭhikoṭiṃ gahetvā tassa santikaṃ āgamiṃsu. Atha ne ‘‘kena kāraṇena vo cakkhūni vinaṭṭhānī’’ti pucchi. Atha naṃ mātāpitaro āhaṃsu ‘‘tāta, mayaṃ deve vassante idha rukkhamūle vammikamatthake ṭhitā, tena kāraṇenā’’ti. So mātāpitūnaṃ kathaṃ sutvāva aññāsi ‘‘tattha āsīvisena bhavitabbaṃ, tena kuddhena nāsāvāto vissaṭṭho bhavissatī’’ti. So mātāpitaro disvā rodi ceva hasi ca. Atha naṃ te pucchiṃsu ‘‘kasmā, tāta, rodasi ceva hasasi cā’’ti? Ammatātā, ‘‘tumhākaṃ daharakāleyeva evaṃ cakkhūni vinaṭṭhānī’’ti rodiṃ, ‘‘idāni paṭijaggituṃ labhissāmī’’ti hasiṃ. Ammatātā, tumhe mā cintayittha, ahaṃ vo paṭijaggissāmīti.

So mātāpitaro assāsetvā assamapadaṃ ānetvā tesaṃ rattiṭṭhānadivāṭṭhānesu caṅkame paṇṇasālāyaṃ vaccaṭṭhāne passāvaṭṭhāne cāti sabbaṭṭhānesu rajjuke bandhi, tato paṭṭhāya te assamapade ṭhapetvā sayaṃ vanamūlaphalādīni āharitvā paṇṇasālāyaṃ ṭhapetvā pātova tesaṃ vasanaṭṭhānaṃ sammajjitvā mātāpitaro vanditvā ghaṭaṃ ādāya migasammatānadiṃ gantvā pānīyaparibhojanīyaṃ āharitvā upaṭṭhāpeti, dantakaṭṭhamukhodakādīni datvā madhuraphalāphalaṃ deti, tehi bhuñjitvā mukhe vikkhālite sayaṃ khāditvā mātāpitaro vanditvā migagaṇaparivuto phalāphalatthāya araññaṃ pāvisi. Pabbatapāde kinnaraparivāro phalāphalaṃ gahetvā sāyanhasamaye āgantvā ghaṭena udakaṃ āharitvā uṇhodakena tesaṃ yathāruci nhāpanaṃ pādadhovanaṃ vā katvā aṅgārakapallaṃ upanetvā hatthapāde sedetvā tesaṃ nisinnānaṃ phalāphalaṃ datvā khādāpetvā pariyosāne sayaṃ khāditvā sesakaṃ ṭhapesi. Iminā niyāmeneva mātāpitaro paṭijaggi.

Tasmiṃ samaye bārāṇasiyaṃ pīḷiyakkho nāma rājā rajjaṃ kāresi. So migamaṃsalobhena mātaraṃ rajjaṃ paṭicchāpetvā sannaddhapañcāvudho himavantaṃ pavisitvā mige vadhitvā maṃsaṃ khādanto migasammatānadiṃ patvā anupubbena sāmassa pānīyaggahaṇatitthaṃ sampatto migapadavalañjaṃ disvā maṇivaṇṇāhi sākhāhi koṭṭhakaṃ katvā dhanuṃ ādāya visapītaṃ saraṃ sannahitvā nilīnova acchi. Mahāsattopi sāyanhasamaye phalāphalaṃ āharitvā assamapade ṭhapetvā mātāpitaro vanditvā ‘‘pānīyaṃ āharissāmī’’ti ghaṭaṃ gahetvā migagaṇaparivuto dvepi mige ekato katvā tesaṃ piṭṭhiyaṃ pānīyaghaṭaṃ ṭhapetvā hatthena gahetvā nadītitthaṃ agamāsi. Rājā koṭṭhake ṭhitova taṃ tathā āgacchantaṃ disvā ‘‘mayā ettakaṃ kālaṃ evaṃ vicarantenapi manusso nāma na diṭṭhapubbo, devo nu kho esa nāgo nu kho, sace panāhaṃ etaṃ upasaṅkamitvā pucchissāmi. Devo ce bhavissati, ākāsaṃ uppatissati. Nāgo ce, bhūmiyaṃ pavisissati. Na kho panāhaṃ sabbakālaṃ himavanteyeva vicarissāmi, bārāṇasiṃ gamissāmi. Tatra maṃ pucchissanti ‘api nu kho te, mahārāja, himavante vasantena kiñci achariyaṃ diṭṭhapubba’nti? Tatrāhaṃ ‘evarūpo me satto diṭṭhapubbo’ti vakkhāmi. ‘Ko nāmeso’ti vutte sace ‘na jānāmī’ti vakkhāmi , atha garahissanti maṃ, tasmā etaṃ vijjhitvā dubbalaṃ katvā pucchissāmī’’ti cintesi.

Atha tesu migesu paṭhamameva otaritvā pānīyaṃ pivitvā uttiṇṇesu bodhisatto uggahitavatto mahāthero viya saṇikaṃ otaritvā passaddhadaratho paccuttaritvā rattavākacīraṃ nivāsetvā ekaṃ pārupitvā ajinacammaṃ aṃse katvā pānīyaghaṭaṃ ukkhipitvā udakaṃ puñchitvā vāmaaṃsakūṭe ṭhapesi. Tasmiṃ kāle ‘‘idāni vijjhituṃ samayo’’ti rājā visapītaṃ saraṃ ukkhipitvā mahāsattaṃ dakkhiṇapasse vijjhi, saro vāmapassena nikkhami. Tassa viddhabhāvaṃ ñatvā migagaṇā bhītā palāyiṃsu. Suvaṇṇasāmapaṇḍito pana viddhopi pānīyaghaṭaṃ yathā vā tathā vā anavasumbhitvā satiṃ paccupaṭṭhāpetvā saṇikaṃ otāretvā vālukaṃ viyūhitvā ṭhapetvā disaṃ vavatthapetvā mātāpitūnaṃ vasanaṭṭhānadisābhāgena sīsaṃ katvā rajatapaṭṭavaṇṇāya vālukāya suvaṇṇapaṭimā viya nipajjitvā satiṃ paccupaṭṭhāpetvā ‘‘imasmiṃ himavantappadese mama verī nāma natthi, mayhaṃ mātāpitūnañca verī nāma natthī’’ti mukhena lohitaṃ chaḍḍetvā rājānaṃ adisvāva paṭhamaṃ gāthamāha –

296.

‘‘Ko nu maṃ usunā vijjhi, pamattaṃ udahārakaṃ;

Khattiyo brāhmaṇo vesso, ko maṃ viddhā nilīyasī’’ti.

Tattha pamattanti mettābhāvanāya anupaṭṭhitasatiṃ. Idañhi so sandhāya tasmiṃ khaṇe attānaṃ pamattaṃ nāma akāsi. Viddhāti vijjhitvā.

Evañca pana vatvā puna attano sarīramaṃsassa abhakkhasammatabhāvaṃ dassetuṃ dutiyaṃ gāthamāha –

297.

‘‘Na me maṃsāni khajjāni, cammenattho na vijjati;

Atha kena nu vaṇṇena, viddheyyaṃ maṃ amaññathā’’ti.

Dutiyagāthaṃ vatvā tameva nāmādivasena pucchanto āha –

298.

‘‘Ko vā tvaṃ kassa vā putto, kathaṃ jānemu taṃ mayaṃ;

Puṭṭho me samma akkhāhi, kiṃ maṃ viddhā nilīyasī’’ti.

Tattha amaññathāti ayaṃ puriso kena kāraṇena maṃ vijjhitabbanti amaññitthāti attho.

Evañca pana vatvā tuṇhī ahosi. Taṃ sutvā rājā ‘‘ayaṃ mayā visapītena sallena vijjhitvā pātitopi neva maṃ akkosati na paribhāsati, mama hadayaṃ sambāhanto viya piyavacanena samudācarati, gacchissāmissa santika’’nti cintetvā gantvā tassa santike ṭhitova dve gāthā abhāsi –

299.

‘‘Rājāhamasmi kāsīnaṃ, pīḷiyakkhoti maṃ vidū;

Lobhā raṭṭhaṃ pahitvāna, migamesaṃ carāmahaṃ.

300.

‘‘Issatthe casmi kusalo, daḷhadhammoti vissuto;

Nāgopi me na mucceyya, āgato usupātana’’nti.

Tattha rājāhamasmīti evaṃ kirassa vitakko ahosi ‘‘devāpi nāgāpi manussabhāsāya kathentiyeva, ahametaṃ devoti vā nāgoti vā manussoti vā na jānāmi. Sace kujjheyya, nāseyya maṃ, ‘rājā’ti vutte pana abhāyanto nāma natthī’’ti. Tasmā attano rājabhāvaṃ jānāpetuṃ paṭhamaṃ ‘‘rājāhamasmī’’ti āha. Lobhāti migamaṃsalobhena. Migamesanti migaṃ esanto. Carāmahanti carāmi ahaṃ. Dutiyaṃ gāthaṃ pana attano balaṃ dīpetukāmo evamāha. Tattha issattheti dhanusippe. Daḷhadhammoti daḷhadhanuṃ sahassatthāmadhanuṃ oropetuñca āropetuñca samattho.

Iti rājā attano balaṃ vaṇṇetvā tassa nāmagottaṃ pucchanto āha –

301.

‘‘Ko vā tvaṃ kassa vā putto, kathaṃ jānemu taṃ mayaṃ;

Pituno attano cāpi, nāmagottaṃ pavedayā’’ti.

Tattha pavedayāti kathaya.

Taṃ sutvā mahāsatto ‘‘sacāhaṃ ‘devanāgakinnarakhattiyādīsu aññatarohamasmī’ti katheyyaṃ, saddaheyyeva esa, saccameva panassa kathetuṃ vaṭṭatī’’ti cintetvā evamāha –

302.

‘‘Nesādaputto bhaddante, sāmo iti maṃ ñātayo;

Āmantayiṃsu jīvantaṃ, svajjevāhaṃ gato saye.

303.

‘‘Viddhosmi puthusallena, savisena yathā migo;

Sakamhi lohite rāja, passa semi paripluto.

304.

‘‘Paṭivāmagataṃ sallaṃ, passa dhimhāmi lohitaṃ;

Āturo tyānupucchāmi, kiṃ maṃ viddhā nilīyasi.

305.

‘‘Ajinamhi haññate dīpi, nāgo dantehi haññate;

Atha kena nu vaṇṇena, viddheyyaṃ maṃ amaññathā’’ti.

Tattha jīvantanti maṃ ito pubbe jīvamānaṃ ‘‘ehi sāma, yāhi sāmā’’ti ñātayo āmantayiṃsu. Svajjevāhaṃ gatoti so ahaṃ ajja evaṃ gato maraṇamukhe sampatto, paviṭṭhoti attho . Sayeti sayāmi. Pariplutoti nimuggo. Paṭivāmagatanti dakkhiṇapassena pavisitvā vāmapassena niggatanti attho. Passāti olokehi maṃ. Dhimhāmīti niṭṭhubhāmi, idaṃ so satiṃ paccupaṭṭhāpetvā avikampamānova lohitaṃ mukhena chaḍḍetvā āha. Āturo tyānupucchāmī’’ti bāḷhagilāno hutvā ahaṃ taṃ anupucchāmi. Nilīyasīti etasmiṃ vanagumbe nilīno acchasi. Viddheyyanti vijjhitabbaṃ. Amaññathāti amaññittha.

Rājā tassa vacanaṃ sutvā yathābhūtaṃ anācikkhitvā musāvādaṃ kathento āha –

306.

‘‘Migo upaṭṭhito āsi, āgato usupātanaṃ;

Taṃ disvā ubbijī sāma, tena kodho mamāvisī’’ti.

Tattha āvisīti ajjhotthari. Tena kāraṇena me kodho uppannoti dīpeti.

Atha naṃ mahāsatto ‘‘kiṃ vadesi, mahārāja, imasmiṃ himavante maṃ disvā palāyanamigo nāma natthī’’ti vatvā āha –

307.

‘‘Yato sarāmi attānaṃ, yato pattosmi viññutaṃ;

Na maṃ migā uttasanti, araññe sāpadānipi.

308.

‘‘Yato nidhiṃ parihariṃ, yato pattosmi yobbanaṃ;

Na maṃ migā uttasanti, araññe sāpadānipi.

309.

‘‘Bhīrū kimpurisā rāja, pabbate gandhamādane;

Sammodamānā gacchāma, pabbatāni vanāni ca.

310.

‘‘Na maṃ migā uttasanti, araññe sāpadānipi;

Atha kena nu vaṇṇena, utrāsanti migā mama’’nti.

Tattha na maṃ migāti bho mahārāja, yato kālato paṭṭhāya ahaṃ attānaṃ sarāmi, yato kālato paṭṭhāya ahaṃ viññubhāvaṃ patto asmi bhavāmi, tato kālato paṭṭhāya maṃ disvā migā nāma na uttasanti. Sāpadānipīti vāḷamigāpi. Yato nidhinti yato kālato paṭṭhāya ahaṃ vākacīraṃ parihariṃ. Bhīrū kimpurisāti mahārāja, migā tāva tiṭṭhantu, kimpurisā nāma atibhīrukā honti. Ye imasmiṃ gandhamādanapabbate viharanti, tepi maṃ disvā na uttasanti, atha kho mayaṃ aññamaññaṃ sammodamānā gacchāma. Utrāsanti migā mamanti mamaṃ disvā migā utrāseyyuṃ, kena kāraṇena tvaṃ maṃ saddahāpessasīti dīpeti.

Taṃ sutvā rājā ‘‘mayā imaṃ niraparādhaṃ vijjhitvā musāvādo kathito, saccameva kathayissāmī’’ti cintetvā āha –

311.

‘‘Na taṃ tasa migo sāma, kiṃ tāhaṃ alikaṃ bhaṇe;

Kodhalobhābhibhūtāhaṃ, usuṃ te taṃ avassaji’’nti.

Tattha na taṃ tasāti na taṃ disvā migo tasa, na bhītoti attho. Kiṃ tāhanti kiṃ te evaṃ kalyāṇadassanassa santike ahaṃ alikaṃ bhaṇissāmi . Kodhalobhābhibhūtāhanti kodhena ca lobhena ca abhibhūto hutvā ahaṃ. So hi paṭhamameva migesu uppannena kodhena ‘‘mige vijjhissāmī’’ti dhanuṃ āropetvā ṭhito pacchā bodhisattaṃ disvā tassa devatādīsu aññatarabhāvaṃ ajānanto ‘‘pucchissāmi na’’nti lobhaṃ uppādesi, tasmā evamāha.

Evañca pana vatvā ‘‘nāyaṃ suvaṇṇasāmo imasmiṃ araññe ekakova vasissati, ñātakehipissa bhavitabbaṃ, pucchissāmi na’’nti cintetvā itaraṃ gāthamāha –

312.

‘‘Kuto nu sāma āgamma, kassa vā pahito tuvaṃ;

‘Udahāro nadiṃ gaccha’, āgato migasammata’’nti.

Tattha sāmāti mahāsattaṃ ālapati. Āgammāti kuto desā imaṃ vanaṃ āgamitvā ‘‘amhākaṃ udahāro udakaṃ āharituṃ nadiṃ gacchā’’ti kassa vā pahitokena puggalena pesito hutvā tuvaṃ imaṃ migasammataṃ āgatoti attho.

So tassa kathaṃ sutvā mahantaṃ dukkhavedanaṃ adhivāsetvā mukhena lohitaṃ chaḍḍetvā gāthamāha –

313.

‘‘Andhā mātāpitā mayhaṃ, te bharāmi brahāvane;

Tesāhaṃ udakāhāro, āgato migasammata’’nti.

Tattha bharāmīti mūlaphalādīni āharitvā posemi.

Evañca pana vatvā mahāsatto mātāpitaro ārabbha vilapanto āha –

314.

‘‘Atthi nesaṃ usāmattaṃ, atha sāhassa jīvitaṃ;

Udakassa alābhena, maññe andhā marissare.

315.

‘‘Na me idaṃ tathā dukkhaṃ, labbhā hi pumunā idaṃ;

Yañca ammaṃ na passāmi, taṃ me dukkhataraṃ ito.

316.

‘‘Na me idaṃ tathā dukkhaṃ, labbhā hi pumunā idaṃ;

Yañca tātaṃ na passāmi, taṃ me dukkhataraṃ ito.

317.

‘‘Sā nūna kapaṇā ammā, cirarattāya rucchati;

Aḍḍharatteva ratte vā, nadīva avasucchati.

318.

‘‘So nūna kapaṇo tāto, cirarattāya rucchati;

Aḍḍharatteva ratte vā, nadīva avasucchati.

319.

‘‘Uṭṭhānapādacariyāya, pādasambāhanassa ca;

Sāma tātavilapantā, hiṇḍissanti brahāvane.

320.

Idampi dutiyaṃ sallaṃ, kampeti hadayaṃ mamaṃ;

Yañca andhe na passāmi, maññe hissāmi jīvita’’nti.

Tattha usāmattanti bhojanamattaṃ. ‘‘Usā’’ti hi bhojanassa nāmaṃ tassa ca atthitāya. Sāhassa jīvitanti chadivasamattaṃ jīvitanti attho. Idaṃ āharitvā ṭhapitaṃ phalāphalaṃ sandhāyāha . Atha vā usāti usmā. Tenetaṃ dasseti – tesaṃ sarīre usmāmattaṃ atthi, atha mayā ābhatena phalāphalena sāhassa jīvitaṃ atthīti. Marissareti marissantīti maññāmi. Pumunāti purisena, evarūpañhi dukkhaṃ purisena labhitabbamevāti attho. Cirarattāya rucchatīti cirarattaṃ rodissati. Aḍḍharatte vāti majjhimaratte vā. Ratte vāti pacchimaratte vā. Avasucchatīti kunnadī viya sussissatīti attho. Uṭṭhānapādacariyāyāti mahārāja, ahaṃ rattimpi divāpi dve tayo vāre uṭṭhāya attano uṭṭhānavīriyena tesaṃ pādacariyaṃ karomi, hatthapāde sambāhāmi, idāni maṃ adisvā mamatthāya te parihīnacakkhukā ‘‘sāmatātā’’ti vilapantā kaṇṭakehi vijjhiyamānā viya imasmiṃ vanappadese hiṇḍissanti vicarissantīti attho. Dutiyaṃ sallanti paṭhamaviddhavisapītasallato sataguṇena sahassaguṇena satasahassaguṇena dukkhataraṃ idaṃ dutiyaṃ tesaṃ adassanasokasallaṃ.

Rājā tassa vilāpaṃ sutvā ‘‘ayaṃ accantaṃ brahmacārī dhamme ṭhito mātāpitaro bharati, idāni evaṃ dukkhappattopi tesaṃyeva vilapati, evaṃ guṇasampanne nāma mayā aparādho kato, kathaṃ nu kho imaṃ samassāseyya’’nti cintetvā ‘‘niraye paccanakāle rajjaṃ kiṃ karissati, iminā paṭijaggitaniyāmenevassa mātāpitaro paṭijaggissāmi, imassa maraṇampi amaraṇaṃ viya bhavissatī’’ti sanniṭṭhānaṃ katvā āha –

321.

‘‘Mā bāḷhaṃ paridevesi, sāma kalyāṇadassana;

Ahaṃ kammakaro hutvā, bharissaṃ te brahāvane.

322.

‘‘Issatthe casmi kusalo, daḷhadhammoti vissuto;

Ahaṃ kammakaro hutvā, bharissaṃ te brahāvane.

323.

‘‘Migānaṃ vighāsamanvesaṃ, vanamūlaphalāni ca;

Ahaṃ kammakaro hutvā, bharissaṃ te brahāvane.

324.

‘‘Katamaṃ taṃ vanaṃ sāma, yattha mātāpitā tava;

Ahaṃ te tathā bharissaṃ, yathā te abharī tuva’’nti.

Tattha bharissaṃ teti te tava mātāpitaro bharissāmi. Migānanti sīhādīnaṃ migānaṃ vighāsaṃ anvesanto. Idaṃ so ‘‘issatthe casmi kusaloti thūlathūle mige vadhitvā madhuramaṃsena tava mātāpitaro bharissāmī’’ti vatvā ‘‘mā, mahārāja, amhe nissāya pāṇavadhaṃ karī’’ti vutte evamāha. Yathā teti yathā tvaṃ te abhari, tathevāhampi bharissāmīti.

Athassa mahāsatto ‘‘sādhu, mahārāja, tena hi me mātāpitaro bharassū’’ti vatvā maggaṃ ācikkhanto āha –

325.

‘‘Ayaṃ ekapadī rāja, yoyaṃ ussīsake mama;

Ito gantvā aḍḍhakosaṃ, tattha nesaṃ agārakaṃ;

Yattha mātāpitā mayhaṃ, te bharassu ito gato’’ti.

Tattha ekapadīti ekapadamaggo. Ussīsaketi yo esa mama matthakaṭṭhāne. Aḍḍhakosanti aḍḍhakosantare.

Evaṃ so tassa maggaṃ ācikkhitvā mātāpitūsu balavasinehena tathārūpaṃ vedanaṃ adhivāsetvā tesaṃ bharaṇatthāya añjaliṃ paggayha yācanto puna evamāha –

326.

‘‘Namo te kāsirājatthu, namo te kāsivaḍḍhana;

Andhā mātāpitā mayhaṃ, te bharassu brahāvane.

327.

‘‘Añjaliṃ te paggaṇhāmi, kāsirāja namatthu te;

Mātaraṃ pitaraṃ mayhaṃ, vutto vajjāsi vandana’’nti.

Tattha vutto vajjāsīti ‘‘putto vo suvaṇṇasāmo nadītīrevisapītena sallena viddho rajatapaṭṭasadise vālukāpuline dakkhiṇapassena nipanno añjaliṃ paggayha tumhākaṃ pāde vandatī’’ti evaṃ mahārāja, mayā vutto hutvā mātāpitūnaṃ me vandanaṃ vadeyyāsīti attho.

Rājā ‘‘sādhū’’ti sampaṭicchi. Mahāsattopi mātāpitūnaṃ vandanaṃ pesetvā visaññitaṃ pāpuṇi. Tamatthaṃ pakāsento satthā āha –

328.

‘‘Idaṃ vatvāna so sāmo, yuvā kalyāṇadassano;

Mucchito visavegena, visaññī samapajjathā’’ti.

Tattha samapajjathāti visaññī jāto.

So hi heṭṭhā ettakaṃ kathento nirassāso viya ahosi. Idāni panassa visavegena madditā bhavaṅgacittasantati hadayarūpaṃ nissāya pavatti, kathā pacchijji, mukhaṃ pihitaṃ, akkhīni nimīlitāni, hatthapādā thaddhabhāvaṃ pattā, sakalasarīraṃ lohitena makkhitaṃ. Rājā ‘‘ayaṃ idāneva mayā saddhiṃ kathesi, kiṃ nu kho’’ti tassa assāsapassāse upadhāresi. Te pana niruddhā, sarīraṃ thaddhaṃ jātaṃ. So taṃ disvā ‘‘niruddho dāni sāmo’’ti sokaṃ saddhāretuṃ asakkonto ubho hatthe matthake ṭhapetvā mahāsaddena paridevi. Tamatthaṃ pakāsento satthā āha –

329.

‘‘Sa rājā paridevesi, bahuṃ kāruññasañhitaṃ;

Ajarāmarohaṃ āsiṃ, ajjetaṃ ñāmi no pure;

Sāmaṃ kālaṅkataṃ disvā, natthi maccussa nāgamo.

330.

‘‘Yassu maṃ paṭimanteti, savisena samappito;

Svajja evaṃ gate kāle, na kiñci mabhibhāsati.

331.

‘‘Nirayaṃ nūna gacchāmi, ettha me natthi saṃsayo;

Tadā hi pakataṃ pāpaṃ, cirarattāya kibbisaṃ.

332.

‘‘Bhavanti tassa vattāro, gāme kibbisakārako;

Araññe nimmanussamhi, ko maṃ vattumarahati.

333.

‘‘Sārayanti hi kammāni, gāme saṃgaccha māṇavā;

Araññe nimmanussamhi, ko nu maṃ sārayissatī’’ti.

Tattha āsinti ahaṃ ettakaṃ kālaṃ ajarāmaromhīti saññī ahosiṃ. Ajjetanti ajja ahaṃ imaṃ sāmaṃ kālakataṃ disvā mamañceva aññesañca natthi maccussa nāgamoti taṃ maccussa āgamanaṃ ajja jānāmi, ito pubbe na jānāmīti vilapati. Svajja evaṃ gate kāleti yo savisena sallena samappito idāneva maṃ paṭimanteti, so ajja evaṃ gate kāle evaṃ maraṇakāle sampatte kiñci appamattakampi na bhāsati. Tadā hīti tasmiṃ khaṇe sāmaṃ vijjhantena mayā pāpaṃ kataṃ. Cirarattāya kibbisanti taṃ pana cirarattaṃ vipaccanasamatthaṃ dāruṇaṃ pharusaṃ.

Tassāti tassa evarūpaṃ pāpakammaṃ katvā vicarantassa. Vattāroti ninditāro bhavanti ‘‘kuhiṃ gāme kinti kibbisakārako’’ti. Imasmiṃ pana araññe nimmanussamhi ko maṃ vattumarahati, sace hi bhaveyya, vadeyyāti vilapati. Sārayantīti gāme vā nigamādīsu vā saṃgaccha māṇavā tattha tattha bahū purisā sannipatitvā ‘‘ambho purisaghātaka, dāruṇaṃ te kammaṃ kataṃ, asukadaṇḍaṃ patto nāma tva’’nti evaṃ kammāni sārenti codenti. Imasmiṃ pana nimmanusse araññe maṃ ko sārayissatīti attānaṃ codento vilapati.

Tadā bahusundarī nāma devadhītā gandhamādanavāsinī mahāsattassa sattame attabhāve mātubhūtapubbā. Sā puttasinehena bodhisattaṃ niccaṃ āvajjeti, taṃ divasaṃ pana dibbasampattiṃ anubhavamānā na taṃ āvajjeti. ‘‘Devasamāgamaṃ gatā’’tipi vadantiyeva. Sā tassa visaññibhūtakāle ‘‘kiṃ nu kho me puttassa pavattī’’ti āvajjamānā addasa ‘‘ayaṃ pīḷiyakkho nāma rājā mama puttaṃ visapītena sallena vijjhitvā migasammatānadītīre vālukāpuline ghātetvā mahantena saddena paridevati. Sacāhaṃ na gamissāmi, mama putto suvaṇṇasāmo ettheva marissati, raññopi hadayaṃ phalissati, sāmassa mātāpitaropi nirāhārā pānīyampi alabhantā sussitvā marissanti. Mayi pana gatāya rājā pānīyaghaṭaṃ ādāya tassa mātāpitūnaṃ santikaṃ gamissati, gantvā ca pana ‘‘putto vo mayā hato’ti kathessati. Evañca vatvā tesaṃ vacanaṃ sutvā te puttassa santikaṃ ānayissati. Atha kho te ca ahañca saccakiriyaṃ karissāma, saccabalena sāmassa visaṃ vinassissati. Evaṃ me putto jīvitaṃ labhissati, mātāpitaro ca cakkhūni labhissanti, rājā ca sāmassa dhammadesanaṃ sutvā nagaraṃ gantvā mahādānaṃ datvā saggaparāyaṇo bhavissati, tasmā gacchāmahaṃ tatthā’’ti. Sā gantvā migasammatānadītīre adissamānena kāyena ākāse ṭhatvā raññā saddhiṃ kathesi. Tamatthaṃ pakāsento satthā āha –

334.

‘‘Sā devatā antarahitā, pabbate gandhamādane;

Raññova anukampāya, imā gāthā abhāsatha.

335.

‘‘Āguṃ kira mahārāja, akari kammadukkaṭaṃ;

Adūsakā pitāputtā, tayo ekūsunā hatā.

336.

‘‘Ehi taṃ anusikkhāmi, yathā te sugatī siyā;

Dhammenandhe vane posa, maññehaṃ sugatī tayā’’ti.

Tattha raññovāti raññoyeva. Āguṃ kirāti mahārāja, tvaṃ mahāparādhaṃ mahāpāpaṃ akari. Dukkaṭanti yaṃ kataṃ dukkaṭaṃ hoti, taṃ lāmakakammaṃ akari. Adūsakāti niddosā. Pitāputtāti mātā ca pitā ca putto ca ime tayo janā ekausunā hatā. Tasmiñhi hate tappaṭibaddhā tassa mātāpitaropi hatāva honti. Anusikkhāmīti sikkhāpemi anusāsāmi. Posāti sāmassa ṭhāne ṭhatvā sinehaṃ paccupaṭṭhāpetvā sāmo viya te ubho andhe posehi. Maññehaṃ sugatī tayāti evaṃ tayā sugatiyeva gantabbā bhavissatīti ahaṃ maññāmi.

So devatāya vacanaṃ sutvā ‘‘ahaṃ kira tassa mātāpitaro posetvā saggaṃ gamissāmī’’ti saddahitvā ‘‘kiṃ me rajjena, teyeva posessāmī’’ti daḷhaṃ adhiṭṭhāya balavaparidevaṃ paridevanto sokaṃ tanukaṃ katvā ‘‘suvaṇṇasāmo mato bhavissatī’’ti nānāpupphehi tassa sarīraṃ pūjetvā udakena siñcitvā tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditvā tena pūritaṃ udakaghaṭaṃ ādāya domanassappatto dakkhiṇadisābhimukho agamāsi. Tamatthaṃ pakāsento satthā āha –

337.

‘‘Sa rājā paridevitvā, bahuṃ kāruññasañhitaṃ;

Udakakumbhamādāya, pakkāmi dakkhiṇāmukho’’ti.

Pakatiyāpi mahāthāmo rājā pānīyaghaṭaṃ ādāya gacchanto assamapadaṃ koṭṭento viya pavisitvā dukūlapaṇḍitassa paṇṇasālādvāraṃ sampāpuṇi. Dukūlapaṇḍito anto nisinnova tassa padasaddaṃ sutvā ‘‘nāyaṃ sāmassa padasaddo, kassa nu kho’’ti pucchanto gāthādvayamāha –

338.

‘‘Kassa nu eso padasaddo, manussasseva āgato;

Neso sāmassa nigghoso, ko nu tvamasi mārisa.

339.

‘‘Santañhi sāmo vajati, santaṃ pādāni neyati;

Neso sāmassa nigghoso, ko nu tvamasi mārisā’’ti.

Tattha manussassevāti nāyaṃ sīhabyagghadīpiyakkhanāgakinnarānaṃ, āgacchato pana manussassevāyaṃ padasaddo, neso sāmassāti. Santaṃ hīti upasamayuttaṃ eva. Vajatīti caṅkamati. Neyatīti patiṭṭhāpeti.

Taṃ sutvā rājā ‘‘sacāhaṃ attano rājabhāvaṃ akathetvā ‘mayā tumhākaṃ putto mārito’ti vakkhāmi, ime kujjhitvā mayā saddhiṃ pharusaṃ kathessanti. Evaṃ me tesu kodho uppajjissati, atha ne viheṭhessāmi, taṃ mama akusalaṃ bhavissati, ‘rājā’ti pana vutte abhāyantā nāma natthi, tasmā rājabhāvaṃ tāva kathessāmī’’ti cintetvā pānīyamāḷake pānīyaghaṭaṃ ṭhapetvā paṇṇasālādvāre ṭhatvā āha –

340.

‘‘Rājāhamasmi kāsīnaṃ, pīḷiyakkhoti maṃ vidū;

Lobhā raṭṭhaṃ pahitvāna, migamesaṃ carāmahaṃ.

341.

‘‘Issatthe casmi kusalo, daḷhadhammoti vissuto;

Nāgopi me na mucceyya, āgato usupātana’’nti.

Dukūlapaṇḍitopi tena saddhiṃ paṭisanthāraṃ karonto āha –

342.

‘‘Svāgataṃ te mahārāja, atho te adurāgataṃ;

Issarosi anuppatto, yaṃ idhatthi pavedaya.

343.

‘‘Tindukāni piyālāni, madhuke kāsumāriyo;

Phalāni khuddakappāni, bhuñja rāja varaṃ varaṃ.

344.

‘‘Idampi pānīyaṃ sītaṃ, ābhataṃ girigabbharā;

Tato piva mahārāja, sace tvaṃ abhikaṅkhasī’’ti;

Tassattho sattigumbajātake (jā. 1.15.159 ādayo) kathito. Idha pana ‘‘girigabbharā’’ti migasammataṃ sandhāya vuttaṃ. Sā hi nadī girigabbharā nikkhantattā ‘‘girigabbharā’’ tveva jātā.

Evaṃ tena paṭisanthāre kate rājā ‘‘putto vo mayā mārito’’ti paṭhamameva vattuṃ ayuttaṃ, ajānanto viya kathaṃ samuṭṭhāpetvā kathessāmī’’ti cintetvā āha –

345.

‘‘Nālaṃ andhā vane daṭṭhuṃ, ko nu vo phalamāhari;

Anandhassevayaṃ sammā, nivāpo mayha khāyatī’’ti.

Tattha nālanti tumhe andhā imasmiṃ vane kiñci daṭṭhuṃ na samatthā. Ko nu vo phalamāharīti ko nu tumhākaṃ imāni phalāphalāni āhari. Nivāpoti ayaṃ sammā nayena upāyena kāraṇena kato khāditabbayuttakānaṃ parisuddhānaṃ phalāphalānaṃ nivāpo sannicayo anandhassa viya mayhaṃ khāyati paññāyati upaṭṭhāti.

Taṃ sutvā dukūlapaṇḍito ‘‘mahārāja, na mayaṃ phalāphalāni āharāma, putto pana no āharatī’’ti dassento gāthādvayamāha –

346.

‘‘Daharo yuvā nātibrahā, sāmo kalyāṇadassano;

Dīghassa kesā asitā, atho sūnaggavellitā.

347.

‘‘So have phalamāharitvā, ito ādāya kamaṇḍaluṃ;

Nadiṃ gato udahāro, maññe na dūramāgato’’ti.

Tattha nātibrahāti nātidīgho nātirasso. Sūnaggavellitāti sūnasaṅkhātāya maṃsakoṭṭanapotthaniyā aggaṃ viya vinatā. Kamaṇḍalunti ghaṭaṃ. Na dūramāgatoti idāni na dūraṃ āgato, āsannaṭṭhānaṃ āgato bhavissatīti maññāmīti attho.

Taṃ sutvā rājā āha –

348.

‘‘Ahaṃ taṃ avadhiṃ sāmaṃ, yo tuyhaṃ paricārako;

Yaṃ kumāraṃ pavedetha, sāmaṃ kalyāṇadassanaṃ.

349.

‘‘Dīghassa kesā asitā, atho sūnaggavellitā;

Tesu lohitalittesu, seti sāmo mahā hato’’ti.

Tattha avadhinti visapītena sarena vijjhitvā māresiṃ. Pavedethāti kathetha. Setīti migasammatānadītīre vālukāpuline sayati.

Dukūlapaṇḍitassa pana avidūre pārikāya paṇṇasālā hoti. Sā tattha nisinnāva rañño vacanaṃ sutvā taṃ pavattiṃ sotukāmā attano paṇṇasālato nikkhamitvā rajjukasaññāya dukūlapaṇḍitassa santikaṃ gantvā āha –

350.

‘‘Kena dukūla mantesi, ‘hato sāmo’ti vādinā;

‘Hato sāmo’ti sutvāna, hadayaṃ me pavedhati.

351.

‘‘Assatthasseva taruṇaṃ, pavāḷaṃ māluteritaṃ;

‘Hato sāmo’ti sutvāna, hadayaṃ me pavedhatī’’ti.

Tattha vādināti ‘‘mayā sāmo hato’’ti vadantena. Pavāḷanti pallavaṃ. Māluteritanti vātena pahaṭaṃ.

Dukūlapaṇḍito ovadanto āha –

352.

‘‘Pārike kāsirājāyaṃ, so sāmaṃ migasammate;

Kodhasā usunā vijjhi, tassa mā pāpamicchimhā’’ti.

Tattha migasammateti migasammatānadītīre. Kodhasāti migesu uppannena kodhena. Mā pāpamicchimhāti tassa mayaṃ ubhopi pāpaṃ mā icchimhā.

Puna pārikā āha –

353.

‘‘Kicchā laddho piyo putto, yo andhe abharī vane;

Taṃ ekaputtaṃ ghātimhi, kathaṃ cittaṃ na kopaye’’ti.

Tattha ghātimhīti ghātake.

Dukūlapaṇḍito āha –

354.

‘‘Kicchā laddho piyo putto, yo andhe abharī vane;

Taṃ ekaputtaṃ ghātimhi, akkodhaṃ āhu paṇḍitā’’ti.

Tattha akkodhanti kodho nāma nirayasaṃvattaniko, tasmā taṃ kodhaṃ akatvā puttaghātakamhi akkodho eva kattabboti paṇḍitā āhu kathenti.

Evañca pana vatvā te ubhohi hatthehi uraṃ paharitvā mahāsattassa guṇe vaṇṇetvā bhusaṃ parideviṃsu. Atha ne rājā samassāsento āha –

355.

‘‘Mā bāḷhaṃ paridevetha, ‘hato sāmo’ti vādinā;

Ahaṃ kammakaro hutvā, bharissāmi brahāvane.

356.

‘‘Issatthe casmi kusalo, daḷhadhammoti vissuto;

Ahaṃ kammakaro hutvā, bharissāmi brahāvane.

357.

‘‘Migānaṃ vighāsamanvesaṃ, vanamūlaphalāni ca;

Ahaṃ kammakaro hutvā, bharissāmi brahāvane’’ti.

Tattha vādināti tumhe ‘‘sāmo hato’’ti vadantena mayā saddhiṃ ‘‘tayā no evaṃ guṇasampanno putto mārito, idāni ko amhe bharissatī’’tiādīni vatvā mā bāḷhaṃ paridevetha, ahaṃ tumhākaṃ kammakaro hutvā sāmo viya tumhe bharissāmīti.

Evaṃ rājā ‘‘tumhe mā cintayittha, na mayhaṃ rajjenattho, ahaṃ vo yāvajīvaṃ bharissāmī’’ti te assāsesi. Te tena saddhiṃ sallapantā āhaṃsu –

358.

‘‘Nesa dhammo mahārāja, netaṃ amhesu kappati;

Rājā tvamasi amhākaṃ, pāde vandāma te maya’’nti.

Tattha dhammoti sabhāvo kāraṇaṃ vā. Netaṃ amhesu kappatīti etaṃ tava kammakaraṇaṃ amhesu na kappati na sobhati. ‘‘Pāde vandāma te maya’’nti idaṃ pana te pabbajitaliṅge ṭhitāpi puttasokena samabbhāhatāya ceva nihatamānatāya ca vadiṃsu. ‘‘Rañño vissāsaṃ uppādetuṃ evamāhaṃsū’’tipi vadanti.

Taṃ sutvā rājā ativiya tussitvā ‘‘aho acchariyaṃ, evaṃ dosakārake nāma mayi pharusavacanamattampi natthi, paggaṇhantiyeva mama’’nti cintetvā gāthamāha –

359.

‘‘Dhammaṃ nesādā bhaṇatha, katā apacitī tayā;

Pitā tvamasi amhākaṃ, mātā tvamasi pārike’’ti.

Tattha tayāti ekekaṃ vadanto evamāha. Pitāti dukūlapaṇḍita, ajja paṭṭhāya tvaṃ mayhaṃ pituṭṭhāne tiṭṭha, amma pārike, tvampi me mātuṭṭhāne tiṭṭha, ahaṃ pana vo puttassa sāmassa ṭhāne ṭhatvā pādadhovanādīni sabbakiccāni karissāmi, maṃ rājāti asallakkhetvā sāmoti sallakkhethāti.

Te añjaliṃ paggayha vanditvā ‘‘mahārāja, tava amhākaṃ kammakaraṇakiccaṃ natthi, apica kho pana laṭṭhikoṭiyā no gahetvā ānetvā sāmaṃ dassehī’’ti yācantā gāthādvayamāhaṃsu –

360.

‘‘Namo te kāsirājatthu, namo te kāsivaḍḍhana;

Añjaliṃ te paggaṇhāma, yāva sāmānupāpaya.

361.

‘‘Tassa pāde samajjantā, mukhañca bhujadassanaṃ;

Saṃsumbhamānā attānaṃ, kālamāgamayāmase’’ti.

Tattha yāva sāmānupāpayāti yāva sāmo yattha, tattha amhe anupāpaya. Bhujadassananti kalyāṇadassanaṃ abhirūpaṃ. Saṃsumbhamānāti pothentā. Kālamāgamayāmaseti kālakiriyaṃ āgamessāma.

Tesaṃ evaṃ kathentānaññeva sūriyo atthaṅgato. Atha rājā ‘‘sacāhaṃ idāneva ime tattha nessāmi, taṃ disvāva nesaṃ hadayaṃ phalissati, iti tiṇṇampi etesaṃ matakāle ahaṃ niraye uppajjantoyeva nāma, tasmā tesaṃ gantuṃ na dassāmī’’ti cintetvā catasso gāthāyo ajjhabhāsi –

362.

‘‘Brahā vāḷamigākiṇṇaṃ, ākāsantaṃva dissati;

Yattha sāmo hato seti, candova patito chamā.

363.

‘‘Brahā vāḷamigākiṇṇaṃ, ākāsantaṃva dissati;

Yattha sāmo hato seti, sūriyova patito chamā.

364.

‘‘Brahā vāḷamigākiṇṇaṃ, ākāsantaṃva dissati;

Yattha sāmo hato seti, paṃsunā patikunthito.

365.

‘‘Brahā vāḷamigākiṇṇaṃ, ākāsantaṃva dissati;

Yattha sāmo hato seti, idheva vasathassame’’ti.

Tattha brahāti accuggataṃ. Ākāsantaṃvāti etaṃ vanaṃ ākāsassa anto viya hutvā dissati. Atha vā ākāsantanti ākāsamānaṃ, pakāsamānanti attho. Chamāti chamāyaṃ, pathaviyanti attho. ‘‘Chama’’ntipi pāṭho, pathaviṃ patito viyāti attho. Patikunthitoti parikiṇṇo, paliveṭhitoti attho.

Atha te attano vāḷamigabhayābhāvaṃ dassetuṃ gāthamāhaṃsu –

366.

‘‘Yadi tattha sahassāni, satāni niyutāni ca;

Nevamhākaṃ bhayaṃ koci, vane vāḷesu vijjatī’’ti.

Tattha kocīti imasmiṃ vane katthaci ekasmiṃ padesepi amhākaṃ vāḷesu bhayaṃ nāma natthi.

Rājā te paṭibāhituṃ asakkonto hatthesu gahetvā tattha nesi. Tamatthaṃ pakāsento satthā āha –

367.

‘‘Tato andhānamādāya, kāsirājā brahāvane;

Hatthe gahetvā pakkāmi, yattha sāmo hato ahū’’ti.

Tattha tatoti tadā. Andhānanti andhe. Ahūti ahosi. Yatthāti yasmiṃ ṭhāne so nipanno, tattha nesīti attho.

So ānetvā ca pana sāmassa santike ṭhapetvā ‘‘ayaṃ vo putto’’ti ācikkhi. Athassa pitā sīsaṃ ukkhipitvā mātā pāde gahetvā ūrūsu ṭhapetvā nisīditvā vilapiṃsu. Tamatthaṃ pakāsento satthā āha –

368.

‘‘Disvāna patitaṃ sāmaṃ, puttakaṃ paṃsukunthitaṃ;

Apaviddhaṃ brahāraññe, candaṃva patitaṃ chamā.

369.

‘‘Disvāna patitaṃ sāmaṃ, puttakaṃ paṃsukunthitaṃ;

Apaviddhaṃ brahāraññe, sūriyaṃva patitaṃ chamā.

370.

‘‘Disvāna patitaṃ sāmaṃ, puttakaṃ paṃsukunthitaṃ;

Apaviddhaṃ brahāraññe, kalūnaṃ paridevayuṃ.

371.

‘‘Disvāna patitaṃ sāmaṃ, puttakaṃ paṃsukunthitaṃ;

Bāhā paggayha pakkanduṃ, ‘adhammo kira bho’iti.

372.

‘‘Bāḷhaṃ kho tvaṃ pamattosi, sāma kalyāṇadassana;

Yo ajjevaṃ gate kāle, na kiñci mabhibhāsasi.

373.

‘‘Bāḷhaṃ kho tvaṃ padittosi, sāma kalyāṇadassana;

Yo ajjevaṃ gate kāle, na kiñci mabhibhāsasi.

374.

‘‘Bāḷhaṃ kho tvaṃ pakuddhosi, sāma kalyāṇadassana;

Yo ajjevaṃ gate kāle, na kiñci mabhibhāsati.

375.

‘‘Bāḷhaṃ kho tvaṃ pasuttosi, sāma kalyāṇadassana;

Yo ajjevaṃ gate kāle, na kiñci mabhibhāsasi.

376.

‘‘Bāḷhaṃ kho tvaṃ vimanosi, sāma kalyāṇadassana;

Yo ajjevaṃ gate kāle, na kiñci mabhibhāsasi.

377.

‘‘Jaṭaṃ valinaṃ paṃsugataṃ, kodāni saṇṭhapessati;

Sāmo ayaṃ kālakato, andhānaṃ paricārako.

378.

‘‘Ko me sammajjamādāya, sammajjissati assamaṃ;

Sāmo ayaṃ kālakato, andhānaṃ paricārako.

379.

‘‘Kodāni nhāpayissati, sītenuṇhodakena ca;

Sāmo ayaṃ kālakato, andhānaṃ paricārako.

380.

‘‘Kodāni bhojayissati, vanamūlaphalāni ca;

Sāmo ayaṃ kālakato, andhānaṃ paricārako’’ti.

Tattha apaviddhanti raññā niratthakaṃ chaḍḍitaṃ. Adhammo kira bho itīti ayuttaṃ kira bho, ajja imasmiṃ loke vattati. Pamattoti tikhiṇasuraṃ pivitvā viya matto pamatto pamādaṃ āpanno. Padittoti dappito. ‘‘Pakuddhosi vimanosī’’ti sabbaṃ vilāpavasena bhaṇanti. Jaṭanti tāta , amhākaṃ jaṭāmaṇḍalaṃ. Valinaṃ paṃsugatanti yadā ākulaṃ malaggahitaṃ bhavissati. Kodānīti idāni ko saṇṭhapessati, sodhetvā ujuṃ karissatīti.

Athassa mātā bahuṃ vilapitvā tassa ure hatthaṃ ṭhapetvā santāpaṃ upadhārentī ‘‘puttassa me santāpo pavattatiyeva, visavegena visaññitaṃ āpanno bhavissati, nibbisabhāvatthāya cassa saccakiriyaṃ karissāmī’’ti cintetvā saccakiriyamakāsi. Tamatthaṃ pakāsento satthā āha –

381.

‘‘Disvāna patitaṃ sāmaṃ, puttakaṃ paṃsukunthitaṃ;

Aṭṭitā puttasokena, mātā saccaṃ abhāsatha.

382.

‘‘Yena saccenayaṃ sāmo, dhammacārī pure ahu;

Etena saccavajjena, visaṃ sāmassa haññatu.

383.

‘‘Yena saccenayaṃ sāmo, brahmacārī pure ahu;

Etena saccavajjena, visaṃ sāmassa haññatu.

384.

‘‘Yena saccenayaṃ sāmo, saccavādī pure ahu;

Etena saccavajjena, visaṃ sāmassa haññatu.

385.

‘‘Yena saccenayaṃ sāmo, mātāpettibharo ahu;

Etena saccavajjena, visaṃ sāmassa haññatu.

386.

‘‘Yena saccenayaṃ sāmo, kule jeṭṭhāpacāyiko;

Etena saccavajjena, visaṃ sāmassa haññatu.

387.

‘‘Yena saccenayaṃ sāmo, pāṇā piyataro mama;

Etena saccavajjena, visaṃ sāmassa haññatu.

388.

‘‘Yaṃ kiñcitthi kataṃ puññaṃ, mayhañceva pitucca te;

Sabbena tena kusalena, visaṃ sāmassa haññatū’’ti.

Tattha yena saccenāti yena bhūtena sabhāvena. Dhammacārīti dasakusalakammapathadhammacārī. Saccavādīti hasitavasenapi musāvādaṃ na vadati. Mātāpettibharoti analaso hutvā rattindivaṃ mātāpitaro bhari. Kule jeṭṭhāpacāyikoti jeṭṭhānaṃ mātāpitūnaṃ sakkārakārako hoti.

Evaṃ mātarā sattahi gāthāhi saccakiriyāya katāya sāmo parivattitvā nipajji. Athassa pitā ‘‘jīvati me putto, ahampissa saccakiriyaṃ karissāmī’’ti tatheva saccakiriyamakāsi. Tamatthaṃ pakāsento satthā āha –

389.

‘‘Disvāna patitaṃ sāmaṃ, puttakaṃ paṃsukunthitaṃ;

Aṭṭito puttasokena, pitā saccaṃ abhāsatha.

390.

‘‘Yena saccenayaṃ sāmo, dhammacārī pure ahu;

Etena saccavajjena, visaṃ sāmassa haññatu.

391.

‘‘Yena saccenayaṃ sāmo, brahmacārī pure ahu;

Etena saccavajjena, visaṃ sāmassa haññatu.

392.

‘‘Yena saccenayaṃ sāmo, saccavādī pure ahu;

Etena saccavajjena, visaṃ sāmassa haññatu.

393.

‘‘Yena saccenayaṃ sāmo, mātāpettibharo ahu;

Etena saccavajjena, visaṃ sāmassa haññatu.

394.

‘‘Yena saccenayaṃ sāmo, kule jeṭṭhāpacāyiko;

Etena saccavajjena, visaṃ sāmassa haññatu.

395.

‘‘Yena saccenayaṃ sāmo, pāṇā piyataro mama;

Etena saccavajjena, visaṃ sāmassa haññatu.

396.

‘‘Yaṃ kiñcitthi kataṃ puññaṃ, mayhañceva mātucca te;

Sabbena tena kusalena, visaṃ sāmassa haññatū’’ti.

Evaṃ pitari saccakiriyaṃ karonte mahāsatto parivattitvā itarena passena nipajji. Athassa tatiyaṃ saccakiriyaṃ devatā akāsi. Tamatthaṃ pakāsento satthā aha –

397.

‘‘Sā devatā antarahitā, pabbate gandhamādane;

Sāmassa anukampāya, imaṃ saccaṃ abhāsatha.

398.

‘‘Pabbatyāhaṃ gandhamādane, cirarattanivāsinī;

Na me piyataro koci, añño sāmena vijjati;

Etena saccavajjena, visaṃ sāmassa haññatu.

399.

‘‘Sabbe vanā gandhamayā, pabbate gandhamādane;

Etena saccavajjena, visaṃ sāmassa haññatu.

400.

‘‘Tesaṃ lālappamānānaṃ, bahuṃ kāruññasañhitaṃ;

Khippaṃ sāmo samuṭṭhāsi, yuvā kalyāṇadassano’’ti.

Tattha pabbatyāhanti pabbate ahaṃ. Sabbe vanā gandhamayāti sabbe rukkhā gandhamayā. Na hi tattha agandho nāma koci rukkho atthi. Tesanti bhikkhave, tesaṃ ubhinnaṃ lālappamānānaññeva devatāya saccakiriyāya pariyosāne khippaṃ sāmo uṭṭhāsi, padumapattato udakaṃ viyassa visaṃ vinivattetvā ābādho vigato, idha nu kho viddho, ettha nu kho viddhoti viddhaṭṭhānampi na paññāyi.

Iti mahāsattassa nirogabhāvo, mātāpitūnañca cakkhupaṭilābho, aruṇuggamanañca, devatānubhāvena tesaṃ catunnaṃ assameyeva pākaṭabhāvo cāti sabbaṃ ekakkhaṇeyeva ahosi. Mātāpitaro ‘‘cakkhūni no laddhāni, suvaṇṇasāmo ca arogo jāto’’ti atirekataraṃ tussiṃsu. Atha ne sāmapaṇḍito gāthaṃ abhāsi –

401.

‘‘Sāmohamasmi bhaddaṃ vo, sotthināmhi samuṭṭhito;

Mā bāḷhaṃ paridevetha, mañcunābhivadetha ma’’nti.

Tattha sotthināmhi samuṭṭhitoti sotthinā sukhena uṭṭhito amhi bhavāmi. Mañjunāti madhurassarena maṃ abhivadetha.

Atha so rājānaṃ disvā paṭisanthāraṃ karonto āha –

402.

‘‘Svāgataṃ te mahārāja, atho te adurāgataṃ;

Issarosi anuppatto, yaṃ idhatthi pavedaya.

403.

‘‘Tindukāni piyālāni, madhuke kāsumāriyo;

Phalāni khuddakappāni, bhuñja rāja varaṃ varaṃ.

404.

‘‘Atthi me pānīyaṃ sītaṃ, ābhataṃ girigabbharā;

Tato piva mahārāja, sace tvaṃ abhikaṅkhasī’’ti.

Rājāpi taṃ acchariyaṃ disvā āha –

405.

‘‘Sammuyhāmi pamuyhāmi, sabbā muyhanti me disā;

Petaṃ taṃ sāma maddakkhiṃ, ko nu tvaṃ sāma jīvasī’’ti.

Tattha petanti sāma ahaṃ taṃ mataṃ addasaṃ. Ko nu tvanti kathaṃ nu tvaṃ jīvitaṃ paṭilabhasīti pucchi.

Mahāsatto ‘‘ayaṃ rājā maṃ ‘mato’ti sallakkhesi, amatabhāvamassa pakāsessāmī’’ti cintetvā āha –

406.

‘‘Api jīvaṃ mahārāja, purisaṃ gāḷhavedanaṃ;

Upanītamanasaṅkappaṃ, jīvantaṃ maññate mataṃ.

407.

‘‘Api jīvaṃ mahārāja, purisaṃ gāḷhavedanaṃ;

Taṃ nirodhagataṃ santaṃ, jīvantaṃ maññate mata’’nti.

Tattha api jīvanti jīvamānaṃ api. Upanītamanasaṅkappanti bhavaṅgaotiṇṇacittācāraṃ. Jīvantanti jīvamānameva ‘‘eso mato’’ti maññati. Nirodhagatanti assāsapassāsanirodhaṃ samāpannaṃ santaṃ vijjamānaṃ maṃ evaṃ loko mataṃ viya jīvantameva maññati.

Evañca pana vatvā mahāsatto rājānaṃ atthe yojetukāmo dhammaṃ desento puna dve gāthā abhāsi –

408.

‘‘Yo mātaraṃ pitaraṃ vā, macco dhammena posati;

Devāpi naṃ tikicchanti, mātāpettibharaṃ naraṃ.

409.

‘‘Yo mātaraṃ pitaraṃ vā, macco dhammena posati;

Idheva naṃ pasaṃsanti, pecca sagge pamodatī’’ti.

Taṃ sutvā rājā ‘‘acchariyaṃ vata, bho, mātāpettibharassa jantuno uppannarogaṃ devatāpi tikicchanti, ativiya ayaṃ sāmo sobhatī’’ti añjaliṃ paggayha yācanto āha –

410.

‘‘Esa bhiyyo pamuyhāmi, sabbā muyhanti me disā;

Saraṇaṃ taṃ sāma gacchāmi, tvañca me saraṇaṃ bhavā’’ti.

Tattha bhiyyoti yasmā tādise parisuddhasīlaguṇasampanne tayi aparajjhiṃ, tasmā atirekataraṃ sammuyhāmi. Tvañca me saraṇaṃ bhavāti saraṇaṃ gacchantassa me tvaṃ saraṇaṃ bhava, patiṭṭhā hohi, devalokagāmimaggaṃ karohīti.

Atha naṃ mahāsatto ‘‘sacepi, mahārāja, devalokaṃ gantukāmosi, mahantaṃ dibbasampattiṃ paribhuñjitukāmosi, imāsu dasarājadhammacariyāsu vattassū’’ti tassa dhammaṃ desento dasa rājadhammacariyagāthā abhāsi –

411.

‘‘Dhammaṃ cara mahārāja, mātāpitūsu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

412.

‘‘Dhammaṃ cara mahārāja, puttadāresu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

413.

‘‘Dhammaṃ cara mahārāja, mittāmaccesu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

414.

‘‘Dhammaṃ cara mahārāja, vāhanesu balesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

415.

‘‘Dhammaṃ cara mahārāja, gāmesu nigamesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

416.

‘‘Dhammaṃ cara mahārāja, raṭṭhesu janapadesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

417.

‘‘Dhammaṃ cara mahārāja, samaṇabrāhmaṇesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

418.

‘‘Dhammaṃ cara mahārāja, migapakkhīsu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

419.

‘‘Dhammaṃ cara mahārāja, dhammo ciṇṇo sukhāvaho;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

420.

‘‘Dhammaṃ cara mahārāja, saindā devā sabrahmakā;

Suciṇṇena divaṃ pattā, mā dhammaṃ rāja pāmado’’ti.

Tāsaṃ attho tesakuṇajātake (jā. 2.17.1 ādayo) vitthāritova. Evaṃ mahāsatto tassa dasa rājadhamme desetvā uttaripi ovaditvā pañca sīlāni adāsi. So tassa ovādaṃ sirasā sampaṭicchitvā mahāsattaṃ vanditvā khamāpetvā bārāṇasiṃ gantvā dānādīni puññāni katvā saggaparāyaṇo ahosi. Bodhisattopi yāvajīvaṃ mātāpitaro paricaritvā mātāpitūhi saddhiṃ pañca abhiññā ca aṭṭha samāpattiyo ca nibbattetvā brahmalokūpago ahosi.

Satthā idaṃ dhammadesanaṃ āharitvā ‘‘bhikkhave, mātāpitūnaṃ posanaṃ nāma paṇḍitānaṃ vaṃso’’ti vatvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne mātuposakabhikkhu sotāpattiphalaṃ pāpuṇi.

Tadā rājā ānando ahosi, devadhītā uppalavaṇṇā, sakko anuruddho, dukūlapaṇḍito mahākassapo, pārikā bhaddakāpilānī bhikkhunī, suvaṇṇasāmapaṇḍito pana ahameva sammāsambuddho ahosinti.

Suvaṇṇasāmajātakavaṇṇanā tatiyā.

[541] 4. Nimijātakavaṇṇanā

Accheraṃvata lokasminti idaṃ satthā mithilaṃ upanissāya maghadevaambavane viharanto sitapātukammaṃ ārabbha kathesi. Ekadivasañhi satthā sāyanhasamaye sambahulehi bhikkhūhi saddhiṃ tasmiṃ ambavane cārikaṃ caramāno ekaṃ ramaṇīyaṃ bhūmippadesaṃ disvā attano pubbacariyaṃ kathetukāmo hutvā sitapātukammaṃ katvā āyasmatā ānandattherena sitapātukammakāraṇaṃ puṭṭho ‘‘ānanda, ayaṃ bhūmippadeso pubbe mayā maghadevarājakāle jhānakīḷhaṃ kīḷantena ajjhāvuṭṭhapubbo’’ti vatvā tena yācito paññattāsane nisīditvā atītaṃ āhari.

Atīte videharaṭṭhe mithilanagare maghadevo nāma rājā rajjaṃ kāresi. So caturāsītivassasahassāni kumārakīḷhaṃ kīḷi, caturāsītivassasahassāni uparajjaṃ kāresi, caturāsītivassasahassāni rajjaṃ kārento ‘‘yadā me samma kappaka, sirasmiṃ palitāni passeyyāsi, tadā me āroceyyāsī’’ti āha. Aparabhāge kappako palitāni disvā rañño ārocesi. Rājā palitaṃ suvaṇṇasaṇḍāsena uddharāpetvā hatthatale patiṭṭhāpetvā palitaṃ oloketvā maccurājena āgantvā nalāṭe laggaṃ viya maraṇaṃ sampassamāno ‘‘idāni me pabbajitakālo’’ti kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ pakkosāpetvā ‘‘tāta, rajjaṃ paṭiccha, ahaṃ pabbajissāmī’’ti vatvā ‘‘kiṃ kāraṇā devā’’ti vutte –

‘‘Uttamaṅgaruhā mayhaṃ, ime jātā vayoharā;

Pātubhūtā devadūtā, pabbajjāsamayo mamā’’ti. –

Vatvā puttaṃ rajje abhisiñcitvā ‘‘tāta, tvampi evarūpaṃ palitaṃ disvāva pabbajeyyāsī’’ti taṃ ovaditvā nagarā nikkhamitvā ambavane isipabbajjaṃ pabbajitvā caturāsītivassasahassāni cattāro brahmavihāre bhāvetvā brahmaloke nibbatti. Puttopissa eteneva upāyena pabbajitvā brahmalokaparāyaṇo ahosi. Tathā tassa putto, tathā tassa puttoti evaṃ dvīhi ūnāni caturāsītikhattiyasahassāni sīse palitaṃ disvāva imasmiṃ ambavane pabbajitvā cattāro brahmavihāre bhāvetvā brahmaloke nibbattiṃsu.

Tesaṃ sabbapaṭhamaṃ nibbatto maghadevarājā brahmaloke ṭhitova attano vaṃsaṃ olokento dvīhi ūnāni caturāsītikhattiyasahassāni pabbajitāni disvā tuṭṭhamānaso hutvā ‘‘ito nu kho paraṃ pavattissati, na pavattissatī’’ti olokento appavattanabhāvaṃ ñatvā ‘‘mama vaṃsaṃ ahameva ghaṭessāmī’’ti cintetvā tato cavitvā mithilanagare rañño aggamahesiyā kucchimhi paṭisandhiṃ gaṇhitvā dasamāsaccayena mātu kucchito nikkhami. Rājā tassa nāmaggahaṇadivase nemittake brāhmaṇe pakkosāpetvā pucchi. Te tassa lakkhaṇāni oloketvā ‘‘mahārāja, ayaṃ kumāro tumhākaṃ vaṃsaṃ ghaṭento uppanno. Tumhākañhi vaṃso pabbajitavaṃso, imassa parato nāgamissatī’’ti vadiṃsu. Taṃ sutvā rājā ‘‘ayaṃ kumāro rathacakkanemi viya mama vaṃsaṃ ghaṭento jāto, tasmā tassa ‘nimikumāro’ti nāmaṃ karissāmī’’ti cintetvā ‘‘nimikumāro’’tissa nāmaṃ akāsi.

So daharakālato paṭṭhāya dāne sīle uposathakamme ca abhirato ahosi. Athassa pitā purimanayeneva palitaṃ disvā kappakassa gāmavaraṃ datvā puttassa rajjaṃ niyyādetvā ambavane pabbajitvā brahmalokaparāyaṇo ahosi. Nimirājā pana dānajjhāsayatāya catūsu nagaradvāresu nagaramajjhe cāti pañcasu ṭhānesu pañca dānasālāyo kārāpetvā mahādānaṃ pavattesi. Ekekāya dānasālāya satasahassaṃ satasahassaṃ katvā devasikaṃ pañca pañca kahāpaṇasatasahassāni pariccaji, niccaṃ pañca sīlāni rakkhi, pakkhadivasesu uposathaṃ samādiyi, mahājanampi dānādīsu puññesu samādapesi, saggamaggaṃ ācikkhitvā nirayabhayena tajjetvā dhammaṃ desesi. Tassa ovāde ṭhitā manussā dānādīni puññāni katvā tato cutā devaloke nibbattiṃsu, devaloko paripūri, nirayo tuccho viya ahosi. Tadā tāvatiṃsabhavane devasaṅghā sudhammāyaṃ devasabhāyaṃ sannipatitvā ‘‘aho, vata amhākaṃ ācariyo nimirājā, taṃ nissāya mayaṃ imaṃ buddhaññaṇenapi aparicchindanīyaṃ dibbasampattiṃ anubhavāmā’’ti vatvā mahāsattassa guṇe vaṇṇayiṃsu . Manussalokepi mahāsamuddapiṭṭhe āsittatelaṃ viya mahāsattassa guṇakathā patthari. Satthā tamatthaṃ āvibhūtaṃ katvā bhikkhusaṅghassa kathento āha –

421.

‘‘Accheraṃ vata lokasmiṃ, uppajjanti vicakkhaṇā;

Yadā ahu nimirājā, paṇḍito kusalatthiko.

422.

‘‘Rājā sabbavidehānaṃ, adā dānaṃ arindamo;

Tassa taṃ dadato dānaṃ, saṅkappo udapajjatha;

Dānaṃ vā brahmacariyaṃ vā, katamaṃ su mahapphala’’nti.

Tattha yadā ahūti bhikkhave, yadā paṇḍito attano ca paresañca kusalatthiko nimirājā ahosi, tadā devamanussā ‘‘accheraṃ vata, bho, evarūpāpi nāma anuppanne buddhañāṇe mahājanassa buddhakiccaṃ sādhayamānā lokasmiṃ vicakkhaṇā uppajjantī’’ti evaṃ tassa guṇakathaṃ kathesunti attho. ‘‘Yathā ahū’’tipi pāṭho. Tassattho – yathā ahu nimirājā paṇḍito kusalatthikoyeva, tathārūpā mahājanassa buddhakiccaṃ sādhayamānā uppajjanti vicakkhaṇā. Yaṃ tesaṃ uppannaṃ, taṃ accheraṃ vata lokasminti. Iti satthā sayameva acchariyajāto evamāha. Sabbavidehānanti sabbavideharaṭṭhavāsīnaṃ. Katamaṃ sūti etesu dvīsu katamaṃ nu kho mahapphalanti attho.

So kira pannarasīuposathadivase uposathiko hutvā sabbābharaṇāni omuñcitvā sirisayanapiṭṭhe nipannova dve yāme niddaṃ okkamitvā pacchimayāme pabuddho pallaṅkaṃ ābhujitvā ‘‘ahaṃ mahājanassa aparimāṇaṃ dānampi demi, sīlampi rakkhāmi, dānassa nu kho mahantaṃ phalaṃ, udāhu brahmacariyassā’’ti cintetvā attano kaṅkhaṃ chindituṃ nāsakkhi. Tasmiṃ khaṇe sakkassa bhavanaṃ uṇhākāraṃ dassesi. Sakko āvajjento taṃ tathā vitakkentaṃ disvā ‘‘kaṅkhamassa chindissāmī’’ti ekakova sīghaṃ āgantvā sakalanivesanaṃ ekobhāsaṃ katvā sirigabbhaṃ pavisitvā obhāsaṃ pharitvā ākāse ṭhatvā tena puṭṭho byākāsi. Tamatthaṃ pakāsento satthā āha –

423.

‘‘Tassa saṅkappamaññāya, maghavā devakuñjaro;

Sahassanetto pāturahu, vaṇṇena vihanaṃ tamaṃ.

424.

‘‘Salomahaṭṭho manujindo, vāsavaṃ avacā nimi;

Devatā nusi gandhabbo, adu sakko purindado.

425.

‘‘Na ca me tādiso vaṇṇo, diṭṭho vā yadi vā suto;

Ācikkha me tvaṃ bhaddante, kathaṃ jānemu taṃ mayaṃ.

426.

‘‘Salomahaṭṭhaṃ ñatvāna, vāsavo avacā nimiṃ;

Sakkohamasmi devindo, āgatosmi tavantike;

Alomahaṭṭho manujinda, puccha pañhaṃ yamicchasi.

427.

‘‘So ca tena katokāso, vāsavaṃ avacā nimi;

Pucchāmi taṃ mahārāja, sabbabhūtānamissara;

‘Dānaṃ vā brahmacariyaṃ vā, katamaṃsu mahapphalaṃ’.

428.

‘‘So puṭṭho naradevena, vāsavo avacā nimiṃ;

Vipākaṃ brahmacariyassa, jānaṃ akkhāsijānato.

429.

‘‘Hīnena brahmacariyena, khattiye upapajjati;

Majjhimena ca devattaṃ, uttamena visujjhati.

430.

‘‘Na hete sulabhā kāyā, yācayogena kenaci;

Ye kāye upapajjanti, anāgārā tapassino’’ti.

Tattha salomahaṭṭhoti bhikkhave, so nimirājā obhāsaṃ disvā ākāsaṃ olokento taṃ dibbābharaṇapaṭimaṇḍitaṃ disvāva bhayena lomahaṭṭho hutvā ‘‘devatā nusi gandhabbo’’tiādinā pucchi. Alomahaṭṭhoti nibbhayo ahaṭṭhalomo hutvā puccha, mahārājāti. Vāsavaṃ avacāti tuṭṭhamānaso hutvā sakkaṃ avoca. Jānaṃ akkhāsijānatoti bhikkhave, so sakko atīte attanā paccakkhato diṭṭhapubbaṃ brahmacariyassa vipākaṃ jānanto tassa ajānato akkhāsi.

Hīnenātiādīsu puthutitthāyatane methunaviratimattaṃ sīlaṃ hīnaṃ nāma, tena khattiyakule upapajjati. Jhānassa upacāramattaṃ majjhimaṃ nāma, tena devattaṃ upapajjati. Aṭṭhasamāpattinibbattanaṃ pana uttamaṃ nāma, tena brahmaloke nibbattati, taṃ bāhirakā nibbānanti kathenti. Tenāha ‘‘visujjhatī’’ti. Imasmiṃ pana buddhasāsane parisuddhasīlassa bhikkhuno aññataraṃ devanikāyaṃ patthentassa brahmacariyacetanā hīnatāya hīnaṃ nāma, tena yathāpatthite devaloke nibbattati. Parisuddhasīlassa bhikkhuno aṭṭhasamāpattinibbattanaṃ majjhimaṃ nāma, tena brahmaloke nibbattati . Parisuddhasīlassa vipassanaṃ vaḍḍhetvā arahattuppatti uttamaṃ nāma, tena visujjhatīti . Iti sakko ‘‘mahārāja, dānato sataguṇena sahassaguṇena satasahassaguṇena brahmacariyavāsova mahapphalo’’ti vaṇṇeti. Kāyāti brahmaghaṭā. Yācayogenāti yācanayuttakena yaññayuttakena vāti ubhayatthāpi dāyakassevetaṃ nāmaṃ. Tapassinoti tapanissitakā.

Imāya gāthāya brahmacariyavāsasseva mahapphalabhāvaṃ dīpetvā idāni ye atīte mahādānaṃ datvā kāmāvacaraṃ atikkamituṃ nāsakkhiṃsu, te rājāno dassento āha –

431.

‘‘Dudīpo sāgaro selo, mujakindo bhagīraso;

Usindaro kassapo ca, asako ca puthujjano.

432.

‘‘Ete caññe ca rājāno, khattiyā brāhmaṇā bahū;

Puthuyaññaṃ yajitvāna, petattaṃ nātivattisu’’nti.

Tassattho – mahārāja, pubbe bārāṇasiyaṃ dudīpo nāma rājā dānaṃ datvā maraṇacakkena chinno kāmāvacareyeva nibbatti. Tathā sāgarādayo aṭṭhāti ete ca aññe ca bahū rājāno ceva khattiyā brāhmaṇā ca puthuyaññaṃ yajitvāna anekappakāraṃ dānaṃ datvā kāmāvacarabhūmisaṅkhātaṃ petattaṃ nātivattiṃsūti attho. Kāmāvacaradevatā hi rūpādino kilesavatthussa kāraṇā paraṃ paccāsīsanato kapaṇatāya ‘‘petā’’ti vuccanti. Vuttampi cetaṃ –

‘‘Ye adutiyā na ramanti ekikā, vivekajaṃ ye na labhanti pītiṃ;

Kiñcāpi te indasamānabhogā, te ve parādhīnasukhā varākā’’ti.

Evampi dānaphalato brahmacariyaphalasseva mahantabhāvaṃ dassetvā idāni brahmacariyavāsena petabhavanaṃ atikkamitvā brahmaloke nibbattatāpase dassento āha –

433.

‘‘Atha yīme avattiṃsu, anāgārā tapassino;

Sattisayo yāmahanu, somayāmo manojavo.

434.

‘‘Samuddo māgho bharato ca, isi kālapurakkhato;

Aṅgīraso kassapo ca, kisavaccho akatti cā’’ti.

Tattha avattiṃsūti kāmāvacaraṃ atikkamiṃsu. Tapassinoti sīlatapañceva samāpattitapañca nissitā. Sattisayoti yāmahanuādayo satta bhātarova sandhāyāha. Aṅgīrasādīhi catūhi saddhiṃ ekādasete avattiṃsu atikkamiṃsūti attho.

Evaṃ tāva sutavaseneva dānaphalato brahmacariyavāsasseva mahapphalataṃ vaṇṇetvā idāni attanā diṭṭhapubbaṃ āharanto āha –

435.

‘‘Uttarena nadī sīdā, gambhīrā duratikkamā;

Naḷaggivaṇṇā jotanti, sadā kañcanapabbatā.

436.

‘‘Parūḷhakacchā tagarā, rūḷhakacchā vanā nagā;

Tatrāsuṃ dasasahassā, porāṇā isayo pure.

437.

‘‘Ahaṃ seṭṭhosmi dānena, saṃyamena damena ca;

Anuttaraṃ vataṃ katvā, pakiracārī samāhite.

438.

‘‘Jātimantaṃ ajaccañca, ahaṃ ujugataṃ naraṃ;

Ativelaṃ namassissaṃ, kammabandhū hi māṇavā.

439.

‘‘Sabbe vaṇṇā adhammaṭṭhā, patanti nirayaṃ adho;

Sabbe vaṇṇā visujjhanti, caritvā dhammamuttama’’nti.

Tattha uttarenāti mahārāja, atīte uttarahimavante dvinnaṃ suvaṇṇapabbatānaṃ antare pavattā sīdā nāma nadī gambhīrā nāvāhipi duratikkamā ahosi. Kiṃ kāraṇā? Sā hi atisukhumodakā, sukhumattā udakassa antamaso morapiñcha-mattampi tattha patitaṃ naṃ saṇṭhāti, osīditvā heṭṭhātalameva gacchati. Teneva sā sīdā nāma ahosi. Te pana tassā tīresu kañcanapabbatā sadā naḷaggivaṇṇā hutvā jotanti obhāsanti. Parūḷhakacchā tagarāti tassā pana nadiyā tīre kacchā parūḷhatagarā ahesuṃ tagaragandhasugandhino. Rūḷhakacchā vanā nagāti ye tattha aññepi pabbatā, tesampi antare kacchā rūḷhavanā ahesuṃ, pupphaphalūpagarukkhasañchannāti attho. Tatrāsunti tasmiṃ evaṃ ramaṇīye bhūmibhāge dasasahassā isayo ahesuṃ. Te sabbepi abhiññāsamāpattilābhinova. Tesu bhikkhācāravelāya keci uttarakuruṃ gacchanti, keci mahājambudīpe jambuphalaṃ āharanti, keci himavanteyeva madhuraphalāphalāni āharitvā khādanti, keci jambudīpatale taṃ taṃ nagaraṃ gacchanti. Ekopi rasataṇhābhibhūto natthi, jhānasukheneva vītināmenti. Tadā eko tāpaso ākāsena bārāṇasiṃ gantvā sunivattho supāruto piṇḍāya caranto purohitassa gehadvāraṃ pāpuṇi. So tassa upasame pasīditvā antonivesanaṃ ānetvā bhojetvā katipāhaṃ paṭijagganto vissāse uppanne ‘‘bhante, tumhe kuhiṃ vasathā’’ti pucchi. ‘‘Asukaṭṭhāne nāmāvuso’’ti. ‘‘Kiṃ pana tumhe ekakova tattha vasatha, udāhu aññepi atthī’’ti? ‘‘Kiṃ vadesi, āvuso, tasmiṃ padese dasasahassā isayo vasanti, sabbeva abhiññāsamāpattilābhino’’ti. Tassa tesaṃ guṇaṃ sutvā pabbajjāya cittaṃ nami. Atha naṃ so āha – ‘‘bhante, mampi tattha netvā pabbājethā’’ti. ‘‘Āvuso, tvaṃ rājapuriso, na taṃ sakkā pabbājetu’’nti. ‘‘Tena hi, bhante, ajjāhaṃ rājānaṃ āpucchissāmi, tumhe svepi āgaccheyyāthā’’ti. So adhivāsesi.

Itaropi bhuttapātarāso rājānaṃ upasaṅkamitvā ‘‘icchāmahaṃ, deva , pabbajitu’’nti āha. ‘‘Kiṃ kāraṇā pabbajissasī’’ti? ‘‘Kāmesu dosaṃ nekkhamme ca ānisaṃsaṃ disvā’’ti. ‘‘Tena hi pabbajāhi, pabbajitopi maṃ dasseyyāsī’’ti. So ‘‘sādhū’’ti sampaṭicchitvā attano gehaṃ gantvā puttadāraṃ anusāsitvā sabbaṃ sāpateyyaṃ dassetvā attano pabbajitaparikkhāraṃ gahetvā tāpasassa āgamanamaggaṃ olokentova nisīdi. Tāpasopi tatheva ākāsenāgantvā antonagaraṃ pavisitvā tassa gehaṃ pāvisi. So taṃ sakkaccaṃ parivisitvā ‘‘bhante, mayā kathaṃ kātabba’’nti āha. So taṃ bahinagaraṃ netvā hatthe ādāya attano ānubhāvena tattha netvā pabbājetvā punadivase taṃ tattheva ṭhapetvā bhattaṃ āharitvā datvā kasiṇaparikammaṃ ācikkhi. So katipāheneva abhiññāsamāpattiyo nibbattetvā sayameva piṇḍāya carati.

So aparabhāge ‘‘ahaṃ rañño attānaṃ dassetuṃ paṭiññaṃ adāsiṃ, dassessāmassa attāna’’nti cintetvā tāpase vanditvā ākāsena bārāṇasiṃ gantvā bhikkhaṃ caranto rājadvāraṃ pāpuṇi. Rājā taṃ disvā sañjānitvā antonivesanaṃ pavesetvā sakkāraṃ katvā ‘‘bhante, kuhiṃ vasathā’’ti pucchi. ‘‘Uttarahimavantapadese kañcanapabbatantare pavattāya sīdānadiyā tīre, mahārājā’’ti. ‘‘Kiṃ pana, bhante, ekakova tattha vasatha, udāhu aññepi atthī’’ti. ‘‘Kiṃ vadesi, mahārāja, tattha dasasahassā isayo vasanti, sabbeva abhiññāsamāpattilābhino’’ti? Rājā tesaṃ guṇaṃ sutvā sabbesaṃ bhikkhaṃ dātukāmo ahosi. Atha naṃ rājā āha – ‘‘bhante, ahaṃ tesaṃ isīnaṃ bhikkhaṃ dātukāmomhi, kiṃ karomī’’ti? ‘‘Mahārāja, te isayo jivhāviññeyyarase agiddhā, na sakkā idhānetu’’nti. ‘‘Bhante, tumhe nissāya te bhojessāmi, upāyaṃ me ācikkhathā’’ti. ‘‘Tena hi, mahārāja, sace tesaṃ dānaṃ dātukāmosi, ito nikkhamitvā sīdānadītīre vasanto tesaṃ dānaṃ dehī’’ti.

So ‘‘sādhū’’ti sampaṭicchitvā sabbūpakaraṇāni gāhāpetvā caturaṅginiyā senāya saddhiṃ nikkhamitvā attano rajjasīmaṃ pāpuṇi. Atha naṃ tāpaso attano ānubhāvena saddhiṃ senāya sīdānadītīraṃ netvā nadītīre khandhāvāraṃ kārāpetvā ākāsena attano vasanaṭṭhānaṃ gantvā punadivase paccāgami. Atha naṃ rājā sakkaccaṃ bhojetvā ‘‘sve, bhante, dasasahasse isayo ādāya idheva āgacchathā’’ti āha. So ‘‘sādhū’’ti sampaṭicchitvā gantvā punadivase bhikkhācāravelāya tesaṃ isīnaṃ ārocesi ‘‘mārisā, bārāṇasirājā ‘tumhākaṃ bhikkhaṃ dassāmī’ti āgantvā sīdānadītīre nisinno sve vo nimanteti, tassānukampāya khandhāvāraṃ gantvā bhikkhaṃ gaṇhathā’’ti. Te ‘‘sādhū’’ti sampaṭicchitvā ākāsena gantvā khandhāvārassa avidūre otariṃsu. Rājā te disvā paccuggamanaṃ katvā khandhāvāraṃ pavesetvā paññattāsanesu nisīdāpetvā isigaṇaṃ paṇītenāhārena santappetvā tesaṃ iriyāpathe pasanno svātanāyapi nimantesi. Etenupāyena dasannaṃ tāpasasahassānaṃ dasavassasahassāni dānaṃ adāsi. Dadanto ca tasmiṃyeva padese nagaraṃ māpetvā sassakammaṃ kāresi. Na kho pana, mahārāja, tadā so rājā añño ahosi, atha kho ahaṃ seṭṭhosmi dānena, ahameva hi tadā dānena seṭṭho hutvā taṃ mahādānaṃ datvā imaṃ petalokaṃ atikkamitvā brahmaloke nibbattituṃ nāsakkhiṃ. Mayā dinnaṃ pana dānaṃ bhuñjitvā sabbeva te tāpasā kāmāvacaraṃ atikkamitvā brahmaloke nibbattā, imināpetaṃ veditabbaṃ ‘‘brahmacariyavāsova mahapphalo’’ti.

Evaṃ dānena attano seṭṭhabhāvaṃ pakāsetvā itarehi tīhi padehi tesaṃ isīnaṃ guṇaṃ pakāseti. Tattha saṃyamenāti sīlena. Damenāti indriyadamena. Anuttaranti etehi guṇehi nirantaraṃ uttamaṃ vataṃ samādānaṃ caritvā. Pakiracārīti gaṇaṃ pakiritvā paṭikkhipitvā pahāya ekacārike, ekībhāvaṃ gateti attho. Samāhiteti upacārappanāsamādhīhi samāhitacitte. Evarūpe ahaṃ tapassino upaṭṭhahinti dasseti. Ahaṃ ujugatanti ahaṃ, mahārāja, tesaṃ dasasahassānaṃ isīnaṃ antare kāyavaṅkādīnaṃ abhāvena ujugataṃ ekampi naraṃ hīnajacco vā hotu jātisampanno vā, jātiṃ avicāretvā tesaṃ guṇesu pasannamānaso hutvā sabbameva ativelaṃ namassissaṃ, niccakālameva namassissanti vadati. Kiṃ kāraṇā? Kammabandhū hi māṇavāti, sattā hi nāmete kammabandhū kammapaṭisaraṇā, teneva kāraṇena sabbe vaṇṇāti veditabbā.

Evañca pana vatvā ‘‘kiñcāpi, mahārāja, dānato brahmacariyameva mahapphalaṃ, dvepi panete mahāpurisavitakkāva, tasmā dvīsupi appamattova hutvā dānañca dehi, sīlañca rakkhāhī’’ti taṃ ovaditvā sakaṭṭhānameva gato. Tamatthaṃ pakāsento satthā āha –

440.

‘‘Idaṃ vatvāna maghavā, devarājā sujampati;

Vedehamanusāsitvā, saggakāyaṃ apakkamī’’ti.

Tattha apakkamīti pakkami, sudhammādevasabhāyaṃ nisinnameva attānaṃ dassesīti attho.

Atha naṃ devagaṇā āhaṃsu ‘‘mahārāja, nanu na paññāyittha, kuhiṃ gatatthā’’ti? ‘‘Mārisā mithilāyaṃ nimirañño ekā kaṅkhā uppajji, tassa pañhaṃ kathetvā taṃ rājānaṃ nikkaṅkhaṃ katvā āgatomhī’’ti vatvā puna taṃ kāraṇaṃ gāthāya kathetuṃ āha –

441.

‘‘Imaṃ bhonto nisāmetha, yāvantettha samāgatā;

Dhammikānaṃ manussānaṃ, vaṇṇaṃ uccāvacaṃ bahuṃ.

442.

‘‘Yathā ayaṃ nimirājā, paṇḍito kusalatthiko;

Rājā sabbavidehānaṃ, adā dānaṃ arindamo.

443.

‘‘Tassa taṃ dadato dānaṃ, saṅkappo udapajjatha;

Dānaṃ vā brahmacariyaṃ vā, katamaṃ su mahapphala’’nti.

Tattha imanti dhammikānaṃ kalyāṇadhammānaṃ manussānaṃ mayā vuccamānaṃ sīlavasena uccaṃ dānavasena avacaṃ bahuṃ imaṃ vaṇṇaṃ nisāmetha suṇāthāti attho. Yathā ayanti ayaṃ nimirājā yathā ativiya paṇḍitoti.

Iti so aparihāpetvā rañño vaṇṇaṃ kathesi. Taṃ sutvā devasaṅghā rājānaṃ daṭṭhukāmā hutvā ‘‘amhākaṃ nimirājā ācariyo, tassovāde ṭhatvā taṃ nissāya amhehi ayaṃ dibbasampatti laddhā, mayaṃ daṭṭhukāmamhā, taṃ pakkosāpehi, mahārājā’’ti vadiṃsu. Sakko ‘‘sādhū’’ti sampaṭicchitvā mātaliṃ pakkosāpetvā ‘‘samma mātali, vejayantarathaṃ yojetvā mithilaṃ gantvā nimirājānaṃ dibbayāne āropetvā ānehī’’ti āha. So ‘‘sādhū’’ti sampaṭicchitvā rathaṃ yojetvā pāyāsi. Sakkassa pana devehi saddhiṃ kathentassa mātaliṃ āṇāpentassa ca rathaṃ yojentassa ca manussagaṇanāya māso atikkanto. Iti nimirañño puṇṇamāyaṃ uposathikassa pācīnasīhapañjaraṃ vivaritvā mahātale nisīditvā amaccagaṇaparivutassa sīlaṃ paccavekkhantassa pācīnalokadhātuto uggacchantena candamaṇḍalena saddhiṃyeva so ratho paññāyati. Manussā bhuttasāyamāsā gharadvāresu nisīditvā sukhakathaṃ kathentā ‘‘ajja dve candā uggatā’’ti āhaṃsu. Atha nesaṃ sallapantānaññeva ratho pākaṭo ahosi. Mahājano ‘‘nāyaṃ, cando, ratho’’ti vatvā anukkamena sindhavasahassayutte mātalisaṅgāhake vejayantarathe ca pākaṭe jāte ‘‘kassa nu kho idaṃ dibbayānaṃ āgacchatī’’ti cintetvā ‘‘na kassaci aññassa, amhākaṃ rājā dhammiko, sakkena vejayantaratho pesito bhavissati, amhākaṃ raññova anucchaviko’’ti tuṭṭhappahaṭṭho gāthamāha –

444.

‘‘Abbhuto vata lokasmiṃ, uppajji lomahaṃsano;

Dibbo ratho pāturahu, vedehassa yasassino’’ti.

Tattha abbhutoti abhūtapubbo. Acchariyoti te vimhayavasenevamāhaṃsu.

Tassa pana mahājanassa evaṃ kathentasseva mātali vātavegena āgantvā rathaṃ nivattetvā sīhapañjaraummāre pacchābhāgena ṭhapetvā ārohaṇasajjaṃ katvā ārohaṇatthāya rājānaṃ nimantesi . Tamatthaṃ pakāsento satthā āha –

445.

‘‘Devaputto mahiddhiko, mātali devasārathi;

Nimantayittha rājānaṃ, vedehaṃ mithilaggahaṃ.

446.

‘‘Ehimaṃ rathamāruyha, rājaseṭṭha disampati;

Devā dassanakāmā te, tāvatiṃsā saindakā;

Saramānā hi te devā, sudhammāyaṃ samacchare’’ti.

Tattha mithilaggahanti mithilāyaṃ patiṭṭhitagehaṃ, catūhi vā saṅgahavatthūhi mithilāyaṃ saṅgāhakaṃ. Samacchareti taveva guṇakathaṃ kathentā nisinnāti.

Taṃ sutvā rājā ‘‘adiṭṭhapubbaṃ devalokañca passissāmi, mātalissa ca me saṅgaho kato bhavissati, gacchissāmī’’ti cintetvā antepurañca mahājanañca āmantetvā ‘‘ahaṃ nacirasseva āgamissāmi, tumhe appamattā dānādīni puññāni karothā’’ti vatvā rathaṃ abhiruhi. Tamatthaṃ pakāsento satthā āha –

447.

‘‘Tato rājā taramāno, vedeho mithilaggaho;

Āsanā vuṭṭhahitvāna, pamukho rathamāruhi.

448.

‘‘Abhirūḷhaṃ rathaṃ dibbaṃ, mātali etadabravi;

Kena taṃ nemi maggena, rājaseṭṭha disampati;

Yena vā pāpakammantā, puññakammā ca ye narā’’ti.

Tattha pamukhoti uttamo, abhimukho vā, mahājanassa piṭṭhiṃ datvā ārūḷhoti attho. Yena vāti yena maggena gantvā yattha pāpakammantā vasanti, taṃ ṭhānaṃ sakkā daṭṭhuṃ, yena vā gantvā ye puññakammā narā vasanti, tesaṃ ṭhānaṃ sakkā daṭṭhuṃ, etesu dvīsu kena maggena taṃ nemi. Idaṃ so sakkena anāṇattopi attano dūtavisesadassanatthaṃ āha.

Atha naṃ rājā ‘‘mayā dve ṭhānāni adiṭṭhapubbāni, dvepi passissāmī’’ti cintetvā āha –

449.

‘‘Ubhayeneva maṃ nehi, mātali devasārathi;

Yena vā pāpakammantā, puññakammā ca ye narā’’ti.

Tato mātali ‘‘dvepi ekapahāreneva na sakkā dassetuṃ, pucchissāmi na’’nti pucchanto puna gāthamāha –

450.

‘‘Kena taṃ paṭhamaṃ nemi, rājaseṭṭha disampati;

Yena vā pāpakammantā, puññakammā ca ye narā’’ti.

Nirayakaṇḍaṃ

Tato rājā ‘‘ahaṃ avassaṃ devalokaṃ gamissāmi, nirayaṃ tāva passissāmī’’ti cintetvā anantaraṃ gāthamāha –

451.

‘‘Niraye tāva passāmi, āvāse pāpakamminaṃ;

Ṭhānāni luddakammānaṃ, dussīlānañca yā gatī’’ti.

Tattha yā gatīti yā etesaṃ nibbatti, tañca passāmīti.

Athassa vetaraṇiṃ nadiṃ tāva dassesi. Tamatthaṃ pakāsento satthā āha –

452.

‘‘Dassesi mātali rañño, duggaṃ vetaraṇiṃ nadiṃ;

Kuthitaṃ khārasaṃyuttaṃ, tattaṃ aggisikhūpama’’nti.

Tattha vetaraṇinti bhikkhave, mātali rañño kathaṃ sutvā nirayābhimukhaṃ rathaṃ pesetvā kammapaccaye utunā samuṭṭhitaṃ vetaraṇiṃ nadiṃ tāva dassesi. Tattha nirayapālā jalitāni asisattitomarabhindivālamuggarādīni āvudhāni gahetvā nerayikasatte paharanti vijjhanti viheṭhenti. Te taṃ dukkhaṃ asahantā vetaraṇiyaṃ patanti. Sā upari bhindivālappamāṇāhi sakaṇṭakāhi vettalatāhi sañchannā. Te tattha bahūni vassasahassāni pacciṃsu. Tesu pajjalantesu khuradhārātikhiṇesu kaṇṭakesu khaṇḍākhaṇḍikā honti. Tesaṃ heṭṭhā tālakkhandhappamāṇāni pajjalitaayasūlāni uṭṭhahanti. Nerayikasattā bahuṃ addhānaṃ vītināmetvā vettalatāhi gaḷitvā sūlesu patitvā viddhasarīrā sūlesu āvuṇitamacchā viya ciraṃ paccanti. Tāni sūlānipi pajjalanti, nerayikasattāpi pajjalanti. Sūlānaṃ heṭṭhā udakapiṭṭhe jalitāni khuradhārāsadisāni tikhiṇāni ayopokkharapattāni honti. Te sūlehi gaḷitvā ayapokkharapattesu patitvā ciraṃ dukkhavedanaṃ anubhavanti. Tato khārodake patanti, udakaṃ pajjalati, nerayikasattāpi pajjalanti, dhūmopi uṭṭhahati. Udakassa pana heṭṭhā nadītalaṃ khuradhārāhi sañchannaṃ. Te ‘‘heṭṭhā nu kho kīdisa’’nti udake nimujjitvā khuradhārāsu khaṇḍākhaṇḍikā honti. Te taṃ mahādukkhaṃ adhivāsetuṃ asakkontā mahantaṃ bheravaṃ viravantā vicaranti. Kadāci anusotaṃ vuyhanti, kadāci paṭisotaṃ. Atha ne tīre ṭhitā nirayapālā ususattitomarādīni ukkhipitvā macche viya vijjhanti. Te dukkhavedanāppattā mahāviravaṃ ravanti. Atha ne pajjalitehi ayabaḷisehi uddharitvā parikaḍḍhitvā pajjalitaayapathaviyaṃ nipajjāpetvā tesaṃ mukhe tattaṃ ayoguḷhaṃ pakkhipanti.

Iti nimirājā vetaraṇiyaṃ mahādukkhapīḷite nerayikasatte disvā bhītatasito saṅkampitahadayo hutvā ‘‘kiṃ nāmete sattā pāpakammaṃ akaṃsū’’ti mātaliṃ pucchi. Sopissa byākāsi. Tamatthaṃ pakāsento āha –

453.

‘‘Nimī have mātalimajjhabhāsatha, disvā janaṃ patamānaṃ vidugge;

Bhayañhi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kimakaṃsu pāpaṃ, yeme janā vetaraṇiṃ patanti.

454.

‘‘Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsijānato.

455.

‘‘Ye dubbale balavantā jīvaloke, hiṃ santi rosenti supāpadhammā;

Te luddakammā pasavetva pāpaṃ, teme janā vetaraṇiṃ patantī’’ti.

Tattha vindatīti ahaṃ attano anissaro hutvā bhayasantako viya jāto. Disvāti patamānaṃ disvā. Jānanti bhikkhave, so mātali sayaṃ jānanto tassa ajānato akkhāsi. Dubbaleti sarīrabalabhogabalaāṇābalavirahite. Balavantāti tehi balehi samannāgatā. Hiṃsantīti pāṇippahārādīhi kilamenti. Rosentīti nānappakārehi akkosavatthūhi akkosanti ghaṭenti. Pasavetvāti janetvā, katvāti attho.

Evaṃ mātali tassa pañhaṃ byākaritvā raññā vetaraṇiniraye diṭṭhe taṃ padesaṃ antaradhāpetvā purato rathaṃ pesetvā sunakhādīhi khādanaṭṭhānaṃ dassetvā taṃ disvā bhītena raññā pañhaṃ puṭṭho byākāsi. Tamatthaṃ pakāsento satthā āha –

456.

‘‘Sāmā ca soṇā sabalā ca gijjhā, kākolasaṅghā adanti bheravā;

Bhayañhi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kiṃmakaṃsu pāpaṃ, yeme jane kākolasaṅghā adanti.

457.

‘‘Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsijānato.

458.

‘‘Ye kecime maccharino kadariyā, paribhāsakā samaṇabrāhmaṇānaṃ;

Hiṃ santi rosenti supāpadhammā, te luddakammā pasavetva pāpaṃ;

Teme jane kākolasaṅghā adantī’’ti.

Ito paresu pañhesu ceva byākaraṇesu ca eseva nayo. Tattha sāmāti rattavaṇṇā. Soṇāti sunakhā. Sabalā cāti kabaravaṇṇā ca, setakāḷapītalohitavaṇṇā cāti evaṃ pañcavaṇṇasunakhe dasseti. Te kira mahāhatthippamāṇā jalitaayapathaviyaṃ nerayikasatte mige viya anubandhitvā piṇḍikamaṃsesu ḍaṃsitvā tesaṃ tigāvutappamāṇaṃ sarīraṃ jalitaayapathaviyaṃ pātetvā mahāravaṃ ravantānaṃ dvīhi purimapādehi uraṃ akkamitvā aṭṭhimeva sesetvā maṃsaṃ luñcitvā khādanti. Gijjhāti mahābhaṇḍasakaṭappamāṇā lohatuṇḍā gijjhā. Ete tesaṃ kaṇayasadisehi tuṇḍehi aṭṭhīni bhinditvā aṭṭhimiñjaṃ khādanti. Kākolasaṅghāti lohatuṇḍakākagaṇā. Te ativiya bhayānakā diṭṭhe diṭṭhe khādanti. Yeme janeti ye ime nerayikasatte kākolasaṅghā khādanti, ime nu maccā kiṃ nāma pāpaṃ akaṃsūti pucchi. Maccharinoti aññesaṃ adāyakā. Kadariyāti pare dentepi paṭisedhakā thaddhamaccharino. Samaṇabrāhmaṇānanti samitabāhitapāpānaṃ.

459.

‘‘Sajotibhūtā pathaviṃ kamanti, tattehi khandhehi ca pothayanti;

Bhayañhi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kimakaṃsu pāpaṃ, yeme janā khandhahatā sayanti.

460.

‘‘Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsijānato.

461.

‘‘Ye jīvalokasmi supāpadhammino, narañca nāriñca apāpadhammaṃ;

Hiṃ santi rosenti supāpadhammā, te luddakammā pasavetva pāpaṃ;

Teme janā khandhahatā sayantī’’ti.

Tattha sajotibhūtāti pajjalitasarīrā. Pathavinti pajjalitaṃ navayojanabahalaṃ ayapathaviṃ. Kamantīti akkamanti. Khandhehi ca pothayantīti nirayapālā anubandhitvā tālappamāṇehi jalitaayakkhandhehi jaṅghādīsu paharitvā pātetvā teheva khandhehi pothayanti, cuṇṇavicuṇṇaṃ karonti. Supāpadhamminoti attanā suṭṭhu pāpadhammā hutvā. Apāpadhammanti sīlācārādisampannaṃ, niraparādhaṃ vā.

462.

‘‘Aṅgārakāsuṃ apare phuṇanti, narā rudantā paridaḍḍhagattā;

Bhayañhi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kiṃ makaṃsu pāpaṃ, yeme janā aṅgārakāsuṃ phuṇanti.

463.

‘‘Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsijānato.

464.

‘‘Ye keci pūgāya dhanassa hetu, sakkhiṃ karitvā iṇaṃ jāpayanti;

Te jāpayitvā janataṃ janinda, te luddakammā pasavetva pāpaṃ;

Teme janā aṅgārakāsuṃ phuṇantī’’ti.

Tattha aṅgārakāsunti samma mātali, ke nāmete apare vajaṃ apavisantiyo gāvo viya samparivāretvā nirayapālehi jalitaayaguḷehi pothiyamānā aṅgārakāsuṃ patanti. Tatra ca nesaṃ yāva kaṭippamāṇā nimuggānaṃ mahatīhi ayapacchīhi ādāya upariaṅgāre okiranti, atha ne aṅgāre sampaṭicchituṃ asakkontā rodantā daḍḍhagattā phuṇanti vidhunanti, kammabalena vā attano sīse aṅgāre phuṇanti okirantīti attho. Pūgāya dhanassāti okāse sati dānaṃ vā dassāma, pūjaṃ vā pavattessāma, vihāraṃ vā karissāmāti saṃkaḍḍhitvā ṭhapitassa pūgasantakassa dhanassa hetu. Jāpayantīti taṃ dhanaṃ yathāruci khāditvā gaṇajeṭṭhakānaṃ lañjaṃ datvā ‘‘asukaṭṭhāne ettakaṃ vayakaraṇaṃ gataṃ, asukaṭṭhāne amhehi ettakaṃ dinna’’nti kūṭasakkhiṃ karitvā taṃ iṇaṃ jāpayanti vināsenti.

465.

‘‘Sajotibhūtā jalitā padittā, padissati mahatī lohakumbhī;

Bhayañhi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kimakaṃsu pāpaṃ, yeme janā avaṃsirā lohakumbhiṃ patanti.

466.

‘‘Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsijānato.

467.

‘‘Ye sīlavantaṃ samaṇaṃ brāhmaṇaṃ vā, hiṃsanti rosenti supāpadhammā;

Te luddakammā pasavetva pāpaṃ, teme janā avaṃsirā lohakumbhiṃ patantī’’ti.

Tattha padittātiādittā. Mahatīti pabbatappamāṇā kappena saṇṭhitaloharasena sampuṇṇā. Avaṃsirāti bhayānakehi nirayapālehi uddhaṃpāde adhosire katvā khipiyamānā taṃ lohakumbhiṃ patanti. Sīlavantanti sīlaācāraguṇasampannaṃ.

468.

‘‘Luñcanti gīvaṃ atha veṭhayitvā, uṇhodakasmiṃ pakiledayitvā;

Bhayañhi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kimakaṃsu pāpaṃ, yeme janā luttasirā sayanti.

469.

‘‘Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsijānato.

470.

‘‘Ye jīvalokasmi supāpadhammino, pakkhī gahetvāna viheṭhayanti te;

Viheṭhayitvā sakuṇaṃ janinda, te luddakammā pasavetva pāpaṃ;

Teme janā luttasirā saya’’nti.

Tattha luñcantīti uppāṭenti. Atha veṭhayitvāti jalitalohayottehi adhomukhaṃ veṭhayitvā. Uṇhodakasminti kappena saṇṭhitalohaudakasmiṃ. Pakiledayitvāti temetvā khipitvā. Idaṃ vuttaṃ hoti – samma mātali, yesaṃ ime nirayapālā jalitalohayottehi gīvaṃ veṭhetvā tigāvutappamāṇaṃ sarīraṃ onāmetvā taṃ gīvaṃ samparivattakaṃ luñcitvā jalitaayadaṇḍehi ādāya ekasmiṃ jalitaloharase pakkhipitvā tuṭṭhahaṭṭhā honti, tāya ca gīvāya luñcitāya puna sīsena saddhiṃ gīvā uppajjatiyeva. Kiṃ nāmete kammaṃ kariṃsu? Ete hi me disvā bhayaṃ uppajjatīti. Pakkhī gahetvāna viheṭhayantīti mahārāja, ye jīvalokasmiṃ sakuṇe gahetvā pakkhe luñcitvā gīvaṃ veṭhetvā jīvitakkhayaṃ pāpetvā khādanti vā vikkiṇanti vā, te ime luttasirā sayantīti.

471.

‘‘Pahūtatoyā anigādhakūlā, nadī ayaṃ sandati suppatitthā;

Ghammābhitattā manujā pivanti, pītañca tesaṃ bhusa hoti pāni.

472.

‘‘Bhayañhi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kimakaṃsu pāpaṃ, pītañca tesaṃ bhusa hoti pāni.

473.

‘‘Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsijānato.

474.

‘‘Ye suddhadhaññaṃ palāsena missaṃ, asuddhakammā kayino dadanti;

Ghammābhitattāna pipāsitānaṃ, pītañca tesaṃ bhusa hoti pānī’’ti.

Tattha anigādhakūlāti agambhīratīrā. Suppatitthāti sobhanehi titthehi upetā. Bhusa hotīti vīhibhusaṃ sampajjati. Pānīti pānīyaṃ. Tasmiṃ kira padese pahūtasalilā ramaṇīyā nadī sandati, nerayikasattā aggisantāpena tattā pipāsaṃ sandhāretuṃ asakkontā bāhā paggayha jalitalohapathaviṃ maddantā taṃ nadiṃ otaranti, taṅkhaṇaññeva tīrā pajjalanti, pānīyaṃ bhusapalāsabhāvaṃ āpajjitvā pajjalati. Te pipāsaṃ sandhāretuṃ asakkontā taṃ jalitaṃ bhusapalāsaṃ khādanti. Taṃ tesaṃ sakalasarīraṃ jhāpetvā adhobhāgena nikkhamati. Te taṃ dukkhaṃ adhivāsetuṃ asakkontā bāhā paggayha kandanti. Suddhadhaññanti vīhiādisattavidhaṃ parisuddhadhaññaṃ. Palāsena missanti palāsena vā bhusena vā vālukāmattikādīhi vā missakaṃ katvā . Asuddhakammāti kiliṭṭhakāyavacīmanokammā. Kayinoti ‘‘suddhadhaññaṃ dassāmī’’ti kayikassa hatthato mūlaṃ gahetvā tathārūpaṃ asuddhadhaññaṃ dadanti.

475.

‘‘Usūhi sattīhi ca tomarehi, dubhayāni passāni tudanti kandataṃ;

Bhayañhi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kimakaṃsu pāpaṃ, yeme janā sattihatā sayanti.

476.

‘‘Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsijānato.

477.

‘‘Ye jīvalokasmiṃ asādhukammino, adinnamādāya karonti jīvikaṃ;

Dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ, ajeḷakañcāpi pasuṃ mahiṃsaṃ;

Te luddakammā pasavetva pāpaṃ, teme janā sattihatā sayantī’’ti.

Tattha dubhayānīti ubhayāni. Tudantīti vijjhanti. Kandatanti kandantānaṃ. Pharusā nirayapālā araññe luddā migaṃ viya samparivāretvā usuādīhi nānāvudhehi dve passāni tudanti, sarīraṃ chiddāvachiddaṃ purāṇapaṇṇaṃ viya khāyati. Adinnamādāyātiparasantakaṃ saviññāṇakāviññāṇakaṃ sandhicchedādīhi ceva vañcanāya ca gahetvā jīvikaṃ kappenti.

478.

‘‘Gīvāya baddhā kissa ime puneke, aññe vikantā bilakatā sayanti;

Bhayañhi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kimakaṃsu pāpaṃ, yeme janā bilakatā sayanti.

479.

‘‘Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsijānato.

480.

‘‘Orabbhikā sūkarikā ca macchikā, pasuṃ mahiṃsañca ajeḷakañca;

Hantvāna sūnesu pasārayiṃsu, te luddakammā pasavetva pāpaṃ;

Teme janā bilakatā sayantī’’ti.

Tattha gīvāya baddhāti mahantehi jalitalohayottehi gīvāya bandhitvā ākaḍḍhitvā ayapathaviyaṃ pātetvā nānāvudhehi koṭṭiyamāne disvā pucchi. Aññe vikantāti aññe pana khaṇḍākhaṇḍikaṃ chinnā. Bilakatāti jalitesu ayaphalakesu ṭhapetvā maṃsaṃ viya potthaniyā koṭṭetvā puñjakatā hutvā sayanti. Macchikāti macchaghātakā. Pasunti gāviṃ. Sūnesu pasārayiṃsūti maṃsaṃ vikkiṇitvā jīvikakappanatthaṃ sūnāpaṇesu ṭhapesuṃ.

481.

‘‘Rahado ayaṃ muttakarīsapūro, duggandharūpo asuci pūti vāti;

Khudāparetā manujā adanti, bhayañhi maṃ vindati sūta disvā;

Pucchāmi taṃ mātali devasārathi, ime nu maccā kimakaṃsu pāpaṃ;

Yeme janā muttakarīsabhakkhā.

482.

‘‘Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsi jānato.

483.

‘‘Ye kecime kāraṇikā virosakā, paresaṃ hiṃsāya sadā niviṭṭhā;

Te luddakammā pasavetva pāpaṃ, mittadduno mīḷhamadanti bālā’’ti;

Tattha khudāparetā manujā adantīti ete nerayikā sattā chātakena phuṭṭhā khudaṃ sahituṃ asakkontā pakkuthitaṃ dhūmāyantaṃ pajjalantaṃ kappena saṇṭhitaṃ purāṇamīḷhaṃ piṇḍaṃ piṇḍaṃ katvā adanti khādanti. Kāraṇikāti kāraṇakārakā. Virosakāti mittasuhajjānampi viheṭhakā. Mittaddunoti ye tesaññeva gehe khāditvā bhuñjitvā paññattāsane nisīditvā sayitvā puna māsakahāpaṇaṃ nāma āharāpenti, lañjaṃ gaṇhanti, te mittadūsakā bālā evarūpaṃ mīḷhaṃ khādanti, mahārājāti.

484.

‘‘Rahado ayaṃ lohitapubbapūro, duggandharūpo asuci pūti vāti;

Ghammābhitattā manujā pivanti, bhayañhi maṃ vindati sūta disvā;

Pucchāmi taṃ mātali devasārathi, ime nu maccā kimakaṃsu pāpaṃ;

Yeme janā lohitapubbabhakkhā.

485.

‘‘Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsijānato.

486.

‘‘Ye mātaraṃ vā pitaraṃ vā jīvaloke, pārājikā arahante hananti;

Te luddakammā pasavetva pāpaṃ, teme janā lohitapubbabhakkhā’’ti.

Tattha ghammābhitattāti santāpena pīḷitā. Pārājikāti parājitā jarājiṇṇe mātāpitaro ghātetvā gihibhāveyeva pārājikaṃ pattā. Arahanteti pūjāvisesassa anucchavike. Hanantīti dukkarakārake mātāpitaro mārenti. Apica ‘‘arahante’’ti padena buddhasāvakepi saṅgaṇhāti.

Aparasmimpi ussadaniraye nirayapālā nerayikānaṃ tālappamāṇena jalitaayabaḷisena jivhaṃ vijjhitvā ākaḍḍhitvā te satte jalitaayapathaviyaṃ pātetvā usabhacammaṃ viya pattharitvā saṅkusatena hananti. Te thale khittamacchā viya phandanti, tañca dukkhaṃ sahituṃ asakkontā rodantā paridevantā mukhena kheḷaṃ muñcanti. Tasmiṃ rājā mātalinā dassite āha –

487.

‘‘Jivha ca passa baḷisena viddhaṃ, vihataṃ yathā saṅkusatena cammaṃ;

Phandanti macchāva thalamhi khittā, muñcanti kheḷaṃ rudamānā kimete.

488.

‘‘Bhayañhi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kimakaṃsu pāpaṃ, yeme janā vaṅkaghastā sayantī’’ti.

489.

‘‘Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsijānato.

490.

‘‘Ye keci sandhānagatā manussā, agghena agghaṃ kayaṃ hāpayanti;

Kūṭena kūṭaṃ dhanalobhahetu, channaṃ yathā vāricaraṃ vadhāya.

491.

‘‘Na hi kūṭakārissa bhavanti tāṇā, sakehi kammehi purakkhatassa;

Te luddakammā pasavetva pāpaṃ, teme janā vaṅkaghastā sayantī’’ti.

Tattha kimeteti kiṃkāraṇā ete. Vaṅkaghastāti gilitabaḷisā. Sandhānagatāti sandhānaṃ mariyādaṃ gatā, agghāpanakaṭṭhāne ṭhitāti attho. Agghena agghanti taṃ taṃ agghaṃ lañjaṃ gahetvā hatthiassādīnaṃ vā jātarūparajatādīnaṃ vā tesaṃ tesaṃ saviññāṇakāviññāṇakānaṃ agghaṃ hāpenti. Kayanti taṃ hāpentā kāyikānaṃ kayaṃ hāpenti, sate dātabbe paṇṇāsaṃ dāpenti, itaraṃ tehi saddhiṃ vibhajitvā gaṇhanti. Kūṭena kūṭanti tulākūṭādīsu taṃ taṃ kūṭaṃ. Dhanalobhahetūti dhanalobhena etaṃ kūṭakammaṃ karonti. Channaṃ yathā vāricaraṃ vadhāyāti taṃ pana kammaṃ karontāpi madhuravācāya tathā katabhāvaṃ paṭicchannaṃ katvā yathā vāricaraṃ macchaṃ vadhāya upagacchantā baḷisaṃ āmisena paṭicchannaṃ katvā taṃ vadhenti, evaṃ paṭicchannaṃ katvā taṃ kammaṃ karonti. Na hi kūṭakārissāti paṭicchannaṃ mama kammaṃ, na taṃ koci jānātīti maññamānassa hi kūṭakārissa tāṇā nāma na honti. So tehi kammehi purakkhato patiṭṭhaṃ na labhati.

492.

‘‘Nārī imā samparibhinnagattā, paggayha kandanti bhuje dujaccā;

Sammakkhitā lohitapubbalittā, gāvo yathā āghātane vikantā;

Tā bhūmibhāgasmiṃ sadā nikhātā, khandhātivattanti sajotibhūtā.

493.

‘‘Bhayañhi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Imā nu nāriyo kimakaṃsu pāpaṃ, yā bhūmibhāgasmiṃ sadā nikhātā;

Khandhātivattanti sajotibhūtā.

494.

‘‘Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsijānato.

495.

‘‘Kolitthiyāyo idha jīvaloke, asuddhakammā asataṃ acāruṃ;

Tā dittarūpā pati vippahāya, aññaṃ acāruṃ ratikhiḍḍahetu;

Tā jīvalokasmiṃ ramāpayitvā, khandhātivattanti sajotibhūtā’’ti.

Tattha nārīti itthiyo. Samparibhinnagattāti suṭṭhu samantato bhinnasarīrā. Dujaccāti dujjātikā virūpā jegucchā. Āghātaneti gāvaghātaṭṭhāne. Vikantāti chinnasīsā gāvo viya pubbalohitalittā hutvā . Sadā nikhātāti niccaṃ jalitaayapathaviyaṃ kaṭimattaṃ pavesetvā nikhaṇitvā ṭhapitā viya ṭhitā. Khandhātivattantīti samma mātali, tā nāriyo ete pabbatakkhandhā atikkamanti. Tāsaṃ kira evaṃ kaṭippamāṇaṃ pavisitvā ṭhitakāle puratthimāya disāya jalitaayapabbato samuṭṭhahitvā asani viya viravanto āgantvā sarīraṃ saṇhakaraṇī viya pisanto gacchati. Tasmiṃ ativattitvā pacchimapasse ṭhite puna ca tāsaṃ sarīraṃ pātu bhavati. Tā dukkhaṃ adhivāsetuṃ asakkontiyo bāhā paggayha kandanti. Sesadisāsu vuṭṭhitesu jalitapabbatesupi eseva nayo. Dve pabbatā samuṭṭhāya ucchughaṭikaṃ viya pīḷenti, lohitaṃ pakkuthitaṃ sandati. Kadāci tayo pabbatā samuṭṭhāya pīḷenti. Kadāci cattāro pabbatā samuṭṭhāya tāsaṃ sarīraṃ pīḷenti. Tenāha ‘‘khandhātivattantī’’ti.

Kolitthiyāyoti kule patiṭṭhitā kuladhītaro. Asataṃ acārunti asaññatakammaṃ kariṃsu. Dittarūpāti saṭharūpā dhuttajātikā hutvā. Pati vippahāyāti attano patiṃ pajahitvā. Acārunti agamaṃsu. Ratikhiḍḍahetūti kāmaratihetu ceva khiḍḍāhetu ca. Ramāpayitvāti parapurisehi saddhiṃ attano cittaṃ ramāpayitvā idha upapannā. Atha tāsaṃ sarīraṃ ime khandhātivattanti sajotibhūtāti.

496.

‘‘Pāde gahetvā kissa ime puneke, avaṃsirā narake pātayanti;

Bhayañhi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kimakaṃsu pāpaṃ, yeme janā avaṃsirā narake pātayanti.

497.

‘‘Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsijānato.

498.

‘‘Ye jīvalokasmiṃ asādhukammino, parassa dārāni atikkamanti;

Te tādisā uttamabhaṇḍathenā, teme janā avaṃsirā narake pātayanti.

499.

‘‘Te vassapūgāni bahūni tattha, nirayesu dukkhaṃ vedanaṃ vedayanti;

Na hi pāpakārissa bhavanti tāṇā, sakehi kammehi purakkhatassa;

Te luddakammā pasavetva pāpaṃ, teme janā avaṃsirā narake pātayantī’’ti.

Tattha naraketi jalitaaṅgārapuṇṇe mahāāvāṭe. Te kira vajaṃ apavisantiyo gāvo viya nirayapālehi nānāvudhāni gahetvā vijjhiyamānā pothiyamānā yadā taṃ narakaṃ upagacchanti, atha te nirayapālā uddhaṃpāde katvā tattha pātayanti khipanti. Evaṃ te pātiyamāne disvā pucchanto evamāha. Uttamabhaṇḍathenāti manussehi piyāyitassa varabhaṇḍassa thenakā.

Evañca pana vatvā mātalisaṅgāhako taṃ nirayaṃ antaradhāpetvā rathaṃ purato pesetvā micchādiṭṭhikānaṃ paccanaṭṭhānaṃ nirayaṃ dassesi. Tena puṭṭho cassa viyākāsi.

500.

‘‘Uccāvacāme vividhā upakkamā, nirayesu dissanti sughorarūpā;

Bhayañhi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kimakaṃsu pāpaṃ, yeme janā adhimattā dukkhā tibbā;

Kharā kaṭukā vedanā vedayanti.

501.

‘‘Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsijānato.

502.

‘‘Ye jīvalokasmiṃ supāpadiṭṭhino, vissāsakammāni karonti mohā;

Parañca diṭṭhīsu samādapenti, te pāpadiṭṭhiṃ pasavetva pāpaṃ;

Teme janā adhimattā dukkhā tibbā, kharā kaṭukā vedanā vedayantī’’ti.

Tattha uccāvacāmeti uccā avacā ime, khuddakā ca mahantā cāti attho. Upakkamāti kāraṇappayogā. Supāpadiṭṭhinoti ‘‘natthi dinna’’ntiādikāya dasavatthukāya micchādiṭṭhiyā suṭṭhu pāpadiṭṭhino. Vissāsakammānīti tāya diṭṭhiyā vissāsena tannissitā hutvā nānāvidhāni pāpakammāni karonti. Temeti te ime janā evarūpaṃ dukkhaṃ anubhavanti.

Iti rañño micchādiṭṭhikānaṃ paccananirayaṃ ācikkhi. Devalokepi devagaṇā rañño āgamanamaggaṃ olokayamānā sudhammāyaṃ devasabhāyaṃ nisīdiṃsuyeva. Sakkopi ‘‘kiṃ nu kho, mātali, cirāyatī’’ti upadhārento taṃ kāraṇaṃ ñatvā ‘‘mātali, attano dūtavisesaṃ dassetuṃ ‘mahārāja, asukakammaṃ katvā asukaniraye nāma paccantī’ti niraye dassento vicarati, nimirañño pana appameva āyu khīyetha, nirayadassanaṃ nāssa pariyantaṃ gaccheyyā’’ti ekaṃ mahājavaṃ devaputtaṃ pesesi ‘‘tvaṃ ‘sīghaṃ rājānaṃ gahetvā āgacchatū’ti mātalissa vadehī’’ti. So ‘‘sādhū’’ti sampaṭicchitvā javena gantvā ārocesi. Mātali, tassa vacanaṃ sutvā ‘‘na sakkā cirāyitu’’nti rañño ekapahāreneva catūsu disāsu bahū niraye dassetvā gāthamāha –

503.

‘‘Viditāni te mahārāja, āvāsaṃ pāpakamminaṃ;

Ṭhānāni luddakammānaṃ, dussīlānañca yā gati;

Uyyāhi dāni rājīsi, devarājassa santike’’ti.

Tassattho – mahārāja, imaṃ pāpakammīnaṃ sattānaṃ āvāsaṃ disvā luddakammānañca ṭhānāni tayā viditāni. Dussīlānañca yā gati nibbatti, sāpi te viditā. Idāni devarājassa santike dibbasampattiṃ dassanatthaṃ uyyāhi gacchāhi, mahārājāti.

Nirayakaṇḍaṃ niṭṭhitaṃ.

Saggakaṇḍaṃ

Evañca pana vatvā mātali devalokābhimukhaṃ rathaṃ pesesi. Rājā devalokaṃ gacchanto dvādasayojanikaṃ maṇimayaṃ pañcathūpikaṃ sabbālaṅkārapaṭimaṇḍitaṃ uyyānapokkharaṇisampannaṃ kapparukkhaparivutaṃ bīraṇiyā devadhītāya ākāsaṭṭhakavimānaṃ disvā, tañca devadhītaraṃ antokūṭāgāre sayanapiṭṭhe nisinnaṃ accharāsahassaparivutaṃ maṇisīhapañjaraṃ vivaritvā olokentiṃ disvā mātaliṃ pucchanto gāthamāha. Itaropissa byākāsi.

504.

‘‘Pañcathūpaṃ dissatidaṃ vimānaṃ, mālāpiḷandhā sayanassa majjhe;

Tatthacchati nārī mahānubhāvā, uccāvacaṃ iddhi vikubbamānā.

505.

‘‘Vittī hi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ayaṃ nu nārī kimakāsi sādhuṃ, yā modati saggapattā vimāne.

506.

‘‘Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ puññakammānaṃ, jānaṃ akkhāsijānato.

507.

‘‘Yadi te sutā bīraṇī jīvaloke, āmāyadāsī ahu brāhmaṇassa;

Sā pattakālaṃ atithiṃ viditvā, mātāva puttaṃ sakimābhinandī;

Saṃyamā saṃvibhāgā ca, sā vimānasmi modatī’’ti.

Tattha pañcathūpanti pañcahi kūṭāgārehi samannāgataṃ. Mālāpiḷandhāti mālādīhi sabbābharaṇehi paṭimaṇḍitāti attho. Tatthacchatīti tasmiṃ vimāne acchati. Uccāvacaṃ iddhi vikubbamānāti nānappakāraṃ deviddhiṃ dassayamānā. Disvāti etaṃ disvā ṭhitaṃ maṃ vitti vindati paṭilabhati, vittisantako viya homi tuṭṭhiyā atibhūtattāti attho. Āmāyadāsīti gehadāsiyā kucchimhi jātadāsī. Ahu brāhmaṇassāti sā kira kassapadasabalassa kāle ekassa brāhmaṇassa dāsī ahosi. Sā pattakālanti tena brāhmaṇena aṭṭha salākabhattāni saṅghassa pariccattāni ahesuṃ. So gehaṃ gantvā ‘‘sve paṭṭhāya ekekassa bhikkhussa ekekaṃ kahāpaṇagghanakaṃ katvā aṭṭha salākabhattāni sampādeyyāsī’’ti brāhmaṇiṃ āha. Sā ‘‘sāmi, bhikkhu nāma dhutto, nāhaṃ sakkhissāmī’’ti paṭikkhipi. Dhītaropissa paṭikkhipiṃsu. So dāsiṃ ‘‘sakkhissasi ammā’’ti āha. Sā ‘‘sakkhissāmi ayyā’’ti sampaṭicchitvā sakkaccaṃ yāgukhajjakabhattādīni sampādetvā salākaṃ labhitvā āgataṃ pattakālaṃ atithiṃ viditvā haritagomayupalitte katapupphupahāre supaññattāsane nisīdāpetvā yathā nāma vippavāsā āgataṃ puttaṃ mātā sakiṃ abhinandati, tathā niccakālaṃ abhinandati, sakkaccaṃ parivisati, attano santakampi kiñci deti. Saṃyamā saṃvibhāgā cāti sā sīlavatī ahosi cāgavatī ca, tasmā tena sīlena ceva cāgena ca imasmiṃ vimāne modati. Atha vā saṃyamāti indriyadamanā.

Evañca pana vatvā mātali purato rathaṃ pesetvā soṇadinnadevaputtassa satta kanakavimānāni dassesi. So tāni ca tassa ca sirisampattiṃ disvā tena katakammaṃ pucchi. Itaropissa byākāsi.

508.

‘‘Daddallamānā ābhenti, vimānā satta nimmitā;

Tattha yakkho mahiddhiko, sabbābharaṇabhūsito;

Samantā anupariyāti, nārīgaṇapurakkhato.

509.

‘‘Vittī hi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ayaṃ nu macco kimakāsi sādhuṃ, yo modati saggapatto vimāne.

510.

‘‘Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ puññakammānaṃ, jānaṃ akkhāsijānato.

511.

‘‘Soṇadinno gahapati, esa dānapatī ahu;

Esa pabbajituddissa, vihāre satta kārayi.

512.

‘‘Sakkaccaṃ te upaṭṭhāsi, bhikkhavo tattha vāsike;

Acchādanañca bhattañca, senāsanaṃ padīpiyaṃ;

Adāsi ujubhūtesu, vippasannena cetasā.

513.

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

514.

‘‘Uposathaṃ upavasī, sadā sīlesu saṃvuto;

Saṃyamā saṃvibhāgā ca, so vimānasmi modatī’’ti.

Tattha daddallamānāti jalamānā. Ābhentīti taruṇasūriyo viya obhāsanti. Tatthāti tesu paṭipāṭiyā ṭhitesu sattasu vimānesu. Yakkhoti eko devaputto. Soṇadinnoti mahārāja, ayaṃ pubbe kassapadasabalassa kāle kāsiraṭṭhe aññatarasmiṃ nigame soṇadinno nāma gahapati dānapati ahosi. So pabbajite uddissa satta vihārakuṭiyo kāretvā tattha vāsike bhikkhū catūhi paccayehi sakkaccaṃ upaṭṭhāsi, uposathañca upavasi, niccaṃ sīlesu ca saṃvuto ahosi. So tato cavitvā idhūpapanno modatīti attho. Ettha ca pāṭihāriyapakkhanti idaṃ pana aṭṭhamīuposathassa paccuggamanānugamanavasena sattaminavamiyo, cātuddasīpannarasīnaṃ paccuggamanānugamanavasena terasīpāṭipade ca sandhāya vuttaṃ.

Evaṃ soṇadinnassa katakammaṃ kathetvā purato rathaṃ pesetvā phalikavimānaṃ dassesi. Taṃ ubbedhato pañcavīsatiyojanaṃ anekasatehi sattaratanamayatthambhehi samannāgataṃ, anekasatakūṭāgārapaṭimaṇḍitaṃ , kiṅkiṇikajālāparikkhittaṃ, samussitasuvaṇṇarajatamayadhajaṃ, nānāpupphavicittauyyānavanavibhūsitaṃ, ramaṇīyapokkharaṇisamannāgataṃ, naccagītavāditādīsu chekāhi accharāhi samparikiṇṇaṃ. Taṃ disvā rājā tāsaṃ accharānaṃ katakammaṃ pucchi, itaropissa byākāsi.

515.

‘‘Pabhāsati midaṃ byamhaṃ, phalikāsu sunimmitaṃ;

Nārīvaragaṇākiṇṇaṃ, kūṭāgāravarocitaṃ;

Upetaṃ annapānehi, naccagītehi cūbhayaṃ.

516.

‘‘Vittī hi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kimakaṃsu sādhuṃ, yā modare saggapattā vimāne.

517.

‘‘Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ puññakammānaṃ, jānaṃ akkhāsijānato.

518.

‘‘Yā kāci nāriyo idha jīvaloke, sīlavantiyo upāsikā;

Dāne ratā niccaṃ pasannacittā, sacce ṭhitā uposathe appamattā;

Saṃyamā saṃvibhāgā ca, tā vimānasmi modare’’ti.

Tattha byamhanti vimānaṃ, pāsādoti vuttaṃ hoti. Phalikāsūti phalikabhittīsu. Nārīvaragaṇākiṇṇanti varanārigaṇehi ākiṇṇaṃ. Kūṭāgāravarocitanti varakūṭāgārehi ocitaṃ samocitaṃ, vaḍḍhitanti attho. Ubhayanti ubhayehi. ‘‘Yā kācī’’ti idaṃ kiñcāpi aniyametvā vuttaṃ, tā pana kassapabuddhasāsane bārāṇasiyaṃ upāsikā hutvā gaṇabandhanena etāni vuttappakārāni puññāni katvā taṃ dibbasampattiṃ pattāti veditabbā.

Athassa so purato rathaṃ pesetvā ekaṃ ramaṇīyaṃ maṇivimānaṃ dassesi. Taṃ same bhūmibhāge patiṭṭhitaṃ ubbedhasampannaṃ maṇipabbato viya obhāsamānaṃ tiṭṭhati, dibbagītavāditaninnāditaṃ bahūhi devaputtehi samparikiṇṇaṃ. Taṃ disvā rājā tesaṃ devaputtānaṃ katakammaṃ pucchi, itaropissa byākāsi.

519.

‘‘Pabhāsati midaṃ byamhaṃ, veḷuriyāsu nimmitaṃ;

Upetaṃ bhūmibhāgehi, vibhattaṃ bhāgaso mitaṃ.

520.

‘‘Āḷambarā mudiṅgā ca, naccagītā suvāditā;

Dibbā saddā niccharanti, savanīyā manoramā.

521.

‘‘Nāhaṃ evaṃgataṃ jātu, evaṃsuruciraṃ pure;

Saddaṃ samabhijānāmi, diṭṭhaṃ vā yadi vā sutaṃ.

522.

‘‘Vittī hi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kimakaṃsu sādhuṃ, ye modare saggapattā vimāne.

523.

‘‘Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ puññakammānaṃ, jānaṃ akkhāsijānato.

524.

‘‘Ye keci maccā idha jīvaloke, sīlavantā upāsakā;

Ārāme udapāne ca, papā saṅkamanāni ca;

Arahante sītibhūte, sakkaccaṃ paṭipādayuṃ.

525.

‘‘Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

Adaṃsu ujubhūtesu, vippasannena cetasā.

526.

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

527.

‘‘Uposathaṃ upavasuṃ, sadā sīlesu saṃvutā;

Saṃyamā saṃvibhāgā ca, te vimānasmi modare’’ti.

Tattha veḷuriyāsūti veḷuriyabhittīsu. Bhūmibhāgehīti ramaṇīyehi bhūmibhāgehi upetaṃ. Āḷambarā mudiṅgā cāti ete dve ettha vajjanti. Naccagītā suvāditāti nānappakārāni naccāni ceva gītāni ca aparesampi tūriyānaṃ suvāditāni cettha pavattanti. Evaṃgatanti evaṃ manoramabhāvaṃ gataṃ. ‘‘Ye kecī’’ti idampi kāmaṃ aniyametvā vuttaṃ, te pana kassapabuddhakāle bārāṇasivāsino upāsakā hutvā gaṇabandhanena etāni puññāni katvā taṃ sampattiṃ pattāti veditabbā. Tattha paṭipādayunti paṭipādayiṃsu, tesaṃ adaṃsūti attho. Paccayanti gilānapaccayaṃ. Adaṃsūti evaṃ nānappakārakaṃ dānaṃ adaṃsūti.

Itissa so tesaṃ katakammaṃ ācikkhitvā purato rathaṃ pesetvā aparampi phalikavimānaṃ dassesi. Taṃ anekakūṭāgārapaṭimaṇḍitaṃ, nānākusumasañchannadibbataruṇavanapaṭimaṇḍitatīrāya, vividhavihaṅgamaninnāditāya nimmalasalilāya nadiyā parikkhittaṃ , accharāgaṇaparivutassekassa puññavato nivāsabhūtaṃ. Taṃ disvā rājā tassa katakammaṃ pucchi, itaropissa byākāsi.

528.

‘‘Pabhāsati midaṃ byamhaṃ, phalikāsu sunimmitaṃ;

Nārīvaragaṇākiṇṇaṃ, kūṭāgāravarocitaṃ.

529.

‘‘Upetaṃ annapānehi, naccagītehi cūbhayaṃ;

Najjo cānupariyāti, nānāpupphadumāyutā.

530.

‘‘Vittī hi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ayaṃ nu macco kiṃmakāsi sādhuṃ, yo modatī saggapatto vimāne.

531.

‘‘Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ puññakammānaṃ, jānaṃ akkhāsijānato.

532.

‘‘Mithilāyaṃ gahapati, esa dānapatī ahu;

Ārāme udapāne ca, papā saṅkamanāni ca;

Arahante sītibhūte, sakkaccaṃ paṭipādayi.

533.

‘‘Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

Adāsi ujubhūtesu, vippasannena cetasā.

534.

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

535.

‘‘Uposathaṃ upavasī, sadā sīlesu saṃvuto;

Saṃyamā saṃvibhāgā ca, so vimānasmi modatī’’ti.

Tattha najjoti vacanavipallāso, ekā nadī taṃ vimānaṃ parikkhipitvā gatāti attho. Nānāpupphadumāyutāti sā nadī nānāpupphehi dumehi āyutā. Mithilāyanti esa mahārāja, kassapabuddhakāle mithilanagare eko gahapati dānapati ahosi. So etāni ārāmaropanādīni puññāni katvā imaṃ sampattiṃ pattoti.

Evamassa tena katakammaṃ ācikkhitvā purato rathaṃ pesetvā aparampi phalikavimānaṃ dassesi. Taṃ purimavimānato atirekāya nānāpupphaphalasañchannāya taruṇavanaghaṭāya samannāgataṃ. Taṃ disvā rājā tāya sampattiyā samannāgatassa devaputtassa katakammaṃ pucchi, itaropissa byākāsi.

536.

‘‘Pabhāsati midaṃ byamhaṃ, phalikāsu sunimmitaṃ;

Nārīvaragaṇākiṇṇaṃ, kūṭāgāravarocitaṃ.

537.

‘‘Upetaṃ annapānehi, naccagītehi cūbhayaṃ;

Najjo cānupariyāti, nānāpupphadumāyutā.

538.

‘‘Rājāyatanā kapitthā ca, ambā sālā ca jambuyo;

Tindukā ca piyālā ca, dumā niccaphalā bahū.

539.

‘‘Vittī hi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ayaṃ nu macco kimakāsi sādhuṃ, yo modatī saggapatto vimāne.

540.

‘‘Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ puññakammānaṃ, jānaṃ akkhāsijānato.

541.

‘‘Mithilāyaṃ gahapati, esa dānapatī ahu;

Ārāme udapāne ca, papā saṅkamanāni ca;

Arahante sītibhūte, sakkaccaṃ paṭipādayi.

542.

‘‘Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

Adāsi ujubhūtesu, vippasannena cetasā.

543.

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

544.

‘‘Uposathaṃ upavasī, sadā sīlesu saṃvuto;

Saṃyamā saṃvibhāgā ca, so vimānasmi modatī’’ti.

Tattha mithilāyanti esa, mahārāja, kassapabuddhakāle videharaṭṭhe mithilanagare eko gahapati dānapati ahosi. So etāni puññāni katvā imaṃ sampattiṃ pattoti.

Evamassa tena katakammaṃ ācikkhitvā purato rathaṃ pesetvā purimasadisameva aparampi veḷuriyavimānaṃ dassetvā tattha sampattiṃ anubhavantassa devaputtassa katakammaṃ puṭṭho ācikkhi.

545.

‘‘Pabhāsati midaṃ byamhaṃ, veḷuriyāsu nimmitaṃ;

Upetaṃ bhūmibhāgehi, vibhattaṃ bhāgaso mitaṃ.

546.

‘‘Āḷambarā mudiṅgā ca, naccagītā suvāditā;

Dibyā saddā niccharanti, savanīyā manoramā.

547.

‘‘Nāhaṃ evaṃgataṃ jātu, evaṃsuruciraṃ pure;

Saddaṃ samabhijānāmi, diṭṭhaṃ vā yadi vā sutaṃ.

548.

‘‘Vittī hi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ayaṃ nu macco kimakāsi sādhuṃ, yo modatī saggapatto vimāne.

549.

‘‘Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ puññakammānaṃ, jānaṃ akkhāsijānato.

550.

‘‘Bārāṇasiyaṃ gahapati, esa dānapatī ahu;

Ārāme udapāne ca, papā saṅkamanāni ca;

Arahante sītibhūte, sakkaccaṃ paṭipādayi.

551.

‘‘Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

Adāsi ujubhūtesu, vippasannena cetasā.

552.

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

553.

‘‘Uposathaṃ upavasī, sadā sīlesu saṃvuto;

Saṃyamā saṃvibhāgā ca, so vimānasmi modatī’’ti.

Athassa purato rathaṃ pesetvā bālasūriyasannibhaṃ kanakavimānaṃ dassetvā tattha nivāsino devaputtassa sampattiṃ puṭṭho ācikkhi.

554.

‘‘Yathā udayamādicco, hoti lohitako mahā;

Tathūpamaṃ idaṃ byamhaṃ, jātarūpassa nimmitaṃ.

555.

‘‘Vittī hi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ayaṃ nu macco kimakāsi sādhuṃ, yo modatī saggapatto vimāne.

556.

‘‘Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ puññakammānaṃ, jānaṃ akkhāsijānato.

557.

‘‘Sāvatthiyaṃ gahapati, esa dānapatī ahu;

Ārāme udapāne ca, papā saṅkamanāni ca;

Arahante sītibhūte, sakkaccaṃ paṭipādayi.

558.

‘‘Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

Adāsi ujubhūtesu, vippasannena cetasā.

559.

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

560.

‘‘Uposathaṃ upavasī, sadā sīlesu saṃvuto;

Saṃyamā saṃvibhāgā ca, so vimānasmi modatī’’ti.

Tattha udayamādiccoti uggacchanto ādicco. Sāvatthiyanti kassapabuddhakāle sāvatthinagare eko gahapati dānapati ahosi. So etāni puññāni katvā imaṃ sampattiṃ pattoti.

Evaṃ tena imesaṃ aṭṭhannaṃ vimānānaṃ kathitakāle sakko devarājā ‘‘mātali, ativiya cirāyatī’’ti aparampi javanadevaputtaṃ pesesi. So vegena gantvā ārocesi. So tassa vacanaṃ sutvā ‘‘na sakkā idāni cirāyitu’’nti catūsu disāsu ekappahāreneva bahūni vimānāni dassesi. Raññā ca tattha sampattiṃ anubhavantānaṃ devaputtānaṃ katakammaṃ puṭṭho ācikkhi.

561.

‘‘Vehāyasāme bahukā, jātarūpassa nimmitā;

Daddallamānā ābhenti, vijjuvabbhaghanantare.

562.

‘‘Vittī hi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kimakaṃsu sādhuṃ, ye modare saggapattā vimāne.

563.

‘‘Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ puññakammānaṃ, jānaṃ akkhāsijānato.

564.

‘‘Saddhāya suniviṭṭhāya, saddhamme suppavedite;

Akaṃsu satthu vacanaṃ, sammāsambuddhasāsane;

Tesaṃ etāni ṭhānāni, yāni tvaṃ rāja passasī’’ti.

Tattha vehāyasāmeti vehāyasā ime ākāseyeva saṇṭhitā. Ākāsaṭṭhakavimānā imeti vadati. Vijjuvabbhaghanantareti ghanavalāhakantare jalamānā vijju viya. Suniviṭṭhāyāti maggena āgatattā suppatiṭṭhitāya. Idaṃ vuttaṃ hoti – mahārāja, ete pure niyyānike kassapabuddhasāsane pabbajitvā parisuddhasīlā samaṇadhammaṃ karontā sotāpattiphalaṃ sacchikatvā arahattaṃ nibbattetuṃ asakkontā tato cutā imesu kanakavimānesu uppannā. Etesaṃ kassapabuddhasāvakānaṃ tāni ṭhānāni, yāni tvaṃ, mahārāja, passasīti.

Evamassa ākāsaṭṭhakavimānāni dassetvā sakkassa santikaṃ gamanatthāya ussāhaṃ karonto āha –

565.

‘‘Viditāni te mahārāja, āvāsaṃ pāpakamminaṃ;

Atho kalyāṇakammānaṃ, ṭhānāni viditāni te;

Uyyāhi dāni rājīsi, devarājassa santike’’ti.

Tattha āvāsanti mahārāja, tayā paṭhamameva nerayikānaṃ āvāsaṃ disvā pāpakammānaṃ ṭhānāni viditāni, idāni pana ākāsaṭṭhakavimānāni passantena atho kalyāṇakammānaṃ ṭhānāni viditāni, idāni devarājassa santike sampattiṃ daṭṭhuṃ uyyāhi gacchāhīti.

Evañca pana vatvā purato rathaṃ pesetvā sineruṃ parivāretvā ṭhite satta paribhaṇḍapabbate dassesi. Te disvā raññā mātalissa puṭṭhabhāvaṃ āvikaronto satthā āha –

566.

‘‘Sahassayuttaṃ hayavāhiṃ, dibbayānamadhiṭṭhito;

Yāyamāno mahārājā, addā sīdantare nage;

Disvānāmantayī sūtaṃ, ime ke nāma pabbatā’’ti.

Tattha hayavāhinti hayehi vāhiyamānaṃ. Dibbayānamadhiṭṭhitoti dibbayāne ṭhito hutvā. Addāti addasa. Sīdantareti sīdāmahāsamuddassa antare. Tasmiṃ kira mahāsamudde udakaṃ sukhumaṃ, morapiñchamattampi pakkhittaṃ patiṭṭhātuṃ na sakkoti sīdateva, tasmā so ‘‘sīdāmahāsamuddo’’ti vuccati. Tassa antare. Nageti pabbate. Ke nāmāti ke nāma nāmena ime pabbatāti.

Evaṃ nimiraññā puṭṭho mātali devaputto āha –

568.

‘‘Sudassano karavīko, īsadharo yugandharo;

Nemindharo vinatako, assakaṇṇo girī brahā.

569.

‘‘Ete sīdantare nagā, anupubbasamuggatā;

Mahārājānamāvāsā, yāni tvaṃ rāja passasī’’ti.

Tattha sudassanoti ayaṃ, mahārāja, etesaṃ sabbabāhiro sudassano pabbato nāma, tadanantare karavīko nāma, so sudassanato uccataro . Ubhinnampi pana tesaṃ antare ekopi sīdantaramahāsamuddo. Karavīkassa anantare īsadharo nāma, so karavīkato uccataro. Tesampi antare eko sīdantaramahāsamuddo. Īsadharassa anantare yugandharo nāma, so īsadharato uccataro. Tesampi antare eko sīdantaramahāsamuddo. Yugandharassa anantare nemindharo nāma, so yugandharato uccataro. Tesampi antare eko sīdantaramahāsamuddo. Nemindharassa anantare vinatako nāma, so nemindharato uccataro. Tesampi antare eko sīdantaramahāsamuddo. Vinatakassa anantare assakaṇṇo nāma, so vinatakato uccataro. Tesampi antare eko sīdantaramahāsamuddo. Anupubbasamuggatāti ete sīdantaramahāsamudde satta pabbatā anupaṭipāṭiyā samuggatā sopānasadisā hutvā ṭhitā. Yānīti ye tvaṃ, mahārāja, ime pabbate passasi, ete catuṇṇaṃ mahārājānaṃ āvāsāti.

Evamassa cātumahārājikadevalokaṃ dassetvā purato rathaṃ pesetvā tāvatiṃsabhavanassa cittakūṭadvārakoṭṭhakaṃ parivāretvā ṭhitā indapaṭimā dassesi. Taṃ disvā rājā pucchi, itaropissa byākāsi.

570.

‘‘Anekarūpaṃ ruciraṃ, nānācitraṃ pakāsati;

Ākiṇṇaṃ indasadisehi, byaggheheva surakkhitaṃ.

571.

‘‘Vittī hi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Imaṃ nu dvāraṃ kimabhaññamāhu, manoramaṃ dissati dūratova.

572.

‘‘Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ puññakammānaṃ, jānaṃ akkhāsijānato.

573.

‘‘‘Citrakūṭo’ti yaṃ āhu, devarājapavesanaṃ;

Sudassanassa girino, dvārañhetaṃ pakāsati.

574.

‘‘Anekarūpaṃ ruciraṃ, nānācitraṃ pakāsati;

Ākiṇṇaṃ indasadisehi, byaggheheva surakkhitaṃ;

Pavisetena rājīsi, arajaṃ bhūmimakkamā’’ti.

Tattha anekarūpanti anekajātikaṃ. Nānācitranti nānāratanacitraṃ. Pakāsatīti kiṃ nāma etaṃ paññāyati. Ākiṇṇanti samparipuṇṇaṃ. Byaggheheva surakkhitanti yathā nāma byagghehi vā sīhehi vā mahāvanaṃ, evaṃ indasadiseheva surakkhitaṃ. Tāsañca pana indapaṭimānaṃ ārakkhaṇatthāya ṭhapitabhāvo ekakanipāte kulāvakajātake (jā. 1.1.31) vuttanayena gahetabbo. Kiṃmabhaññamāhūti kinnāmaṃ vadanti. Pavesananti nikkhamanappavesanatthāya nimmitaṃ. Sudassanassāti sobhanadassanassa sinerugirino. Dvāraṃ hetanti etaṃ sinerumatthake patiṭṭhitassa dasasahassayojanikassa devanagarassa dvāraṃ pakāsati, dvārakoṭṭhako paññāyatīti attho. Pavisetenāti etena dvārena devanagaraṃ pavisa. Arajaṃ bhūmimakkamāti arajaṃ suvaṇṇarajatamaṇimayaṃ nānāpupphehi samākiṇṇaṃ dibbabhūmiṃ dibbayānena akkama, mahārājāti.

Evañca pana vatvā mātali rājānaṃ devanagaraṃ pavesesi. Tena vuttaṃ –

575.

‘‘Sahassayuttaṃ hayavāhiṃ, dibbayānamadhiṭṭhito;

Yāyamāno mahārājā, addā devasabhaṃ ida’’nti.

So dibbayāne ṭhitova gacchanto sudhammādevasabhaṃ disvā mātaliṃ pucchi, sopissa ācikkhi.

576.

‘‘Yathā sarade ākāse, nīlobhāso padissati;

Tathūpamaṃ idaṃ byamhaṃ, veḷuriyāsu nimmitaṃ.

577.

‘‘Vittī hi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Imaṃ nu byamhaṃ kimabhaññamāhu, manoramaṃ dissati dūratova.

578.

‘‘Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ puññakammānaṃ, jānaṃ akkhāsijānato.

579.

‘‘‘Sudhammā’ iti yaṃ āhu, passesā dissate sabhā;

Veḷuriyārucirā citrā, dhārayanti sunimmitā.

580.

‘‘Aṭṭhaṃsā sukatā thambhā, sabbe veḷuriyāmayā;

Yattha devā tāvatiṃsā, sabbe indapurohitā.

581.

‘‘Atthaṃ devamanussānaṃ, cintayantā samacchare;

Pavisetena rājīsi, devānaṃ anumodananti.

Tattha idanti nipātamattaṃ, devasabhaṃ addasāti attho. Passesāti passa esā. Veḷuriyā rucirāti ruciraveḷuriyā. Citrāti nānāratanavicitrā. Dhārayantīti imaṃ sabhaṃ ete aṭṭhaṃsādibhedā sukatā thambhā dhārayanti. Indapurohitāti indaṃ purohitaṃ purecārikaṃ katvā parivāretvā ṭhitā devamanussānaṃ atthaṃ cintayantā acchanti. Pavisetenāti iminā maggena yattha devā aññamaññaṃ anumodantā acchanti, taṃ ṭhānaṃ devānaṃ anumodanaṃ pavisa.

Devāpi kho tassāgamanamaggaṃ olokentāva nisīdiṃsu. Te ‘‘rājā āgato’’ti sutvā dibbagandhavāsapupphahatthā yāva cittakūṭadvārakoṭṭhakā paṭimaggaṃ gantvā mahāsattaṃ dibbagandhamālādīhi pūjayantā sudhammādevasabhaṃ ānayiṃsu. Rājā rathā otaritvā devasabhaṃ pāvisi. Devā āsanena nimantayiṃsu. Sakkopi āsanena ceva kāmehi ca nimantesi. Tamatthaṃ pakāsento satthā āha –

582.

‘‘Taṃ devā paṭinandiṃsu, disvā rājānamāgataṃ;

Svāgataṃ te mahārāja, atho te adurāgataṃ;

Nisīda dāni rājīsi, devarājassa santike.

583.

‘‘Sakkopi paṭinandittha, vedehaṃ mithilaggahaṃ;

Nimantayittha kāmehi, āsanena ca vāsavo.

584.

‘‘Sādhu khosi anuppatto, āvāsaṃ vasavattinaṃ;

Vasa devesu rājīsi, sabbakāmasamiddhisu;

Tāvatiṃsesu devesu, bhuñja kāme amānuse’’ti.

Tattha paṭinandiṃsūti sampiyāyiṃsu, haṭṭhatuṭṭhāva hutvā sampaṭicchiṃsu. Sabbakāmasamiddhisūti sabbesaṃ kāmānaṃ samiddhiyuttesu.

Evaṃ sakkena dibbakāmehi ceva āsanena ca nimantito rājā paṭikkhipanto āha –

585.

‘‘Yathā yācitakaṃ yānaṃ, yathā yācitakaṃ dhanaṃ;

Evaṃ sampadamevetaṃ, yaṃ parato dānapaccayā.

586.

‘‘Na cāhametamicchāmi, yaṃ parato dānapaccayā;

Sayaṃkatāni puññāni, taṃ me āveṇikaṃ dhanaṃ.

587.

‘‘Sohaṃ gantvā manussesu, kāhāmi kusalaṃ bahuṃ;

Dānena samacariyāya, saṃyamena damena ca;

Yaṃ katvā sukhito hoti, na ca pacchānutappatī’’ti.

Tattha yaṃ parato dānapaccayāti yaṃ parato tassa parassa dānapaccayā tena dinnattā labbhati, taṃ yācitakasadisaṃ hoti, tasmā nāhaṃ etaṃ icchāmi. Sayaṃkatānīti yāni pana mayā attanā katāni puññāni, tameva mama parehi asādhāraṇattā āveṇikaṃ dhanaṃ anugāmiyadhanaṃ. Samacariyāyāti tīhi dvārehi samacariyāya. Saṃyamenāti sīlarakkhaṇena. Damenāti indriyadamena.

Evaṃ mahāsatto devānaṃ madhurasaddena dhammaṃ desesi. Dhammaṃ desentoyeva manussagaṇanāya satta divasāni ṭhatvā devagaṇaṃ kosetvā devagaṇamajjhe ṭhitova mātalissa guṇaṃ kathento āha –

588.

‘‘Bahūpakāro no bhavaṃ, mātali devasārathi;

Yo me kalyāṇakammānaṃ, pāpānaṃ paṭidassayī’’ti.

Tattha yo me kalyāṇakammānaṃ, pāpānaṃ paṭidassayīti yo esa mayhaṃ kalyāṇakammānaṃ devānañca ṭhānāni pāpakammānaṃ nerayikānañca pāpāni ṭhānāni dassesīti attho.

Saggakaṇḍaṃ niṭṭhitaṃ.

Atha rājā sakkaṃ āmantetvā ‘‘icchāmahaṃ, mahārāja, manussalokaṃ gantu’’nti āha. Sakko ‘‘tena hi, samma mātali, nimirājānaṃ tattheva mithilaṃ nehī’’ti āha. So ‘‘sādhū’’ti sampaṭicchitvā rathaṃ upaṭṭhāpesi. Rājā devagaṇehi saddhiṃ sammoditvā deve nivattāpetvā rathaṃ abhiruhi. Mātali rathaṃ pesento pācīnadisābhāgena mithilaṃ pāpuṇi. Mahājano dibbarathaṃ disvā ‘‘rājā no āgato’’ti pamudito ahosi. Mātali mithilaṃ padakkhiṇaṃ katvā tasmiṃyeva sīhapañjare mahāsattaṃ otāretvā ‘‘gacchāmahaṃ, mahārājā’’ti āpucchitvā sakaṭṭhānameva gato. Mahājanopi rājānaṃ parivāretvā ‘‘kīdiso, deva, devaloko’’ti pucchi. Rājā devatānañca sakkassa ca devarañño sampattiṃ vaṇṇetvā ‘‘tumhepi dānādīni puññāni karotha, evaṃ tasmiṃ devaloke nibbattissathā’’ti mahājanassa dhammaṃ desesi.

So aparabhāge kappakena palitassa jātabhāve ārocite palitaṃ suvaṇṇasaṇḍāsena uddharāpetvā hatthe ṭhapetvā kappakassa gāmavaraṃ datvā pabbajitukāmo hutvā puttassa rajjaṃ paṭicchāpesi. Tena ca ‘‘kasmā, deva, pabbajissasī’’ti vutte –

‘‘Uttamaṅgaruhā mayhaṃ, ime jātā vayoharā;

Pāhubhūtā devadūtā, pabbajjāsamayo mamā’’ti. –

Gāthaṃ vatvā purimarājāno viya pabbajitvā tasmiṃyeva ambavane viharanto cattāro brahmavihāre bhāvetvā brahmalokūpago ahosi. Tassevaṃ pabbajitabhāvaṃ āvikaronto satthā osānagāthamāha –

589.

‘‘Idaṃ vatvā nimirājā, vedeho mithilaggaho;

Puthuyaññaṃ yajitvāna, saṃyamaṃ ajjhupāgamī’’ti.

Tattha idaṃ vatvāti ‘‘uttamaṅgaruhā mayha’’nti imaṃ gāthaṃ vatvā. Puthuyaññaṃ yajitvānāti mahādānaṃ datvā. Saṃyamaṃ ajjhupāgamīti sīlasaṃyamaṃ upagato.

Putto panassa kāḷārajanako nāma taṃ vaṃsaṃ upacchindi.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na, bhikkhave, idāneva, pubbepi tathāgato mahābhinikkhamanaṃ nikkhantoyevā’’ti vatvā jātakaṃ samodhānesi ‘‘tadā sakko anuruddho ahosi, mātali ānando, caturāsīti khattiyasahassāni buddhaparisā, nimirājā pana ahameva sammāsambuddho ahosi’’nti.

Nimijātakavaṇṇanā catutthā.

[542] 5. Umaṅgajātakavaṇṇanā

Pañcālosabbasenāyāti idaṃ satthā jetavane viharanto paññāpāramiṃ ārabbha kathesi. Ekadivasañhi bhikkhū dhammasabhāyaṃ sannisinnā tathāgatassa paññāpāramiṃ vaṇṇayantā nisīdiṃsu ‘‘mahāpañño, āvuso, tathāgato puthupañño gambhīrapañño hāsapañño javanapañño tikkhapañño nibbedhikapañño parappavādamaddano, attano paññānubhāvena kūṭadantādayo brāhmaṇe, sabhiyādayo paribbājake, aṅgulimālādayo core, āḷavakādayo yakkhe, sakkādayo deve, bakādayo brahmāno ca dametvā nibbisevane akāsi, bahujanakāye pabbajjaṃ datvā maggaphalesu patiṭṭhāpesi, evaṃ mahāpañño, āvuso, satthā’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, tathāgato idāneva paññavā, atītepi aparipakke ñāṇe bodhiñāṇatthāya cariyaṃ carantopi paññavāyevā’’ti vatvā tehi yācito atītaṃ āhari.

Atīte videharaṭṭhe mithilāyaṃ vedeho nāma rājā rajjaṃ kāresi. Tassa atthadhammānusāsakā cattāro paṇḍitā ahesuṃ senako, pukkuso, kāmindo, devindo cāti. Tadā rājā bodhisattassa paṭisandhiggahaṇadivase paccūsakāle evarūpaṃ supinaṃ addasa – rājaṅgaṇe catūsu koṇesu cattāro aggikkhandhā mahāpākārappamāṇā uṭṭhāya pajjalanti. Tesaṃ majjhe khajjopanakappamāṇo aggikkhando uṭṭhahitvā taṅkhaṇaññeva cattāro aggikkhandhe atikkamitvā yāva brahmalokā uṭṭhāya sakalacakkavāḷaṃ obhāsetvā ṭhito, bhūmiyaṃ patito sāsapabījamattampi paññāyati. Taṃ sadevakā lokā samārakā sabrahmakā gandhamālādīhi pūjenti, mahājano jālantareneva carati, lomakūpamattampi uṇhaṃ na gaṇhāti. Rājā imaṃ supinaṃ disvā bhītatasito uṭṭhāya ‘‘kiṃ nu kho me bhavissatī’’ti cintento nisinnakova aruṇaṃ uṭṭhāpesi.

Cattāropi paṇḍitā pātovāgantvā ‘‘kacci, deva, sukhaṃ sayitthā’’ti sukhaseyyaṃ pucchiṃsu. So ‘‘kuto me sukhaseyyaṃ laddha’’nti vatvā ‘‘evarūpo me supino diṭṭho’’ti sabbaṃ kathesi. Atha naṃ senakapaṇḍito ‘‘mā bhāyi, mahārāja, maṅgalasupino esa, vuddhi vo bhavissatī’’ti vatvā ‘‘kiṃ kāraṇā ācariyā’’ti vutte ‘‘mahārāja, amhe cattāro paṇḍite abhibhavitvā añño vo pañcamo paṇḍito uppajjissati, mayañhi cattāro paṇḍitā cattāro aggikkhandhā viya, tesaṃ majjhe uppanno aggikkhandho viya añño pañcamo paṇḍito uppajjissati, so sadevake loke asadiso bhavissatī’’ti vatvā ‘‘idāni panesa kuhi’’nti vutte ‘‘mahārāja, ajja tassa paṭisandhiggahaṇena vā mātukucchito nikkhamanena vā bhavitabba’’nti attano sippabalena dibbacakkhunā diṭṭho viya byākāsi. Rājāpi tato paṭṭhāya taṃ vacanaṃ anussari.

Mithilāyaṃ pana catūsu dvāresu pācīnayavamajjhako, dakkhiṇayavamajjhako, pacchimayavamajjhako, uttarayavamajjhakoti cattāro gāmā ahesuṃ. Tesu pācīnayavamajjhake sirivaḍḍhano nāma seṭṭhi paṭivasati, sumanadevī nāmassa bhariyā ahosi. Mahāsatto taṃ divasaṃ raññā supinassa diṭṭhavelāya tāvatiṃsabhavanato cavitvā tassā kucchimhi paṭisandhiṃ gaṇhi. Tasmiṃyeva kāle aparepi devaputtasahassā tāvatiṃsabhavanato cavitvā tasmiṃyeva gāme seṭṭhānuseṭṭhīnaṃ kulesu paṭisandhiṃ gaṇhiṃsu. Sumanadevīpi dasamāsaccayena suvaṇṇavaṇṇaṃ puttaṃ vijāyi. Tasmiṃ khaṇe sakko manussalokaṃ olokento mahāsattassa mātukucchito nikkhamanabhāvaṃ ñatvā ‘‘imaṃ buddhaṅkuraṃ sadevake loke pākaṭaṃ kātuṃ vaṭṭatī’’ti mahāsattassa mātukucchito nikkhantakkhaṇe adissamānakāyena gantvā tassa hatthe ekaṃ osadhaghaṭikaṃ ṭhapetvā sakaṭṭhānameva gato. Mahāsatto taṃ muṭṭhiṃ katvā gaṇhi. Tasmiṃ pana mātukucchito nikkhante mātu appamattakampi dukkhaṃ nāhosi, dhamakaraṇato udakamiva sukhena nikkhami.

Sā tassa hatthe osadhaghaṭikaṃ disvā ‘‘tāta, kiṃ te laddha’’nti āha. ‘‘Osadhaṃ, ammā’’ti dibbosadhaṃ mātu hatthe ṭhapesi. Ṭhapetvā ca pana ‘‘amma, idaṃ osadhaṃ yena kenaci ābādhena ābādhikānaṃ dethā’’ti āha. Sā tuṭṭhapahaṭṭhā sirivaḍḍhanaseṭṭhino ārocesi. Tassa pana sattavassiko sīsābādho atthi. So tuṭṭhapahaṭṭho hutvā ‘‘ayaṃ mātukucchito jāyamāno osadhaṃ gahetvā āgato, jātakkhaṇeyeva mātarā saddhiṃ kathesi, evarūpena puññavatā dinnaṃ osadhaṃ mahānubhāvaṃ bhavissatī’’ti cintetvā taṃ osadhaṃ gahetvā nisadāyaṃ ghaṃsitvā thokaṃ nalāṭe makkhesi. Tasmiṃ khaṇe tassa sattavassiko sīsābādho padumapattato udakaṃ viya nivattitvā gato. So ‘‘mahānubhāvaṃ osadha’’nti somanassappatto ahosi. Mahāsattassa osadhaṃ gahetvā āgatabhāvo sabbattha pākaṭo jāto. Ye keci ābādhikā, sabbe seṭṭhissa gehaṃ gantvā osadhaṃ yācanti. Sabbesaṃ nisadāyaṃ ghaṃsitvā thokaṃ gahetvā udakena āḷoletvā deti . Dibbosadhena sarīre makkhitamatteyeva sabbābādhā vūpasammanti. Sukhitā manussā ‘‘sirivaḍḍhanaseṭṭhino gehe osadhassa mahanto ānubhāvo’’ti vaṇṇayantā pakkamiṃsu. Mahāsattassa pana nāmaggahaṇadivase mahāseṭṭhi ‘‘mama puttassa ayyakādīnaṃ na nāmena attho atthi, jāyamānassa osadhaṃ gahetvā āgatattā osadhanāmakova hotū’’ti vatvā ‘‘mahosadhakumāro’’tvevassa nāmamakāsi.

Idañcassa ahosi ‘‘mama putto mahāpuñño, na ekakova nibbattissati, iminā saddhiṃ jātadārakehi bhavitabba’’nti. So olokāpento dārakasahassānaṃ nibbattabhāvaṃ sutvā sabbesampi kumārakānaṃ piḷandhanāni datvā dhātiyo dāpesi ‘‘puttassa me upaṭṭhākā bhavissantī’’ti. Bodhisattena saddhiṃyeva tesaṃ maṅgalaṭṭhāne maṅgalaṃ kāresi. Dārake alaṅkaritvā mahāsattassa upaṭṭhātuṃ ānenti. Bodhisatto tehi saddhiṃ kīḷanto vaḍḍhitvā sattavassikakāle suvaṇṇapaṭimā viya abhirūpo ahosi. Athassa gāmamajjhe tehi saddhiṃ kīḷantassa hatthiassādīsu āgacchantesu kīḷāmaṇḍalaṃ bhijjati. Vātātapapaharaṇakāle dārakā kilamanti. Ekadivasañca tesaṃ kīḷantānaṃyeva akālamegho uṭṭhahi. Taṃ disvā nāgabalo bodhisatto dhāvitvā ekasālaṃ pāvisi. Itare dārakā pacchato dhāvantā aññamaññassa pādesu paharitvā upakkhalitvā patitā jaṇṇukabhedādīni pāpuṇiṃsu. Bodhisattopi ‘‘imasmiṃ ṭhāne kīḷāsālaṃ kātuṃ vaṭṭati, evaṃ vāte vā vasse vā ātape vā āgate na kilamissāmā’’ti cintetvā te dārake āha – ‘‘sammā, imasmiṃ ṭhāne vāte vā vasse vā ātape vā āgate ṭhānanisajjasayanakkhamaṃ ekaṃ sālaṃ kāressāma, ekekaṃ kahāpaṇaṃ āharathā’’ti. Te tathā kariṃsu.

Mahāsatto mahāvaḍḍhakiṃ pakkosāpetvā ‘‘imasmiṃ ṭhāne sālaṃ karohī’’ti sahassaṃ adāsi. So ‘‘sādhū’’ti sampaṭicchitvā sahassaṃ gahetvā khāṇukaṇṭake koṭṭetvā bhūmiṃ samaṃ kāretvā suttaṃ pasāresi. Mahāsatto tassa suttapasāraṇavidhānaṃ anārādhento ‘‘ācariya, evaṃ apasāretvā sādhukaṃ pasārehī’’ti āha. Sāmi, ahaṃ attano sippānurūpena pasāresiṃ, ito aññaṃ na jānāmīti. ‘Ettakaṃ ajānanto tvaṃ amhākaṃ dhanaṃ gahetvā sālaṃ kathaṃ karissasi, āhara, suttaṃ pasāretvā te dassāmī’’ti āharāpetvā sayaṃ suttaṃ pasāresi. Taṃ vissakammadevaputtassa pasāritaṃ viya ahosi. Tato vaḍḍhakiṃ āha ‘‘evaṃ pasāretuṃ sakkhissasī’’ti? ‘‘Na sakkhissāmī’’ti. ‘‘Mama vicāraṇāya pana kātuṃ sakkhissasī’’ti. ‘‘Sakkhissāmi, sāmī’’ti. Mahāsatto yathā tassā sālāya ekasmiṃ padese anāthānaṃ vasanaṭṭhānaṃ hoti, ekasmiṃ anāthānaṃ itthīnaṃ vijāyanaṭṭhānaṃ, ekasmiṃ āgantukasamaṇabrāhmaṇānaṃ vasanaṭṭhānaṃ, ekasmiṃ āgantukamanussānaṃ vasanaṭṭhānaṃ, ekasmiṃ āgantukavāṇijānaṃ bhaṇḍaṭṭhapanaṭṭhānaṃ hoti, tathā sabbāni ṭhānāni bahimukhāni katvā sālaṃ vicāresi. Tattheva kīḷāmaṇḍalaṃ, tattheva vinicchayaṃ, tattheva dhammasabhaṃ kāresi. Katipāheneva niṭṭhitāya sālāya cittakāre pakkosāpetvā sayaṃ vicāretvā ramaṇīyaṃ cittakammaṃ kāresi. Sālā sudhammādevasabhāpaṭibhāgā ahosi.

Tato ‘‘na ettakena sālā sobhati, pokkharaṇiṃ pana kāretuṃ vaṭṭatī’’ti pokkharaṇiṃ khaṇāpetvā iṭṭhakavaḍḍhakiṃ pakkosāpetvā sayaṃ vicāretvā sahassavaṅkaṃ satatitthaṃ pokkharaṇiṃ kāresi. Sā pañcavidhapadumasañchannā nandāpokkharaṇī viya ahosi. Tassā tīre pupphaphaladhare nānārukkhe ropāpetvā nandanavanakappaṃ uyyānaṃ kāresi. Tameva ca sālaṃ nissāya dhammikasamaṇabrāhmaṇānañceva āgantukagamikādīnañca dānavattaṃ paṭṭhapesi. Tassa sā kiriyā sabbattha pākaṭā ahosi . Bahū manussā osaranti. Mahāsatto sālāya nisīditvā sampattasampattānaṃ kāraṇākāraṇaṃ yuttāyuttaṃ kathesi, vinicchayaṃ ṭhapesi, buddhuppādakālo viya ahosi.

Vedeharājāpi sattavassaccayena ‘‘cattāro paṇḍitā ‘amhe abhibhavitvā pañcamo paṇḍito uppajjissatī’ti me kathayiṃsu, kattha so etarahī’’ti saritvā ‘‘tassa vasanaṭṭhānaṃ jānāthā’’ti catūhi dvārehi cattāro amacce pesesi. Sesadvārehi nikkhantā amaccā mahāsattaṃ na passiṃsu. Pācīnadvārena nikkhanto amacco pana sālādīni disvā ‘‘paṇḍitena nāma imissā sālāya kārakena vā kārāpakena vā bhavitabba’’nti cintetvā manusse pucchi ‘‘ayaṃ sālā kataravaḍḍhakinā katā’’ti? Manussā ‘‘nāyaṃ vaḍḍhakinā katā, sirivaḍḍhanaseṭṭhiputtena mahosadhapaṇḍitena attano paññābalena vicāretvā katā’’ti vadiṃsu. ‘‘Kativasso pana paṇḍito’’ti? ‘‘Paripuṇṇasattavasso’’ti. Amacco raññā diṭṭhasupinadivasato paṭṭhāya vassaṃ gaṇetvā ‘‘rañño diṭṭhasupinena sameti, ayameva so paṇḍito’’ti rañño dūtaṃ pesesi ‘‘deva, pācīnayavamajjhakagāme sirivaḍḍhanaseṭṭhiputto mahosadhapaṇḍito nāma sattavassikova samāno evarūpaṃ nāma sālaṃ vicāresi, pokkharaṇiṃ uyyānañca kāresi, imaṃ paṇḍitaṃ gahetvā ānemī’’ti. Rājā taṃ kathaṃ sutvāva tuṭṭhacitto hutvā senakaṃ pakkosāpetvā tamatthaṃ ārocetvā ‘‘kiṃ, ācariya, ānema paṇḍita’’nti pucchi. So lābhaṃ maccharāyanto ‘‘mahārāja, sālādīnaṃ kārāpitamattena paṇḍito nāma na hoti, yo koci etāni kāreti, appamattakaṃ eta’’nti āha. So tassa kathaṃ sutvā ‘‘bhavitabbamettha kāraṇenā’’ti tuṇhī hutvā ‘‘tattheva vasanto paṇḍitaṃ vīmaṃsatū’’ti amaccassa dūtaṃ paṭipesesi. Taṃ sutvā amacco tattheva vasanto paṇḍitaṃ vīmaṃsi.

Sattadārakapañho

Tatridaṃ vīmaṃsanuddānaṃ –

‘‘Maṃsaṃ goṇo ganthi suttaṃ, putto goto rathena ca;

Daṇḍo sīsaṃ ahī ceva, kukkuṭo maṇi vijāyanaṃ;

Odanaṃ vālukañcāpi, taḷākuyyānaṃ gadrabho maṇī’’ti.

Tattha maṃsanti ekadivasaṃ bodhisatte kīḷāmaṇḍalaṃ gacchante eko seno sūnaphalakato maṃsapesiṃ gahetvā ākāsaṃ pakkhandi. Taṃ disvā dārakā ‘‘maṃsapesiṃ chaḍḍāpessāmā’’ti senaṃ anubandhiṃsu. Seno ito cito ca dhāvati. Te uddhaṃ oloketvā tassa pacchato pacchato gacchantā pāsāṇādīsu upakkhalitvā kilamanti. Atha ne paṇḍito āha ‘‘chaḍḍāpessāmi na’’nti. ‘‘Chaḍḍāpehi sāmī’’ti. ‘‘Tena hi passathā’’ti so uddhaṃ anoloketvāva vātavegena dhāvitvā senassa chāyaṃ akkamitvā pāṇiṃ paharitvā mahāravaṃ ravi. Tassa tejena so saddo senassa kucchiyaṃ vinivijjhitvā nicchārito viya ahosi. So bhīto maṃsaṃ chaḍḍesi. Mahāsatto chaḍḍitabhāvaṃ ñatvā chāyaṃ olokentova bhūmiyaṃ patituṃ adatvā ākāseyeva sampaṭicchi. Taṃ acchariyaṃ disvā mahājano nadanto vagganto apphoṭento mahāsaddaṃ akāsi. Amacco taṃ pavattiṃ ñatvā rañño dūtaṃ pesesi ‘‘paṇḍito iminā upāyena maṃsapesiṃ chaḍḍāpesi, idaṃ devo jānātū’’ti. Taṃ sutvā rājā senakaṃ pucchi ‘‘kiṃ, senaka, ānema paṇḍita’’nti? So cintesi ‘‘tassa idhāgatakālato paṭṭhāya mayaṃ nippabhā bhavissāma, atthibhāvampi no rājā na jānissati, na taṃ ānetuṃ vaṭṭatī’’ti. So balavalābhamacchariyatāya ‘‘mahārāja, ettakena paṇḍito nāma na hoti, appamattakaṃ kiñci eta’’nti āha. Rājā majjhattova hutvā ‘‘tattheva naṃ vīmaṃsatū’’ti puna pesesi.

Goṇoti eko pācīnayavamajjhakagāmavāsī puriso ‘‘vasse patite kasissāmī’’ti gāmantarato goṇe kiṇitvā ānetvā gehe vasāpetvā punadivase gocaratthāya tiṇabhūmiṃ ānetvā goṇapiṭṭhe nisinno kilantarūpo otaritvā rukkhamūle nipannova niddaṃ okkami. Tasmiṃ khaṇe eko coro goṇe gahetvā palāyi. So pabujjhitvā goṇe apassanto ito cito ca oloketvā goṇe gahetvā palāyantaṃ coraṃ disvā vegena pakkhanditvā ‘‘kuhiṃ me goṇe nesī’’ti āha. ‘‘Mama goṇe attano icchitaṭṭhānaṃ nemī’’ti. Tesaṃ vivādaṃ sutvā mahājano sannipati. Paṇḍito tesaṃ sālādvārena gacchantānaṃ saddaṃ sutvā ubhopi pakkosāpetvā tesaṃ kiriyaṃ disvāva ‘‘ayaṃ coro, ayaṃ goṇasāmiko’’ti jānāti. Jānantopi ‘‘kasmā vivadathā’’ti pucchi. Goṇasāmiko āha – ‘‘sāmi, ime ahaṃ asukagāmato asukassa nāma hatthato kiṇitvā ānetvā gehe vasāpetvā gocaratthāya tiṇabhūmiṃ nesiṃ, tattha mama pamādaṃ disvā ayaṃ goṇe gahetvā palāyi. Svāhaṃ ito cito ca olokento imaṃ disvā anubandhitvā gaṇhiṃ, asukagāmavāsino mayā etesaṃ kiṇitvā gahitabhāvaṃ jānantī’’ti. Coro pana ‘‘mamete gharajātikā, ayaṃ musā bhaṇatī’’ti āha.

Atha ne paṇḍito ‘‘ahaṃ vo aḍḍaṃ dhammena vinicchinissāmi, ṭhassatha me vinicchaye’’ti pucchitvā ‘‘āma, sāmi, ṭhassāmā’’ti vutte ‘‘mahājanassa manaṃ gaṇhituṃ vaṭṭatī’’ti paṭhamaṃ coraṃ pucchi ‘‘tayā ime goṇā kiṃ khādāpitā kiṃ pāyitā’’ti? ‘‘Yāguṃ pāyitā tilapiṭṭhañca māse ca khādāpitā’’ti. Tato goṇasāmikaṃ pucchi. So āha – ‘‘sāmi, kuto me duggatassa yāguādīni laddhāni, tiṇameva khādāpitā’’ti. Paṇḍito tesaṃ kathaṃ parisaṃ gāhāpetvā piyaṅgupattāni āharāpetvā koṭṭāpetvā udakena maddāpetvā goṇe pāyesi. Goṇā tiṇameva chaḍḍayiṃsu. Paṇḍito ‘‘passatheta’’nti mahājanassa dassetvā coraṃ pucchi ‘‘tvaṃ corosi, na corosī’’ti? So ‘‘coromhī’’ti āha. ‘‘Tena hi tvaṃ ito paṭṭhāya mā evarūpamakāsī’’ti ovadi. Bodhisattassa parisā pana taṃ hatthapādehi koṭṭetvā dubbalamakāsi. Atha naṃ paṇḍito ‘‘diṭṭhadhammeyeva tāva imaṃ dukkhaṃ labhasi, samparāye pana nirayādīsu mahādukkhaṃ anubhavissasi, samma, tvaṃ ito paṭṭhāya pajahetaṃ kamma’’nti vatvā tassa pañca sīlāni adāsi. Amacco taṃ pavattiṃ yathābhūtaṃ rañño ārocāpesi. Rājā senakaṃ pucchi ‘‘kiṃ, senaka, ānema paṇḍita’’nti. ‘‘Goṇaaḍḍaṃ nāma, mahārāja, ye keci vinicchinanti, āgamehi tāvā’’ti vutte rājā majjhatto hutvā puna tatheva sāsanaṃ pesesi. Sabbaṭṭhānesupi evaṃ veditabbaṃ. Ito paraṃ pana uddānamattameva vibhajitvā dassayissāmāti.

Ganthīti ekā duggatitthī nānāvaṇṇehi suttehi ganthike bandhitvā kataṃ suttaganthitapiḷandhanaṃ gīvato mocetvā sāṭakassa upari ṭhapetvā nhāyituṃ paṇḍitena kāritapokkharaṇiṃ otari. Aparā taruṇitthī taṃ disvā lobhaṃ uppādetvā ukkhipitvā ‘‘amma, ativiya sobhanaṃ idaṃ kittakena te kataṃ, ahampi attano evarūpaṃ karissāmi, gīvāya piḷandhitvā pamāṇaṃ tāvassa upadhāremī’’ti vatvā tāya ujucittatāya ‘‘upadhārehī’’ti vutte gīvāya piḷandhitvā pakkāmi. Itarā taṃ disvā sīghaṃ uttaritvā sāṭakaṃ nivāsetvā upadhāvitvā ‘‘kahaṃ me piḷandhanaṃ gahetvā palāyissasī’’ti sāṭake gaṇhi. Itarā ‘‘nāhaṃ tava santakaṃ gaṇhāmi, mama gīvāyameva piḷandhana’’nti āha. Mahājano taṃ sutvā sannipati. Paṇḍito dārakehi saddhiṃ kīḷanto tāsaṃ kalahaṃ katvā sālādvārena gacchantīnaṃ saddaṃ sutvā ‘‘kiṃ saddo eso’’ti pucchitvā ubhinnaṃ kalahakāraṇaṃ sutvā pakkosāpetvā ākāreneva coriñca acoriñca ñatvāpi tamatthaṃ pucchitvā ‘‘ahaṃ vo dhammena vinicchinissāmi, mama vinicchaye ṭhassathā’’ti vatvā ‘‘āma, ṭhassāma, sāmī’’ti vutte paṭhamaṃ coriṃ pucchi ‘‘tvaṃ imaṃ piḷandhanaṃ piḷandhantī kataragandhaṃ vilimpasī’’ti? ‘‘Ahaṃ niccaṃ sabbasaṃhārakaṃ vilimpāmī’’ti. Sabbasaṃhārako nāma sabbagandhehi yojetvā katagandho. Tato itaraṃ pucchi. Sā āha ‘‘kuto, sāmi, laddho duggatāya mayhaṃ sabbasaṃhārako, ahaṃ niccaṃ piyaṅgupupphagandhameva vilimpāmī’’ti. Paṇḍito udakapātiṃ āharāpetvā taṃ piḷandhanaṃ tattha pakkhipāpetvā gandhikaṃ pakkosāpetvā ‘‘etaṃ gandhaṃ upasiṅghitvā asukagandhabhāvaṃ jānāhī’’ti āha. So upasiṅghanto piyaṅgupupphabhāvaṃ ñatvā imaṃ ekakanipāte gāthamāha –

‘‘Sabbasaṃhārako natthi, suddhaṃ kaṅgu pavāyati;

Alikaṃ bhāsatiyaṃ dhuttī, saccamāhu mahallikā’’ti. (jā. 1.1.110);

Tattha dhuttīti dhuttikā. Āhūti āha, ayameva vā pāṭho.

Evaṃ mahāsatto taṃ kāraṇaṃ mahājanaṃ jānāpetvā ‘‘tvaṃ corīsi, na corīsī’’ti pucchitvā coribhāvaṃ paṭijānāpesi. Tato paṭṭhāya mahāsattassa paṇḍitabhāvo pākaṭo jāto.

Suttanti ekā kappāsakkhettarakkhikā itthī kappāsakkhettaṃ rakkhantī tattheva parisuddhaṃ kappāsaṃ gahetvā sukhumasuttaṃ kantitvā guḷaṃ katvā ucchaṅge ṭhapetvā gāmaṃ āgacchantī ‘‘paṇḍitassa pokkharaṇiyaṃ nhāyissāmī’’ti tīraṃ gantvā sāṭakaṃ muñcitvā sāṭakassa upari suttaguḷaṃ ṭhapetvā otaritvā pokkharaṇiyaṃ nhāyati. Aparā taṃ disvā luddhacittatāya taṃ gahetvā ‘‘aho manāpaṃ suttaṃ, amma, tayā kata’’nti accharaṃ paharitvā olokentī viya ucchaṅge katvā pakkāmi. Sesaṃ purimanayeneva vitthāretabbaṃ. Paṇḍito paṭhamaṃ coriṃ pucchi ‘‘tvaṃ guḷaṃ karontī anto kiṃ pakkhipitvā akāsī’’ti? ‘‘Kappāsaphalaṭṭhimeva sāmī’’ti. Tato itaraṃ pucchi. Sā ‘‘sāmi timbaruaṭṭhi’’nti āha. So ubhinnaṃ vacanaṃ parisaṃ gāhāpetvā suttaguḷaṃ nibbeṭhāpetvā timbaruaṭṭhiṃ disvā taṃ coribhāvaṃ saṃpaṭicchāpesi. Mahājano haṭṭhatuṭṭho ‘‘suvinicchito aḍḍo’’ti sādhukārasahassāni pavattesi.

Puttoti ekadivasaṃ ekā itthī puttaṃ ādāya mukhadhovanatthāya paṇḍitassa pokkharaṇiṃ gantvā puttaṃ nhāpetvā attano sāṭake nisīdāpetvā attano mukhaṃ dhovituṃ otari. Tasmiṃ khaṇe ekā yakkhinī taṃ dārakaṃ disvā khāditukāmā hutvā itthivesaṃ gahetvā ‘‘sahāyike, sobhati vatāyaṃ dārako, taveso putto’’ti pucchitvā ‘‘āmā’’ti vutte ‘‘pāyemi na’’nti vatvā ‘‘pāyehī’’ti vuttā taṃ gahetvā thokaṃ kīḷāpetvā ādāya palāyi. Itarā taṃ disvā dhāvitvā ‘‘kuhiṃ me puttaṃ nesī’’ti gaṇhi. Yakkhinī ‘‘kuto tayā putto laddho, mameso putto’’ti āha. Tā kalahaṃ karontiyo sālādvārena gacchanti. Paṇḍito taṃ kalahasaddaṃ sutvā pakkosāpetvā ‘‘kimeta’’nti pucchi. Tā tassa etamatthaṃ ārocesuṃ. Taṃ sutvā mahāsatto akkhīnaṃ animisatāya ceva rattatāya ca nirāsaṅkatāya ca chāyāya abhāvatāya ca ‘‘ayaṃ yakkhinī’’ti ñatvāpi ‘‘mama vinicchaye ṭhassathā’’ti vatvā ‘‘āma, ṭhassāmā’’ti vutte bhūmiyaṃ lekhaṃ kaḍḍhayitvā lekhāmajjhe dārakaṃ nipajjāpetvā yakkhiniṃ hatthesu, mātaraṃ pādesu gāhāpetvā ‘‘dvepi kaḍḍhitvā gaṇhatha, kaḍḍhituṃ sakkontiyā eva putto’’ti āha.

Tā ubhopi kaḍḍhiṃsu. Dārako kaḍḍhiyamāno dukkhappatto hutvā viravi. Mātā hadayena phalitena viya hutvā puttaṃ muñcitvā rodamānā aṭṭhāsi. Paṇḍito mahājanaṃ pucchi ‘‘ambho, dārake, mātu hadayaṃ mudukaṃ hoti, udāhu amātū’’ti. ‘‘Mātu hadayaṃ mudukaṃ hotī’’ti. ‘‘Kiṃ dāni dārakaṃ gahetvā ṭhitā mātā hoti, udāhu vissajjetvā ṭhitā’’ti? ‘‘Vissajjetvā ṭhitā paṇḍitā’’ti. ‘‘Imaṃ pana dārakacoriṃ tumhe jānāthā’’ti? ‘‘Na jānāma, paṇḍitā’’ti. Atha ne paṇḍito āha – ‘‘yakkhinī esā, etaṃ khādituṃ gaṇhī’’ti. ‘‘Kathaṃ jānāsi, paṇḍitā’’ti. ‘‘Akkhīnaṃ animisatāya ceva rattatāya ca nirāsaṅkatāya ca chāyāya abhāvena ca nikkaruṇatāya cā’’ti. Atha naṃ pucchi ‘‘kāsi tva’’nti? ‘‘Yakkhinīmhi sāmī’’ti. ‘‘Kasmā imaṃ dārakaṃ gaṇhī’’ti? ‘‘Khādituṃ gaṇhāmi, sāmī’’ti. ‘‘Andhabāle, tvaṃ pubbepi pāpakammaṃ katvā yakkhinī jātāsi, idāni punapi pāpaṃ karosi, aho andhabālāsī’’ti vatvā taṃ pañcasīlesu patiṭṭhāpetvā ‘‘ito paṭṭhāya evarūpaṃ pāpakammaṃ mā akāsī’’ti vatvā taṃ uyyojesi. Dārakamātāpi dārakaṃ labhitvā ‘‘ciraṃ jīvatu sāmī’’ti paṇḍitaṃ thometvā puttaṃ ādāya pakkāmi.

Gototi eko kira lakuṇḍakattā goto, kāḷavaṇṇatā ca kāḷoti gotakāḷo nāma puriso sattasaṃvaccharāni kammaṃ katvā bhariyaṃ labhi. Sā nāmena dīghatālā nāma. So ekadivasaṃ taṃ āmantetvā ‘‘bhadde, pūvakhādanīyaṃ pacāhi, mātāpitaro daṭṭhuṃ gamissāmā’’ti vatvā ‘‘kiṃ te mātāpitūhī’’ti tāya paṭikkhittopi yāvatatiyaṃ vatvā pūvakhādanīyaṃ pacāpetvā pātheyyañceva paṇṇākārañca ādāya tāya saddhiṃ maggaṃ paṭipanno antarāmagge uttānavāhiniṃ ekaṃ nadiṃ addasa. Te pana dvepi udakabhīrukajātikāva, tasmā taṃ uttarituṃ avisahantā tīre aṭṭhaṃsu. Tadā dīghapiṭṭhi nāmeko duggatapuriso anuvicaranto taṃ ṭhānaṃ pāpuṇi. Atha naṃ te disvā pucchiṃsu ‘‘samma, ayaṃ nadī gambhīrā uttānā’’ti. So tesaṃ kathaṃ sutvā udakabhīrukabhāvaṃ ñatvā ‘‘samma, ayaṃ nadī gambhīrā bahucaṇḍamacchākiṇṇā’’ti āha. ‘‘Samma, kathaṃ tvaṃ gamissasī’’ti? So āha – ‘‘saṃsumāramakarānaṃ amhehi paricayo atthi, tena te amhe na viheṭhentī’’ti. ‘‘Tena hi, samma, amhepi nehī’’ti. So ‘‘sādhū’’ti sampaṭicchi. Athassa te khajjabhojanaṃ adaṃsu. So katabhattakicco ‘‘samma, kaṃ paṭhamaṃ nemī’’ti pucchi. So āha – ‘‘tava sahāyikaṃ paṭhamaṃ nehi, maṃ pacchā nehī’’ti. So ‘‘sādhū’’ti sampaṭicchitvā taṃ khandhe katvā pātheyyañceva paṇṇākārañca gahetvā nadiṃ otaritvā thokaṃ gantvā ukkuṭiko nisīditvā pakkāmi.

Gotakāḷo tīre ṭhitova ‘‘gambhīrāvatāyaṃ nadī, evaṃ dīghassapi nāma evarūpā, mayhaṃ pana apasayhāva bhavissatī’’ti cintesi. Itaropi taṃ nadīmajjhaṃ netvā ‘‘bhadde, ahaṃ taṃ posessāmi, sampannavatthālaṅkārā dāsidāsaparivutā vicarissasi, kiṃ te ayaṃ lakuṇḍakavāmanako karissati, mama vacanaṃ karohī’’ti āha. Sā tassa vacanaṃ sutvāva attano sāmike sinehaṃ bhinditvā taṃkhaṇaññeva tasmiṃ paṭibaddhacittā hutvā ‘‘sāmi, sace maṃ na chaḍḍessasi, karissāmi te vacana’’nti sampaṭicchi. ‘‘Bhadde, kiṃ vadesi, ahaṃ taṃ posessāmī’’ti. Te paratīraṃ gantvā ubhopi samaggā sammodamānā ‘‘gotakāḷaṃ pahāya tiṭṭha tva’’nti vatvā tassa passantasseva khādanīyaṃ khādantā pakkamiṃsu. So disvā ‘‘ime ekato hutvā maṃ chaḍḍetvā palāyanti maññe’’ti aparāparaṃ dhāvanto thokaṃ otaritvā bhayena nivattitvā puna tesu kopena ‘‘jīvāmi vā marāmi vā’’ti ullaṅghitvā nadiyaṃ patito uttānabhāvaṃ ñatvā nadiṃ uttaritvā vegena taṃ pāpuṇitvā ‘‘ambho duṭṭhacora, kuhiṃ me bhariyaṃ nesī’’ti āha. Itaropi taṃ ‘‘are duṭṭhavāmanaka, kuto tava bhariyā, mamesā bhariyā’’ti vatvā gīvāyaṃ gahetvā khipi. So dīghatālaṃ hatthe gahetvā’’tiṭṭha tvaṃ kuhiṃ gacchasi, satta saṃvaccharāni kammaṃ katvā laddhabhariyā mesī’’ti vatvā tena saddhiṃ kalahaṃ karonto sālāya santikaṃ pāpuṇi. Mahājano sannipati.

Paṇḍito ‘‘kiṃ saddo nāmeso’’ti pucchitvā te ubhopi pakkosāpetvā vacanappaṭivacanaṃ sutvā ‘‘mama vinicchaye ṭhassathā’’ti vatvā ‘‘āma, ṭhassāmā’’ti vutte paṭhamaṃ dīghapiṭṭhiṃ pakkosāpetvā ‘‘tvaṃ konāmosī’’ti pucchi. ‘‘Dīghapiṭṭhiko nāma, sāmī’’ti. ‘‘Bhariyā te kā nāmā’’ti? So tassā nāmaṃ ajānanto aññaṃ kathesi. ‘‘Mātāpitaro te ke nāmā’’ti? ‘‘Asukā nāmā’’ti. ‘‘Bhariyāya pana te mātāpitaro ke nāmā’’ti? So ajānitvā aññaṃ kathesi. Tassa kathaṃ parisaṃ gāhāpetvā taṃ apanetvā itaraṃ pakkosāpetvā purimanayeneva sabbesaṃ nāmāni pucchi. So yathābhūtaṃ jānanto avirajjhitvā kathesi. Tampi apanetvā dīghatālaṃ pakkosāpetvā ‘‘tvaṃ kā nāmā’’ti pucchi. ‘‘Dīghatālā nāma sāmī’’ti. ‘‘Sāmiko te konāmo’’ti? Sā ajānantī aññaṃ kathesi. ‘‘Mātāpitaro te ke nāmā’’ti. ‘‘Asukā nāma sāmī’’ti. ‘‘Sāmikassa pana te mātāpitaro ke nāmā’’ti? Sāpi vilapantī aññaṃ kathesi . Itare dve pakkosāpetvā mahājanaṃ pucchi ‘‘kiṃ imissā dīghapiṭṭhissa vacanena sameti, udāhu gotakāḷassā’’ti. ‘‘Gotakāḷassa paṇḍitā’’ti. ‘‘Ayaṃ etissā sāmiko, itaro coro’’ti. Atha naṃ ‘‘corosi, na corosī’’ti pucchi. ‘‘Āma, sāmi, coromhī’’ti corabhāvaṃ sampaṭicchi. Paṇḍitassa vinicchayena gotakāḷo attano bhariyaṃ labhitvā mahāsattaṃ thometvā taṃ ādāya pakkāmi. Paṇḍito dīghapiṭṭhimāha ‘‘mā puna evamakāsī’’ti.

Rathena cāti ekadivasaṃ eko pana puriso rathe nisīditvā mukhadhovanatthāya nikkhami. Tasmiṃ khaṇe sakko āvajjento paṇḍitaṃ disvā ‘‘mahosadhabuddhaṅkurassa paññānubhāvaṃ pākaṭaṃ karissāmī’’ti cintetvā manussavesenāgantvā rathassa pacchābhāgaṃ gahetvā pāyāsi. Rathe nisinno puriso ‘‘tāta, kenatthenāgatosī’’ti pucchitvā ‘‘tumhe upaṭṭhātu’’nti vutte ‘‘sādhū’’ti sampaṭicchitvā yānā oruyha sarīrakiccatthāya gato. Tasmiṃ khaṇe sakko rathaṃ abhiruhitvā vegena pājesi. Rathasāmiko pana sarīrakiccaṃ katvā nikkhanto sakkaṃ rathaṃ gahetvā palāyantaṃ disvā vegena gantvā ‘‘tiṭṭha tiṭṭha, kuhiṃ me rathaṃ nesī’’ti vatvā ‘‘tava ratho añño bhavissati, ayaṃ pana mama ratho’’ti vutte tena saddhiṃ kalahaṃ karonto sālādvāraṃ patto. Paṇḍito ‘‘kiṃ nāmeta’’nti pucchitvā te pakkosāpetvā āgacchante disvā nibbhayatāya ceva akkhīnaṃ animisatāya ca ‘‘ayaṃ sakko, ayaṃ rathasāmiko’’ti aññāsi, evaṃ santepi vivādakāraṇaṃ pucchitvā ‘‘mama vinicchaye ṭhassathā’’ti vatvā ‘‘āma, ṭhassāmā’’ti vutte ‘‘ahaṃ rathaṃ pājessāmi, tumhe dvepi rathaṃ pacchato gahetvā gacchatha, rathasāmiko na vissajjessati, itaro vissajjessatī’’ti vatvā purisaṃ āṇāpesi ‘‘rathaṃ pājehī’’ti. So tathā akāsi.

Itarepi dve pacchato gahetvā gacchanti. Rathasāmiko thokaṃ gantvā vissajjetvā ṭhito, sakko pana rathena saddhiṃ gantvā ratheneva saddhiṃ nivatti. Paṇḍito manusse ācikkhi ‘‘ayaṃ puriso thokaṃ gantvā rathaṃ vissajjetvā ṭhito, ayaṃ pana rathena saddhiṃ dhāvitvā ratheneva saddhiṃ nivatti, nevassa sarīre sedabindumattampi atthi, assāsapassāsopi natthi, abhīto animisanetto, esa sakko devarājā’’ti. Atha naṃ ‘‘sakko devarājāsī’’ti pucchitvā ‘‘āma, paṇḍitā’’ti vutte ‘‘kasmā āgatosī’’ti vatvā ‘‘taveva paññāpakāsanatthaṃ paṇḍitā’’ti vutte ‘‘tena hi mā puna evamakāsī’’ti ovadati. Sakkopi sakkānubhāvaṃ dassento ākāse ṭhatvā ‘‘suvinicchito paṇḍitena aḍḍo’’ti paṇḍitassa thutiṃ katvā sakaṭṭhānameva gato. Tadā so amacco sayameva rañño santikaṃ gantvā ‘‘mahārāja, paṇḍitena evaṃ rathaaḍḍo suvinicchito, sakkopi tena parājito, kasmā purisavisesaṃ na jānāsi, devā’’ti āha. Rājā senakaṃ pucchi ‘‘kiṃ, senaka, ānema paṇḍita’’nti. So lābhamaccharena ‘‘mahārāja, ettakena paṇḍito nāma na hoti, āgametha tāva vīmaṃsitvā jānissāmā’’ti āha.

Sattadārakapañho niṭṭhito.

Gadrabhapañho

Daṇḍoti athekadivasaṃ rājā ‘‘paṇḍitaṃ vīmaṃsissāmā’’ti khadiradaṇḍaṃ āharāpetvā tato vidatthiṃ gahetvā cundakāre pakkosāpetvā suṭṭhu likhāpetvā pācīnayavamajjhakagāmaṃ pesesi ‘‘pācīnayavamajjhakagāmavāsino kira paṇḍitā, ‘imassa khadiradaṇḍassa idaṃ aggaṃ, idaṃ mūla’nti jānantu, ajānantānaṃ sahassadaṇḍo’’ti. Gāmavāsino sannipatitvā jānituṃ asakkontā seṭṭhino kathayiṃsu ‘‘kadāci mahosadhapaṇḍito jāneyya, pakkosāpetvā taṃ pucchathā’’ti. Seṭṭhi paṇḍitaṃ kīḷāmaṇḍalā pakkosāpetvā tamatthaṃ ārocetvā ‘‘tāta, mayaṃ jānituṃ na sakkoma, api nu tvaṃ sakkhissasī’’ti pucchi. Taṃ sutvā paṇḍito cintesi ‘‘rañño imassa aggena vā mūlena vā payojanaṃ natthi, mama vīmaṃsanatthāya pesitaṃ bhavissatī’’ti. Cintetvā ca pana ‘‘āharatha, tāta, jānissāmī’’ti āharāpetvā hatthena gahetvāva ‘‘idaṃ aggaṃ idaṃ mūla’’nti ñatvāpi mahājanassa hadayaggahaṇatthaṃ udakapātiṃ āharāpetvā khadiradaṇḍakassa majjhe suttena bandhitvā suttakoṭiyaṃ gahetvā khadiradaṇḍakaṃ udakapiṭṭhe ṭhapesi. Mūlaṃ bhāriyatāya paṭhamaṃ udake nimujji. Tato mahājanaṃ pucchi ‘‘rukkhassa nāma mūlaṃ bhāriyaṃ hoti, udāhu agga’’nti? ‘‘Mūlaṃ paṇḍitā’’ti. Tena hi imassa paṭhamaṃ nimuggaṃ passatha, etaṃ mūlanti imāya saññāya aggañca mūlañca ācikkhi. Gāmavāsino ‘‘idaṃ aggaṃ idaṃ mūla’’nti rañño pahiṇiṃsu. Rājā ‘‘ko imaṃ jānātī’’ti pucchitvā ‘‘sirivaḍḍhanaseṭṭhino putto mahosadhapaṇḍito’’ti sutvā ‘‘kiṃ, senaka, ānema paṇḍita’’nti pucchi. Adhivāsehi, deva, aññenapi upāyena naṃ vīmaṃsissāmāti.

Sīsanti athekadivasaṃ itthiyā ca purisassa cāti dve sīsāni āharāpetvā ‘‘idaṃ itthisīsaṃ, idaṃ purisasīsanti jānantu, ajānantānaṃ sahassadaṇḍo’’ti pahiṇiṃsu. Gāmavāsino ajānantā paṇḍitaṃ pucchiṃsu. So disvāva aññāsi. Kathaṃ jānāti? Purisasīse kira sibbinī ujukāva hoti, itthisīse sibbinī vaṅkā hoti, parivattitvā gacchati. So iminā abhiññāṇena ‘‘idaṃ itthiyā sīsaṃ, idaṃ purisassa sīsa’’nti ācikkhi. Gāmavāsinopi rañño pahiṇiṃsu. Sesaṃ purimasadisameva.

Ahīti athekadivasaṃ sappañca sappiniñca āharāpetvā ‘‘ayaṃ sappo, ayaṃ sappinīti jānantu, ajānantānaṃ sahassadaṇḍo’’ti vatvā gāmavāsīnaṃ pesesuṃ. Gāmavāsino ajānantā paṇḍitaṃ pucchiṃsu. So disvāva jānāti. Sappassa hi naṅguṭṭhaṃ thūlaṃ hoti, sappiniyā tanukaṃ hoti, sappassa sīsaṃ puthulaṃ hoti, sappiniyā tanukaṃ hoti, sappassa akkhīni mahantāni, sappiniyā khuddakāni, sappassa sovattiko parābaddho hoti, sappiniyā vicchinnako. So imehi abhiññāṇehi ‘‘ayaṃ sappo, ayaṃ sappinī’’ti ācikkhi. Sesaṃ vuttanayameva.

Kukkuṭoti athekadivasaṃ ‘‘pācīnayavamajjhakagāmavāsino amhākaṃ sabbasetaṃ pādavisāṇaṃ sīsakakudhaṃ tayo kāle anatikkamitvā nadantaṃ usabhaṃ pesentu, no ce pesenti, sahassadaṇḍo’’ti pahiṇiṃsu. Te ajānantā paṇḍitaṃ pucchiṃsu. So āha – ‘‘rājā vo sabbasetaṃ kukkuṭaṃ āharāpesi, so hi pādanakhasikhatāya pādavisāṇo nāma, sīsacūḷatāya sīsakakudho nāma, tikkhattuṃ vassanato tayo kāle anatikkamitvā nadati nāma, tasmā evarūpaṃ kukkuḷaṃ pesethā’’ti āha. Te pesayiṃsu.

Maṇīti sakkena kusarañño dinno maṇikkhandho aṭṭhasu ṭhānesu vaṅko hoti. Tassa purāṇasuttaṃ chinnaṃ, koci purāṇasuttaṃ nīharitvā navasuttaṃ pavesetuṃ na sakkoti, tasmā ekadivasaṃ ‘‘imasmā maṇikkhandhā purāṇasuttaṃ nīharitvā navasuttaṃ pavesentū’’ti pesayiṃsu. Gāmavāsino purāṇasuttaṃ nīharitvā navasuttaṃ pavesetuṃ asakkontā paṇḍitassa ācikkhiṃsu. So ‘‘mā cintayittha, madhuṃ āharathā’’ti āharāpetvā maṇino dvīsu passesu madhunā chiddaṃ makkhetvā kambalasuttaṃ vaṭṭetvā koṭiyaṃ madhunā makkhetvā thokaṃ chidde pavesetvā kipillikānaṃ nikkhamanaṭṭhāne ṭhapesi. Kipillikā madhugandhena nikkhamitvā maṇimhi purāṇasuttaṃ khādamānā gantvā kambalasuttakoṭiyaṃ ḍaṃsitvā kaḍḍhantā ekena passena nīhariṃsu. Paṇḍito pavesitabhāvaṃ ñatvā ‘‘rañño dethā’’ti gāmavāsīnaṃ adāsi. Te rañño pesayiṃsu. So pavesitaupāyaṃ sutvā tussi.

Vijāyananti athekadivasaṃ rañño maṅgalausabhaṃ bahū māse khādāpetvā mahodaraṃ katvā visāṇāni dhovitvā telena makkhetvā haliddiyā nhāpetvā gāmavāsīnaṃ pahiṇiṃsu ‘‘tumhe kira paṇḍitā, ayañca rañño maṅgalausabho patiṭṭhitagabbho, etaṃ vijāyāpetvā savacchakaṃ pesetha, apesentānaṃ sahassadaṇḍo’’ti. Gāmavāsino ‘‘na sakkā idaṃ kātuṃ, kiṃ nu kho karissāmā’’ti paṇḍitaṃ pucchiṃsu. So ‘‘iminā ekena pañhapaṭibhāgena bhavitabba’’nti cintetvā ‘‘sakkhissatha panekaṃ raññā saddhiṃ kathanasamatthaṃ visāradaṃ purisaṃ laddhu’’nti pucchi. ‘‘Na garu etaṃ, paṇḍitā’’ti. ‘‘Tena hi naṃ pakkosathā’’ti. Te pakkosiṃsu. Atha naṃ mahāsatto ‘‘ehi, bho purisa, tvaṃ tava kese piṭṭhiyaṃ vikiritvā nānappakāraṃ balavaparidevaṃ paridevanto rājadvāraṃ gaccha, aññehi pucchitopi kiñci avatvāva parideva, raññā pana pakkosāpetvā paridevakāraṇaṃ pucchitova samāno ‘pitā me deva vijāyituṃ na sakkoti, ajja sattamo divaso, paṭisaraṇaṃ me hohi, vijāyanupāyamassa karohī’ti vatvā raññā ‘kiṃ vilapasi aṭṭhānametaṃ, purisā nāma vijāyantā natthī’ti vutte ‘sace deva, evaṃ natthi, atha kasmā pācīnayavamajjhakagāmavāsino kathaṃ maṅgalausabhaṃ vijāyāpessantī’ti vadeyyāsī’’ti āha. So ‘‘sādhū’’ti sampaṭicchitvā tathā akāsi. Rājā ‘‘kenidaṃ pañhapaṭibhāgaṃ cintita’’nti pucchitvā ‘‘mahosadhapaṇḍitenā’’ti sutvā tussi.

Odananti aparasmiṃ divase ‘‘paṇḍitaṃ vīmaṃsissāmā’’ti ‘‘pācīnayavamajjhakagāmavāsino amhākaṃ aṭṭhaṅgasamannāgataṃ ambilodanaṃ pacitvā pesentu. Tatrimāni aṭṭhaṅgāni – na taṇḍulehi, na udakena, na ukkhaliyā, na uddhanena, na agginā, na dārūhi, na itthiyā na purisena, na maggenāti. Apesentānaṃ sahassadaṇḍo’’ti pahiṇiṃsu. Gāmavāsino taṃ kāraṇaṃ ajānantā paṇḍitaṃ pucchiṃsu. So ‘‘mā cintayitthā’’ti vatvā ‘‘na taṇḍulehīti kaṇikaṃ gāhāpetvā, na udakenāti himaṃ gāhāpetvā, na ukkhaliyāti aññaṃ navamattikābhājanaṃ gāhāpetvā, na uddhanenāti khāṇuke koṭṭāpetvā, na aggināti pakatiaggiṃ pahāya araṇiaggiṃ gāhāpetvā, na dārūhīti paṇṇāni gāhāpetvā ambilodanaṃ pacāpetvā navabhājane pakkhipitvā lañchitvā, na itthiyā na purisenāti paṇḍakena ukkhipāpetvā, na maggenāti mahāmaggaṃ pahāya jaṅghamaggena rañño pesethā’’ti āha. Te tathā kariṃsu. Rājā ‘‘kena panesa pañho ñāto’’ti pucchitvā ‘‘mahosadhapaṇḍitenā’’ti sutvā tussi.

Vālukanti aparasmiṃ divase paṇḍitassa vīmaṃsanatthaṃ gāmavāsīnaṃ pahiṇiṃsu ‘‘rājā dolāya kīḷitukāmo, rājakule purāṇayottaṃ chinnaṃ, ekaṃ vālukayottaṃ vaṭṭetvā pesentu, apesentānaṃ sahassadaṇḍo’’ti. Te paṇḍitaṃ pucchiṃsu. Paṇḍito ‘‘imināpi pañhapaṭibhāgeneva bhavitabba’’nti gāmavāsino assāsetvā vacanakusale dve tayo purise pakkosāpetvā ‘‘gacchatha tumhe, rājānaṃ vadetha ‘deva, gāmavāsino tassa yottassa tanukaṃ vā thūlaṃ vā pamāṇaṃ na jānanti, purāṇavālukayottato vidatthimattaṃ vā caturaṅgulamattaṃ vā khaṇḍaṃ pesetha, taṃ oloketvā tena pamāṇena vaṭṭessantī’ti. Sace, vo rājā ‘amhākaṃ ghare vālukayottaṃ nāma na kadāci sutapubba’nti vadati, atha naṃ ‘sace, mahārāja, vo evarūpaṃ na sakkā kātuṃ, pācīnayavamajjhakagāmavāsino kathaṃ karissantī’ti vadeyyāthā’’ti pesesi. Te tathā kariṃsu. Rājā ‘‘kena cintitaṃ pañhapaṭibhāga’’nti pucchitvā ‘‘mahosadhapaṇḍitenā’’ti sutvā tussi.

Taḷākanti aparasmiṃ divase paṇḍitassa vīmaṃsanatthaṃ ‘‘rājā udakakīḷaṃ kīḷitukāmo, pañcavidhapadumasacchannaṃ pokkharaṇiṃ pesentu, apesentānaṃ sahassadaṇḍo’’ti gāmavāsīnaṃ pesayiṃsu. Te paṇḍitassa ārocesuṃ. So ‘‘imināpi pañhapaṭibhāgeneva bhavitabba’’nti cintetvā vacanakusale katipaye manusse pakkosāpetvā ‘‘etha tumhe udakakīḷaṃ kīḷitvā akkhīni rattāni katvā allakesā allavatthā kaddamamakkhitasarīrā yottadaṇḍaleḍḍuhatthā rājadvāraṃ gantvā dvāre ṭhitabhāvaṃ rañño ārocāpetvā katokāsā pavisitvā ‘mahārāja, tumhehi kira pācīnayavamajjhakagāmavāsino pokkharaṇiṃ pesentūti pahitā mayaṃ tumhākaṃ anucchavikaṃ mahantaṃ pokkharaṇiṃ ādāya āgatā. Sā pana araññavāsikattā nagaraṃ disvā dvārapākāraparikhāaṭṭālakādīni oloketvā bhītatasitā yottāni chinditvā palāyitvā araññameva paviṭṭhā, mayaṃ leḍḍudaṇḍādīhi pothentāpi nivattetuṃ na sakkhimhā, tumhākaṃ araññā ānītaṃ purāṇapokkharaṇiṃ pesetha, tāya saddhiṃ yojetvā harissāmā’ti vatvā raññāna kadāci mama araññato ānītapokkharaṇī nāma bhūtapubbā, na ca mayā kassaci yojetvā āharaṇatthāya pokkharaṇī pesitapubbā’ti vutte ‘sace, deva, vo evaṃ na sakkā kātuṃ, pācīnayavamajjhakagāmavāsino kathaṃ pokkharaṇiṃ pesessantī’ti vadeyyāthā’’ti vatvā pesesi. Te tathā kariṃsu. Rājā paṇḍitena ñātabhāvaṃ sutvā tussi.

Uyyānanti punekadivasaṃ ‘‘mayaṃ uyyānakīḷaṃ kīḷitukāmā, amhākañca purāṇauyyānaṃ parijiṇṇaṃ, obhaggaṃ jātaṃ, pācīnayavamajjhakagāmavāsino supupphitataruṇarukkhasañchannaṃ navauyyānaṃ pesentū’’ti pahiṇiṃsu. Gāmavāsino paṇḍitassa ārocesuṃ. Paṇḍito ‘‘imināpi pañhapaṭibhāgeneva bhavitabba’’nti te samassāsetvā manusse pesetvā purimanayeneva kathāpesi.

Tadāpi rājā tussitvā senakaṃ pucchi ‘‘kiṃ, senaka, ānema paṇḍita’’nti. So lābhamacchariyena ‘‘ettakena paṇḍito nāma na hoti, āgametha, devā’’ti āha. Tassa taṃ vacanaṃ sutvā rājā cintesi ‘‘mahosadhapaṇḍito sattadārakapañhehi mama manaṃ gaṇhi, evarūpesupissa guyhapañhavissajjanesu ceva pañhapaṭibhāgesu ca buddhassa viya byākaraṇaṃ, senako evarūpaṃ paṇḍitaṃ ānetuṃ na deti, kiṃ me senakena, ānessāmi na’’nti. So mahantena parivārena taṃ gāmaṃ pāyāsi. Tassa maṅgalaassaṃ abhiruhitvā gacchantassa assassa pādo phalitabhūmiyā antaraṃ pavisitvā bhijji. Rājā tatova nivattitvā nagaraṃ pāvisi. Atha naṃ senako upasaṅkamitvā pucchi ‘‘mahārāja, paṇḍitaṃ kiṃ ānetuṃ pācīnayavamajjhakagāmaṃ agamitthā’’ti. ‘‘Āma, paṇḍitā’’ti. ‘‘Mahārāja, tumhe maṃ anatthakāmaṃ katvā passatha, ‘āgametha tāvā’ti vuttepi atituritā nikkhamittha, paṭhamagamaneneva maṅgalaassassa pādo bhinno’’ti.

So tassa vacanaṃ sutvā tuṇhī hutvā punekadivasaṃ tena saddhiṃ mantesi ‘‘kiṃ, senaka, ānema paṇḍita’’nti. Deva, sayaṃ agantvā dūtaṃ pesetha ‘‘paṇḍita, amhākaṃ tava santikaṃ āgacchantānaṃ assassa pādo bhinno, assataraṃ vā no pesetu seṭṭhataraṃ vā’’ti. ‘‘Yadi assataraṃ pesessati, sayaṃ āgamissati. Seṭṭhataraṃ pesento pitaraṃ pesessati, ayameko no pañho bhavissatī’’ti. Rājā ‘‘sādhū’’ti sampaṭicchitvā tathā katvā dūtaṃ pesesi. Paṇḍito dūtassa vacanaṃ sutvā ‘‘rājā mamañceva pitarañca passitukāmo’’ti cintetvā pitu santikaṃ gantvā vanditvā ‘‘tāta, rājā tumhe ceva mamañca daṭṭhukāmo, tumhe paṭhamataraṃ seṭṭhisahassaparivutā gacchatha, gacchantā ca tucchahatthā agantvā navasappipūraṃ candanakaraṇḍakaṃ ādāya gacchatha. Rājā tumhehi saddhiṃ paṭisanthāraṃ katvā ‘gahapati patirūpaṃ āsanaṃ ñatvā nisīdāhī’ti vakkhati, atha tumhe tathārūpaṃ āsanaṃ ñatvā nisīdeyyātha. Tumhākaṃ nisinnakāle ahaṃ āgamissāmi, rājā mayāpi saddhiṃ paṭisanthāraṃ katvā ‘paṇḍita, tavānurūpaṃ āsanaṃ ñatvā nisīdā’ti vakkhati, athāhaṃ tumhe olokessāmi, tumhe tāya saññāya āsanā vuṭṭhāya ‘tāta mahosadha, imasmiṃ āsane nisīdā’ti vadeyyātha, ajja no eko pañho matthakaṃ pāpuṇissatī’’ti āha. So ‘‘sādhū’’ti sampaṭicchitvā vuttanayeneva gantvā attano dvāre ṭhitabhāvaṃ rañño ārocāpetvā ‘‘pavisatū’’ti vutte pavisitvā rājānaṃ vanditvā ekamantaṃ aṭṭhāsi.

Rājā tena saddhiṃ paṭisanthāraṃ katvā ‘‘gahapati, tavaputto mahosadhapaṇḍito kuhi’’nti pucchi. ‘‘Pacchato āgacchati, devā’’ti. Rājā ‘‘pacchato āgacchatī’’ti sutvā tuṭṭhamānaso hutvā ‘‘mahāseṭṭhi attano yuttāsanaṃ ñatvā nisīdā’’ti āha. So attano yuttāsanaṃ ñatvā ekamantaṃ nisīdi. Mahāsattopi alaṅkatapaṭiyatto dārakasahassaparivuto alaṅkatarathe nisīditvā nagaraṃ pavisanto parikhāpiṭṭhe caramānaṃ ekaṃ gadrabhaṃ disvā thāmasampanne māṇave pesesi ‘‘ambho, etaṃ gadrabhaṃ anubandhitvā yathā saddaṃ na karoti, evamassa mukhabandhanaṃ katvā kilañjena veṭhetvā tasmiṃ ekenattharaṇena paṭicchādetvā aṃsenādāya āgacchathā’’ti. Te tathā kariṃsu. Bodhisattopi mahantena parivārena nagaraṃ pāvisi. Mahājano ‘‘esa kira sirivaḍḍhanaseṭṭhino putto mahosadhapaṇḍito nāma, esa kira jāyamāno osadhaghaṭikaṃ hatthena gahetvā jāto, iminā kira ettakānaṃ vīmaṃsanapañhānaṃ pañhapaṭibhāgo ñāto’’ti mahāsattaṃ abhitthavanto olokentopi tittiṃ na gacchati. So rājadvāraṃ gantvā paṭivedesi. Rājā sutvāva haṭṭhatuṭṭho ‘‘mama putto mahosadhapaṇḍito khippaṃ āgacchatū’’ti āha. So dārakasahassaparivuto pāsādaṃ abhiruhitvā rājānaṃ vanditvā ekamantaṃ aṭṭhāsi. Rājā taṃ disvāva somanassappatto hutvā madhurapaṭisanthāraṃ katvā ‘‘paṇḍita, patirūpaṃ āsanaṃ ñatvā nisīdā’’ti āha. Atha so pitaraṃ olokesi. Athassa pitāpi olokitasaññāya uṭṭhāya ‘‘paṇḍita, imasmiṃ āsane nisīdā’’ti āha. So tasmiṃ āsane nisīdi.

Taṃ tattha nisinnaṃ disvāva senakapukkusakāmindadevindā ceva aññe ca andhabālā pāṇiṃ paharitvā mahāhasitaṃ hasitvā ‘‘imaṃ andhabālaṃ ‘paṇḍito’ti vadiṃsu, so pitaraṃ āsanā vuṭṭhāpetvā sayaṃ nisīdati, imaṃ ‘paṇḍito’ti vattuṃ ayutta’’nti parihāsaṃ kariṃsu. Rājāpi dummukho anattamano ahosi. Atha naṃ mahāsatto pucchi ‘‘kiṃ, mahārāja, dummukhatthā’’ti ? ‘‘Āma paṇḍita, dummukhomhi, savanameva te manāpaṃ, dassanaṃ pana amanāpaṃ jāta’’nti. ‘‘Kiṃ kāraṇā, mahārājā’’ti? ‘‘Pitaraṃ āsanā vuṭṭhāpetvā nisinnattā’’ti. ‘‘Kiṃ pana tvaṃ, mahārāja, ‘sabbaṭṭhānesu puttehi pitarova uttamā’ti maññasī’’ti. ‘‘Āma, paṇḍitā’’ti. Atha mahāsatto ‘‘nanu, mahārāja, tumhehi amhākaṃ ‘assataraṃ vā pesetu seṭṭhataraṃ vā’ti sāsanaṃ pahita’’nti vatvā āsanā vuṭṭhāya te māṇave oloketvā ‘‘tumhehi gahitaṃ gadrabhaṃ ānethā’’ti āṇāpetvā rañño pādamūle nipajjāpetvā ‘‘mahārāja, ayaṃ gadrabho kiṃ agghatī’’ti pucchi. ‘‘Paṇḍita, sace upakārako, aṭṭha kahāpaṇe agghatī’’ti. ‘‘Imaṃ paṭicca jāto ājānīyavaḷavāya kucchimhi vuṭṭhaassataro kiṃ agghatī’’ti? ‘‘Anaggho paṇḍitā’’ti. ‘‘Deva, kasmā evaṃ kathetha, nanu tumhehi idāneva vuttaṃ ‘sabbaṭṭhānesu puttehi pitarova uttamā’ti. Sace taṃ saccaṃ, tumhākaṃ vāde assatarato gadrabhova uttamo hoti, kiṃ pana, mahārāja, tumhākaṃ paṇḍitā ettakampi jānituṃ asakkontā pāṇiṃ paharitvā hasanti, aho tumhākaṃ paṇḍitānaṃ paññāsampatti, kuto vo ete laddhā’’ti cattāro paṇḍite parihasitvā rājānaṃ imāya ekakanipāte gāthāya ajjhabhāsi –

‘‘Haṃci tuvaṃ evamaññasi ‘seyyo, puttena pitā’ti rājaseṭṭha;

Handassatarassa te ayaṃ, assatarassa hi gadrabho pitā’’ti. (jā. 1.1.111);

Tassattho – yadi, tvaṃ rājaseṭṭha, sabbaṭṭhānesu seyyo puttena pitāti evaṃ maññasi, tava assataratopi ayaṃ gadrabho seyyo hotu. Kiṃ kāraṇā? Assatarassa hi gadrabho pitāti.

Evañca pana vatvā mahāsatto āha – ‘‘mahārāja , sace puttato pitā seyyo, mama pitaraṃ gaṇhatha. Sace pitito putto seyyo, maṃ gaṇhatha tumhākaṃ atthāyā’’ti. Rājā somanassappatto ahosi. Sabbā rājaparisāpi ‘‘sukathito paṇḍitena pañho’’ti unnadantā sādhukārasahassāni adaṃsu, aṅguliphoṭā ceva celukkhepā ca pavattiṃsu . Cattāro paṇḍitāpi dummukhā pajjhāyantāva ahesuṃ. Nanu mātāpitūnaṃ guṇaṃ jānanto bodhisattena sadiso nāma natthi , atha so kasmā evamakāsīti? Na so pitu avamānanatthāya, raññā pana ‘‘assataraṃ vā pesetu seṭṭhataraṃ vā’’ti pesitaṃ, tasmā tasseva pañhassa āvibhāvatthaṃ attano ca paṇḍitabhāvassa ñāpanatthaṃ catunnañca paṇḍitānaṃ appaṭibhānakaraṇatthaṃ evamakāsīti.

Gadrabhapañho niṭṭhito.

Ekūnavīsatimapañho

Rājā tussitvā gandhodakapuṇṇaṃ suvaṇṇabhiṅkāraṃ ādāya ‘‘pācīnayavamajjhakagāmaṃ rājabhogena paribhuñjatū’’ti seṭṭhissa hatthe udakaṃ pātetvā ‘‘sesaseṭṭhino etasseva upaṭṭhākā hontū’’ti vatvā bodhisattassa mātu ca sabbālaṅkāre pesetvā gadrabhapañhe pasanno bodhisattaṃ puttaṃ katvā gaṇhituṃ seṭṭhiṃ avoca – ‘‘gahapati, mahosadhapaṇḍitaṃ mama puttaṃ katvā dehī’’ti. ‘‘Deva, atitaruṇo ayaṃ, ajjāpissa mukhe khīragandho vāyati, mahallakakāle tumhākaṃ santike bhavissatī’’ti. ‘‘Gahapati, tvaṃ ito paṭṭhāya etasmiṃ nirālayo hohi, ayaṃ ajjatagge mama putto, ahaṃ mama puttaṃ posetuṃ sakkhissāmi, gaccha tva’’nti taṃ uyyojesi. So rājānaṃ vanditvā paṇḍitaṃ āliṅgitvā ure nipajjāpetvā sīse cumbitvā ‘‘tāta, appamatto hohī’’ti ovādamassa adāsi. Sopi pitaraṃ vanditvā ‘‘tāta, mā cintayitthā’’ti assāsetvā pitaraṃ uyyojesi. Rājā paṇḍitaṃ pucchi ‘‘tāta, antobhattiko bhavissasi, udāhu bahibhattiko’’ti. So ‘‘mahā me parivāro, tasmā bahibhattikena mayā bhavituṃ vaṭṭatī’’ti cintetvā ‘‘bahibhattiko bhavissāmi, devā’’ti āha. Athassa rājā anurūpaṃ gehaṃ dāpetvā dārakasahassaṃ ādiṃ katvā paribbayaṃ dāpetvā sabbaparibhoge dāpesi. So tato paṭṭhāya rājānaṃ upaṭṭhāsi.

Rājāpi naṃ vīmaṃsitukāmo ahosi. Tadā ca nagarassa dakkhiṇadvārato avidūre pokkharaṇitīre ekasmiṃ tālarukkhe kākakulāvake maṇiratanaṃ ahosi. Tassa chāyā pokkharaṇiyaṃ paññāyi. Mahājano ‘‘pokkharaṇiyaṃ maṇi atthī’’ti rañño ārocesi. So senakaṃ āmantetvā ‘‘pokkharaṇiyaṃ kira maṇiratanaṃ paññāyati, kathaṃ taṃ gaṇhāpessāmā’’ti pucchitvā ‘‘mahārāja, udakaṃ nīharāpetvā gaṇhituṃ vaṭṭatī’’ti vutte ‘‘tena hi, ācariya, evaṃ karohī’’ti tasseva bhāramakāsi. So bahū manusse sannipātāpetvā udakañca kaddamañca nīharāpetvā bhūmiṃ bhinditvāpi maṇiṃ nāddasa. Puna puṇṇāya pokkharaṇiyā maṇicchāyā paññāyi . So punapi tathā katvā na ca addasa. Tato rājā paṇḍitaṃ āmantetvā ‘‘tāta, pokkharaṇiyaṃ eko maṇi paññāyati, senako udakañca kaddamañca nīharāpetvā bhūmiṃ bhinditvāpi nāddasa, puna puṇṇāya pokkharaṇiyā paññāyati, sakkhissasi taṃ maṇiṃ gaṇhāpetu’’nti pucchi. So ‘‘netaṃ, mahārāja, garu, etha dassessāmī’’ti āha. Rājā tassa vacanaṃ tussitvā ‘‘passissāmi ajja paṇḍitassa ñāṇabala’’nti mahājanaparivuto pokkharaṇitīraṃ gato.

Mahāsatto tīre ṭhatvā maṇiṃ olokento ‘‘nāyaṃ maṇi pokkharaṇiyaṃ, tālarukkhe kākakulāvake maṇinā bhavitabba’’nti ñatvā ‘‘natthi, deva, pokkharaṇiyaṃ maṇī’’ti vatvā ‘‘nanu udake paññāyatī’’ti vutte ‘‘tena hi udakapātiṃ āharā’’ti udakapātiṃ āharāpetvā ‘‘passatha, deva, nāyaṃ maṇi pokkharaṇiyaṃyeva paññāyati, pātiyampi paññāyatī’’ti vatvā ‘‘paṇḍita, kattha pana maṇinā bhavitabba’’nti vutte ‘‘deva, pokkharaṇiyampi pātiyampi chāyāva paññāyati, na maṇi, maṇi pana tālarukkhe kākakulāvake atthi, purisaṃ āṇāpetvā āharāpehī’’ti āha. Rājā tathā katvā maṇiṃ āharāpesi. So āharitvā paṇḍitassa adāsi. Paṇḍito taṃ gahetvā rañño hatthe ṭhapesi. Taṃ disvā mahājano paṇḍitassa sādhukāraṃ datvā senakaṃ paribhāsanto ‘‘maṇiratanaṃ tālarukkhe kākakulāvake atthi, senakabālo bahū manusse pokkharaṇimeva bhindāpesi, paṇḍitena nāma mahosadhasadisena bhavitabba’’nti mahāsattassa thutimakāsi. Rājāpissa tuṭṭho attano gīvāya piḷandhanaṃ muttāhāraṃ datvā dārakasahassānampi muttāvaliyo dāpesi. Bodhisattassa ca parivārassa ca iminā parihārena upaṭṭhānaṃ anujānīti.

Ekūnavīsatimapañho niṭṭhito.

Kakaṇṭakapañho

Punekadivasaṃ rājā paṇḍitena saddhiṃ uyyānaṃ agamāsi. Tadā eko kakaṇṭako toraṇagge vasati. So rājānaṃ āgacchantaṃ disvā otaritvā bhūmiyaṃ nipajji. Rājā tassa taṃ kiriyaṃ oloketvā ‘‘paṇḍita, ayaṃ kakaṇṭako kiṃ karotī’’ti pucchi. Mahāsatto ‘‘mahārāja, tumhe sevatī’’ti āha. ‘‘Sace evaṃ amhākaṃ sevati, etassa mā nipphalo hotu, bhogamassa dāpehī’’ti. ‘‘Deva, tassa bhogena kiccaṃ natthi, khādanīyamattaṃ alametassā’’ti . ‘‘Kiṃ panesa, khādatī’’ti? ‘‘Maṃsaṃ devā’’ti. ‘‘Kittakaṃ laddhuṃ vaṭṭatī’’ti? ‘‘Kākaṇikamattagghanakaṃ devā’’ti. Rājā ekaṃ purisaṃ āṇāpesi ‘‘rājadāyo nāma kākaṇikamattaṃ na vaṭṭati, imassa nibaddhaṃ aḍḍhamāsagghanakaṃ maṃsaṃ āharitvā dehī’’ti. So ‘‘sādhū’’ti sampaṭicchitvā tato paṭṭhāya tathā akāsi. So ekadivasaṃ uposathe māghāte maṃsaṃ alabhitvā tameva aḍḍhamāsakaṃ vijjhitvā suttena āvunitvā tassa gīvāyaṃ piḷandhi. Athassa taṃ nissāya māno uppajji. Taṃ divasameva rājā puna mahosadhena saddhiṃ uyyānaṃ agamāsi. So rājānaṃ āgacchantaṃ disvāpi dhanaṃ nissāya uppannamānavasena ‘‘vedeha, tvaṃ nu kho mahaddhano, ahaṃ nu kho’’ti raññā saddhiṃ attānaṃ samaṃ karonto anotaritvā toraṇaggeyeva sīsaṃ cālento nipajji. Rājā tassa taṃ kiriyaṃ oloketvā ‘‘paṇḍita, esa pubbe viya ajja na otarati, kiṃ nu kho kāraṇa’’nti pucchanto imaṃ gāthamāha –

‘‘Nāyaṃ pure unnamati, toraṇagge kakaṇṭako;

Mahosadha vijānāhi, kena thaddho kakaṇṭako’’ti. (jā. 1.2.39);

Tattha unnamatīti yathā ajja anotaritvā toraṇaggeyeva sīsaṃ cālento unnamati, evaṃ pure na unnamati. Kena thaddhoti kena kāraṇena thaddhabhāvaṃ āpannoti.

Paṇḍito tassa vacanaṃ sutvā ‘‘mahārāja, uposathe māghāte maṃsaṃ alabhantena rājapurisena gīvāya baddhaṃ aḍḍhamāsakaṃ nissāya tassa mānena bhavitabba’’nti ñatvā imaṃ gāthamāha –

‘‘Aladdhapubbaṃ laddhāna, aḍḍhamāsaṃ kakaṇṭako;

Atimaññati rājānaṃ, vedehaṃ mithilaggaha’’nti. (jā. 1.2.40);

Rājā tassa vacanaṃ sutvā taṃ purisaṃ pakkosāpetvā pucchi. So yathābhūtaṃ rañño ārocesi. Rājā taṃ kathaṃ sutvā ‘‘kañci apucchitvāva sabbaññubuddhena viya paṇḍitena kakaṇṭakassa ajjhāsayo ñāto’’ti ativiya pasīditvā paṇḍitassa catūsu dvāresu suṅkaṃ dāpesi. Kakaṇṭakassa pana kujjhitvā vattaṃ hāretuṃ ārabhi. Paṇḍito pana ‘‘mā hārehi mahārājā’’ti taṃ nivāresi.

Kakaṇṭakapañho niṭṭhito.

Sirikāḷakaṇṇipañho

Atheko mithilavāsī piṅguttaro nāma māṇavo takkasilaṃ gantvā disāpāmokkhācariyassa santike sippaṃ sikkhanto khippameva sikkhi. So anuyogaṃ datvā ‘‘gacchāmaha’’nti ācariyaṃ āpucchi. Tasmiṃ pana kule ‘‘sace vayappattā dhītā hoti, jeṭṭhantevāsikassa dātabbā’’ti vattaṃva, tasmā tassa ācariyassa vayappattā ekā dhītā atthi, sā abhirūpā devaccharāpaṭibhāgā. Atha naṃ ācariyo ‘‘dhītaraṃ te, tāta, dassāmi, taṃ ādāya gamissasī’’ti āha. So pana māṇavo dubbhago kāḷakaṇṇī, kumārikā pana mahāpuññā. Tassa taṃ disvā cittaṃ na allīyati. So taṃ arocentopi ‘‘ācariyassa vacanaṃ na bhindissāmī’’ti sampaṭicchi. Ācariyo dhītaraṃ tassa adāsi. So rattibhāge alaṅkatasirisayane nipanno tāya āgantvā sayanaṃ abhiruḷhamattāya aṭṭīyamāno harāyamāno jigucchamāno pakampamāno otaritvā bhūmiyaṃ nipajji. Sāpi otaritvā tassa santikaṃ gantvā nipajji, so uṭṭhāya sayanaṃ abhiruhi. Sāpi puna sayanaṃ abhiruhi, so puna sayanā otaritvā bhūmiyaṃ nipajji. Kāḷakaṇṇī nāma siriyā saddhiṃ na sameti. Kumārikā sayaneyeva nipajji, so bhūmiyaṃ sayi.

Evaṃ sattāhaṃ vītināmetvā taṃ ādāya ācariyaṃ vanditvā nikkhami, antarāmagge ālāpasallāpamattampi natthi. Anicchamānāva ubhopi mithilaṃ sampattā. Atha piṅguttaro nagarā avidūre phalasampannaṃ udumbararukkhaṃ disvā khudāya pīḷito taṃ abhiruhitvā phalāni khādi. Sāpi chātajjhattā rukkhamūlaṃ gantvā ‘‘sāmi, mayhampi phalāni pātethā’’ti āha. Kiṃ tava hatthapādā natthi, sayaṃ abhiruhitvā khādāti. Sā abhiruhitvā khādi. So tassā abhiruḷhabhāvaṃ ñatvā khippaṃ otaritvā rukkhaṃ kaṇṭakehi parikkhipitvā ‘‘muttomhi kāḷakaṇṇiyā’’ti vatvā palāyi. Sāpi otarituṃ asakkontī tattheva nisīdi. Atha rājā uyyāne kīḷitvā hatthikkhandhe nisinno sāyanhasamaye nagaraṃ pavisanto taṃ disvā paṭibaddhacitto hutvā ‘‘sapariggahā, apariggahā’’ti pucchāpesi. Sāpi ‘‘atthi me, sāmi, kuladattiko pati, so pana maṃ idha nisīdāpetvā chaḍḍetvā palāto’’ti āha. Amacco taṃ kāraṇaṃ rañño ārocesi. Rājā ‘‘asāmikabhaṇḍaṃ nāma rañño pāpuṇātī’’ti taṃ otāretvā hatthikkhandhaṃ āropetvā nivesanaṃ netvā abhisiñcitvā aggamahesiṭṭhāne ṭhapesi. Sā tassa piyā ahosi manāpā. Udumbararukkhe laddhattā ‘‘udumbaradevī’’tvevassā nāmaṃ sañjāniṃsu.

Athekadivasaṃ rañño uyyānagamanatthāya dvāragāmavāsikehi maggaṃ paṭijaggāpesuṃ. Piṅguttaropi bhatiṃ karonto kacchaṃ bandhitvā kuddālena maggaṃ tacchi. Magge aniṭṭhiteyeva rājā udumbaradeviyā saddhiṃ rathe nisīditvā nikkhami. Udumbaradevī kāḷakaṇṇiṃ maggaṃ tacchantaṃ disvā ‘‘evarūpaṃ siriṃ dhāretuṃ nāsakkhi ayaṃ kāḷakaṇṇī’’ti taṃ olokentī hasi. Rājā hasamānaṃ disvā kujjhitvā ‘‘kasmā hasī’’ti pucchi. Deva, ayaṃ maggatacchako puriso mayhaṃ porāṇakasāmiko, esa maṃ udumbararukkhaṃ āropetvā kaṇṭakehi parikkhipitvā gato, imāhaṃ oloketvā ‘‘evarūpaṃ siriṃ dhāretuṃ nāsakkhi kāḷakaṇṇī aya’’nti cintetvā hasinti. Rājā ‘‘tvaṃ musāvādaṃ kathesi, aññaṃ kañci purisaṃ disvā tayā hasitaṃ bhavissati, taṃ māressāmī’’ti asiṃ aggahesi. Sā bhayappattā ‘‘deva, paṇḍite tāva pucchathā’’ti āha. Rājā senakaṃ pucchi ‘‘senaka, imissā vacanaṃ tvaṃ saddahasī’’ti. ‘‘Na saddahāmi, deva, ko nāma evarūpaṃ itthiratanaṃ pahāya gamissatī’’ti. Sā tassa kathaṃ sutvā atirekataraṃ bhītā ahosi. Atha rājā ‘‘senako kiṃ jānāti, paṇḍitaṃ pucchissāmī’’ti cintetvā taṃ pucchanto imaṃ gāthamāha –

‘‘Itthī siyā rūpavatī, sā ca sīlavatī siyā;

Puriso taṃ na iccheyya, saddahāsi mahosadhā’’ti. (jā. 1.2.83);

Tattha sīlavatīti ācāraguṇasampannā.

Taṃ sutvā paṇḍito gāthamāha –

‘‘Saddahāmi mahārāja, puriso dubbhago siyā;

Sirī ca kāḷakaṇṇī ca, na samenti kudācana’’nti. (jā. 1.2.84);

Tattha na samentīti samuddassa orimatīrapārimatīrāni viya ca gaganatalapathavitalāni viya ca na samāgacchanti.

Rājā tassa vacanena taṃ kāraṇaṃ sutvā tassā na kujjhi, hadayamassa nibbāyi. So tassa tussitvā ‘‘sace paṇḍito nābhavissa, ajjāhaṃ bālasenakassa kathāya evarūpaṃ itthiratanaṃ hīno assaṃ, taṃ nissāya mayā esā laddhā’’ti satasahassena pūjaṃ kāresi. Devīpi rājānaṃ vanditvā ‘‘deva, paṇḍitaṃ nissāya mayā jīvitaṃ laddhaṃ, imāhaṃ kaniṭṭhabhātikaṭṭhāne ṭhapetuṃ varaṃ yācāmī’’ti āha. ‘‘Sādhu, devi, gaṇhāhi, dammi te vara’’nti. ‘‘Deva, ajja paṭṭhāya mama kaniṭṭhaṃ vinā kiñci madhurarasaṃ na khādissāmi, ito paṭṭhāya velāya vā avelāya vā dvāraṃ vivarāpetvā imassa madhurarasaṃ pesetuṃ labhanakavaraṃ gaṇhāmī’’ti. ‘‘Sādhu, bhadde, imañca varaṃ gaṇhāhī’’ti.

Sirikāḷakaṇṇipañho niṭṭhito.

Meṇḍakapañho

Aparasmiṃ divase rājā katapātarāso pāsādassa dīghantare caṅkamanto vātapānantarena olokento ekaṃ eḷakañca sunakhañca mittasanthavaṃ karontaṃ addasa. So kira eḷako hatthisālaṃ gantvā hatthissa purato khittaṃ anāmaṭṭhatiṇaṃ khādi. Atha naṃ hatthigopakā pothetvā nīhariṃsu. So viravitvā palāyi. Atha naṃ eko puriso vegenāgantvā piṭṭhiyaṃ daṇḍena tiriyaṃ pahari. So piṭṭhiṃ onāmetvā vedanāppatto hutvā gantvā rājagehassa mahābhittiṃ nissāya piṭṭhikāya nipajji. Taṃ divasameva rañño mahānase aṭṭhicammādīni khāditvā vaḍḍhitasunakho bhattakārake bhattaṃ sampādetvā bahi ṭhatvā sarīre sedaṃ nibbāpente macchamaṃsagandhaṃ ghāyitvā taṇhaṃ adhivāsetuṃ asakkonto mahānasaṃ pavisitvā bhājanapidhānaṃ pātetvā maṃsaṃ khādi. Atha bhattakārako bhājanasaddena pavisitvā taṃ disvā dvāraṃ pidahitvā taṃ leḍḍudaṇḍādīhi pothesi. So khāditamaṃsaṃ mukheneva chaḍḍetvā viravitvā nikkhami. Bhattakārakopi tassa nikkhantabhāvaṃ ñatvā anubandhitvā piṭṭhiyaṃ daṇḍena tiriyaṃ pahari. So vedanāppatto piṭṭhiṃ onāmetvā ekaṃ pādaṃ ukkhipitvā eḷakassa nipannaṭṭhānameva pāvisi. Atha naṃ eḷako ‘‘samma, kiṃ piṭṭhiṃ onāmetvā āgacchasi, kiṃ te vāto vijjhatī’’ti pucchi. Sunakhopi ‘‘tvampi piṭṭhiṃ onāmetvā nipannosi, kiṃ te vāto vijjhatī’’ti pucchi. Te aññamaññaṃ attano pavattiṃ ārocesuṃ.

Atha naṃ eḷako pucchi ‘‘kiṃ pana tvaṃ puna bhattagehaṃ gantuṃ sakkhissasi sammā’’ti? ‘‘Na sakkhissāmi, samma, gatassa me jīvitaṃ natthī’’ti. ‘‘Tvaṃ pana puna hatthisālaṃ gantuṃ sakkhissasī’’ti. ‘‘Mayāpi tattha gantuṃ na sakkā, gatassa me jīvitaṃ natthī’’ti. Te ‘‘kathaṃ nu kho mayaṃ idāni jīvissāmā’’ti upāyaṃ cintesuṃ. Atha naṃ eḷako āha – ‘‘sace mayaṃ samaggavāsaṃ vasituṃ sakkoma, attheko upāyo’’ti. ‘‘Tena hi kathehī’’ti. ‘‘Samma, tvaṃ ito paṭṭhāya hatthisālaṃ yāhi, ‘‘nāyaṃ tiṇaṃ khādatī’’ti tayi hatthigopakā āsaṅkaṃ na karissanti, tvaṃ mama tiṇaṃ āhareyyāsi. Ahampi bhattagehaṃ pavisissāmi, ‘‘nāyaṃ maṃsakhādako’’ti bhattakārako mayi āsaṅkaṃ na karissati, ahaṃ te maṃsaṃ āharissāmī’’ti. Te ‘‘sundaro upāyo’’ti ubhopi sampaṭicchiṃsu. Sunakho hatthisālaṃ gantvā tiṇakalāpaṃ ḍaṃsitvā āgantvā mahābhittipiṭṭhikāya ṭhapesi. Itaropi bhattagehaṃ gantvā maṃsakhaṇḍaṃ mukhapūraṃ ḍaṃsitvā ānetvā tattheva ṭhapesi. Sunakho maṃsaṃ khādi, eḷako tiṇaṃ khādi. Te iminā upāyena samaggā sammodamānā mahābhittipiṭṭhikāya vasanti. Rājā tesaṃ mittasanthavaṃ disvā cintesi ‘‘adiṭṭhapubbaṃ vata me kāraṇaṃ diṭṭhaṃ, ime paccāmittā hutvāpi samaggavāsaṃ vasanti. Idaṃ kāraṇaṃ gahetvā pañhaṃ katvā pañca paṇḍite pucchissāmi, imaṃ pañhaṃ ajānantaṃ raṭṭhā pabbājessāmi, taṃ jānantassa ‘evarūpo paṇḍito natthī’ti mahāsakkāraṃ karissāmi. Ajja tāva avelā, sve upaṭṭhānaṃ āgatakāle pucchissāmī’’ti. So punadivase paṇḍitesu āgantvā nisinnesu pañhaṃ pucchanto imaṃ gāthamāha –

‘‘Yesaṃ na kadāci bhūtapubbaṃ, sakhyaṃ sattapadampimasmi loke;

Jātā amittā duve sahāyā, paṭisandhāya caranti kissa hetū’’ti. (jā. 1.12.94);

Tattha paṭisandhāyāti saddahitvā ghaṭitā hutvā.

Idañca pana vatvā puna evamāha –

‘‘Yadi me ajja pātarāsakāle, pañhaṃ na sakkuṇeyyātha vattumetaṃ;

Raṭṭhā pabbājayissāmi vo sabbe, na hi mattho duppaññajātikehī’’ti. (jā. 1.12.95);

Tadā pana senako aggāsane nisinno ahosi, paṇḍito pana pariyante nisinno. So taṃ pañhaṃ upadhārento tamatthaṃ adisvā cintesi ‘‘ayaṃ rājā dandhadhātuko imaṃ pañhaṃ cintetvā saṅkharituṃ asamattho, kiñcideva, tena diṭṭhaṃ bhavissati, ekadivasaṃ okāsaṃ labhanto imaṃ pañhaṃ nīharissāmi, senako kenaci upāyena ajjekadivasamattaṃ adhivāsāpetū’’ti. Itarepi cattāro paṇḍitā andhakāragabbhaṃ paviṭṭhā viya na kiñci passiṃsu. Senako ‘‘kā nu kho mahosadhassa pavattī’’ti bodhisattaṃ olokesi. Sopi taṃ olokesi. Senako bodhisattassa olokitākāreneva tassa adhippāyaṃ ñatvā ‘‘paṇḍitassapi na upaṭṭhāti, tenekadivasaṃ okāsaṃ icchati, pūressāmissa manoratha’’nti cintetvā raññā saddhiṃ vissāsena mahāhasitaṃ hasitvā ‘‘kiṃ, mahārāja, sabbeva amhe pañhaṃ kathetuṃ asakkonte raṭṭhā pabbājessasi, etampi ‘eko gaṇṭhipañho’ti tvaṃ sallakkhesi, na mayaṃ etaṃ kathetuṃ na sakkoma, apica kho thokaṃ adhivāsehi. Gaṇṭhipañho esa, na sakkoma mahājanamajjhe kathetuṃ, ekamante cintetvā pacchā tumhākaṃ kathessāma , okāsaṃ no dehī’’ti mahāsattaṃ oloketvā imaṃ gāthādvayamāha –

‘‘Mahājanasamāgamamhi ghore, janakolāhalasaṅgamamhi jāte;

Vikkhittamanā anekacittā, pañhaṃ na sakkuṇoma vattumetaṃ.

‘‘Ekaggacittāva ekamekā, rahasi gatā atthaṃ nicintayitvā;

Paviveke sammasitvāna dhīrā, atha vakkhanti janinda etamattha’’nti. (jā. 1.12.96-97);

Tattha sammasitvānāti kāyacittaviveke ṭhitā ime dhīrā imaṃ pañhaṃ sammasitvā atha vo etaṃ atthaṃ vakkhanti.

Rājā tassa kathaṃ sutvā anattamano hutvāpi ‘‘sādhu cintetvā kathetha, akathente pana vo pabbājessāmī’’ti tajjesiyeva. Cattāro paṇḍitā pāsādā otariṃsu. Senako itare āha – ‘‘sammā, rājā sukhumapañhaṃ pucchi, akathite mahantaṃ bhayaṃ bhavissati, sappāyabhojanaṃ bhuñjitvā sammā upadhārethā’’ti. Te attano attano gehaṃ gatā. Paṇḍitopi uṭṭhāya udumbaradeviyā santikaṃ gantvā ‘‘devi, ajja vā hiyyo vā rājā kattha ciraṃ aṭṭhāsī’’ti pucchi. ‘‘Tāta, dīghantare vātapānena olokento caṅkamatī’’ti. Tato paṇḍito cintesi ‘‘raññā iminā passena kiñci diṭṭhaṃ bhavissatī’’ti. So tattha gantvā bahi olokento eḷakasunakhānaṃ kiriyaṃ disvā ‘‘ime disvā raññā pañho abhisaṅkhato’’ti sanniṭṭhānaṃ katvā gehaṃ gato. Itarepi tayo cintetvā kiñci adisvā senakassa santikaṃ agamaṃsu. So te pucchi ‘‘diṭṭho vo pañho’’ti. ‘‘Na diṭṭho ācariyā’’ti. ‘‘Yadi evaṃ rājā vo pabbājessati, kiṃ karissathā’’ti? ‘‘Tumhehi pana diṭṭho’’ti? ‘‘Ahampi na passāmī’’ti. ‘‘Tumhesu apassantesu mayaṃ kiṃ passāma, rañño pana santike ‘cintetvā kathessāmā’ti sīhanādaṃ naditvā āgatamhā, akathite amhe rājā kujjhissati, kiṃ karoma, ayaṃ pañho na sakkā amhehi daṭṭhuṃ , paṇḍitena pana sataguṇaṃ sahassaguṇaṃ satasahassaguṇaṃ katvā cintito bhavissati, etha tassa santikaṃ gacchāmā’’ti te cattāro paṇḍitā bodhisattassa gharadvāraṃ āgatabhāvaṃ ārocāpetvā ‘‘pavisantu paṇḍitā’’ti vutte gehaṃ pavisitvā paṭisanthāraṃ katvā ekamantaṃ ṭhitā mahāsattaṃ pucchiṃsu ‘‘kiṃ pana, paṇḍita, cintito pañho’’ti? ‘‘Āma, cintito, mayi acintente añño ko cintayissatī’’ti. ‘‘Tena hi paṇḍita amhākampi kathethā’’ti.

Paṇḍito ‘‘sacāhaṃ etesaṃ na kathessāmi, rājā te raṭṭhā pabbājessati, maṃ pana sattahi ratanehi pūjessati, ime andhabālā mā vinassantu, kathessāmi tesa’’nti cintetvā te cattāropi nīcāsane nisīdāpetvā añjaliṃ paggaṇhāpetvā raññā diṭṭhataṃ ajānāpetvā ‘‘raññā pucchitakāle evaṃ katheyyāthā’’ti catunnampi catasso gāthāyo bandhitvā pāḷimeva uggaṇhāpetvā uyyojesi. Te dutiyadivase rājupaṭṭhānaṃ gantvā paññattāsane nisīdiṃsu. Rājā senakaṃ pucchi ‘‘ñāto te, senaka, pañho’’ti? ‘‘Mahārāja, mayi ajānante añño ko jānissatī’’ti. ‘‘Tena hi kathehī’’ti. ‘‘Suṇātha devā’’ti so uggahitaniyāmeneva gāthamāha –

‘‘Uggaputtarājaputtiyānaṃ, urabbhassa maṃsaṃ piyaṃ manāpaṃ;

Na sunakhassa te adenti maṃsaṃ, atha meṇḍassa suṇena sakhyamassā’’ti. (jā. 1.12.98);

Tattha uggaputtarājaputtiyānanti uggatānaṃ amaccaputtānañceva rājaputtānañca.

Gāthaṃ vatvāpi senako atthaṃ na jānāti. Rājā pana attano diṭṭhabhāvena pajānāti, tasmā ‘‘senakena tāva ñāto’’ti pukkusaṃ pucchi. Sopissa ‘‘kiṃ ahampi apaṇḍito’’ti vatvā uggahitaniyāmeneva gāthamāha –

‘‘Cammaṃ vihananti eḷakassa, assapiṭṭhattharassukhassa hetu;

Na ca te sunakhassa attharanti, atha meṇḍassa suṇena sakhyamassā’’ti. (jā. 1.12.99);

Tassapi attho apākaṭoyeva. Rājā pana attano pākaṭattā ‘‘imināpi pukkusena ñāto’’ti kāmindaṃ pucchi. Sopi uggahitaniyāmeneva gāthamāha –

‘‘Āvellitasiṅgiko hi meṇḍo, na ca sunakhassa visāṇakāni atthi;

Tiṇabhakkho maṃsabhojano ca, atha meṇḍassa suṇena sakhyamassā’’ti. (jā. 1.12.100);

Rājā ‘‘imināpi ñāto’’ti devindaṃ pucchi. Sopi uggahitaniyāmeneva gāthamāha –

‘‘Tiṇamāsi palāsamāsi meṇḍo, na ca sunakho tiṇamāsi no palāsaṃ;

Gaṇheyya suṇo sasaṃ biḷāraṃ, atha meṇḍassa suṇena sakhyamassā’’ti. (jā. 1.12.101);

Tattha tiṇamāsi palāsamāsīti tiṇakhādako ceva paṇṇakhādako ca. No palāsanti paṇṇampi na khādati.

Atha rājā paṇḍitaṃ pucchi – ‘‘tāta, tvampi imaṃ pañhaṃ jānāsī’’ti? ‘‘Mahārāja, avīcito yāva bhavaggā maṃ ṭhapetvā ko añño etaṃ jānissatī’’ti. ‘‘Tena hi kathehī’’ti. ‘‘Suṇa mahārājā’’ti tassa pañhassa attano pākaṭabhāvaṃ pakāsento gāthādvayamāha –

‘‘Aṭṭhaḍḍhapado catuppadassa, meṇḍo aṭṭhanakho adissamāno;

Chādiyamāharatī ayaṃ imassa, maṃsaṃ āharatī ayaṃ amussa.

‘‘Pāsādavaragato videhaseṭṭho, vītihāraṃ aññamaññabhojanānaṃ;

Addakkhi kira sakkhikaṃ janindo, bubhukkassa puṇṇaṃmukhassa ceta’’nti. (jā. 1.12.102-103);

Tattha aṭṭhaḍḍhapadoti byañjanakusalatāya eḷakassa catuppādaṃ sandhāyāha. Meṇḍoti eḷako. Aṭṭhanakhoti ekekasmiṃ pāde dvinnaṃ dvinnaṃ khurānaṃ vasenetaṃ vuttaṃ. Adissamānoti maṃsaṃ āharaṇakāle apaññāyamāno. Chādiyanti gehacchadanaṃ. Tiṇanti attho. Ayaṃ imassāti sunakho eḷakassa. Vītihāranti vītiharaṇaṃ. Aññamaññabhojanānanti aññamaññassa bhojanānaṃ. Meṇḍo hi sunakhassa bhojanaṃ harati, so tassa vītiharati, sunakhopi tassa harati, itaro vītiharati. Addakkhīti taṃ tesaṃ aññamaññabhojanānaṃ vītiharaṇaṃ sakkhikaṃ attano paccakkhaṃ katvā addasa. Bubhukkassāti bhubhūti saddakaraṇasunakhassa. Puṇṇaṃmukhassāti meṇḍassa. Imesaṃ etaṃ mittasanthavaṃ rājā sayaṃ passīti.

Rājā itarehi bodhisattaṃ nissāya ñātabhāvaṃ ajānanto ‘‘pañca paṇḍitā attano attano ñāṇabalena jāniṃsū’’ti maññamāno somanassappatto hutvā imaṃ gāthamāha –

‘‘Lābhā vata me anapparūpā, yassa medisā paṇḍitā kulamhi;

Pañhassa gambhīragataṃ nipuṇamatthaṃ, paṭivijjhanti subhāsitena dhīrā’’ti. (jā. 1.12.104);

Tattha paṭivijjhantīti subhāsitena te viditvā kathenti.

Atha nesaṃ ‘‘tuṭṭhena nāma tuṭṭhākāro kattabbo’’ti taṃ karonto imaṃ gāthamāha –

‘‘Assatarirathañca ekamekaṃ, phītaṃ gāmavarañca ekamekaṃ;

Sabbesaṃ vo dammi paṇḍitānaṃ, paramappatītamano subhāsitenā’’ti. (jā. 1.12.105);

Iti vatvā tesaṃ taṃ sabbaṃ dāpesi.

Dvādasanipāte meṇḍakapañho niṭṭhito.

Sirimantapañho

Udumbaradevī pana itarehi paṇḍitaṃ nissāya pañhassa ñātabhāvaṃ ñatvā ‘‘raññā muggaṃ māsena nibbisesakaṃ karontena viya pañcannaṃ samakova sakkāro kato, nanu mayhaṃ kaniṭṭhassa visesaṃ sakkāraṃ kātuṃ vaṭṭatī’’ti cintetvā rañño santikaṃ gantvā pucchi ‘‘deva, kena vo pañho kathito’’ti? ‘‘Pañcahi paṇḍitehi, bhadde’’ti. ‘‘Deva, cattāro janā taṃ pañhaṃ kaṃ nissāya jāniṃsū’’ti? ‘‘Na jānāmi, bhadde’’ti. ‘‘Mahārāja, kiṃ te jānanti, paṇḍito pana ‘mā nassantu ime bālā’ti pañhaṃ uggaṇhāpesi, tumhe sabbesaṃ samakaṃ sakkāraṃ karotha, ayuttametaṃ, paṇḍitassa visesakaṃ kātuṃ vaṭṭatī’’ti. Rājā ‘‘attānaṃ nissāya ñātabhāvaṃ na kathesī’’ti paṇḍitassa tussitvā atirekataraṃ sakkāraṃ kātukāmo cintesi ‘‘hotu mama puttaṃ ekaṃ pañhaṃ pucchitvā kathitakāle mahantaṃ sakkāraṃ karissāmī’’ti. So pañhaṃ cintento sirimantapañhaṃ cintetvā ekadivasaṃ pañcannaṃ paṇḍitānaṃ upaṭṭhānaṃ āgantvā sukhanisinnakāle senakaṃ āha – ‘‘senaka, pañhaṃ pucchissāmī’’ti. ‘‘Puccha devā’’ti. Rājā sirimantapañhe paṭhamaṃ gāthamāha –

‘‘Paññāyupetaṃ siriyā vihīnaṃ, yasassinaṃ vāpi apetapaññaṃ;

Pucchāmi taṃ senaka etamatthaṃ, kamettha seyyo kusalā vadantī’’ti. (jā. 1.15.83);

Tattha kamettha seyyoti imesu dvīsu kataraṃ paṇḍitā seyyoti vadanti.

Ayañca kira pañho senakassa vaṃsānugato, tena naṃ khippameva kathesi –

‘‘Dhīrā ca bālā ca have janinda, sippūpapannā ca asippino ca;

Sujātimantopi ajātimassa, yasassino pesakarā bhavanti;

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva seyyo’’ti. (jā. 1.15.84);

Tattha pañño nihīnoti paññavā nihīno, issarova uttamoti attho.

Rājā tassa vacanaṃ sutvā itare tayo apucchitvā saṅghanavakaṃ hutvā nisinnaṃ mahosadhapaṇḍitaṃ āha –

‘‘Tuvampi pucchāmi anomapañña, mahosadha kevaladhammadassi;

Bālaṃ yasassiṃ paṇḍitaṃ appabhogaṃ, kamettha seyyo kusalā vadantī’’ti. (jā. 1.15.85);

Tattha kevaladhammadassīti sabbadhammadassi.

Athassa mahāsatto ‘‘suṇa, mahārājā’’ti vatvā kathesi –

‘‘Pāpāni kammāni karoti bālo, idhameva seyyo iti maññamāno;

Idhalokadassī paralokamadassī, ubhayattha bālo kalimaggahesi;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo’’ti. (jā. 1.15.86);

Tattha idhameva seyyoti idhaloke issariyameva mayhaṃ seṭṭhanti maññamāno. Kalimaggahesīti bālo issariyamānena pāpakammaṃ katvā nirayādiṃ upapajjanto paraloke ca puna tato āgantvā nīcakule dukkhabhāvaṃ patvā nibbattamāno idhaloke cāti ubhayattha parājayameva gaṇhāti. Etampi kāraṇaṃ ahaṃ disvā paññāsampannova uttamo, issaro pana bālo na uttamoti vadāmi.

Evaṃ vutte rājā senakaṃ oloketvā ‘‘nanu mahosadho paññavantameva uttamoti vadatī’’ti āha. Senako ‘‘mahārāja, mahosadho daharo, ajjāpissa mukhe khīragandho vāyati, kimesa jānātī’’ti vatvā imaṃ gāthamāha –

‘‘Nisippametaṃ vidadhāti bhogaṃ, na bandhuvā na sarīravaṇṇo yo;

Passeḷamūgaṃ sukhamedhamānaṃ, sirī hi naṃ bhajate goravindaṃ;

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva seyyo’’ti.

Tattha eḷamūganti paggharitalālamukhaṃ. Goravindanti so kira tasmiṃyeva nagare asītikoṭivibhavo seṭṭhi virūpo. Nāssa putto na ca dhītā, na kiñci sippaṃ jānāti. Kathentassapissa hanukassa ubhohipi passehi lālādhārā paggharati. Devaccharā viya dve itthiyo sabbālaṅkārehi vibhūsitā supupphitāni nīluppalāni gahetvā ubhosu passesu ṭhitā taṃ lālaṃ nīluppalehi sampaṭicchitvā nīluppalāni vātapānena chaḍḍenti. Surāsoṇḍāpi pānāgāraṃ pavisantā nīluppalehi atthe sati tassa gehadvāraṃ gantvā ‘‘sāmi goravinda, seṭṭhī’’ti vadanti. So tesaṃ saddaṃ sutvā vātapāne ṭhatvā ‘‘kiṃ, tātā’’ti vadati. Athassa lālādhārā paggharati . Tā itthiyo taṃ nīluppalehi sampaṭicchitvā nīluppalāni antaravīthiyaṃ khipanti. Surādhuttā tāni gahetvā udakena vikkhāletvā piḷandhitvā pānāgāraṃ pavisanti. Evaṃ sirisampanno ahosi. Senako taṃ udāharaṇaṃ katvā dassento evamāha.

Taṃ sutvā rājā ‘‘kīdisaṃ, tāta, mahosadhapaṇḍitā’’ti āha. Paṇḍito ‘‘deva, kiṃ senako jānāti, odanasitthaṭṭhāne kāko viya dadhiṃ pātuṃ āraddhasunakho viya ca yasameva passati, sīse patantaṃ mahāmuggaraṃ na passati, suṇa, devā’’ti vatvā imaṃ gāthamāha –

‘‘Laddhā sukhaṃ majjati appapañño, dukkhena phuṭṭhopi pamohameti;

Āgantunā dukkhasukhena phuṭṭho, pavedhati vāricarova ghamme;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo’’ti. (jā. 1.15.88);

Tattha sukhanti issariyasukhaṃ labhitvā bālo pamajjati, pamatto samāno pāpaṃ karoti. Dukkhenāti kāyikacetasikadukkhena. Āgantunāti na ajjhattikena. Sattānañhi sukhampi dukkhampi āgantukameva, na niccapavattaṃ. Ghammeti udakā uddharitvā ātape khittamaccho viya.

Taṃ sutvā rājā ‘‘kīdisaṃ ācariyā’’ti āha. Senako ‘‘deva, kimesa jānāti, tiṭṭhantu tāva manussā, araññe jātarukkhesupi phalasampannameva bahū vihaṅgamā bhajantī’’ti vatvā imaṃ gāthamāha –

‘‘Dumaṃ yathā sāduphalaṃ araññe, samantato samabhisaranti pakkhī;

Evampi aḍḍhaṃ sadhanaṃ sabhogaṃ, bahujjano bhajati atthahetu;

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva seyyo’’ti. (jā. 1.15.89);

Tattha bahujjanoti mahājano.

Taṃ sutvā rājā ‘‘kīdisaṃ tātā’’ti āha. Paṇḍito ‘‘kimesa mahodaro jānāti, suṇa, devā’’ti vatvā imaṃ gāthamāha –

‘‘Na sādhu balavā bālo, sāhasā vindate dhanaṃ;

Kandantametaṃ dummedhaṃ, kaḍḍhanti nirayaṃ bhusaṃ;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo’’ti. (jā. 1.15.90);

Tattha sāhasāti sāhasena sāhasikakammaṃ katvā janaṃ pīḷetvā dhanaṃ vindati. Atha naṃ nirayapālā kandantameva dummedhaṃ balavavedanaṃ nirayaṃ kaḍḍhanti.

Puna raññā ‘‘kiṃ senakā’’ti vutte senako imaṃ gāthamāha –

‘‘Yā kāci najjo gaṅgamabhissavanti, sabbāva tā nāmagottaṃ jahanti;

Gaṅgā samuddaṃ paṭipajjamānā, na khāyate iddhiṃ paññopi loke;

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva seyyo’’ti. (jā. 1.15.91);

Tattha najjoti ninnā hutvā sandamānā antamaso kunnadiyopi gaṅgaṃ abhissavanti. Jahantīti gaṅgātveva saṅkhyaṃ gacchanti, attano nāmagottaṃ jahanti. Na khāyateti sāpi gaṅgā samuddaṃ paṭipajjamānā na paññāyati, samuddotveva nāmaṃ labhati. Evameva mahāpaññopi issarasantikaṃ patto na khāyati na paññāyati,samuddaṃ paviṭṭhagaṅgā viya hoti.

Puna rājā ‘‘kiṃ paṇḍitā’’ti āha. So ‘‘suṇa, mahārājā’’ti vatvā imaṃ gāthādvayamāha –

‘‘Yametamakkhā udadhiṃ mahantaṃ, savanti najjo sabbakālamasaṅkhyaṃ;

So sāgaro niccamuḷāravego, velaṃ na acceti mahāsamuddo.

‘‘Evampi bālassa pajappitāni, paññaṃ na acceti sirī kadāci;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo’’ti. (jā. 1.15.92-93);

Tattha yametamakkhāti yaṃ etaṃ akkhāsi vadesi. Asaṅkhyanti agaṇanaṃ. Velaṃ na accetīti uḷāravegopi hutvā ūmisahassaṃ ukkhipitvāpi velaṃ atikkamituṃ na sakkoti, velaṃ patvā avassaṃ sabbā ūmiyo bhijjanti. Evampi bālassa pajappitānīti bālassa vacanānipi evameva paññavantaṃ atikkamituṃ na sakkonti, taṃ patvāva bhijjanti. Paññaṃ na accetīti paññavantaṃ sirimā nāma nātikkamati. Na hi koci manujo atthānatthe uppannakaṅkho taṃchindanatthāya paññavantaṃ atikkamitvā bālassa issarassa pādamūlaṃ gacchati, paññavantassa pana pādamūleyeva vinicchayo nāma labbhatīti.

Taṃ sutvā rājā ‘‘kathaṃ senakā’’ti āha. So ‘‘suṇa, devā’’ti vatvā imaṃ gāthamāha –

‘‘Asaññato cepi paresamatthaṃ, bhaṇāti sandhānagato yasassī;

Tasseva taṃ rūhati ñātimajjhe, sirī hi naṃ kārayate na paññā;

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva seyyo’’ti. (jā. 1.15.94);

Tattha asaññato cepīti issaro hi sacepi kāyādīhi asaññato dussīlo. Sandhānagatoti vinicchaye ṭhito hutvā paresaṃ atthaṃ bhaṇati, tasmiṃ vinicchayamaṇḍale mahāparivāraparivutassa musāvādaṃ vatvā sāmikampi assāmikaṃ karontassa tasseva taṃ vacanaṃ ruhati. Sirī hi naṃ tathā kārayate na paññā, tasmā pañño nihīno, sirimāva seyyoti vadāmi.

Puna raññā ‘‘kiṃ, tātā’’ti vutte paṇḍito ‘‘suṇa, deva, bālasenako kiṃ jānātī’’ti vatvā imaṃ gāthamāha –

‘‘Parassa vā attano vāpi hetu, bālo musā bhāsati appapañño;

So nindito hoti sabhāya majjhe, pacchāpi so duggatigāmī hoti;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo’’ti. (jā. 1.15.95);

Tato senako imaṃ gāthamāha –

‘‘Atthampi ce bhāsati bhūripañño, anāḷhiyo appadhano daliddo;

Na tassa taṃ rūhati ñātimajjhe, sirī ca paññāṇavato na hoti;

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva seyyo’’ti. (jā. 1.15.96);

Tattha atthampīti kāraṇampi ce bhāsati. Ñātimajjheti parisamajjhe. Paññāṇavatoti mahārāja, paññāṇavantassa sirisobhaggappattassa santikaṃ gantvā pakatiyā vijjamānāpi sirī nāma na hoti. So hi tassa santike sūriyuggamane khajjopanako viya khāyatīti dasseti.

Puna raññā ‘‘kīdisaṃ, tātā’’ti vutte paṇḍito ‘‘kiṃ jānāti, senako, idhalokamattameva oloketi, na paraloka’’nti vatvā imaṃ gāthamāha –

‘‘Parassa vā attano vāpi hetu, na bhāsati alikaṃ bhūripañño;

So pūjito hoti sabhāya majjhe, pacchāpi so suggatigāmī hoti;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo’’ti. (jā. 1.15.97);

Tato senako gāthamāha –

‘‘Hatthī gavāssā maṇikuṇḍalā ca, thiyo ca iddhesu kulesu jātā;

Sabbāva tā upabhogā bhavanti, iddhassa posassa aniddhimanto;

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva seyyo’’ti. (jā. 1.15.98);

Tattha iddhassāti issarassa. Aniddhimantoti na kevalaṃ tā nāriyova, atha kho sabbe aniddhimantopi sattā tassa upabhogā bhavanti.

Tato paṇḍito ‘‘kiṃ esa jānātī’’ti vatvā ekaṃ kāraṇaṃ āharitvā dassento imaṃ gāthamāha –

‘‘Asaṃvihitakammantaṃ , bālaṃ dummedhamantinaṃ;

Sirī jahati dummedhaṃ, jiṇṇaṃva urago tacaṃ;

Etampi disvāna ahaṃ vadāmi;

Paññova seyyo na yasassi bālo’’ti. (jā. 1.15.99);

Tattha ‘‘sirī jahatī’’ti padassa cetiyajātakena (jā. 1.8.45 ādayo) attho vaṇṇetabbo.

Atha senako raññā ‘‘kīdisa’’nti vutte ‘‘deva, kiṃ esa taruṇadārako jānāti, suṇāthā’’ti vatvā ‘‘paṇḍitaṃ appaṭibhānaṃ karissāmī’’ti cintetvā imaṃ gāthamāha –

‘‘Pañca paṇḍitā mayaṃ bhaddante, sabbe pañjalikā upaṭṭhitā;

Tvaṃ no abhibhuyya issarosi, sakkova bhūtapati devarājā;

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva seyyo’’ti. (jā. 1.15.100);

Idaṃ kira sutvā rājā ‘‘sādhurūpaṃ senakena kāraṇaṃ ābhataṃ, sakkhissati nu kho me putto imassa vādaṃ bhinditvā aññaṃ kāraṇaṃ āharitu’’nti cintetvā ‘‘kīdisaṃ paṇḍitā’’ti āha. Senakena kira imasmiṃ kāraṇe ābhate ṭhapetvā bodhisattaṃ añño taṃ vādaṃ bhindituṃ samattho nāma natthi, tasmā mahāsatto attano ñāṇabalena tassa vādaṃ bhindanto ‘‘mahārāja, kimesa bālo jānāti, yasameva oloketi, paññāya visesaṃ na jānāti, suṇāthā’’ti vatvā imaṃ gāthamāha –

‘‘Dāsova paññassa yasassi bālo, atthesu jātesu tathāvidhesu;

Yaṃ paṇḍito nipuṇaṃ saṃvidheti, sammohamāpajjati tattha bālo;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo’’ti. (jā. 1.15.101);

Tattha atthesūti kiccesu jātesu. Saṃvidhetīti saṃvidahati.

Iti mahāsatto sinerupādato suvaṇṇavālukaṃ uddharanto viya gaganatale puṇṇacandaṃ uṭṭhāpento viya ca nayakāraṇaṃ dassesi. Evaṃ mahāsattena paññānubhāvaṃ dassetvā kathite rājā senakaṃ āha – ‘‘kīdisaṃ, senaka, sakkonto uttaripi kathehī’’ti. So koṭṭhe ṭhapitadhaññaṃ viya uggahitakaṃ khepetvā appaṭibhāno maṅkubhūto pajjhāyanto nisīdi. Sace hi so aññaṃ kāraṇaṃ āhareyya, na gāthāsahassenapi imaṃ jātakaṃ niṭṭhāyetha. Tassa pana appaṭibhānassa ṭhitakāle gambhīraṃ oghaṃ ānento viya mahāsatto uttaripi paññameva vaṇṇento imaṃ gāthamāha –

‘‘Addhā hi paññāva sataṃ pasatthā, kantā sirī bhogaratā manussā;

Ñāṇañca buddhānamatulyarūpaṃ, paññaṃ na acceti sirī kadācī’’ti. (jā. 1.15.102);

Tattha satanti buddhādīnaṃ sappurisānaṃ. Bhogaratāti mahārāja, yasmā andhabālamanussā bhogaratāva, tasmā tesaṃ sirī kantā. Yaso nāmesa paṇḍitehi garahito bālānaṃ kantoti cāyaṃ attho bhisajātakena (jā. 1.14.78 ādayo) vaṇṇetabbo. Buddhānanti sabbaññubuddhānañca ñāṇaṃ. Kadācīti kismiñci kāle ñāṇavantaṃ sirī nāma nātikkamati, devāti.

Taṃ sutvā rājā mahāsattassa pañhabyākaraṇena tuṭṭho ghanavassaṃ vassento viya mahāsattaṃ dhanena pūjento imaṃ gāthamāha –

‘‘Yaṃ taṃ apucchimha akittayī no, mahosadha kevaladhammadassī;

Gavaṃ sahassaṃ usabhañca nāgaṃ, ājaññayutte ca rathe dasa ime;

Pañhassa veyyākaraṇena tuṭṭho, dadāmi te gāmavarāni soḷasā’’ti. (jā. 1.15.103);

Tattha usabhañca nāganti tassa gavaṃ sahassassa usabhaṃ katvā alaṅkatapaṭiyattaṃ ārohanīyaṃ nāgaṃ dammīti.

Vīsatinipāte sirimantapañho niṭṭhito.

Channapathapañho

Tato paṭṭhāya bodhisattassa yaso mahā ahosi. Taṃ sabbaṃ udumbaradevīyeva vicāresi. Sā tassa soḷasavassikakāle cintesi ‘‘mama kaniṭṭho mahallako jāto, yasopissa mahā ahosi, āvāhamassa kātuṃ vaṭṭatī’’ti. Sā rañño tamatthaṃ ārocesi. Rājā ‘‘sādhu jānāpehi na’’nti āha. Sā taṃ jānāpetvā tena sampaṭicchite ‘‘tena hi, tāta, te kumārikaṃ ānemī’’ti āha. Atha mahāsatto ‘‘kadāci imehi ānītā mama na rucceyya, sayameva tāva upadhāremī’’ti cintetvā evamāha – ‘‘devi, katipāhaṃ mā kiñci rañño vadetha, ahaṃ ekaṃ kumārikaṃ sayaṃ pariyesitvā mama cittarucitaṃ tumhākaṃ ācikkhissāmī’’ti. ‘‘Evaṃ karohi, tātā’’ti. So deviṃ vanditvā attano gharaṃ gantvā sahāyakānaṃ saññaṃ datvā aññātakavesena tunnavāyaupakaraṇāni gahetvā ekakova uttaradvārena nikkhamitvā uttarayavamajjhakaṃ pāyāsi. Tadā pana tattha ekaṃ porāṇaseṭṭhikulaṃ parikkhīṇaṃ ahosi. Tassa kulassa dhītā amarādevī nāma abhirūpā dassanīyā pāsādikā sabbalakkhaṇasampannā puññavatī. Sā taṃ divasaṃ pātova yāguṃ pacitvā ādāya ‘‘pitu kasanaṭṭhānaṃ gamissāmī’’ti nikkhamitvā tameva maggaṃ paṭipajji. Mahāsatto taṃ āgacchantiṃ disvā ‘‘sabbalakkhaṇasampannāyaṃ itthī, sace apariggahā, imāya me pādaparicārikāya bhavituṃ vaṭṭatī’’ti cintesi.

Sāpi taṃ disvāva ‘‘sace evarūpassa purisassa gehe bhaveyyaṃ, sakkā mayā kuṭumbaṃ saṇṭhāpetu’’nti cintesi.

Atha mahāsatto – ‘‘imissā sapariggahāpariggahabhāvaṃ na jānāmi, hatthamuṭṭhiyā naṃ pucchissāmi, sace esā paṇḍitā bhavissati, jānissati. No ce, na jānissati, idheva naṃ chaḍḍetvā gacchāmī’’ti cintetvā dūre ṭhitova hatthamuṭṭhimakāsi. Sāpi ‘‘ayaṃ mama sasāmikāsāmikabhāvaṃ pucchatī’’ti ñatvā hatthaṃ pasāresi. So apariggahabhāvaṃ ñatvā samīpaṃ gantvā ‘‘bhadde, kā nāma tva’’nti pucchi. ‘‘Sāmi, ahaṃ atīte vā anāgate vā etarahi vā yaṃ natthi, tannāmikā’’ti. ‘‘Bhadde, loke amarā nāma natthi, tvaṃ amarā nāma bhavissasī’’ti. ‘‘Evaṃ, sāmī’’ti. ‘‘Bhadde, kassa yāguṃ harissasī’’ti? ‘‘Pubbadevatāya, sāmī’’ti. ‘‘Bhadde, pubbadevatā nāma mātāpitaro, tava pitu yāguṃ harissasi maññe’’ti. ‘‘Evaṃ, sāmī’’ti. ‘‘Bhadde, tava pitā kiṃ karotī’’ti? ‘‘Sāmi, ekaṃ dvidhā karotī’’ti. ‘‘Ekassa dvidhākaraṇaṃ nāma kasanaṃ, tava pitā kasatī’’ti . ‘‘Evaṃ, sāmī’’ti. ‘‘Katarasmiṃ pana ṭhāne te pitā kasatī’’ti? ‘‘Yattha sakiṃ gatā na enti, tasmiṃ ṭhāne, sāmī’’ti. ‘‘Sakiṃ gatānaṃ na paccāgamanaṭṭhānaṃ nāma susānaṃ, susānasantike kasati, bhadde’’ti. ‘‘Evaṃ, sāmī’’ti. ‘‘Bhadde, ajjeva essasī’’ti. ‘‘Sace essati, na essā’’mi. ‘‘No ce essati, essāmi, sāmī’’ti. ‘‘Bhadde, pitā te maññe nadīpāre kasati, udake ente na essasi, anente essasī’’ti. ‘‘Evaṃ, sāmī’’ti. Ettakaṃ nāma mahāsatto ālāpasallāpaṃ karoti.

Atha naṃ amarādevī ‘‘yāguṃ pivissasi, sāmī’’ti nimantesi. Mahāsatto ‘‘paṭhamameva paṭikkhipanaṃ nāma avamaṅgala’’nti cintetvā ‘‘āma, pivissāmī’’ti āha. Sā pana yāgughaṭaṃ otāresi. Mahāsatto cintesi ‘‘sace pātiṃ adhovitvā hatthadhovanaṃ adatvā dassati, ettheva naṃ pahāya gamissāmī’’ti. Sā pana pātiṃ dhovitvā pātiyā udakaṃ āharitvā hatthadhovanaṃ datvā tucchapātiṃ hatthe aṭṭhapetvā bhūmiyaṃ ṭhapetvā ghaṭaṃ āluḷetvā yāguyā pūresi, tattha pana sitthāni mahantāni. Atha naṃ mahāsatto āha ‘‘kiṃ, bhadde, atibahalā yāgū’’ti. ‘‘Udakaṃ na laddhaṃ, sāmī’’ti . ‘‘Kedāre udakaṃ na laddhaṃ bhavissati maññe’’ti. ‘‘Evaṃ, sāmī’’ti. Sā pitu yāguṃ ṭhapetvā bodhisattassa adāsi. So yāguṃ pivitvā mukhaṃ vikkhāletvā ‘‘bhadde, tuyhaṃ mātu gehaṃ gamissāmi, maggaṃ me ācikkhā’’ti āha. Sā ‘‘sādhū’’ti vatvā maggaṃ ācikkhantī ekakanipāte imaṃ gāthamāha –

‘‘Yena sattubilaṅgā ca, diguṇapalāso ca pupphito;

Yena dadāmi tena vadāmi, yena na dadāmi na tena vadāmi;

Esa maggo yavamajjhakassa, etaṃ annapathaṃ vijānāhī’’ti. (jā. 1.1.112);

Tassattho – ‘‘sāmi, antogāmaṃ pavisitvā ekaṃ sattuāpaṇaṃ passissasi, tato kañjikāpaṇaṃ, tesaṃ purato diguṇapaṇṇo koviḷāro supupphito, tasmā tvaṃ yena sattubilaṅgā ca koviḷāro ca pupphito, tena gantvā koviḷāramūle ṭhatvā dakkhiṇaṃ gaṇha vāmaṃ muñca, esa maggo yavamajjhakassa yavamajjhakagāme ṭhitassa amhākaṃ gehassa, etaṃ evaṃ paṭicchādetvā mayā vuttaṃ channapathaṃ paṭicchannapathaṃ channapathaṃ vā paṭicchannakāraṇaṃ vijānāhī’’ti. Ettha hi yena dadāmīti yena hatthena dadāmi, idaṃ dakkhiṇahatthaṃ sandhāya vuttaṃ, itaraṃ vāmahatthaṃ. Evaṃ sā tassa maggaṃ ācikkhitvā pitu yāguṃ gahetvā agamāsi.

Channapathapañho niṭṭhito.

Amarādevipariyesanā

Sopi tāya kathitamaggeneva taṃ gehaṃ gato. Atha naṃ amarādeviyā mātā disvā āsanaṃ datvā ‘‘yāguṃ pivissasi, sāmī’’ti āha. ‘‘Amma, kaniṭṭhabhaginiyā me amarādeviyā thokā yāgu me dinnā’’ti. Taṃ sutvā sā ‘‘dhītu me atthāya āgato bhavissatī’’ti aññāsi. Mahāsatto tesaṃ duggatabhāvaṃ jānantopi ‘‘amma, ahaṃ tunnavāyo, kiñci sibbitabbayuttakaṃ atthī’’ti pucchi. ‘‘Atthi, sāmi, mūlaṃ pana natthī’’ti? ‘‘Amma mūlena kammaṃ natthi, ānehi, sibbissāmi na’’nti. Sā jiṇṇasāṭakāni āharitvā adāsi. Bodhisatto āhaṭāhaṭaṃ niṭṭhāpesiyeva. Puññavato hi kiriyā nāma samijjhatiyeva. Atha naṃ āha ‘‘amma, vīthibhāgena āroceyyāsī’’ti. Sā sakalagāmaṃ ārocesi. Mahāsatto tunnavāyakammaṃ katvā ekāheneva sahassaṃ kahāpaṇaṃ uppādesi. Mahallikāpissa pātarāsabhattaṃ pacitvā datvā ‘‘tāta, sāyamāsaṃ kittakaṃ pacāmī’’ti āha. ‘‘Amma, yattakā imasmiṃ gehe bhuñjanti, tesaṃ pamāṇenā’’ti. Sā anekasūpabyañjanaṃ bahubhattaṃ paci. Amarādevīpi sāyaṃ sīsena dārukalāpaṃ, ucchaṅgena paṇṇaṃ ādāya araññato āgantvā puragehadvāre dārukalāpaṃ nikkhipitvā pacchimadvārena gehaṃ pāvisi. Pitāpissā sāyataraṃ āgamāsi. Mahāsatto nānaggarasabhojanaṃ bhuñji. Itarā mātāpitaro bhojetvā pacchā sayaṃ bhuñjitvā mātāpitūnaṃ pāde dhovitvā mahāsattassa pāde dhovi.

So taṃ pariggaṇhanto katipāhaṃ tattheva vasi. Atha naṃ vīmaṃsanto ekadivasaṃ āha – ‘‘bhadde, aḍḍhanāḷikataṇḍule gahetvā tato mayhaṃ yāguñca pūvañca bhattañca pacāhī’’ti. Sā ‘‘sādhū’’ti sampaṭicchitvā taṇḍule koṭṭetvā mūlataṇḍulehi bhattaṃ, majjhimataṇḍulehi yāguṃ, kaṇakāhi pūvaṃ pacitvā tadanurūpaṃ sūpabyañjanaṃ sampādetvā mahāsattassa sabyañjanaṃ yāguṃ adāsi. Sā yāgu mukhe ṭhapitamattāva satta rasaharaṇisahassāni pharitvā aṭṭhāsi. So tassā vīmaṃsanatthameva ‘‘bhadde, yāguṃ pacituṃ ajānantī kimatthaṃ mama taṇḍule nāsesī’’ti kuddho viya saha kheḷena niṭṭhubhitvā bhūmiyaṃ pātesi. Sā tassa akujjhitvāva ‘‘sāmi, sace yāgu na sundarā, pūvaṃ khādā’’ti pūvaṃ adāsi. Tampi tatheva akāsi. ‘‘Sace, sāmi, pūvaṃ na sundaraṃ, bhattaṃ bhuñjā’’ti bhattaṃ adāsi. Bhattampi tatheva katvā ‘‘bhadde, tvaṃ pacituṃ ajānantī mama santakaṃ kimatthaṃ nāsesī’’ti kuddho viya tīṇipi ekato madditvā sīsato paṭṭhāya sakalasarīraṃ limpitvā ‘‘gaccha, dvāre nisīdāhī’’ti āha. Sā akujjhitvāva ‘‘sādhu, sāmī’’ti gantvā tathā akāsi. So tassā nihatamānabhāvaṃ ñatvā ‘‘bhadde, ehī’’ti āha. Sā akujjhitvā ekavacaneneva āgatā. Mahāsatto pana āgacchanto kahāpaṇasahassena saddhiṃ ekasāṭakayugaṃ tambūlapasibbake ṭhapetvā āgato. Atha so taṃ sāṭakaṃ nīharitvā tassā hatthe ṭhapetvā ‘‘bhadde, tava sahāyikāhi saddhiṃ nhāyitvā imaṃ sāṭakaṃ nivāsetvā ehī’’ti āha. Sā tathā akāsi.

Paṇḍito uppāditadhanañca, ābhatadhanañca sabbaṃ tassā mātāpitūnaṃ datvā samassāsetvā sasure āpucchitvā taṃ ādāya nagarābhimukho agamāsi. Antarāmagge tassā vīmaṃsanatthāya chattañca upāhanañca datvā evamāha – ‘‘bhadde, imaṃ chattaṃ gahetvā attānaṃ dhārehi, upāhanaṃ abhiruhitvā yāhī’’ti. Sā taṃ gahetvā tathā akatvā abbhokāse sūriyasantāpe chattaṃ adhāretvā vanante dhāretvā gacchati, thalaṭṭhāne upāhanaṃ paṭimuñcitvā udakaṭṭhānaṃ sampattakāle abhiruhitvā gacchati. Bodhisatto taṃ kāraṇaṃ disvā pucchi ‘‘kiṃ, bhadde, thalaṭṭhāne upāhanaṃ paṭimuñcitvā udakaṭṭhāne abhiruhitvā gacchasi, sūriyasantāpe chattaṃ adhāretvā vanante dhāretvā’’ti? Sā āha – ‘‘sāmi, thalaṭṭhāne kaṇṭakādīni passāmi, udakaṭṭhāne macchakacchapakaṇṭakādīni na passāmi, tesu pāde paviṭṭhesu dukkhavedanā bhaveyya, abbhokāse sukkharukkhakaṇṭakādīni natthi, vanantaraṃ paviṭṭhānaṃ pana sukkharukkhadaṇḍādikesu matthake patitesu dukkhavedanā bhaveyya, tasmā tāni paṭighātanatthāya evaṃ karomī’’ti.

Bodhisatto dvīhi kāraṇehi tassā kathaṃ sutvā tussitvā gacchanto ekasmiṃ ṭhāne phalasampannaṃ ekaṃ badararukkhaṃ disvā badararukkhamūle nisīdi. Sā badararukkhamūle nisinnaṃ mahāsattaṃ disvā ‘‘sāmi, abhiruhitvā badaraphalaṃ gahetvā khādāhi, mayhampi dehī’’ti āha. ‘‘Bhadde, ahaṃ kilamāmi, abhiruhituṃ na sakkomi, tvameva abhiruhā’’ti. Sā tassa vacanaṃ sutvā badararukkhaṃ abhiruyha sākhantare nisīditvā phalaṃ ocini. Bodhisatto taṃ āha – ‘‘bhadde, phalaṃ mayhaṃ dehī’’ti. Sā ‘‘ayaṃ puriso paṇḍito vā apaṇḍito vā vīmaṃsissāmī’’ti cintetvā taṃ āha ‘‘sāmi, uṇhaphalaṃ khādissasi, udāhu sītaphala’’nti? So taṃ kāraṇaṃ ajānanto viya evamāha – ‘‘bhadde, uṇhaphalena me attho’’ti . Sā phalāni bhūmiyaṃ khipitvā ‘‘sāmi, khādā’’ti āha. Bodhisatto taṃ gahetvā dhamento khādi. Puna vīmaṃsamāno naṃ evamāha – ‘‘bhadde, sītalaṃ me dehī’’ti. Atha sā badaraphalāni tiṇabhūmiyā upari khipi. So taṃ gahetvā khāditvā ‘‘ayaṃ dārikā ativiya paṇḍitā’’ti cintetvā tussi. Atha mahāsatto taṃ āha – ‘‘bhadde, badararukkhato otarāhī’’ti. Sā mahāsattassa vacanaṃ sutvā rukkhato otaritvā ghaṭaṃ gahetvā nadiṃ gantvā udakaṃ ānetvā mahāsattassa adāsi. Mahāsatto pivitvā mukhaṃ vikkhāletvā tato uṭṭhāya gacchanto nagarameva sampatto.

Atha so taṃ vīmaṃsanatthāya dovārikassa gehe ṭhapetvā dovārikassa bhariyāya ācikkhitvā attano nivesanaṃ gantvā purise āmantetvā ‘‘asukagehe itthiṃ ṭhapetvā āgatomhi, imaṃ sahassaṃ ādāya gantvā taṃ vīmaṃsathā’’ti sahassaṃ datvā pesesi. Te tathā kariṃsu. Sā āha – ‘‘idaṃ mama sāmikassa pādarajampi na agghatī’’ti. Te āgantvā paṇḍitassa ārocesuṃ. Punapi yāvatatiyaṃ pesetvā catutthe vāre mahāsatto teyeva ‘‘tena hi naṃ hatthe gahetvā kaḍḍhantā ānethā’’ti āha. Te tathā kariṃsu. Sā mahāsattaṃ mahāsampattiyaṃ ṭhitaṃ na sañjāni, naṃ oloketvā ca pana hasi ceva rodi ca. So ubhayakāraṇaṃ pucchi. Atha naṃ sā āha – ‘‘sāmi, ahaṃ hasamānā tava sampattiṃ oloketvā ‘ayaṃ akāraṇena na laddhā, purimabhave kusalaṃ katvā laddhā, aho puññānaṃ phalaṃ nāmā’ti hasiṃ. Rodamānā pana ‘idāni parassa rakkhitagopitavatthumhi aparajjhitvā nirayaṃ gamissatī’ti tayi kāruññena rodi’’nti.

So taṃ vīmaṃsitvā suddhabhāvaṃ ñatvā ‘‘gacchatha naṃ tattheva nethā’’ti vatvā pesetvā puna tunnavāyavesaṃ gahetvā gantvā tāya saddhiṃ sayitvā punadivase pātova rājakulaṃ pavisitvā udumbaradeviyā ārocesi. Sā rañño ārocetvā amarādeviṃ sabbālaṅkārehi alaṅkaritvā mahāyogge nisīdāpetvā mahantena sakkārena mahāsattassa gehaṃ netvā maṅgalaṃ kāresi. Rājā bodhisattassa sahassamūlaṃ paṇṇākāraṃ pesesi. Dovārike ādiṃ katvā sakalanagaravāsino paṇṇākāre pahiṇiṃsu. Amarādevīpi raññā pahitaṃ paṇṇākāraṃ dvidhā bhinditvā ekaṃ koṭṭhāsaṃ rañño pesesi. Etenupāyena sakalanagaravāsīnampi paṇṇākāraṃ pesetvā nagaraṃ saṅgaṇhi. Tato paṭṭhāya mahāsatto tāya saddhiṃ samaggavāsaṃ vasanto rañño atthañca dhammañca anusāsi.

Amarādevipariyesanā niṭṭhitā.

Sabbaratanathenavaṇṇanā

Athekadivasaṃ senako itare tayo attano santikaṃ āgate āmantesi ‘‘ambho, mayaṃ gahapatiputtassa mahosadhasseva nappahoma, idāni pana tena attanā byattatarā bhariyā ānītā, kinti naṃ rañño antare paribhindeyyāmā’’ti. ‘‘Ācariya, mayaṃ kiṃ jānāma, tvaṃyeva jānāhī’’ti. ‘‘Hotu mā cintayittha, attheko upāyo, ahaṃ rañño cūḷāmaṇiṃ thenetvā āharissāmi, pukkusa, tvaṃ suvaṇṇamālaṃ āhara, kāminda, tvaṃ kambalaṃ, devinda, tvaṃ suvaṇṇapādukanti evaṃ mayaṃ cattāropi upāyena tāni āharissāma, tato amhākaṃ gehe aṭṭhapetvā gahapatiputtassa gehaṃ pesessāmā’’ti. Atha kho te cattāropi tathā kariṃsu. Tesu senako tāva cūḷāmaṇiṃ takkaghaṭe pakkhipitvā dāsiyā hatthe ṭhapetvā pesesi ‘‘imaṃ takkaghaṭaṃ aññesaṃ gaṇhantānaṃ adatvā sace mahosadhassa gehe gaṇhāti, ghaṭeneva saddhiṃ dehī’’ti. Sā paṇḍitassa gharadvāraṃ gantvā ‘‘takkaṃ gaṇhatha, takkaṃ gaṇhathā’’ti aparāparaṃ carati.

Amarādevī dvāre ṭhitā tassā kiriyaṃ disvā ‘‘ayaṃ aññattha na gacchati, bhavitabbamettha kāraṇenā’’ti iṅgitasaññāya dāsiyo paṭikkamāpetvā sayameva ‘‘amma, ehi takkaṃ gaṇhissāmī’’ti pakkositvā tassā āgatakāle dāsīnaṃ saññaṃ datvā tāsu anāgacchantīsu ‘‘gaccha, amma, dāsiyo pakkosāhī’’ti tameva pesetvā takkaghaṭe hatthaṃ otāretvā maṇiṃ disvā taṃ dāsiṃ pucchi ‘‘amma, tvaṃ kassa santakā’’ti? ‘‘Ayye, senakapaṇḍitassa dāsīmhī’’ti. Tato tassā nāmaṃ tassā ca mātuyā nāmaṃ pucchitvā ‘‘asukā nāmā’’ti vutte ‘‘amma, imaṃ takkaṃ katimūla’’nti pucchi. ‘‘Ayye, catunāḷika’’nti. ‘‘Tena hi, amma, imaṃ takkaṃ me dehī’’ti vatvā ‘‘ayye, tumhesu gaṇhantīsu mūlena me ko attho, ghaṭeneva saddhiṃ gaṇhathā’’ti vutte ‘‘tena hi yāhī’’ti taṃ uyyojetvā sā ‘‘asukamāse asukadivase senakācariyo asukāya nāma dāsiyā dhītāya asukāya nāma hatthe rañño cūḷāmaṇiṃ pahenakatthāya pahiṇī’’ti paṇṇe likhitvā takkaṃ gaṇhi. Pukkusopi suvaṇṇamālaṃ sumanapupphacaṅkoṭake ṭhapetvā sumanapupphena paṭicchādetvā tatheva pesesi. Kāmindopi kambalaṃ paṇṇapacchiyaṃ ṭhapetvā paṇṇehi chādetvā pesesi. Devindopi suvaṇṇapādukaṃ yavakalāpantare bandhitvā pesesi. Sā sabbānipi tāni gahetvā paṇṇe akkharāni āropetvā mahāsattassa ācikkhitvā ṭhapesi.

Tepi cattāro paṇḍitā rājakulaṃ gantvā ‘‘kiṃ, deva, tumhe cūḷāmaṇiṃ na piḷandhathā’’ti āhaṃsu. Rājā ‘‘piḷandhissāmi āharathā’’ti purise āha. Te maṇiṃ na passiṃsu, itarānipi na passiṃsuyeva. Atha te cattāro paṇḍitā ‘‘deva, tumhākaṃ ābharaṇāni mahosadhassa gehe atthi, so tāni sayaṃ vaḷañjeti, paṭisattu te mahārāja, gahapatiputto’’ti taṃ bhindiṃsu. Athassa atthacarakā manussā sīghaṃ gantvā ārocesuṃ. So ‘‘rājānaṃ disvā jānissāmī’’ti rājupaṭṭhānaṃ agamāsi. Rājā kujjhitvā ‘‘ko jānissati, kiṃ bhavissati kiṃ karissatī’’ti attānaṃ passituṃ nādāsi. Paṇḍito rañño kuddhabhāvaṃ ñatvā attano nivesanameva gato. Rājā ‘‘naṃ gaṇhathā’’ti āṇāpesi. Paṇḍito atthacarakānaṃ vacanaṃ sutvā ‘‘mayā apagantuṃ vaṭṭatī’’ti amarādeviyā saññaṃ datvā aññātakavesena nagarā nikkhamitvā dakkhiṇayavamajjhakagāmaṃ gantvā tasmiṃ kumbhakārakammaṃ akāsi. Nagare ‘‘paṇḍito palāto’’ti ekakolāhalaṃ jātaṃ.

Senakādayopi cattāro janā tassa palātabhāvaṃ ñatvā ‘‘mā cintayittha, mayaṃ kiṃ apaṇḍitā’’ti aññamaññaṃ ajānāpetvāva amarādeviyā paṇṇākāraṃ pahiṇiṃsu sā tehi catūhi pesitapaṇṇākāraṃ gahetvā ‘‘asuka-asukavelāya āgacchatū’’ti vatvā ekaṃ kūpaṃ khaṇāpetvā gūtharāsino saha udakena tattha pūretvā gūthakūpassa uparitale yantaphalakāhi pidahitvā kiḷañjena paṭicchādetvā sabbaṃ niṭṭhāpesi. Atha senako sāyanhasamaye nhatvā attānaṃ alaṅkaritvā nānaggarasabhojanaṃ bhuñjitvā bodhisattassa gehaṃ agamāsi. So gharadvāre ṭhatvā attano āgatabhāvaṃ jānāpesi. Sā ‘‘ehi, ācariyā’’ti āha. So gantvā tassā santike aṭṭhāsi. Sā evamāha – ‘‘sāmi, idāni ahaṃ tava vasaṃ gatā, attano sarīraṃ anhāyitvā sayituṃ ayutta’’nti. So tassā vacanaṃ sutvā ‘‘sādhū’’ti sampaṭicchi. Sā nikkhamitvā udakapūraṃ ghaṭaṃ gahetvā āsittā viya ‘‘ehi, ācariya, nhānatthāya phalakāni āruhā’’ti vatvā tassa phalakāni abhiruyha ṭhitakāle gehaṃ pavisitvā phalakakoṭiyaṃ akkamitvā gūthakūpe pātesi.

Pukkusopi sāyanhasamaye nhatvā alaṅkaritvā nānaggarasabhojanaṃ bhuñjitvā bodhisattassa gehaṃ gantvā gharadvāre ṭhatvā attano āgatabhāvaṃ jānāpesi. Ekā paricārikā itthī amarādeviyā ārocesi. Sā tassā vacanaṃ sutvā ‘‘ehi, ācariya, attano sarīraṃ anhāyitvā sayituṃ ayutta’’nti āha. So ‘‘sādhū’’ti sampaṭicchi. Sā nikkhamitvā udakapūraṃ ghaṭaṃ gahetvā āsiñcamānā viya ‘‘ehi, ācariya, nhānatthāya phalakāni abhiruhā’’ti āha. Tassa phalakāni abhiruyha ṭhitakāle sā gehaṃ pavisitvā phalakāni ākaḍḍhitvā gūthakūpe pātesi. Pukkusaṃ senako ‘‘ko eso’’ti pucchi. ‘‘Ahaṃ pukkuso’’ti. ‘‘Tvaṃ ko nāma manusso’’ti? ‘‘Ahaṃ senako’’ti aññamaññaṃ pucchitvā aṭṭhaṃsu. Tathā itare dvepi tattheva pātesi. Sabbepi te jegucche gūthakūpe aṭṭhaṃsu. Sā vibhātāya rattiyā tato ukkhipāpetvā, cattāropi jane khuramuṇḍe kārāpetvā taṇḍulāni gāhāpetvā udakena temetvā koṭṭāpetvā cuṇṇaṃ bahalayāguṃ pacāpetvā madditvā sīsato paṭṭhāya sakalasarīraṃ vilimpāpetvā tūlapicūni gāhāpetvā tatheva sīsato paṭṭhāya okirāpetvā mahādukkhaṃ pāpetvā kilañjakucchiyaṃ nipajjāpetvā veṭhetvā rañño ārocetukāmā hutvā tehi saddhiṃ cattāri ratanāni gāhāpetvā rañño santikaṃ gantvā rājānaṃ vanditvā ekamantaṃ nisīditvā – ‘‘deva, setavānaraṃ nāma mahāpaṇṇākāraṃ paṭiggaṇhathā’’ti vatvā cattāri kilañjāni rañño pādamūle ṭhapāpesi. Atha rājā vivarāpetvā setamakkaṭasadise cattāropi jane passi. Atha sabbe manussā ‘‘aho adiṭṭhapubbā, aho mahāsetavānarā’’ti vatvā mahāhasitaṃ hasiṃsu. Te cattāropi mahālajjā ahesuṃ.

Atha amarādevī attano sāmino niddosabhāvaṃ kathentī rājānaṃ āha – ‘‘deva, mahosadhapaṇḍito na coro, ime cattārova corā. Etesu hi senako maṇicoro, pukkuso suvaṇṇamālācoro, kāmindo kambalacoro, devindo suvaṇṇapādukācoro. Ime corā asukamāse asukadivase asukadāsidhītānaṃ asukadāsīnaṃ hatthe imāni ratanāni pahiṇanti. Imaṃ paṇṇaṃ passatha, attano santakañca gaṇhatha, core ca, deva, paṭicchathā’’ti. Sā cattāropi jane mahāvippakāraṃ pāpetvā rājānaṃ vanditvā attano gehameva gatā. Rājā bodhisattassa palātabhāvena tasmiṃ āsaṅkāya ca aññesaṃ paṇḍitapatimantīnaṃ abhāvena ca tesaṃ kiñci avatvā ‘‘paṇḍitā nhāpetvā attano gehāni gacchathā’’ti pesesi. Cattāro janā mahāvippakāraṃ patvā rājānaṃ vanditvā attano gehameva gatā.

Sabbaratanathenā niṭṭhitā.

Khajjopanakapañho

Athassa chatte adhivatthā devatā bodhisattassa dhammadesanaṃ assuṇantī ‘‘kiṃ nu kho kāraṇa’’nti āvajjamānā taṃ kāraṇaṃ ñatvā ‘‘paṇḍitassa ānayanakāraṇaṃ karissāmī’’ti cintetvā rattibhāge chattapiṇḍikaṃ vivaritvā rājānaṃ catukkanipāte devatāya pucchitapañhe āgate ‘‘hanti hatthehi pādehī’’tiādike cattāro pañhe pucchi. Rājā ajānanto ‘‘ahaṃ na jānāmi, aññe paṇḍite pucchissāmī’’ti ekadivasaṃ okāsaṃ yācitvā punadivase ‘‘āgacchantū’’ti catunnaṃ paṇḍitānaṃ sāsanaṃ pesesi. Tehi ‘‘mayaṃ khuramuṇḍā vīthiṃ otarantā lajjāmā’’ti vutte rājā cattāro nāḷipaṭṭe pesesi ‘‘ime sīsesu katvā āgacchantū’’ti. Tadā kira te nāḷipaṭṭā uppannā. Te āgantvā paññattāsane nisīdiṃsu. Atha rājā ‘‘senaka, ajja rattibhāge chatte adhivatthā devatā maṃ cattāro pañhe pucchi, ahaṃ pana ajānanto ‘paṇḍite pucchissāmī’ti avacaṃ, kathehi me te pañhe’’ti vatvā imaṃ gāthamāha –

‘‘Hanti hatthehi pādehi, mukhañca parisumbhati;

Sa ve rāja piyo hoti, kaṃ tena tvābhipassasī’’ti. (jā. 1.4.197);

Senako ajānanto ‘‘kiṃ hanti, kathaṃ hantī’’ti taṃ taṃ vilapitvā neva antaṃ passi, na koṭiṃ passi. Sesāpi appaṭibhānā ahesuṃ. Atha rājā vippaṭisārī hutvā puna rattibhāge devatāya ‘‘pañho te ñāto’’ti puṭṭho ‘‘mayā cattāro paṇḍitā puṭṭhā, tepi na jāniṃsū’’ti āha. Devatā ‘‘kiṃ te jānissanti, ṭhapetvā mahosadhapaṇḍitaṃ añño koci ete pañhe kathetuṃ samattho nāma natthi. Sace taṃ pakkosāpetvā ete pañhe na kathāpessasi, iminā te jalitena ayakūṭena sīsaṃ bhindissāmī’’ti rājānaṃ tajjetvā ‘‘mahārāja, agginā atthe sati khajjopanakaṃ dhamituṃ na vaṭṭati, khīrena atthe sati visāṇaṃ duhituṃ na vaṭṭatī’’ti vatvā imaṃ pañcakanipāte khajjopanakapañhaṃ udāhari –

‘‘Ko nu santamhi pajjote, aggipariyesanaṃ caraṃ;

Addakkhi ratti khajjotaṃ, jātavedaṃ amaññatha.

‘‘Svassa gomayacuṇṇāni, abhimatthaṃ tiṇāni ca;

Viparītāya saññāya, nāsakkhi pajjaletave.

‘‘Evampi anupāyena, atthaṃ na labhate migo;

Visāṇato gavaṃ dohaṃ, yattha khīraṃ na vindati.

‘‘Vividhehi upāyehi, atthaṃ papponti māṇavā;

Niggahena amittānaṃ, mittānaṃ paggahena ca.

‘‘Senāmokkhapalābhena, vallabhānaṃ nayena ca;

Jagatiṃ jagatipālā, āvasanti vasundhara’’nti. (jā. 1.5.75-79);

Tattha santamhi pajjoteti aggimhi sante. Caranti caranto. Addakkhīti passi, disvā ca pana vaṇṇasāmaññatāya khajjopanakaṃ ‘‘jātavedo ayaṃ bhavissatī’’ti amaññittha. Svassāti so assa khajjopanakassa upari sukhumāni gomayacuṇṇāni ceva tiṇāni ca. Abhimatthanti hatthehi ghaṃsitvā ākiranto jaṇṇukehi bhūmiyaṃ patiṭṭhāya mukhena dhamanto jālessāmi nanti viparītāya saññāya vāyamantopi jāletuṃ nāsakkhi. Migoti migasadiso andhabālo evaṃ anupāyena pariyesanto atthaṃ na labhati. Yatthāti yasmiṃ visāṇe khīrameva natthi, tato gāviṃ duhanto viya ca atthaṃ na vindati. Senāmokkhapalābhenāti senāmokkhānaṃ amaccānaṃ lābhena. Vallabhānanti piyamanāpānaṃ vissāsikānaṃ amaccānaṃ nayena ca. Vasundharanti vasusaṅkhātānaṃ ratanānaṃ dhāraṇato vasundharanti laddhanāmaṃ jagatiṃ jagatipālā rājāno āvasanti.

Na te tayā sadisā hutvā aggimhi vijjamāneyeva khajjopanakaṃ dhamanti. Mahārāja, tvaṃ pana aggimhi sati khajjopanakaṃ dhamanto viya, tulaṃ chaḍḍetvā hatthena tulayanto viya, khīrena atthe jāte visāṇato duhanto viya ca, senakādayo pucchasi, ete kiṃ jānanti. Khajjopanakasadisā hete. Aggikkhandhasadiso mahosadho paññāya jalati, taṃ pakkosāpetvā puccha. Ime te pañhe ajānantassa jīvitaṃ natthīti rājānaṃ tajjetvā antaradhāyi.

Khajjopanakapañho niṭṭhito.

Bhūripañho

Atha rājā maraṇabhayatajjito punadivase cattāro amacce pakkosāpetvā ‘‘tātā, tumhe cattāro catūsu rathesu ṭhatvā catūhi nagaradvārehi nikkhamitvā yattha mama puttaṃ mahosadhapaṇḍitaṃ passatha, tatthevassa sakkāraṃ katvā khippaṃ ānethā’’ti āṇāpesi. Tepi cattāro ekekena dvārena nikkhamiṃsu. Tesu tayo janā paṇḍitaṃ na passiṃsu. Dakkhiṇadvārena nikkhanto pana dakkhiṇayavamajjhakagāme mahāsattaṃ mattikaṃ āharitvā ācariyassa cakkaṃ vaṭṭetvā mattikāmakkhitasarīraṃ palālapiṭṭhake nisīditvā muṭṭhiṃ muṭṭhiṃ katvā appasūpaṃ yavabhattaṃ bhuñjamānaṃ passi. Kasmā panesa etaṃ kammaṃ akāsīti? Rājā kira ‘‘nissaṃsayaṃ paṇḍito rajjaṃ gaṇhissatī’’ti āsaṅkati. ‘‘So ‘kumbhakārakammena jīvatī’ti sutvā nirāsaṅko bhavissatī’’ti cintetvā evamakāsīti. So amaccaṃ disvā attano santikaṃ āgatabhāvaṃ ñatvā ‘‘ajja mayhaṃ yaso puna pākatiko bhavissati, amarādeviyā sampāditaṃ nānaggarasabhojanameva bhuñjissāmī’’ti cintetvā gahitaṃ yavabhattapiṇḍaṃ chaḍḍetvā uṭṭhāya mukhaṃ vikkhāletvā nisīdi. Tasmiṃ khaṇe so amacco taṃ upasaṅkami. So pana senakapakkhiko, tasmā naṃ ghaṭento ‘‘paṇḍita, ācariyasenakassa vacanaṃ niyyānikaṃ, tava nāma yase parihīne tathārūpā paññā patiṭṭhā hotuṃ nāsakkhi, idāni mattikāmakkhito palālapiṭṭhe nisīditvā evarūpaṃ bhattaṃ bhuñjasī’’ti vatvā dasakanipāte bhūripañhe paṭhamaṃ gāthamāha –

‘‘Saccaṃ kira, tvaṃ api bhūripañña, yā tādisī sirī dhitī matī ca;

Na tāyatebhāvavasūpanitaṃ, yo yavakaṃ bhuñjasi appasūpa’’nti. (jā. 1.10.145);

Tattha saccaṃ kirāti yaṃ ācariyasenako āha, taṃ kira saccameva. Sirīti issariyaṃ. Dhitīti abbhocchinnavīriyaṃ. Na tāyatebhāvavasūpanitanti abhāvassa avuḍḍhiyā vasaṃ upanītaṃ taṃ na rakkhati na gopeti, patiṭṭhā hotuṃ na sakkoti. Yavakanti yavabhattaṃ.

Atha naṃ mahāsatto ‘‘andhabāla, ahaṃ attano paññābalena puna taṃ yasaṃ pākatikaṃ kātukāmo evaṃ karomī’’ti vatvā imaṃ gāthādvayamāha –

‘‘Sukhaṃ dukkhena paripācayanto, kālākālaṃ vicinaṃ chandachanno;

Atthassa dvārāni avāpuranto, tenāhaṃ tussāmi yavodanena.

‘‘Kālañca ñatvā abhijīhanāya, mantehi atthaṃ paripācayitvā;

Vijambhissaṃ sīhavijambhitāni, tāyiddhiyā dakkhasi maṃ punāpī’’ti. (jā. 1.10.146-147);

Tattha dukkhenāti iminā kāyikacetasikadukkhena attano porāṇakasukhaṃ paṭipākatikakaraṇena paripācayantovaḍḍhento. Kālākālanti ayaṃ paṭicchanno hutvā caraṇakālo, ayaṃ appaṭicchannoti evaṃ kālañca akālañca vicinanto rañño kuddhakāle channena caritabbanti ñatvā chandena attano ruciyā channo paṭicchanno hutvā kumbhakārakammena jīvanto attano atthassa kāraṇasaṅkhātāni dvārāni avāpuranto viharāmi, tena kāraṇenāhaṃ yavodanena tussāmīti attho. Abhijīhanāyāti vīriyakaraṇassa. Mantehi atthaṃ paripācayitvāti attano ñāṇabalena mama yasaṃ vaḍḍhetvā manosilātale vijambhamāno sīho viya vijambhissaṃ, tāya iddhiyā maṃ punapi tvaṃ passissasīti.

Atha naṃ amacco āha – ‘‘paṇḍita, chatte adhivatthā devatā rājānaṃ pañhaṃ pucchi. Rājā cattāro paṇḍite pucchi. Tesu ekopi taṃ pañhaṃ kathetuṃ nāsakkhi, tasmā rājā tava santikaṃ maṃ pahiṇī’’ti. ‘‘Evaṃ sante paññāya ānubhāvaṃ kasmā na passasi, evarūpe hi kāle na issariyaṃ patiṭṭhā hoti, paññāsampannova patiṭṭhā hotī’’ti mahāsatto paññāya ānubhāvaṃ vaṇṇesi. Amacco raññā ‘‘paṇḍitaṃ diṭṭhaṭṭhāneyeva sakkāraṃ katvā ānethā’’ti dinnaṃ kahāpaṇasahassaṃ mahāsattassa hatthe ṭhapesi. Kumbhakāro ‘‘mahosadhapaṇḍito kira mayā pesakārakammaṃ kārito’’ti bhayaṃ āpajji. Atha naṃ mahāsatto ‘‘mā bhāyi, ācariya, bahūpakāro tvaṃ amhāka’’nti assāsetvā sahassaṃ datvā mattikāmakkhiteneva sarīrena rathe nisīditvā nagaraṃ pāvisi. Amacco rañño ārocetvā ‘‘tāta, kuhiṃ paṇḍito diṭṭho’’ti vutte ‘‘deva, dakkhiṇayavamajjhakagāme kumbhakārakammaṃ katvā jīvati, tumhe pakkosathāti sutvāva anhāyitvā mattikāmakkhiteneva sarīrena āgato’’ti āha. Rājā ‘‘sace mayhaṃ paccatthiko assa, issariyavidhinā careyya, nāyaṃ mama paccatthiko’’ti cintetvā ‘‘mama puttassa ‘attano gharaṃ gantvā nhatvā alaṅkaritvā mayā dinnavidhānena āgacchatū’ti vadeyyāthā’’ti āha. Taṃ sutvā paṇḍito tathā katvā āgantvā ‘‘pavisatū’’ti vutte pavisitvā rājānaṃ vanditvā ekamantaṃ aṭṭhāsi. Rājā paṭisanthāraṃ katvā paṇḍitaṃ vīmaṃsanto imaṃ gāthamāha –

‘‘Sukhīpi heke na karonti pāpaṃ, avaṇṇasaṃsaggabhayā puneke;

Pahū samāno vipulatthacintī, kiṃ kāraṇā me na karosi dukkha’’nti. (jā. 1.10.148);

Tattha sukhīti paṇḍita, ekacce ‘‘mayaṃ sukhino sampannaissariyā, alaṃ no ettakenā’’ti uttari issariyakāraṇā pāpaṃ na karonti, ekacce ‘‘evarūpassa no yasadāyakassa sāmikassa aparajjhantānaṃ avaṇṇo bhavissatī’’ti avaṇṇasaṃsaggabhayā na karonti. Eko na samattho hoti, eko mandapañño, tvaṃ pana samattho ca vipulatthacintī ca, icchanto pana sakalajambudīpe rajjampi kāreyyāsi. Kiṃ kāraṇā mama rajjaṃ gahetvā dukkhaṃ na karosīti.

Atha naṃ bodhisatto āha –

‘‘Na paṇḍitā attasukhassa hetu, pāpāni kammāni samācaranti;

Dukkhena phuṭṭhā khalitāpi santā, chandā ca dosā na jahanti dhamma’’nti. (jā. 1.10.149);

Tattha khalitāpīti sampattito khalitvā vipattiyaṃ ṭhitasabhāvā hutvāpi. Na jahanti dhammanti paveṇiyadhammampi sucaritadhammampi na jahanti.

Puna rājā tassa vīmaṃsanatthaṃ khattiyamāyaṃ kathento imaṃ gāthamāha –

‘‘Yena kenaci vaṇṇena, mudunā dāruṇena vā;

Uddhare dīnamattānaṃ, pacchā dhammaṃ samācare’’ti. (jā. 1.10.150);

Tattha dīnanti duggataṃ attānaṃ uddharitvā sampattiyaṃ ṭhapeyyāti.

Athassa mahāsatto rukkhūpamaṃ dassento imaṃ gāthamāha –

‘‘Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;

Na tassa sākhaṃ bhañjeyya, mittadubbho hi pāpako’’ti. (jā. 1.10.151);

Evañca pana vatvā – ‘‘mahārāja, yadi paribhuttarukkhassa sākhaṃ bhañjantopi mittadubbhī hoti , yehi tumhehi mama pitā uḷāre issariye patiṭṭhāpito, ahañca mahantena anuggahena anuggahito, tesu tumhesu aparajjhanto ahaṃ kathaṃ nāma mittadubbho na bhaveyya’’nti sabbathāpi attano amittadubbhibhāvaṃ kathetvā rañño cittācāraṃ codento imaṃ gāthamāha –

‘‘Yassāpi dhammaṃ puriso vijaññā, ye cassa kaṅkhaṃ vinayanti santo;

Taṃ hissa dīpañca parāyaṇañca, na tena mettiṃ jarayetha pañño’’ti. (jā. 1.10.152);

Tassattho – mahārāja, yassa ācariyassa santikā yo puriso appamattakampi dhammaṃ kāraṇaṃ jāneyya, ye cassa santo uppannaṃ kaṅkhaṃ vinayanti, taṃ tassa patiṭṭhānaṭṭhena dīpañceva parāyaṇañca, tādisena ācariyena saddhiṃ paṇḍito mittabhāvaṃ nāma na jīreyya na nāseyya.

Idāni taṃ ovadanto imaṃ gāthādvayamāha –

‘‘Alaso gihī kāmabhogī na sādhu, asaññato pabbajito na sādhu;

Rājā na sādhu anisammakārī, yo paṇḍito kodhano taṃ na sādhu.

‘‘Nisamma khattiyo kayirā, nānisamma disampati;

Nisammakārino rāja, yaso kitti ca vaḍḍhatī’’ti. (jā. 1.10.153-154);

Tattha na sādhūti na sundaro. Anisammakārīti kiñci sutvā anupadhāretvā attano paccakkhaṃ akatvā kārako. Yaso kitti cāti issariyaparivāro ca guṇakitti ca ekantena vaḍḍhatīti.

Bhūripañho niṭṭhito.

Devatāpañho

Evaṃ vutte rājā mahāsattaṃ samussitasetacchatte rājapallaṅke nisīdāpetvā sayaṃ nīcāsane nisīditvā āha – ‘‘paṇḍita, setacchatte adhivatthā devatā maṃ cattāro pañhe pucchi, te ahaṃ na jānāmi. Cattāropi paṇḍitā na jāniṃsu, kathehi me, tāta, te pañhe’’ti. Mahārāja, chatte adhivatthā devatā vā hotu, cātumahārājikādayo vā hontu, yena kenaci pucchitapañhaṃ ahaṃ kathetuṃ sakkomi. Vada, mahārāja, devatāya pucchitapañheti. Atha rājā devatāya pucchitaniyāmeneva kathento paṭhamaṃ gāthamāha –

‘‘Hanti hatthehi pādehi, mukhañca parisumbhati;

Sa ve rāja piyo hoti, kaṃ tena tvābhipassasī’’ti. (jā. 1.4.197);

Tattha hantīti paharati. Parisumbhatīti paharatiyeva. Sa veti so evaṃ karonto piyo hoti. Kaṃ tena tvābhipassasīti tena paharaṇakāraṇena piyaṃ katamaṃ puggalaṃ tvaṃ, rāja, abhipassasīti.

Mahāsattassa taṃ kathaṃ sutvāva gaganatale puṇṇacando viya attho pākaṭo ahosi. Atha mahāsatto ‘‘suṇa, mahārāja, yadā hi mātuaṅke nipanno daharakumāro haṭṭhatuṭṭho kīḷanto mātaraṃ hatthapādehi paharati, kese luñcati, muṭṭhinā mukhaṃ paharati, tadā naṃ mātā ‘coraputtaka, kathaṃ tvaṃ no evaṃ paharasī’tiādīni pemasinehavaseneva vatvā pemaṃ sandhāretuṃ asakkontī āliṅgitvā thanantare nipajjāpetvā mukhaṃ paricumbati. Iti so tassā evarūpe kāle piyataro hoti, tathā pitunopī’’ti evaṃ gaganamajjhe sūriyaṃ uṭṭhāpento viya pākaṭaṃ katvā pañhaṃ kathesi. Taṃ sutvā devatā chattapiṇḍikaṃ vivaritvā nikkhamitvā upaḍḍhaṃ sarīraṃ dassetvā ‘‘sukathito paṇḍitena pañho’’ti madhurassarena sādhukāraṃ datvā ratanacaṅkoṭakaṃ pūretvā dibbapupphagandhavāsehi bodhisattaṃ pūjetvā antaradhāyi. Rājāpi paṇḍitaṃ pupphādīhi pūjetvā itaraṃ pañhaṃ yācitvā ‘‘vada, mahārājā’’ti vutte dutiyaṃ gāthamāha –

‘‘Akkosati yathākāmaṃ, āgamañcassa icchati;

Sa ve rāja piyo hoti, kaṃ tena tvābhipassasī’’ti. (jā. 1.4.198);

Athassa mahāsatto – ‘‘mahārāja, mātā vacanapesanaṃ kātuṃ samatthaṃ sattaṭṭhavassikaṃ puttaṃ ‘tāta, khettaṃ gaccha, antarāpaṇaṃ gacchā’tiādīni vatvā ‘amma, sace idañcidañca khādanīyaṃ bhojanīyaṃ dassasi, gamissāmī’ti vutte ‘sādhu, putta, gaṇhāhī’ti vatvā deti. So dārako taṃ khāditvā bahi gantvā dārakehi saddhiṃ kīḷitvā mātupesanaṃ na gacchati. Mātarā ‘‘tāta, gacchāhī’ti vutte so mātaraṃ ‘amma, tvaṃ sītāya gharacchāyāya nisīdasi, kiṃ pana ahaṃ tava bahi pesanakammaṃ karissāmi, ahaṃ taṃ vañcemī’ti vatvā hatthavikāramukhavikāre katvā gato. Sā gacchantaṃ disvā kujjhitvā daṇḍakaṃ gahetvā ‘tvaṃ mama santakaṃ khāditvā khette kiccaṃ kātuṃ na icchasī’ti tajjentī vegena palāyantaṃ anubandhitvā pāpuṇituṃ asakkontī ‘corā taṃ khaṇḍākhaṇḍaṃ chindantū’tiādīni vatvā yathākāmaṃ akkosati paribhāsati. Yaṃ pana mukhena bhaṇati, tathā hadaye appamattakampi na icchati, āgamanañcassa icchati, so divasabhāgaṃ kīḷitvā sāyaṃ gehaṃ pavisituṃ avisahanto ñātakānaṃ santikaṃ gacchati. Mātāpissa āgamanamaggaṃ olokentī anāgacchantaṃ disvā ‘pavisituṃ na visahati maññe’ti sokassa hadayaṃ pūretvā assupuṇṇehi nettehi ñātighare upadhārentī puttaṃ disvā āliṅgitvā sīse cumbitvā ubhohi hatthehi daḷhaṃ gahetvā ‘tāta piyaputtaka, mama vacanaṃ hadaye ṭhapesī’ti atirekataraṃ pemaṃ uppādesi. Evaṃ, mahārāja, mātuyā kuddhakāle putto piyataro nāma hotī’’ti dutiyaṃ pañhaṃ kathesi. Devatā tatheva pūjesi.

Rājāpi pūjetvā tatiyaṃ pañhaṃ yācitvā ‘‘vada, mahārājā’’ti vutte tatiyaṃ gāthamāha –

‘‘Abbhakkhāti abhūtena, alikenābhisāraye;

Sa ve rāja piyo hoti, kaṃ tena tvābhipassasī’’ti. (jā. 1.4.199);

Athassa mahāsatto ‘‘rāja, yadā ubho jayampatikā rahogatā lokassādaratiyā kīḷantā ‘bhadde, tava mayi pemaṃ natthi, hadayaṃ te bahi gata’nti evaṃ aññamaññaṃ abhūtena abbhācikkhanti, alikena sārenti codenti, tadā te atirekataraṃ aññamaññaṃ piyāyanti. Evamassa pañhassa atthaṃ jānāhī’’ti kathesi. Devatā tatheva pūjesi.

Rājāpi pūjetvā itaraṃ pañhaṃ yācitvā ‘‘vada, mahārājā’’ti vutte catutthaṃ gāthamāha –

‘‘Haraṃ annañca pānañca, vatthasenāsanāni ca;

Aññadatthuharā santā, te ve rāja piyā honti;

Kaṃ tena tvābhipassasī’’ti. (jā. 1.4.200);

Athassa mahāsatto ‘‘mahārāja, ayaṃ pañho dhammikasamaṇabrāhmaṇe sandhāya vutto. Saddhāni hi kulāni idhalokaparalokaṃ saddahitvā denti ceva dātukāmāni ca honti, tāni tathārūpe samaṇabrāhmaṇe yācantepi laddhaṃ harante bhuñjantepi disvā ‘amheyeva yācanti, amhākaṃyeva santakāni annapānādīni paribhuñjantī’ti tesu atirekataraṃ pemaṃ karonti. Evaṃ kho, mahārāja, aññadatthuharā santā ekaṃsena yācantā ceva laddhaṃ harantā ca samānā piyā hontī’’ti kathesi. Imasmiṃ pana pañhe kathite devatā tatheva pūjetvā sādhukāraṃ datvā sattaratanapūraṃ ratanacaṅkoṭakaṃ ‘‘gaṇha, mahāpaṇḍitā’’ti mahāsattassa pādamūle khipi. Rājāpissa atirekataraṃ pūjaṃ karonto ativiya pasīditvā senāpatiṭṭhānaṃ adāsi. Tato paṭṭhāya mahāsattassa yaso mahā ahosi.

Devatāpañho niṭṭhito.

Pañcapaṇḍitapañho

Puna te cattāro paṇḍitā ‘‘ambho, gahapatiputto idāni mahantataro jāto, kiṃ karomā’’ti mantayiṃsu. Atha ne senako āha – ‘‘hotu diṭṭho me upāyo, mayaṃ gahapatiputtaṃ upasaṅkamitvā ‘rahassaṃ nāma kassa kathetuṃ vaṭṭatī’ti pucchissāma, so ‘na kassaci kathetabba’nti vakkhati. Atha naṃ ‘gahapatiputto te, deva, paccatthiko jāto’ti paribhindissāmā’’ti. Te cattāropi paṇḍitā tassa gharaṃ gantvā paṭisanthāraṃ katvā ‘‘paṇḍita, pañhaṃ pucchitukāmamhā’’ti vatvā ‘‘pucchathā’’ti vutte senako pucchi ‘‘paṇḍita, purisena nāma kattha patiṭṭhātabba’’nti? ‘‘Sacce patiṭṭhātabba’’nti. ‘‘Sacce patiṭṭhitena kiṃ uppādetabba’’nti? ‘‘Dhanaṃ uppādetabba’’nti. ‘‘Dhanaṃ uppādetvā kiṃ kātabba’’nti? ‘‘Manto gahetabbo’’ti. ‘‘Mantaṃ gahetvā kiṃ kātabba’’nti? ‘‘Attano rahassaṃ parassa na kathetabba’’nti. Te ‘‘sādhu paṇḍitā’’ti vatvā tuṭṭhamānasā hutvā ‘‘idāni gahapatiputtassa piṭṭhiṃ passissāmā’’ti rañño santikaṃ gantvā ‘‘mahārāja, gahapatiputto te paccatthiko jāto’’ti vadiṃsu. ‘‘Nāhaṃ tumhākaṃ vacanaṃ saddahāmi, na so mayhaṃ paccatthiko bhavissatī’’ti . Saccaṃ, mahārāja, saddahatha, asaddahanto pana tameva pucchatha ‘‘paṇḍita, attano rahassaṃ nāma kassa kathetabba’’nti? Sace paccatthiko na bhavissati, ‘‘asukassa nāma kathetabba’’nti vakkhati. Sace paccatthiko bhavissati, ‘‘kassaci na kathetabbaṃ, manorathe paripuṇṇe kathetabba’’nti vakkhati. Tadā amhākaṃ vacanaṃ saddahitvā nikkaṅkhā bhaveyyāthāti. So ‘‘sādhū’’ti sampaṭicchitvā ekadivasaṃ sabbesu samāgantvā nisinnesu vīsatinipāte pañcapaṇḍitapañhe paṭhamaṃ gāthamāha –

‘‘Pañca paṇḍitā samāgatāttha, pañhā me paṭibhāti taṃ suṇātha;

Nindiyamatthaṃ pasaṃsiyaṃ vā, kassevāvikareyya guyhamattha’’nti. (jā. 1.15.315);

Evaṃ vutte senako ‘‘rājānampi amhākaṃyeva abbhantare pakkhipissāmī’’ti cintetvā imaṃ gāthamāha –

‘‘Tvaṃ āvikarohi bhūmipāla, bhattā bhārasaho tuvaṃ vadetaṃ;

Tava chandarucīni sammasitvā, atha vakkhanti janinda pañca dhīrā’’ti. (jā. 1.15.316);

Tattha bhattāti tvaṃ amhākaṃ sāmiko ceva uppannassa ca bhārassa saho, paṭhamaṃ tāva tvameva etaṃ vadehi. Tava chandarucīnīti pacchā tava chandañceva ruccanakāraṇāni ca sammasitvā ime pañca paṇḍitā vakkhanti.

Atha rājā attano kilesavasikatāya imaṃ gāthamāha –

‘‘Yā sīlavatī anaññatheyyā, bhattucchandavasānugā piyā manāpā;

Nindiyamatthaṃ pasaṃsiyaṃ vā, bhariyāyāvikareyya guyhamattha’’nti. (jā. 1.15.317);

Tattha anaññatheyyāti kilesavasena aññena na thenitabbā.

Tato senako ‘‘idāni rājānaṃ amhākaṃ abbhantare pakkhipimhā’’ti tussitvā sayaṃkatakāraṇameva dīpento imaṃ gāthamāha –

‘‘Yo kicchagatassa āturassa, saraṇaṃ hoti gatī parāyaṇañca;

Nindiyamatthaṃ pasaṃsiyaṃ vā, sakhinovāvikareyya guyhamattha’’nti. (jā. 1.15.318);

Atha rājā pukkusaṃ pucchi ‘‘kathaṃ, pukkusa, passasi, nindiyaṃ vā pasaṃsiyaṃ vā rahassaṃ kassa kathetabba’’nti? So kathento imaṃ gāthamāha –

‘‘Jeṭṭho atha majjhimo kaniṭṭho, yo ce sīlasamāhito ṭhitatto;

Nindiyamatthaṃ pasaṃsiyaṃ vā, bhātuvāvikareyya guyhamattha’’nti. (jā. 1.15.319);

Tattha ṭhitattoti ṭhitasabhāvo nibbisevano.

Tato rājā kāmindaṃ pucchi ‘‘kathaṃ kāminda passasi, rahassaṃ kassa kathetabba’’nti? So kathento imaṃ gāthamāha –

‘‘Yo ve pituhadayassa paddhagū, anujāto pitaraṃ anomapañño;

Nindiyamatthaṃ pasaṃsiyaṃ vā, puttassāvikareyya guyhamattha’’nti. (jā. 1.15.320);

Tattha paddhagūti pesanakārako yo pitussa pesanaṃ karoti, pitu cittassa vase vattati, ovādakkhamo hotīti attho. Anujātoti tayo puttā atijāto ca anujāto ca avajāto cāti. Anuppannaṃ yasaṃ uppādento atijāto, kulabhāro avajāto, kulapaveṇirakkhako pana anujāto. Taṃ sandhāya evamāha.

Tato rājā devindaṃ pucchi – ‘‘kathaṃ devinda, passasi, rahassaṃ kassa kathetabba’’nti? So attano katakāraṇameva kathento imaṃ gāthamāha –

‘‘Mātā dvipadājanindaseṭṭha, yā naṃ poseti chandasā piyena;

Nindiyamatthaṃ pasaṃsiyaṃ vā, mātuyāvikareyya guyhamattha’’nti. (jā. 1.15.321);

Tattha dvipadājanindaseṭṭhāti dvipadānaṃ seṭṭha, janinda. Chandasā piyenāti chandena ceva pemena ca.

Evaṃ te pucchitvā rājā paṇḍitaṃ pucchi ‘‘kathaṃ passasi, paṇḍita, rahassaṃ kassa kathetabba’’nti. ‘‘Mahārāja, yāva attano icchitaṃ na nipphajjati, tāva paṇḍito adhivāseyya, kassaci na katheyyā’’ti so imaṃ gāthamāha –

‘‘Guyhassa hi guyhameva sādhu, na hi guyhassa pasatthamāvikammaṃ;

Anipphannatā saheyya dhīro, nipphannova yathāsukhaṃ bhaṇeyyā’’ti. (jā. 1.15.322);

Tattha anipphannatāti mahārāja, yāva attano icchitaṃ na nipphajjati, tāva paṇḍito adhivāseyya, na kassaci katheyyāti.

Paṇḍitena pana evaṃ vutte rājā anattamano ahosi. Senako rājānaṃ olokesi, rājāpi senakamukhaṃ olokesi. Bodhisatto tesaṃ kiriyaṃ disvāva jāni ‘‘ime cattāro janā paṭhamameva maṃ rañño antare paribhindiṃsu, vīmaṃsanavasena pañho pucchito bhavissatī’’ti. Tesaṃ pana kathentānaññeva sūriyo atthaṅgato, dīpā jalitā. Paṇḍito ‘‘rājakammāni nāma bhāriyāni, na paññāyati ‘kiṃ bhavissatī’ti, khippameva gantuṃ vaṭṭatī’’ti uṭṭhāyāsanā rājānaṃ vanditvā nikkhamitvā cintesi ‘‘imesu eko ‘sahāyakassa kathetuṃ vaṭṭatī’ti āha , eko ‘bhātussa, eko puttassa, eko mātu kathetuṃ vaṭṭatī’ti āha. Imehi etaṃ katameva bhavissati, diṭṭhameva kathitanti maññāmi, hotu ajjeva etaṃ jānissāmī’’ti. Te pana cattāropi aññesu divasesu rājakulā nikkhamitvā rājanivesanadvāre ekassa bhattaambaṇassa piṭṭhe nisīditvā kiccakaraṇīyāni mantetvā gharāni gacchanti. Tasmā paṇḍito ‘‘ahaṃ etesaṃ catunnaṃ rahassaṃ ambaṇassa heṭṭhā nipajjitvā jānituṃ sakkuṇeyya’’nti cintetvā taṃ ambaṇaṃ ukkhipāpetvā attharaṇaṃ attharāpetvā ambaṇassa heṭṭhā pavisitvā purisānaṃ saññaṃ adāsi ‘‘tumhe catūsu paṇḍitesu mantetvā gatesu āgantvā maṃ āneyyāthā’’ti. Te ‘‘sādhū’’ti sampaṭicchitvā pakkamiṃsu. Senakopi rājānaṃ āha – ‘‘mahārāja, amhākaṃ vacanaṃ na saddahatha, idāni kiṃ karissathā’’ti. So tassa vacanaṃ gahetvā anisāmetvāva bhītatasito hutvā ‘‘idāni kiṃ karoma, senaka paṇḍitā’’ti pucchi. ‘‘Mahārāja, papañcaṃ akatvā kañci ajānāpetvā gahapatiputtaṃ māretuṃ vaṭṭatī’’ti. Rājā ‘‘senaka, ṭhapetvā tumhe añño mama atthakāmo nāma natthi, tumhe attano suhade gahetvā dvārantare ṭhatvā gahapatiputtassa pātova upaṭṭhānaṃ āgacchantassa khaggena sīsaṃ chindathā’’ti attano khaggaratanaṃ adāsi. Te ‘‘sādhu, deva, mā bhāyi, mayaṃ taṃ māressāmā’’ti vatvā nikkhamitvā ‘‘diṭṭhā no paccāmittassa piṭṭhī’’ti bhattaambaṇassa piṭṭhe nisīdiṃsu. Tato senako āha ‘‘ambho, ko gahapatiputtaṃ māressatī’’ti. Itare ‘‘tumheyeva ācariya, mārethā’’ti tasseva bhāraṃ kariṃsu.

Atha ne senako pucchi ‘‘tumhe ‘rahassaṃ nāma asukassa asukassa kathetabba’nti vadatha, kiṃ vo etaṃ kataṃ, udāhu diṭṭhaṃ suta’’nti? ‘‘Kataṃ etaṃ, ācariyā’’ti. Tumhe ‘‘rahassaṃ nāma sahāyakassa kathetabba’’nti vadatha, ‘‘kiṃ vo etaṃ kataṃ, udāhu diṭṭhaṃ suta’’nti? ‘‘Kataṃ etaṃ mayā’’ti? ‘‘Kathetha, ācariyā’’ti. ‘‘Imasmiṃ rahasse raññā ñāte jīvitaṃ me natthī’’ti. ‘‘Mā bhāyatha ācariya, idha tumhākaṃ rahassabhedako natthi, kathethā’’ti. So nakhena ambaṇaṃ koṭṭetvā ‘‘atthi nu kho imassa heṭṭhā gahapatiputto’’ti āha. ‘‘Ācariya, gahapatiputto attano issariyena evarūpaṃ ṭhānaṃ na pavisissati, idāni yasena matto bhavissati, kathetha tumhe’’ti. Senako tāva attano rahassaṃ kathento āha – ‘‘tumhe imasmiṃ nagare asukaṃ nāma vesiṃ jānāthā’’ti? ‘‘Āma, ācariyā’’ti. ‘‘Idāni sā paññāyatī’’ti. ‘‘Na paññāyati, ācariyā’’ti. ‘‘Ahaṃ sālavanuyyāne tāya saddhiṃ purisakiccaṃ katvā tassā piḷandhanesu lobhena taṃ māretvā tassāyeva sāṭakena bhaṇḍikaṃ katvā āharitvā amhākaṃ ghare asukabhūmikāya asuke nāma gabbhe nāgadantake laggesiṃ, vaḷañjetuṃ 3 visahāmi, purāṇabhāvamassa olokemi, evarūpaṃ aparādhakammaṃ katvā mayā ekassa sahāyakassa kathitaṃ, na tena kassaci kathitapubbaṃ, iminā kāraṇena ‘sahāyakassa guyhaṃ kathetabba’nti mayā kathita’’nti. Paṇḍito tassa rahassaṃ sādhukaṃ vavatthapetvā sallakkhesi.

Pukkusopi attano rahassaṃ kathento āha – ‘‘mama ūruyā kuṭṭhaṃ atthi, kaniṭṭho me pātova kañci ajānāpetvā taṃ dhovitvā bhesajjena makkhetvā upari pilotikaṃ datvā bandhati. Rājā mayi muducitto ‘ehi pukkusā’ti maṃ pakkositvā yebhuyyena mama ūruyāyeva sayati , sace pana etaṃ rājā jāneyya, maṃ māreyya. Taṃ mama kaniṭṭhaṃ ṭhapetvā añño jānanto nāma natthi, tena kāraṇena ‘rahassaṃ nāma bhātu kathetabba’nti mayā vutta’’nti. Kāmindopi attano rahassaṃ kathento āha – ‘‘maṃ kāḷapakkhe uposathadivase naradevo nāma yakkho gaṇhāti, ahaṃ ummattakasunakho viya viravāmi, svāhaṃ tamatthaṃ puttassa kathesiṃ. So mama yakkhena gahitabhāvaṃ ñatvā maṃ antogehagabbhe nipajjāpetvā dvāraṃ pidahitvā nikkhamitvā mama saddaṃ paṭicchādanatthaṃ dvāre samajjaṃ kāresi, iminā kāraṇena ‘rahassaṃ nāma puttassa kathetabba’nti mayā vutta’’nti. Tato tayopi devindaṃ pucchiṃsu. So attano rahassaṃ kathento āha – ‘‘mayā maṇipahaṃsanakammaṃ karontena rañño santakaṃ sakkena kusarañño dinnaṃ, siripavesanaṃ maṅgalamaṇiratanaṃ thenetvā mātuyā dinnaṃ. Sā kañci ajānāpetvā mama rājakulaṃ pavisanakāle taṃ mayhaṃ deti, ahaṃ tena maṇinā siriṃ pavesetvā rājanivesanaṃ gacchāmi. Rājā tumhehi saddhiṃ akathetvā paṭhamataraṃ mayā saddhiṃ kathesi. Devasikaṃ aṭṭha, soḷasa, dvattiṃsa, catusaṭṭhi kahāpaṇe mama paribbayatthāya deti . Sace tassa maṇiratanassa channabhāvaṃ rājā jāneyya, mayhaṃ jīvitaṃ natthi, iminā kāraṇena ‘rahassaṃ nāma mātu kathetabba’nti mayā vutta’’nti.

Mahāsatto sabbesampi guyhaṃ attano paccakkhaṃ akāsi . Te pana attano udaraṃ phāletvā antaṃ bāhiraṃ karontā viya rahassaṃ aññamaññaṃ kathetvā ‘‘tumhe appamattā pātova āgacchatha, gahapatiputtaṃ māressāmā’’ti uṭṭhāya pakkamiṃsu. Tesaṃ gatakāle paṇḍitassa purisā āgantvā ambaṇaṃ ukkhipitvā mahāsattaṃ ādāya pakkamiṃsu. So gharaṃ gantvā nhatvā alaṅkaritvā subhojanaṃ bhuñjitvā ‘‘ajja me bhaginī udumbaradevī rājagehato sāsanaṃ pesessatī’’ti ñatvā dvāre paccāyikaṃ purisaṃ ṭhapesi ‘‘rājagehato āgataṃ sīghaṃ pavesetvā mama dasseyyāsī’’ti. Evañca pana vatvā sayanapiṭṭhe nipajji. Tasmiṃ khaṇe rājāpi sayanapiṭṭhe nipannova paṇḍitassa guṇaṃ saritvā ‘‘mahosadhapaṇḍito sattavassikakālato paṭṭhāya maṃ upaṭṭhahanto na kiñci mayhaṃ anatthaṃ akāsi, devatāya pucchitapañhepi paṇḍite asati jīvitaṃ me laddhaṃ na siyā. Veripaccāmittānaṃ vacanaṃ gahetvā ‘asamadhuraṃ paṇḍitaṃ mārethā’ti khaggaṃ dentena ayuttaṃ mayā kataṃ, sve dāni naṃ passituṃ na labhissāmī’’ti sokaṃ uppādesi. Sarīrato sedā mucciṃsu. So sokasamappito cittassādaṃ na labhi. Udumbaradevīpi tena saddhiṃ ekasayanagatā taṃ ākāraṃ disvā ‘‘kiṃ nu kho mayhaṃ koci aparādho atthi, udāhu devassa kiñci sokakāraṇaṃ uppannaṃ, pucchissāmi tāva na’’nti imaṃ gāthamāha –

‘‘Kiṃ tvaṃ vimanosi rājaseṭṭha, dvipadajaninda vacanaṃ suṇoma metaṃ;

Kiṃ cintayamāno dummanosi, nūna deva aparādho atthi mayha’’nti. (jā. 1.15.323);

Atha rājā kathento gāthamāha –

‘‘Paṇhe vajjho mahosadhoti, āṇatto me vamāya bhūripañño;

Taṃ cintayamāno dummanosmi, na hi devī aparādho atthi tuyha’’nti. (jā. 1.15.324);

Tattha āṇattoti bhadde, cattāro paṇḍitā ‘‘mahosadho mama paccatthiko’’ti kathayiṃsu. Mayā tathato avicinitvā ‘‘vadhetha na’’nti bhūripañño vadhāya āṇatto. Taṃ kāraṇaṃ cintayamāno dummanosmīti.

Tassā tassa vacanaṃ sutvāva mahāsatte sinehena pabbatamatto soko uppajji. Tato sā cintesi ‘‘ekena upāyena rājānaṃ assāsetvā rañño niddaṃ okkamanakāle mama kaniṭṭhassa sāsanaṃ pahiṇissāmī’’ti. Atha sā ‘‘mahārāja, tayāvetaṃ kataṃ gahapatiputtaṃ mahante issariye patiṭṭhāpentena, tumhehi so senāpatiṭṭhāne ṭhapito, idāni kira so tumhākaṃyeva paccatthiko jāto, na kho pana paccatthiko khuddako nāma atthi, māretabbova, tumhe mā cintayitthā’’ti rājānaṃ assāsesi. So tanubhūtasoko niddaṃ okkami. Devī uṭṭhāya gabbhaṃ pavisitvā ‘‘tāta mahosadha, cattāro paṇḍitā taṃ paribhindiṃsu, rājā kuddho sve dvārantare taṃ vadhāya āṇāpesi, sve rājakulaṃ mā āgaccheyyāsi, āgacchanto pana nagaraṃ hatthagataṃ katvā samattho hutvā āgaccheyyāsī’’ti paṇṇaṃ likhitvā modakassa anto pakkhipitvā modakaṃ suttena veṭhetvā navabhājane katvā chādetvā lañchetvā atthacārikāya dāsiyā adāsi ‘‘imaṃ modakaṃ gahetvā mama kaniṭṭhassa dehī’’ti. Sā tathā akāsi. ‘‘Rattiṃ kathaṃ nikkhantā’’ti na cintetabbaṃ. Raññā paṭhamameva deviyā varo dinno, tena na naṃ koci nivāresi. Bodhisatto paṇṇākāraṃ gahetvā naṃ uyyojesi. Sā puna āgantvā dinnabhāvaṃ ārocesi. Tasmiṃ khaṇe devī āgantvā raññā saddhiṃ nipajji. Mahāsattopi modakaṃ bhinditvā paṇṇaṃ vācetvā tamatthaṃ ñatvā kattabbakiccaṃ vicāretvā sayane nipajji.

Itarepi cattāro janā pātova khaggaṃ gahetvā dvārantare ṭhatvā paṇḍitaṃ apassantā dummanā hutvā rañño santikaṃ gantvā ‘‘kiṃ paṇḍitā mārito vo gahapatiputto’’ti vutte ‘‘na passāma, devā’’ti āhaṃsu. Mahāsattopi aruṇuggamaneyeva nagaraṃ attano hatthagataṃ katvā tattha tattha ārakkhaṃ ṭhapetvā mahājanaparivuto rathaṃ āruyha mahantena parivārena rājadvāraṃ agamāsi. Rājā sīhapañjaraṃ ugghāṭetvā bahi olokento aṭṭhāsi. Atha mahāsatto rathā otaritvā rājānaṃ vanditvā aṭṭhāsi. Rājā taṃ disvā cintesi ‘‘sace ayaṃ mama paccatthiko bhaveyya , na maṃ vandeyyā’’ti. Atha naṃ pakkosāpetvā rājā āsane nisīdi. Mahāsattopi ekamantaṃ nisīdi. Cattāropi paṇḍitā tattheva nisīdiṃsu. Atha naṃ rājā kiñci ajānanto viya ‘‘tāta, tvaṃ hiyyo gantvā idāni āgacchasi, kiṃ maṃ pariccajasī’’ti vatvā imaṃ gāthamāha –

‘‘Abhidosagato dāni ehisi, kiṃ sutvā kiṃ saṅkate mano te;

Ko te kimavoca bhūripañña, iṅgha vacanaṃ suṇoma brūhi meta’’nti. (jā. 1.15.325);

Tattha abhidosagatoti hiyyo paṭhamayāme gato idāni āgato. Kiṃ saṅkateti kiṃ āsaṅkate. Kimavocāti kiṃ rañño santikaṃ mā gamīti taṃ koci avoca.

Atha naṃ mahāsatto ‘‘mahārāja, tayā me catunnaṃ paṇḍitānaṃ vacanaṃ gahetvā vadho āṇatto, tenāhaṃ na emī’’ti codento imaṃ gāthamāha –

‘‘Paṇhe vajjho mahosadhoti, yadi te mantayitaṃ janinda dosaṃ;

Bhariyāya rahogato asaṃsi, guyhaṃ pātukataṃ sutaṃ mameta’’nti. (jā. 1.15.326);

Tattha yadi teti yasmā tayā. Mantayitanti kathitaṃ. Dosanti abhidosaṃ, rattibhāgeti attho. Kassa kathitanti? Bhariyāya. Tvañhi hiyyo tassā imamatthaṃ rahogato asaṃsi. Guyhaṃ pātukatanti tassā evarūpaṃ attano rahassaṃ pātukataṃ. Sutaṃ mametanti mayā panetaṃ tasmiṃ khaṇeyeva sutaṃ.

Rājā taṃ sutvā ‘‘imāya taṅkhaṇaññeva sāsanaṃ pahitaṃ bhavissatī’’ti kuddho deviṃ olokesi. Taṃ ñatvā mahāsatto ‘‘kiṃ, deva, deviyā kujjhatha, ahaṃ atītānāgatapaccuppannaṃ sabbaṃ jānāmi. Deva, tumhākaṃ tāva rahassaṃ deviyā kathitaṃ hotu, ācariyasenakassa pukkusādīnaṃ vā rahassaṃ mama kena kathitaṃ, ahaṃ etesampi rahassaṃ jānāmiyevā’’ti senakassa tāva rahassaṃ kathento imaṃ gāthamāha –

‘‘Yaṃ sālavanasmiṃ senako, pāpakammaṃ akāsi asabbhirūpaṃ;

Sakhinova rahogato asaṃsi, guyhaṃ pātukataṃ sutaṃ mameta’’nti. (jā. 1.15.327);

Tattha asabbhirūpanti asādhujātikaṃ lāmakaṃ akusalakammaṃ akāsi. Imasmiṃyeva hi nagare asukaṃ nāma vesiṃ sālavanuyyāne purisakiccaṃ katvā taṃ māretvā alaṅkāraṃ gahetvā tassāyeva sāṭakena bhaṇḍikaṃ katvā attano ghare asukaṭṭhāne nāgadantake laggetvā ṭhapesi. Sakhinovāti atha naṃ, mahārāja, ekassa sahāyakassa rahogato hutvā akkhāsi, tampi mayā sutaṃ. Nāhaṃ devassa paccatthiko, senakoyeva. Yadi te paccatthikena kammaṃ atthi, senakaṃ gaṇhāpehīti.

Rājā senakaṃ oloketvā ‘‘saccaṃ, senakā’’ti pucchitvā ‘‘saccaṃ, devā’’ti vutte tassa bandhanāgārappavesanaṃ āṇāpesi. Paṇḍito pukkusassa rahassaṃ kathento imaṃ gāthamāha –

‘‘Pukkusapurisassa te janinda, uppanno rogo arājayutto;

Bhātucca rahogato asaṃsi, guyhaṃ pātukataṃ sutaṃ mameta’’nti. (jā. 1.15.328);

Tattha arājayuttoti mahārāja, etassa kuṭṭharogo uppanno, so rājānaṃ pattuṃ ayutto, chupanānucchaviko na hoti. Tumhe ca ‘‘pukkusassa ūru muduko’’ti yebhuyyena tassa ūrumhi nipajjatha. So panesa vaṇabandhapilotikāya phasso, devāti.

Rājā tampi oloketvā ‘‘saccaṃ pukkusā’’ti pucchitvā ‘‘saccaṃ devā’’ti vutte tampi bandhanāgāraṃ pavesāpesi. Paṇḍito kāmindassapi rahassaṃ kathento imaṃ gāthamāha –

‘‘Ābādhoyaṃ asabbhirūpo, kāmindo naradevena phuṭṭho;

Puttassa rahogato asaṃsi, guyhaṃ pātukataṃ sutaṃ mameta’’nti. (jā. 1.15.329);

Tattha asabbhirūpoti yena so ābādhena phuṭṭho ummattakasunakho viya viravati, so naradevayakkhābādho asabbhijātiko lāmako, rājakulaṃ pavisituṃ na yutto, mahārājāti vadati.

Rājā tampi oloketvā ‘‘saccaṃ kāmindā’’ti pucchitvā ‘‘saccaṃ devā’’ti vutte tampi bandhanāgāraṃ pavesāpesi. Paṇḍito devindassapi rahassaṃ kathento imaṃ gāthamāha –

‘‘Aṭṭhavaṅkaṃ maṇiratanaṃ uḷāraṃ, sakko te adadā pitāmahassa;

Devindassa gataṃ tadajja hatthaṃ, mātucca rahogato asaṃsi;

Guyhaṃ pātukataṃ sutaṃ mameta’’nti. (jā. 1.15.330);

Tattha pitāmahassāti tava pitāmahassa kusarājassa. Tadajja hatthanti taṃ maṅgalasammataṃ maṇiratanaṃ ajja devindassa hatthagataṃ, mahārājāti.

Rājā tampi oloketvā ‘‘saccaṃ devindā’’ti pucchitvā ‘‘saccaṃ devā’’ti vutte tampi bandhanāgāraṃ pavesāpesi. Evaṃ ‘‘bodhisattaṃ vadhissāmā’’ti cintetvā sabbepi te bandhanāgāraṃ paviṭṭhā. Bodhisatto ‘‘mahārāja, iminā kāraṇenāhaṃ ‘attano guyhaṃ parassa na kathetabba’nti vadāmi, vadantā pana mahāvināsaṃ pattā’’ti vatvā uttari dhammaṃ desento imā gāthā abhāsi –

‘‘Guyhassa hi guyhameva sādhu, na guyhassa pasatthamāvikammaṃ;

Anipphannatā saheyya dhīro, nipphannova yathāsukhaṃ bhaṇeyya.

‘‘Na guyhamatthaṃ vivareyya, rakkheyya naṃ yathā nidhiṃ;

Na hi pātukato sādhu, guyho attho pajānatā.

‘‘Thiyā guyhaṃ na saṃseyya, amittassa ca paṇḍito;

Yo cāmisena saṃhīro, hadayattheno ca yo naro.

‘‘Guyhamatthaṃ asambuddhaṃ, sambodhayati yo naro;

Mantabhedabhayā tassa, dāsabhūto titikkhati.

‘‘Yāvanto purisassatthaṃ, guyhaṃ jānanti mantinaṃ;

Tāvanto tassa ubbegā, tasmā guyhaṃ na vissaje.

‘‘Vivicca bhāseyya divā rahassaṃ, rattiṃ giraṃ nātivelaṃ pamuñce;

Upassutikā hi suṇanti mantaṃ, tasmā manto khippamupeti bheda’’nti. (jā. 1.15.331-336);

Tattha amittassa cāti itthiyā ca paccatthikassa ca na katheyya. Saṃhīroti yo ca yena kenaci āmisena saṃhīrati upalāpati saṅgahaṃ gacchati, tassapi na saṃseyya. Hadayatthenoti yo ca amitto mittapatirūpako mukhena aññaṃ katheti, hadayena aññaṃ cinteti, tassapi na saṃseyya. Asambuddhanti parehi aññātaṃ. ‘‘Asambodha’’ntipi pāṭho, paresaṃ bodhetuṃ ayuttanti attho. Titikkhatīti tassa akkosampi paribhāsampi pahārampi dāso viya hutvā adhivāseti. Mantinanti mantitaṃ, mantīnaṃ vā antare yāvanto jānantīti attho. Tāvantoti te guyhajānanake paṭicca tattakā tassa ubbegā santāsā uppajjanti. Na vissajeti na vissajjeyya paraṃ na jānāpeyya. Viviccāti sace divā rahassaṃ mantetukāmo hoti, vivittaṃ okāsaṃ kāretvā suppaṭicchannaṭṭhāne manteyya. Nātivelanti rattiṃ rahassaṃ kathento pana ativelaṃ mariyādātikkantaṃ mahāsaddaṃ karonto giraṃ nappamuñceyya. Upassutikā hīti mantanaṭṭhānaṃ upagantvā tirokuṭṭādīsu ṭhatvā sotāro. Tasmāti mahārāja, tena kāraṇena so manto khippameva bhedamupāgamīti.

Rājā mahāsattassa kathaṃ sutvā ‘‘ete sayaṃ rājaverino hutvā paṇḍitaṃ mama veriṃ karontī’’ti kujjhitvā ‘‘gacchatha ne nagarā nikkhamāpetvā sūlesu vā uttāsetha, sīsāni vā tesaṃ chindathā’’ti āṇāpesi. Tesu pacchābāhaṃ bandhitvā catukke catukke kasāhi pahārasahassaṃ datvā nīyamānesu paṇḍito ‘‘deva, ime tumhākaṃ porāṇakā amaccā, khamatha nesaṃ aparādha’’nti rājānaṃ khamāpesi. Rājā tassa vacanaṃ sutvā ‘‘sādhū’’ti te pakkosāpetvā tasseva dāse katvā adāsi. So pana te tattheva bhujisse akāsi. Rājā ‘‘tena hi mama vijite mā vasantū’’ti pabbājanīyakammaṃ āṇāpesi. Paṇḍito ‘‘khamatha, deva, etesaṃ andhabālānaṃ dosa’’nti khamāpetvā tesaṃ ṭhānantarāni puna pākatikāni kāresi. Rājā ‘‘paccāmittesupi tāvassa evarūpā mettā bhavati, aññesu janesu kathaṃ na bhavissatī’’ti paṇḍitassa ativiya pasanno ahosi. Tato paṭṭhāya cattāro paṇḍitā uddhatadāṭhā viya sappā nibbisā hutvā kiñci kathetuṃ nāsakkhiṃsu.

Pañcapaṇḍitapañho niṭṭhito.

Niṭṭhitā ca paribhindakathā.

Yuddhaparājayakaṇḍaṃ

Tato paṭṭhāya paṇḍitova rañño atthañca dhammañca anusāsati. So cintesi ‘‘rañño setachattamattameva, rajjaṃ pana ahameva vicāremi , mayā appamattena bhavituṃ vaṭṭatī’’ti. So nagare mahāpākāraṃ nāma kāresi, tathā anupākārañca dvāraṭṭālake antaraṭṭālake udakaparikhaṃ kaddamaparikhaṃ sukkhaparikhanti tisso parikhāyo kāresi, antonagare jiṇṇagehāni paṭisaṅkharāpesi, mahāpokkharaṇiyo kāretvā tāsu udakanidhānaṃ kāresi, nagare sabbakoṭṭhāgārāni dhaññassa pūrāpesi, himavantappadesato kulupakatāpasehi kudrūsakumudabījāni āharāpesi, udakaniddhamanāni sodhāpetvā tattha ropāpesi, bahinagarepi jiṇṇasālāpaṭisaṅkharaṇakammaṃ kāresi. Kiṃ kāraṇā? Anāgatabhayapaṭibāhanatthaṃ. Tato tato āgatavāṇijakepi ‘‘sammā, tumhe kuto āgatatthā’’ti pucchitvā ‘‘asukaṭṭhānato’’ti vutte ‘‘tumhākaṃ raññā kiṃ piya’’nti pucchitvā ‘‘asukaṃ nāmā’’ti vutte tesaṃ sammānaṃ kāretvā uyyojetvā attano ekasate yodhe pakkosāpetvā ‘‘sammā, mayā dinne paṇṇākāre gahetvā ekasatarājadhāniyo gantvā ime paṇṇākāre attano piyakāmatāya tesaṃ rājūnaṃ datvā teyeva upaṭṭhahantā tesaṃ kiriyaṃ vā mantaṃ vā ñatvā mayhaṃ sāsanaṃ pesentā tattheva vasatha, ahaṃ vo puttadāraṃ posessāmī’’ti vatvā kesañci kuṇḍale, kesañci pādukāyo, kesañci khagge, kesañci suvaṇṇamālāyo akkharāni chinditvā ‘‘yadā mama kiccaṃ atthi, tadā paññāyantū’’ti adhiṭṭhahitvā tesaṃ hatthe datvā pesesi. Te tattha tattha gantvā tesaṃ tesaṃ rājūnaṃ paṇṇākāraṃ datvā ‘‘kenatthenāgatā’’ti vutte ‘‘tumheva upaṭṭhātuṃ āgatamhā’’ti vatvā ‘‘kuto āgatatthā’’ti puṭṭhā āgataṭṭhānaṃ avatvā aññāni ṭhānāni ācikkhitvā ‘‘tena hi sādhū’’ti sampaṭicchite upaṭṭhahantā tesaṃ abbhantarikā ahesuṃ.

Tadā kapilaraṭṭhe saṅkhabalako nāma rājā āvudhāni sajjāpesi, senaṃ saṅkaḍḍhi. Tassa santike upanikkhittakapuriso paṇḍitassa sāsanaṃ pesesi ‘‘sāmi, mayaṃ idha pavattiṃ ‘idaṃ nāma karissatī’ti na jānāma, āvudhāni sajjāpeti, senaṃ saṅkaḍḍhati, tumhe purisavisese pesetvā idaṃ pavattiṃ tathato jānāthā’’ti. Atha mahāsatto suvapotakaṃ āmantetvā ‘‘samma, kapilaraṭṭhe saṅkhabalako nāma rājā āvudhāni sajjāpesi, tvaṃ tattha gantvā ‘imaṃ nāma karotī’ti tathato ñatvā sakalajambudīpaṃ āhiṇḍitvā mayhaṃ pavattiṃ āharāhī’’ti vatvā madhulāje khādāpetvā madhupānīyaṃ pāyetvā satapākasahassapākehi telehi pakkhantaraṃ makkhetvā pācīnasīhapañjare ṭhatvā vissajjesi. Sopi tattha gantvā tassa purisassa santikā tassa rañño pavattiṃ tathato ñatvā sakalajambudīpaṃ pariggaṇhanto kapilaraṭṭhe uttarapañcālanagaraṃ pāpuṇi. Tadā tattha cūḷanibrahmadatto nāma rājā rajjaṃ kāresi. Tassa kevaṭṭo nāma brāhmaṇo atthañca dhammañca anusāsati, paṇḍito byatto. So paccūsakāle pabujjhitvā dīpālokena alaṅkatappaṭiyattaṃ sirigabbhaṃ olokento attano mahantaṃ yasaṃ disvā ‘‘ayaṃ mama yaso, kassa santako’’ti cintetvā ‘‘na aññassa santako cūḷanibrahmadattassa , evarūpaṃ pana yasadāyakaṃ rājānaṃ sakalajambudīpe aggarājānaṃ kātuṃ vaṭṭati, ahañca aggapurohito bhavissāmī’’ti cintetvā pātova nhatvā bhuñjitvā alaṅkaritvā rañño santikaṃ gantvā ‘‘mahārāja, sukhaṃ sayathā’’ti sukhaseyyaṃ pucchitvā ‘‘āma, paṇḍitā’’ti vutte rājānaṃ ‘‘deva, mantetabbaṃ atthī’’ti āha. ‘‘Vada, ācariyā’’ti. ‘‘Deva, antonagare raho nāma na sakkā laddhuṃ, uyyānaṃ gacchāmā’’ti. ‘‘Sādhu, ācariyā’’ti rājā tena saddhiṃ uyyānaṃ gantvā balakāyaṃ bahi ṭhapetvā ārakkhaṃ kāretvā brāhmaṇena saddhiṃ uyyānaṃ pavisitvā maṅgalasilāpaṭṭe nisīdi.

Tadā suvapotakopi taṃ kiriyaṃ disvā ‘‘bhavitabbamettha kāraṇena, ajja paṇḍitassa ācikkhitabbayuttakaṃ kiñci suṇissāmī’’ti uyyānaṃ pavisitvā maṅgalasālarukkhassa pattantare nilīyitvā nisīdi. Rājā ‘‘kathetha, ācariyā’’ti āha. ‘‘Mahārāja, tava kaṇṇe ito karohi, catukkaṇṇova manto bhavissati. Sace, mahārāja, mama vacanaṃ kareyyāsi, sakalajambudīpe taṃ aggarājānaṃ karomī’’ti. So mahātaṇhatāya tassa vacanaṃ sutvā somanassappatto hutvā ‘‘kathetha, ācariya, karissāmi te vacana’’nti āha. ‘‘Deva, mayaṃ senaṃ saṅkaḍḍhitvā paṭhamaṃ khuddakanagaraṃ rumbhitvā gaṇhissāma, ahañhi cūḷadvārena nagaraṃ pavisitvā rājānaṃ vakkhāmi – mahārāja, tava yuddhena kiccaṃ natthi, kevalaṃ amhākaṃ rañño santako hohi, tava rajjaṃ taveva bhavissati, yujjhanto pana amhākaṃ balavāhanassa mahantatāya ekantena parājissasī’’ti. ‘‘Sace me vacanaṃ karissati, saṅgaṇhissāma naṃ. No ce, yujjhitvā jīvitakkhayaṃ pāpetvā dve senā gahetvā aññaṃ nagaraṃ gaṇhissāma, tato aññanti etenupāyena sakalajambudīpe rajjaṃ gahetvā ‘jayapānaṃ pivissāmā’ti vatvā ekasatarājāno amhākaṃ nagaraṃ ānetvā uyyāne āpānamaṇḍapaṃ kāretvā tattha nisinne visamissakaṃ suraṃ pāyetvā sabbepi te rājāno jīvitakkhayaṃ pāpetvā ekasatarājadhānīsu rajjaṃ amhākaṃ hatthagataṃ karissāma. Evaṃ tvaṃ sakalajambudīpe aggarājā bhavissasī’’ti. Sopi ‘‘sādhu, ācariya, evaṃ karissāmī’’ti vadati. ‘‘Mahārāja, catukkaṇṇo manto nāma, ayañhi manto na sakkā aññena jānituṃ, tasmā papañcaṃ akatvā sīghaṃ nikkhamathā’’ti. Rājā tussitvā ‘‘sādhū’’ti sampaṭicchi.

Suvapotako taṃ sutvā tesaṃ mantapariyosāne sākhāyaṃ olambakaṃ otārento viya kevaṭṭassa sīse chakaṇapiṇḍaṃ pātetvā ‘‘kimeta’’nti mukhaṃ vivaritvā uddhaṃ olokentassa aparampi mukhe pātetvā ‘‘kiri kirī’’ti saddaṃ viravanto sākhato uppatitvā ‘‘kevaṭṭa, tvaṃ catukkaṇṇamantoti maññasi, idāneva chakkaṇṇo jāto, puna aṭṭhakaṇṇo bhavitvā anekasatakaṇṇopi bhavissatī’’ti vatvā ‘‘gaṇhatha, gaṇhathā’’ti vadantānaññeva vātavegena mithilaṃ gantvā paṇḍitassa nivesanaṃ pāvisi. Tassa pana idaṃ vattaṃ – sace kutoci ābhatasāsanaṃ paṇḍitasseva kathetabbaṃ hoti, athassa aṃsakūṭe otarati, sace amarādeviyāpi sotuṃ vaṭṭati, ucchaṅge otarati, sace mahājanena sotabbaṃ, bhūmiyaṃ otarati. Tadā so paṇḍitassa aṃsakūṭe otari. Tāya saññāya ‘‘rahassena bhavitabba’’nti mahājano paṭikkami. Paṇḍito taṃ gahetvā uparipāsādatalaṃ abhiruyha ‘‘kiṃ te, tāta, diṭṭhaṃ suta’’nti pucchi. Athassa so ‘‘ahaṃ, deva, sakalajambudīpe vicaranto aññassa rañño santike kiñci guyhaṃ na passāmi, uttarapañcālanagare pana cūḷanibrahmadattassa purohito kevaṭṭo nāma brāhmaṇo rājānaṃ uyyānaṃ netvā catukkaṇṇamantaṃ gaṇhi. Athāhaṃ sākhantare nisīditvā tesaṃ mantaṃ suṇitvā mantapariyosāne tassa sīse ca mukhe ca chakaṇapiṇḍaṃ pātetvā āgatomhī’’ti vatvā sabbaṃ kathesi. ‘Raññā sampaṭicchita’’nti vutte ‘‘sampaṭicchi, devā’’ti āha.

Athassa paṇḍito kattabbayuttakaṃ sakkāraṃ karitvā taṃ mudupaccattharaṇe suvaṇṇapañjare suṭṭhu sayāpetvā ‘‘kevaṭṭo mama mahosadhassa paṇḍitabhāvaṃ na jānāti maññe, ahaṃ na dānissa mantassa matthakaṃ pāpuṇituṃ dassāmī’’ti cintetvā nagarato duggatakulāni nīharāpetvā bahi nivāsāpesi, raṭṭhajanapadadvāragāmesu samiddhāni issariyakulāni āharitvā antonagare nivāsāpesi, bahuṃ dhanadhaññaṃ kāresi. Cūḷanibrahmadattopi kevaṭṭassa vacanaṃ gahetvā senaṅgaparivuto gantvā ekaṃ khuddakanagaraṃ parikkhipi. Kevaṭṭopi vuttanayeneva tattha pavisitvā taṃ rājānaṃ saññāpetvā attano santakamakāsi. Dve senā ekato katvā tato aññaṃ nagaraṃ rumbhati. Etenupāyena paṭipāṭiyā sabbāni tāni nagarāni gaṇhi. Evaṃ cūḷanibrahmadatto kevaṭṭassa ovāde ṭhito, ṭhapetvā vedeharājānaṃ sesarājāno sakalajambudīpe attano santake akāsi. Bodhisattassa pana upanikkhittakapurisā ‘‘cūḷanibrahmadattena ettakāni nagarāni gahitāni , appamatto hotū’’ti niccaṃ sāsanaṃ pahiṇiṃsu. Sopi tesaṃ ‘‘ahaṃ idha appamatto vasāmi, tumhepi anukkaṇṭhantā appamatto hutvā vasathā’’ti paṭipesesi.

Cūḷanibrahmadatto sattadivasasattamāsādhikehi sattasaṃvaccharehi videharajjaṃ vajjetvā sesaṃ sakalajambudīpe rajjaṃ gahetvā kevaṭṭaṃ āha – ‘‘ācariya, mithilāyaṃ videharajjaṃ gaṇhāmā’’ti. ‘‘Mahārāja, mahosadhapaṇḍitassa vasananagare rajjaṃ gaṇhituṃ na sakkhissāma. So hi evaṃ ñāṇasampanno evaṃ upāyakusalo’’ti so vitthāretvā candamaṇḍalaṃ uṭṭhāpento viya mahosadhassa guṇe kathesi. Ayañhi sayampi upāyakusalova, tasmā ‘‘mithilanagaraṃ nāma deva appamattakaṃ, sakalajambudīpe rajjaṃ amhākaṃ pahoti, kiṃ no etenā’’ti upāyeneva rājānaṃ sallakkhāpesi. Sesarājānopi ‘‘mayaṃ mithilarajjaṃ gahetvāva jayapānaṃ pivissāmā’’ti vadanti. Kevaṭṭo tepi nivāretvā ‘‘videharajjaṃ gahetvā kiṃ karissāma, sopi rājā amhākaṃ santakova, tasmā nivattathā’’ti te upāyeneva bodhesi. Te tassa vacanaṃ sutvā nivattiṃsu. Mahāsattassa upanikkhittakapurisā sāsanaṃ pesayiṃsu ‘‘brahmadatto ekasatarājaparivuto mithilaṃ āgacchantova nivattitvā attano nagarameva gato’’ti. Sopi tesaṃ ‘‘ito paṭṭhāya tassa kiriyaṃ jānantū’’ti paṭipesesi. Brahmadattopi kevaṭṭena saddhiṃ ‘‘idāni kiṃ karissāmī’’ti mantetvā ‘‘jayapānaṃ pivissāmā’’ti vutte uyyānaṃ alaṅkaritvā cāṭisatesu cāṭisahassesu suraṃ ṭhapetha, nānāvidhāni ca macchamaṃsādīni upanethā’’ti sevake āṇāpesi. Upanikkhittakapurisā taṃ pavattiṃ paṇḍitassa ārocesuṃ. Te pana ‘‘visena suraṃ yojetvā rājāno māretukāmo’’ti na jāniṃsu. Mahāsatto pana suvapotakassa santikā sutattā tathato jānitvā ‘‘nesaṃ surāpānadivasaṃ tathato jānitvā mama pesethā’’ti paṭisāsanaṃ pesesi. Te tathā kariṃsu.

Paṇḍito ‘‘mādise dharamāne ettakānaṃ rājūnaṃ maraṇaṃ ayuttaṃ, avassayo nesaṃ bhavissāmī’’ti cintetvā sahajātaṃ yodhasahassaṃ pakkosāpetvā ‘‘sammā, cūḷanibrahmadatto kira uyyānaṃ alaṅkārāpetvā ekasatarājaparivuto suraṃ pātukāmo, tumhe tattha gantvā rājūnaṃ āsanesu paññattesu kismiñci anisinneyeva ‘cūḷanibrahmadattassa anantaraṃ mahārahaṃ āsanaṃ amhākaṃ raññova dethā’ti vadantā gahetvā tesaṃ purisehi ‘tumhe kassa purisā’ti vutte ‘videharājassā’ti vadeyyātha. Te tumhehi saddhiṃ ‘mayaṃ sattadivasasattamāsādhikāni sattavassāni rajjaṃ gaṇhantā ekadivasampi videharājānaṃ na passāma, kiṃ rājā nāmesa, gacchatha pariyante āsanaṃ gaṇhathā’ti vadantā kalahaṃ karissanti. Atha tumhe ‘ṭhapetvā brahmadattaṃ añño amhākaṃ rañño uttaritaro idha natthī’ti kalahaṃ vaḍḍhetvā amhākaṃ rañño āsanamattampi alabhantā ‘na dāni vo suraṃ pātuṃ macchamaṃsaṃ khādituṃ dassāmā’ti nadantā vaggantā mahāghosaṃ karontā tesaṃ santāsaṃ janentā mahantehi leḍḍudaṇḍehi sabbacāṭiyo bhinditvā macchamaṃsaṃ vippakiritvā aparibhogaṃ katvā javena senāya antaraṃ pavisitvā devanagaraṃ paviṭṭhā asurā viya ulloḷaṃ uṭṭhāpetvā ‘mayaṃ mithilanagare mahosadhapaṇḍitassa purisā, sakkontā amhe gaṇhathā’ti tumhākaṃ āgatabhāvaṃ jānāpetvā āgacchathā’’ti pesesi. Te ‘‘sādhū’’ti tassa vacanaṃ sampaṭicchitvā vanditvā sannaddhapañcāvudhā nikkhamitvā tattha gantvā nandanavanamiva alaṅkatauyyānaṃ pavisitvā samussitasetacchatte ekasatarājapallaṅke ādiṃ katvā alaṅkatappaṭiyattaṃ sirivibhavaṃ disvā mahāsattena vuttaniyāmeneva sabbaṃ katvā mahājanaṃ saṅkhobhetvā mithilābhimukhā pakkamiṃsu. Rājapurisāpi taṃ pavattiṃ tesaṃ rājūnaṃ ārocesuṃ. Cūḷanibrahmadattopi ‘‘evarūpassa nāma me visayogassa antarāyo kato’’ti kujjhi. Rājānopi ‘‘amhākaṃ jayapānaṃ pātuṃ nādāsī’’ti kujjhiṃsu. Balakāyāpi ‘‘mayaṃ amūlakaṃ suraṃ pātuṃ na labhimhā’’ti kujjhiṃsu.

Cūḷanibrahmadatto te rājāno āmantetvā ‘‘etha, bho, mithilaṃ gantvā videharājassa khaggena sīsaṃ chinditvā pādehi akkamitvā nisinnā jayapānaṃ pivissāma, senaṃ gamanasajjaṃ karothā’’ti vatvā puna rahogato kevaṭṭassapi etamatthaṃ kathetvā ‘‘amhākaṃ evarūpassa mantassa antarāyakaraṃ paccāmittaṃ gaṇhissāma, ekasatarājūnaṃ aṭṭhārasaakkhobhaṇisaṅkhāya senāya parivutā gacchāma, etha, ācariyā’’ti āha. Brāhmaṇo attano paṇḍitabhāvena cintesi ‘‘mahosadhapaṇḍitaṃ jinituṃ nāma na sakkā, amhākaṃyeva lajjitabbaṃ bhavissati, nivattāpessāmi na’’nti. Atha naṃ evamāha – ‘‘mahārāja, na esa videharājassa thāmo, mahosadhapaṇḍitassa saṃvidhānametaṃ, mahānubhāvo panesa, tena rakkhitā mithilā sīharakkhitaguhā viya na sakkā kenaci gahetuṃ, kevalaṃ amhākaṃ lajjanakaṃ bhavissati, alaṃ tattha gamanenā’’ti. Rājā pana khattiyamānena issariyamadena matto hutvā ‘‘kiṃ so karissatī’’ti vatvā ekasatarājaparivuto aṭṭhārasaakkhobhaṇisaṅkhāya senāya saddhiṃ nikkhami. Kevaṭṭopi attano kathaṃ gaṇhāpetuṃ asakkonto ‘‘rañño paccanīkavutti nāma ayuttā’’ti tena saddhiṃyeva nikkhami. Tepi yodhā ekaratteneva mithilaṃ patvā attanā katakiccaṃ paṇḍitassa kathayiṃsu. Paṭhamaṃ upanikkhittakapurisāpissa sāsanaṃ pahiṇiṃsu. ‘‘Cūḷanibrahmadatto ‘videharājānaṃ gaṇhissāmī’ti ekasatarājaparivuto āgacchati, paṇḍito appamatto hotu, ajja asukaṭṭhānaṃ nāma āgato, ajja asukaṭṭhānaṃ, ajja nagaraṃ pāpuṇissatī’’ti paṇḍitassa nibaddhaṃ pesentiyeva. Taṃ sutvā mahāsatto appamatto ahosi. Videharājā pana ‘‘brahmadatto kira imaṃ nagaraṃ gahetuṃ āgacchatī’’ti paramparaghosena assosi.

Atha brahmadatto aggapadoseyeva ukkāsatasahassena dhāriyamānena āgantvā sakalanagaraṃ parivāresi. Atha naṃ hatthipākārarathapākārādīhi parikkhipāpetvā tesu tesu ṭhānesu balagumbaṃ ṭhapesi. Manussā unnādentā apphoṭentā seḷentā naccantā gajjantā tajjentā mahāghosaṃ karontā aṭṭhaṃsu. Dīpobhāsena ceva alaṅkārobhāsena ca sakalasattayojanikā mithilā ekobhāsā ahosi. Hatthiassarathatūriyānaṃ saddena pathaviyā bhijjanakālo viya ahosi. Cattāro paṇḍitā ulloḷasaddaṃ sutvā ajānantā rañño santikaṃ gantvā ‘‘mahārāja, ulloḷasaddo jāto, na kho pana mayaṃ jānāma, kiṃ nāmetaṃ, vīmaṃsituṃ vaṭṭatī’’ti āhaṃsu. Taṃ sutvā rājā ‘‘cūḷanibrahmadatto nu kho āgato bhaveyyā’’ti sīhapañjaraṃ vivaritvā olokento tassāgamanabhāvaṃ ñatvā bhītatasito ‘‘natthi amhākaṃ jīvitaṃ, sabbe no jīvitakkhayaṃ pāpessatī’’ti tehi saddhiṃ sallapanto nisīdi. Mahāsatto pana tassāgatabhāvaṃ ñatvā sīho viya achambhito sakalanagare ārakkhaṃ saṃvidahitvā ‘‘rājānaṃ assāsessāmī’’ti rājanivesanaṃ abhiruhitvā ekamantaṃ aṭṭhāsi. Rājā taṃ disvāva paṭiladdhassāso hutvā ‘‘ṭhapetvā mama puttaṃ mahosadhapaṇḍitaṃ añño maṃ imamhā dukkhā mocetuṃ samattho nāma natthī’’ti cintetvā tena saddhiṃ sallapanto āha –

590.

‘‘Pañcālo sabbasenāya, brahmadattoyamāgato;

Sāyaṃ pañcāliyā senā, appameyyo mahosadha.

591.

‘‘Vīthimatī pattimatī, sabbasaṅgāmakovidā;

Ohārinī saddavatī, bherisaṅkhappabodhanā.

592.

‘‘Lohavijjālaṅkārābhā, dhajinī vāmarohinī;

Sippiyehi susampannā, sūrehi suppatiṭṭhitā.

593.

‘‘Dasettha paṇḍitā āhu, bhūripaññā rahogamā;

Mātā ekādasī rañño, pañcāliyaṃ pasāsati.

594.

‘‘Athetthekasataṃ khatyā, anuyantā yasassino;

Acchinnaraṭṭhā byathitā, pañcāliyaṃ vasaṃ gatā.

595.

‘‘Yaṃvadā takkarā rañño, akāmā piyabhāṇino;

Pañcālamanuyāyanti, akāmā vasino gatā.

596.

‘‘Tāya senāya mithilā, tisandhiparivāritā;

Rājadhānī videhānaṃ, samantā parikhaññati.

597.

‘‘Uddhaṃ tārakajātāva, samantā parivāritā;

Mahosadha vijānāhi, kathaṃ mokkho bhavissatī’’ti.

Tattha sabbasenāyāti sabbāya ekasatarājanāyikāya aṭṭhārasaakkhobhaṇisaṅkhāya senāya saddhiṃ āgato kira, tātāti vadati. Pañcāliyāti pañcālarañño santakā. Vīthimatīti vīthiyā ānīte dabbasambhāre gahetvā vicarantena vaḍḍhakigaṇena samannāgatā. Pattimatīti padasañcarena balakāyena samannāgatā. Sabbasaṅgāmakovidāti sabbasaṅgāme kusalā. Ohārinīti parasenāya antaraṃ pavisitvā apaññāyantāva parasīsaṃ āharituṃ samatthā. Saddavatīti dasahi saddehi avivittā. Bherisaṅkhappabodhanāti ‘‘etha yātha yujjhathā’’tiādīni tattha vacībhedena jānāpetuṃ na sakkā, tādisāni panettha kiccāni bherisaṅkhasaddeheva bodhentīti bherisaṅkhappabodhanā. Lohavijjālaṅkārābhāti ettha lohavijjāti lohasippāni. Sattaratanapaṭimaṇḍitānaṃ kavacacammajālikāsīsakareṇikādīnaṃ etaṃ nāmaṃ. Alaṅkārāti rājamahāmattādīnaṃ alaṅkārā. Tasmā lohavijjāhi ceva alaṅkārehi ca bhāsatīti lohavijjālaṅkārābhāti ayamettha attho. Dhajinīti suvaṇṇādipaṭimaṇḍitehi nānāvatthasamujjalehi rathādīsu samussitadhajehi samannāgatā. Vāmarohinīti hatthī ca asse ca ārohantā vāmapassena ārohanti, tena ‘‘vāmarohinī’’ti vuccanti, tehi samannāgatā, aparimitahatthiassasamākiṇṇāti attho. Sippiyehīti hatthisippaassasippādīsu aṭṭhārasasu sippesu nipphattiṃ pattehi suṭṭhu samannāgatā susamākiṇṇā. Sūrehīti tāta, esā kira senā sīhasamānaparakkamehi sūrayodhehi suppatiṭṭhitā.

Āhūti dasa kirettha senāya paṇḍitāti vadanti. Bhūripaññāti pathavisamāya vipulāya paññāya samannāgatā. Rahogamāti raho gamanasīlā raho nisīditvā mantanasīlā. Te kira ekāhadvīhaṃ cintetuṃ labhantā pathaviṃ parivattetuṃ ākāse gaṇhituṃ samatthā. Ekādasīti tehi kira paṇḍitehi atirekatarapaññā pañcālarañño mātā. Sā tesaṃ ekādasī hutvā pañcāliyaṃ senaṃ pasāsati anusāsati.

Ekadivasaṃ kireko puriso ekaṃ taṇḍulanāḷiñca puṭakabhattañca kahāpaṇasahassañca gahetvā ‘‘nadiṃ tarissāmī’’ti otiṇṇo nadimajjhaṃ patvā tarituṃ asakkonto tīre ṭhite manusse evamāha – ‘‘ambho, mama hatthe ekā taṇḍulanāḷi puṭakabhattaṃ kahāpaṇasahassañca atthi, ito yaṃ mayhaṃ ruccati, taṃ dassāmi. Yo sakkoti, so maṃ uttāretū’’ti. Atheko thāmasampanno puriso gāḷhaṃ nivāsetvā nadiṃ ogāhetvā taṃ hatthe gahetvā paratīraṃ uttāretvā ‘‘dehi me dātabba’’nti āha. ‘‘So taṇḍulanāḷiṃ vā puṭakabhattaṃ vā gaṇhāhī’’ti . ‘‘Samma, ahaṃ jīvitaṃ agaṇetvā taṃ uttāresiṃ, na me etehi attho, kahāpaṇaṃ me dehī’’ti. Ahaṃ ‘‘ito mayhaṃ yaṃ ruccati, taṃ dassāmī’’ti avacaṃ, idāni mayhaṃ yaṃ ruccati, taṃ dammi, icchanto gaṇhāti. So samīpe ṭhitassa ekassa kathesi. Sopi taṃ ‘‘esa attano ruccanakaṃ tava deti, gaṇhā’’ti āha. So ‘‘ahaṃ na gaṇhissāmī’’ti taṃ ādāya vinicchayaṃ gantvā vinicchayāmaccānaṃ ārocesi. Tepi sabbaṃ sutvā tathevāhaṃsu. So tesaṃ vinicchayena atuṭṭho rañño santikaṃ gantvā tamatthaṃ ārocesi. Rājāpi vinicchayāmacce pakkosāpetvā tesaṃ santike ubhinnaṃ vacanaṃ sutvā vinicchinituṃ ajānanto attano jīvitaṃ pahāya nadiṃ otiṇṇaṃ parajjāpesi.

Tasmiṃ khaṇe rañño mātā calākadevī nāma avidūre nisinnā ahosi. Sā rañño dubbinicchitabhāvaṃ ñatvā ‘‘tāta, imaṃ aḍḍaṃ ñatvāva suṭṭhu vinicchita’’nti āha. ‘‘Amma, ahaṃ ettakaṃ jānāmi. Sace tumhe uttaritaraṃ jānātha, tumheva vinicchinathā’’ti. Sā ‘‘evaṃ karissāmī’’ti vatvā taṃ purisaṃ pakkosāpetvā ‘‘ehi, tāta, tava hatthagatāni tīṇipi bhūmiyaṃ ṭhapehī’’ti paṭipāṭiyā ṭhapāpetvā ‘‘tāta, tvaṃ udake vuyhamāno imassa kiṃ kathesī’’ti pucchitvā ‘‘idaṃ nāmayye’’ti vutte ‘‘tena hi tava ruccanakaṃ gaṇhā’’ti āha. So sahassatthavikaṃ gaṇhi. Atha naṃ sā thokaṃ gatakāle pakkosāpetvā ‘‘tāta, sahassaṃ te ruccatī’’ti pucchitvā ‘‘āma, ruccatī’’ti vutte ‘‘tāta, tayā ‘ito yaṃ mayhaṃ ruccati, taṃ dassāmī’ti imassa vuttaṃ, na vutta’’nti pucchitvā ‘‘vuttaṃ devī’’ti vutte ‘‘tena hi imaṃ sahassaṃ etassa dehī’’ti vatvā dāpesi. So rodanto paridevanto adāsi. Tasmiṃ khaṇe rājā amaccā ca tussitvā sādhukāraṃ pavattayiṃsu. Tato paṭṭhāya tassā paṇḍitabhāvo sabbattha pākaṭo jāto. Taṃ sandhāya videharājā ‘‘mātā ekādasī rañño’’ti āha.

Khatyāti khattiyā. Acchinnaraṭṭhāti cūḷanibrahmadattena acchinditvā gahitaraṭṭhā. Byathitāti maraṇabhayabhītā aññaṃ gahetabbagahaṇaṃ apassantā. Pañcāliyaṃ vasaṃ gatāti etassa pañcālarañño vasaṃ gatāti attho. Sāmivacanatthe hi etaṃ upayogavacanaṃ. Yaṃvadā takkarāti yaṃ mukhena vadanti, taṃ rañño kātuṃ sakkontāva. Vasino gatāti pubbe sayaṃvasino idāni panassa vasaṃ gatāti attho. Tisandhīti paṭhamaṃ hatthipākārena parikkhittā, tato rathapākārena, tato assapākārena, tato yodhapattipākārena parikkhittāti imehi catūhi saṅkhepehi tisandhīhi parivāritā. Hatthirathānañhi antaraṃ eko sandhi, rathaassānaṃ antaraṃ eko sandhi, assapattīnaṃ antaraṃ eko sandhi. Parikhaññatīti khanīyati. Imañhi idāni uppāṭetvā gaṇhitukāmā viya samantato khananti. Uddhaṃ tārakajātāvāti tāta, yāya senāya samantā parivāritā, sā anekasatasahassadaṇḍadīpikāhi uddhaṃ tārakajātā viya khāyati. Vijānāhīti tāta mahosadhapaṇḍita, avīcito yāva bhavaggā añño tayā sadiso upāyakusalo paṇḍito nāma natthi, paṇḍitabhāvo nāma evarūpesu ṭhānesu paññāyati, tasmā tvameva jānāhi, kathaṃ amhākaṃ ito dukkhā pamokkho bhavissatīti.

Imaṃ rañño kathaṃ sutvā mahāsatto cintesi ‘‘ayaṃ rājā ativiya maraṇabhayabhīto, gilānassa kho pana vejjo paṭisaraṇaṃ, chātassa bhojanaṃ, pipāsitassa pānīyaṃ, imassapi maṃ ṭhapetvā aññaṃ paṭisaraṇaṃ natthi, assāsessāmi na’’nti. Atha mahāsatto manosilātale nadanto sīho viya ‘‘mā bhāyi, mahārāja, rajjasukhaṃ anubhava, ahaṃ leḍḍuṃ

Gahetvā kākaṃ viya, dhanuṃ gahetvā makkaṭaṃ viya ca, imaṃ aṭṭhārasaakkhobhaṇisaṅkhaṃ senaṃ udare bandhasāṭakānampi assāmikaṃ katvā palāpessāmī’’ti vatvā navamaṃ gāthamāha –

598.

‘‘Pāde deva pasārehi, bhuñja kāme ramassu ca;

Hitvā pañcāliyaṃ senaṃ, brahmadatto palāyitī’’ti.

Tassattho – ‘‘deva, tvaṃ yathāsukhaṃ attano rajjasukhasaṅkhāte te pāde pasārehi, pasārento ca saṅgāme cittaṃ akatvā bhuñja, kāme ramassu ca, esa brahmadatto imaṃ senaṃ chaḍḍetvā palāyissatī’’ti.

Evaṃ paṇḍito rājānaṃ samassāsetvā vanditvā rājanivesanā nikkhamitvā nagare chaṇabheriṃ carāpetvā nāgare āha – ‘‘ambho, tumhe mā cintayittha, sattāhaṃ mālāgandhavilepanapānabhojanādīni sampādetvā chaṇakīḷaṃ paṭṭhapetha. Tattha tattha manussā yathārūpaṃ mahāpānaṃ pivantu, gandhabbaṃ karontu, vādentu vaggantu seḷentu nadantu naccantu gāyantu apphoṭentu, paribbayo pana vo mama santakova hotu, ahaṃ mahosadhapaṇḍito nāma, passissatha me ānubhāva’’nti. Te tathā kariṃsu. Tadā gītavāditādisaddaṃ bahinagare ṭhitā suṇanti, cūḷadvārena manussā nagaraṃ pavisanti. Ṭhapetvā paṭisattuṃ diṭṭhaṃ diṭṭhaṃ na gaṇhanti, tasmā sañcāro na chijjati, nagaraṃ paviṭṭhamanussā chaṇakīḷanissitaṃ janaṃ passanti.

Cūḷanibrahmadattopi nagare kolāhalaṃ sutvā amacce evamāha – ‘‘ambho, amhesu aṭṭhārasaakkhobhaṇiyā senāya nagaraṃ parivāretvā ṭhitesu nagaravāsīnaṃ bhayaṃ vā sārajjaṃ vā natthi, ānanditā somanassappattā apphoṭenti nadanti seḷenti naccanti gāyanti, kiṃ nāmeta’’nti? Atha naṃ upanikkhittakapurisā musāvādaṃ katvā evamāhaṃsu ‘‘deva, mayaṃ ekena kammena cūḷadvārena nagaraṃ pavisitvā chaṇanissitaṃ mahājanaṃ disvā pucchimhā ‘ambho , sakalajambudīparājāno āgantvā tumhākaṃ nagaraṃ parikkhipitvā ṭhitā, tumhe pana atipamattā, kiṃ nāmeta’nti? Te evamāhaṃsu ‘ambho, amhākaṃ rañño kumārakāle eko manoratho ahosi sakalajambudīparājūhi nagare parivārite chaṇaṃ karissāmīti, tassa ajja manoratho matthakaṃ patto, tasmā chaṇabheriṃ carāpetvā sayaṃ mahātale mahāpānaṃ pivatī’’’ti.

Rājā tesaṃ kathaṃ sutvā kujjhitvā senaṃ āṇāpesi – ‘‘bhonto, gacchatha, khippaṃ ito cito ca nagaraṃ avattharitvā parikhaṃ bhinditvā pākāraṃ maddantā dvāraṭṭālake bhindantā nagaraṃ pavisitvā sakaṭehi kumbhaṇḍāni viya mahājanassa sīsāni gaṇhatha, videharañño sīsaṃ āharathā’’ti. Taṃ sutvā sūrayodhā nānāvudhahatthā dvārasamīpaṃ gantvā paṇḍitassa purisehi sakkharavālukakalalasiñcanapāsāṇapatanādīhi upaddutā paṭikkamanti. ‘‘Pākāraṃ bhindissāmā’’ti parikhaṃ otiṇṇepi antaraṭṭālakesu ṭhitā ususattitomarādīhi vijjhantā mahāvināsaṃ pāpenti. Paṇḍitassa yodhā cūḷanibrahmadattassa yodhe hatthavikārādīni dassetvā nānappakārehi akkosanti paribhāsanti tajjenti. ‘‘Tumhe kilamantā bhattaṃ alabhantā thokaṃ pivissatha khādissathā’’ti surāpiṭṭhakāni ceva macchamaṃsasūlāni ca pasāretvā sayameva pivanti khādanti, anupākāre caṅkamanti. Itare kiñci kātuṃ asakkontā cūḷanibrahmadattassa santikaṃ gantvā ‘‘deva, ṭhapetvā iddhimante aññehi niddharituṃ na sakkā’’ti vadiṃsu.

Rājā catupañcāhaṃ vasitvā gahetabbayuttakaṃ apassanto kevaṭṭaṃ pucchi ‘‘ācariya, nagaraṃ gaṇhituṃ na sakkoma, ekopi upasaṅkamituṃ samattho natthi, kiṃ kātabba’’nti. Kevaṭṭo ‘‘hotu, mahārāja, nagaraṃ nāma bahiudakaṃ hoti, udakakkhayena naṃ gaṇhissāma, manussā udakena kilamantā dvāraṃ vivarissantī’’ti āha. So ‘‘attheso upāyo’’ti sampaṭicchi. Tato paṭṭhāya udakaṃ pavesetuṃ na denti. Paṇḍitassa upanikkhittakapurisā paṇṇaṃ likhitvā kaṇḍe bandhitvā taṃ pavattiṃ pesesuṃ. Tenapi paṭhamameva āṇattaṃ ‘‘yo yo kaṇḍe paṇṇaṃ passati, so so me āharatū’’ti. Atheko puriso taṃ disvā paṇḍitassa dassesi. So taṃ pavattiṃ ñatvā ‘‘na me paṇḍitabhāvaṃ jānantī’’ti saṭṭhihatthaṃ veḷuṃ dvidhā phāletvā parisuddhaṃ sodhāpetvā puna ekato katvā cammena bandhitvā upari kalalena makkhetvā himavantato iddhimantatāpasehi ānītaṃ kudrūsakumudabījaṃ pokkharaṇitīre kalalesu ropāpetvā upari veḷuṃ ṭhapāpetvā udakassa pūrāpesi. Ekaratteneva vaḍḍhitvā pupphaṃ veḷumatthakato uggantvā ratanamattaṃ aṭṭhāsi.

Atha naṃ uppāṭetvā ‘‘idaṃ cūḷanibrahmadattassa dethā’’ti attano purisānaṃ dāpesi. Te tassa daṇḍakaṃ valayaṃ katvā ‘‘ambho, brahmadattassa pādamūlikā chātakena mā marittha, gaṇhathetaṃ uppalaṃ piḷandhitvā daṇḍakaṃ kucchipūraṃ khādathā’’ti vatvā khipiṃsu. Tameko paṇḍitassa upanikkhittakapuriso uṭṭhāya gaṇhi, atha taṃ rañño santikaṃ āharitvā ‘‘passatha, deva, imassa daṇḍakaṃ, na no ito pubbe evaṃ dīghadaṇḍako diṭṭhapubbo’’ti vatvā ‘‘minatha na’’nti vutte paṇḍitassa purisā saṭṭhihatthaṃ daṇḍakaṃ asītihatthaṃ katvā miniṃsu. Puna raññā ‘‘katthetaṃ jāta’’nti vutte eko musāvādaṃ katvā evamāha – ‘‘deva, ahaṃ ekadivasaṃ pipāsito hutvā ‘suraṃ pivissāmī’ti cūḷadvārena nagaraṃ paviṭṭho, nāgarānaṃ udakakīḷatthāya kataṃ mahāpokkharaṇiṃ passiṃ, mahājano nāvāya nisīditvā pupphāni gaṇhāti. Tattha idaṃ tīrappadese jātaṃ, gambhīraṭṭhāne jātassa pana daṇḍako satahattho bhavissatī’’ti.

Taṃ sutvā rājā kevaṭṭaṃ āha – ‘‘ācariya, na sakkā udakakkhayena idaṃ gaṇhituṃ, harathekaṃ upāya’’nti. ‘‘Tena hi, deva, dhaññakkhayena gaṇhissāma, nagaraṃ nāma bahidhaññaṃ hotī’’ti. Evaṃ hotu ācariyāti, paṇḍito purimanayeneva taṃ pavattiṃ ñatvā ‘‘na me kevaṭṭabrāhmaṇo paṇḍitabhāvaṃ jānātī’’ti anupākāramatthake kalalaṃ katvā vīhiṃ tattha ropāpesi. Bodhisattānaṃ adhippāyo nāma samijjhatīti vīhī ekaratteneva vuṭṭhāya pākāramatthake nīlā hutvā paññāyanti. Taṃ disvā cūḷanibrahmadatto ‘‘ambho, kimetaṃ pākāramatthake nīlaṃ hutvā paññāyatī’’ti pucchi. Paṇḍitassa upanikkhittakapuriso rañño vacanaṃ mukhato jivhaṃ luñcanto viya gahetvā ‘‘deva, gahapatiputto mahosadhapaṇḍito anāgatabhayaṃ disvā pubbeva raṭṭhato dhaññaṃ āharāpetvā koṭṭhāgārādīni pūrāpetvā sesadhaññaṃ pākārapasse nikkhipāpesi. Te kira vīhayo ātapena sukkhantā vassena tementā tattheva sassaṃ janesuṃ. Ahaṃ ekadivasaṃ ekena kammena cūḷadvārena pavisitvā pākāramatthake vīhirāsito vīhiṃ hatthena gahetvā vīthiyaṃ chaḍḍente passiṃ. Atha te maṃ parihāsantā ‘chātosi maññe, vīhiṃsāṭakadasante bandhitvā tava gehaṃ haritvā koṭṭetvā pacāpetvā bhuñjāhī’ti vadiṃsū’’ti ārocesi.

Taṃ sutvā rājā kevaṭṭaṃ ‘‘ācariya, dhaññakkhayenapi gaṇhituṃ na sakkā, ayampi anupāyo’’ti āha. ‘‘Tena hi, deva, dārukkhayena gaṇhissāma, nagaraṃ nāma bahidārukaṃ hotī’’ti. ‘‘Evaṃ hotu, ācariyā’’ti. Paṇḍito purimanayeneva taṃ pavattiṃ ñatvā pākāramatthake vīhiṃ atikkamitvā paññāyamānaṃ dārurāsiṃ kāresi. Paṇḍitassa manussā cūḷanibrahmadattassa purisehi saddhiṃ parihāsaṃ karontā ‘‘sace chātattha, yāgubhattaṃ pacitvā bhuñjathā’’ti mahantamahantāni dārūni khipiṃsu. Rājā ‘‘pākāramatthakena dārūni paññāyanti, kimeta’’nti pucchitvā ‘‘deva, gahapatiputto kira mahosadhapaṇḍito anāgatabhayaṃ disvā dārūni āharāpetvā kulānaṃ pacchāgehesu ṭhapāpetvā atirekāni pākāraṃ nissāya ṭhapāpesī’’ti upanikkhittakānaññeva santikā vacanaṃ sutvā kevaṭṭaṃ āha – ‘‘ācariya, dārukkhayenapi na sakkā amhehi gaṇhituṃ, āharathekaṃ upāya’’nti. ‘‘Mā cintayittha, mahārāja, añño upāyo atthī’’ti. ‘‘Ācariya, kiṃ upāyo nāmesa, nāhaṃ tava upāyassa antaṃ passāmi, na sakkā amhehi vedehaṃ gaṇhituṃ, amhākaṃ nagarameva gamissāmā’’ti. ‘‘Deva, ‘cūḷanibrahmadatto ekasatakhattiyehi saddhiṃ vedehaṃ gaṇhituṃ nāsakkhī’ti amhākaṃ lajjanakaṃ bhavissati, kiṃ pana mahosadhova paṇḍito, ahampi paṇḍitoyeva, ekaṃ lesaṃ karissāmī’’ti. ‘‘Kiṃ leso nāma, ācariyā’’ti. ‘‘Dhammayuddhaṃ nāma karissāma, devā’’ti. ‘‘Kimetaṃ dhammayuddhaṃ nāmā’’ti? ‘‘Mahārāja na senā yujjhissanti, dvinnaṃ pana rājūnaṃ dve paṇḍitā ekaṭṭhāne bhavissanti. Tesu yo vandissati, tassa parājayo bhavissati. Mahosadho pana imaṃ mantaṃ na jānāti, ahaṃ mahallako, so daharo, maṃ disvāva vandissati, tadā videho parājito nāma bhavissati, atha mayaṃ videhaṃ parājetvā attano nagarameva gamissāma, evaṃ no lajjanakaṃ na bhavissati. Idaṃ dhammayuddhaṃ nāmā’’ti.

Paṇḍito tampi rahassaṃ purimanayeneva ñatvā ‘‘sace kevaṭṭassa parajjāmi, nāhaṃ paṇḍitosmī’’ti cintesi. Cūḷanibrahmadattopi ‘‘sobhano, ācariya, upāyo’’ti vatvā ‘‘sve dhammayuddhaṃ bhavissati, dvinnampi paṇḍitānaṃ dhammena jayaparājayo bhavissati. Yo dhammayuddhaṃ na karissati, sopi parājito nāma bhavissatī’’ti paṇṇaṃ likhāpetvā cūḷadvārena vedehassa pesesi. Taṃ sutvā vedeho paṇḍitaṃ pakkosāpetvā tamatthaṃ ācikkhi. Taṃ pavattiṃ sutvā paṇḍito ‘‘sādhu, deva, sve pātova pacchimadvāre dhammayuddhamaṇḍalaṃ sajjessanti, ‘dhammayuddhamaṇḍalaṃ āgacchatū’ti pesethā’’ti āha. Taṃ sutvā rājā āgatadūtasseva hatthe paṇṇakaṃ adāsi. Paṇḍito punadivase ‘‘kevaṭṭasseva parājayo hotū’’ti pacchimadvāre dhammayuddhamaṇḍalaṃ sajjāpesi. Tepi kho ekasatapurisā ‘‘ko jānāti, kiṃ bhavissatī’’ti paṇḍitassa ārakkhatthāya kevaṭṭaṃ parivārayiṃsu. Tepi ekasatarājāno dhammayuddhamaṇḍalaṃ gantvā pācīnadisaṃ olokentā aṭṭhaṃsu, tathā kevaṭṭabrāhmaṇopi.

Bodhisatto pana pātova gandhodakena nhatvā satasahassagghanakaṃ kāsikavatthaṃ nivāsetvā sabbālaṅkārapaṭimaṇḍito nānaggarasabhojanaṃ bhuñjitvā mahantena parivārena rājadvāraṃ gantvā ‘‘pavisatu me putto’’ti vutte pavisitvā rājānaṃ vanditvā ekamantaṃ ṭhatvā ‘‘kuhiṃ gamissasi, tātā’’ti vutte ‘‘dhammayuddhamaṇḍalaṃ gamissāmī’’ti āha. ‘‘Kiṃ laddhuṃ vaṭṭatī’’ti? ‘‘Deva, kevaṭṭabrāhmaṇaṃ maṇiratanena vañcetukāmomhi, aṭṭhavaṅkaṃ maṇiratanaṃ laddhuṃ vaṭṭatī’’ti. ‘‘Gaṇha, tātā’’ti. So taṃ gahetvā rājānaṃ vanditvā rājanivesanā otiṇṇo sahajātehi yodhasahassehi parivuto navutikahāpaṇasahassagghanakaṃ setasindhavayuttaṃ rathavaramāruyha pātarāsavelāya dvārasamīpaṃ pāpuṇi. Kevaṭṭo pana ‘‘idāni āgamissati, idāni āgamissatī’’ti tassāgamanaṃ olokentoyeva aṭṭhāsi, olokanena dīghagīvataṃ patto viya ahosi, sūriyatejena sedā muccanti. Mahāsattopi mahāparivāratāya mahāsamuddo viya ajjhottharanto kesarasīho viya achambhito vigatalomahaṃso dvāraṃ vivarāpetvā nagarā nikkhamma rathā oruyha sīho viya vijambhamāno pāyāsi. Ekasatarājānopi tassa rūpasiriṃ disvā ‘‘esa kira sirivaḍḍhanaseṭṭhiputto mahosadhapaṇḍito paññāya sakalajambudīpe adutiyo’’ti ukkuṭṭhisahassāni pavattayiṃsu.

Sopi marugaṇaparivuto viya sakko anomena sirivibhavena taṃ maṇiratanaṃ hatthena gahetvā kevaṭṭābhimukho agamāsi. Kevaṭṭopi taṃ disvāva sakabhāvena saṇṭhātuṃ asakkonto paccuggamanaṃ katvā evamāha – ‘‘paṇḍita mahosadha, mayaṃ dve paṇḍitā, amhākaṃ tumhe nissāya ettakaṃ kālaṃ vasantānaṃ tumhehi paṇṇākāramattampi na pesitapubbaṃ, kasmā evamakatthā’’ti? Atha naṃ mahāsatto ‘‘paṇḍita, tumhākaṃ anucchavikaṃ paṇṇākāraṃ olokentā ajja mayaṃ imaṃ maṇiratanaṃ labhimhā, handa, imaṃ maṇiratanaṃ gaṇhatha, evarūpaṃ nāma aññaṃ maṇiratanaṃ natthī’’ti āha. So tassa hatthe jalamānaṃ maṇiratanaṃ disvā ‘‘dātukāmo me bhavissatī’’ti cintetvā ‘‘tena hi, paṇḍita, dehī’’ti hatthaṃ pasāresi. Mahāsatto ‘‘gaṇhāhi, ācariyā’’ti khipitvā pasāritahatthassa aṅgulīsu pātesi. Brāhmaṇo garuṃ maṇiratanaṃ aṅgulīhi dhāretuṃ nāsakkhi. Maṇiratanaṃ parigaḷitvā mahāsattassa pādamūle pati. Brāhmaṇo lobhena ‘‘gaṇhissāmi na’’nti tassa pādamūle oṇato ahosi. Athassa mahāsatto uṭṭhātuṃ adatvā ekena hatthena khandhaṭṭhike, ekena piṭṭhikacchāyaṃ gahetvā ‘‘uṭṭhetha ācariya, uṭṭhetha ācariya, ahaṃ atidaharo tumhākaṃ nattumatto, mā maṃ vandathā’’ti vadanto aparāparaṃ katvā mukhaṃ bhūmiyaṃ ghaṃsitvā lohitamakkhitaṃ katvā ‘‘andhabāla, tvaṃ mama santikā vandanaṃ paccāsīsasī’’ti gīvāyaṃ gahetvā khipi. So usabhamatte ṭhāne patitvā uṭṭhāya palāyi. Maṇiratanaṃ pana mahāsattassa manussāyeva gaṇhiṃsu.

Bodhisattassa pana ‘‘uṭṭhetha ācariya, uṭṭhetha ācariya, mā maṃ vandathā’’ti vacīghoso sakalaparisaṃ chādetvā aṭṭhāsi. ‘‘Kevaṭṭabrāhmaṇo mahosadhassa pāde vandatī’’ti purisāpissa ekappahāreneva unnādādīni akaṃsu. Brahmadattaṃ ādiṃ katvā sabbepi te rājāno kevaṭṭaṃ mahāsattassa pādamūle oṇataṃ addasaṃsuyeva. Te ‘‘amhākaṃ paṇḍitena mahosadho vandito, idāni parājitamhā, na no jīvitaṃ dassatī’’ti attano attano asse abhiruhitvā uttarapañcālābhimukhā palāyituṃ ārabhiṃsu. Te palāyante disvā bodhisattassa purisā ‘‘cūḷanibrahmadatto ekasatakhattiye gahetvā palāyatī’’ti puna ukkuṭṭhimakaṃsu. Taṃ sutvā te rājāno maraṇabhayabhītā bhiyyosomattāya palāyantā senaṅgaṃ bhindiṃsu. Bodhisattassa purisāpi nadantā vaggantā suṭṭhutaraṃ kolāhalamakaṃsu . Mahāsatto senaṅgaparivuto nagarameva pāvisi. Cūḷanibrahmadattassa senāpi tiyojanamattaṃ pakkhandi.

Kevaṭṭo assaṃ abhiruyha nalāṭe lohitaṃ puñchamāno senaṃ patvā assapiṭṭhiyaṃ nisinnova ‘‘bhonto mā palāyatha, bhonto mā palāyatha, nāhaṃ gahapatiputtaṃ vandāmi, tiṭṭhatha tiṭṭhathā’’ti āha. Senā asaddahantā aṭṭhatvā āgacchantaṃ kevaṭṭaṃ akkosantā paribhāsantā ‘‘pāpadhamma duṭṭhabrāhmaṇa, ‘dhammayuddhaṃ nāma karissāmī’ti vatvā nattumattaṃ appahontampi vandati, natthi tava kattabba’’nti kathaṃ asuṇantā viya gacchanteva. So vegena gantvā senaṃ pāpuṇitvā ‘‘bhonto vacanaṃ saddahatha mayhaṃ, nāhaṃ taṃ vandāmi, maṇiratanena maṃ vañcesī’’ti sabbepi te rājāno nānākāraṇehi sambodhetvā attano kathaṃ gaṇhāpetvā tathā bhinnaṃ senaṃ paṭinivattesi. Sā pana tāva mahatī senā sace ekekapaṃsumuṭṭhiṃ vā ekekaleḍḍuṃ vā gahetvā nagarābhimukhā khipeyya, parikhaṃ pūretvā pākārappamāṇā rāsi bhaveyya. Bodhisattānaṃ pana adhippāyo nāma samijjhatiyeva, tasmā ekopi paṃsumuṭṭhiṃ vā leḍḍuṃ vā nagarābhimukhaṃ khipanto nāma nāhosi. Sabbepi te nivattitvā attano attano khandhāvāraṭṭhānameva paccāgamiṃsu .

Rājā kevaṭṭaṃ pucchi ‘‘kiṃ karoma, ācariyā’’ti. ‘‘Deva, kassaci cūḷadvārena nikkhamituṃ adatvā sañcāraṃ chindāma, manussā nikkhamituṃ alabhantā ukkaṇṭhitvā dvāraṃ vivarissanti, atha mayaṃ paccāmittaṃ gaṇhissāmā’’ti. Paṇḍito taṃ pavattiṃ purimanayeneva ñatvā cintesi ‘‘imesu ciraṃ idheva vasantesu phāsukaṃ nāma natthi. Upāyeneva te palāpetuṃ vaṭṭatī’’ti. So ‘‘mantena te palāpessāmī’’ti ekaṃ mantakusalaṃ upadhārento anukevaṭṭaṃ nāma brāhmaṇaṃ disvā taṃ pakkosāpetvā ‘‘ācariya, amhākaṃ ekaṃ kammaṃ niddharituṃ vaṭṭatī’’ti āha. ‘‘Kiṃ karoma, paṇḍita, vadehī’’ti. ‘‘Ācariya, tumhe anupākāre ṭhatvā amhākaṃ manussānaṃ pamādaṃ oloketvā antarantarā brahmadattassa manussānaṃ pūvamacchamaṃsādīni khipitvā ‘‘ambho, idañcidañca khādatha mā ukkaṇṭhatha, aññaṃ katipāhaṃ vasituṃ vāyamatha, nagaravāsino pañjare baddhakukkuṭā viya ukkaṇṭhitā nacirasseva vo dvāraṃ vivarissanti. Atha tumhe vedehañca duṭṭhagahapatiputtañca gaṇhissathā’’ti vadeyyātha . Amhākaṃ manussā taṃ kathaṃ sutvā tumhe akkositvā tajjetvā brahmadattassa manussānaṃ passantānaññeva tumhe hatthapādesu gahetvā veḷupesikādīhi paharantā viya hutvā kese ohāretvā pañca cūḷā gāhāpetvā iṭṭhakacuṇṇena okirāpetvā kaṇavīramālaṃ kaṇṇe katvā katipayapahāre datvā piṭṭhiyaṃ rājiyo dassetvā pākāraṃ āropetvā sikkāya pakkhipitvā yottena otāretvā ‘‘gaccha mantabhedaka, corā’’ti cūḷanibrahmadattassa manussānaṃ dassanti. Te taṃ rañño santikaṃ ānessanti. Rājā taṃ disvā ‘‘ko te aparādho’’ti pucchissati. Athassa evaṃ vadeyyātha ‘‘mahārāja, mayhaṃ pubbe yaso mahanto, gahapatiputto mantabhedako’’ti maṃ kujjhitvā rañño kathetvā sabbaṃ me vibhavaṃ acchindi, ‘‘ahaṃ mama yasabhedakassa gahapatiputtassa sīsaṃ gaṇhāpessāmī’’ti tumhākaṃ manussānaṃ ukkaṇṭhitamocanena etesaṃ ṭhitānaṃ khādanīyaṃ vā bhojanīyaṃ vā demi. Ettakena maṃ porāṇaveraṃ hadaye katvā imaṃ byasanaṃ pāpesi. ‘‘Taṃ sabbaṃ tumhākaṃ manussā jānanti, mahārājā’’ti nānappakārehi taṃ saddahāpetvā vissāse uppanne vadeyyātha ‘‘mahārāja, tumhe mamaṃ laddhakālato paṭṭhāya mā cintayittha. Idāni vedehassa ca gahapatiputtassa ca jīvitaṃ natthi, ahaṃ imasmiṃ nagare pākārassa thiraṭṭhānadubbalaṭṭhānañca parikhāyaṃ kumbhīlādīnaṃ atthiṭṭhānañca natthiṭṭhānañca jānāmi, na cirasseva vo nagaraṃ gahetvā dassāmī’’ti. Atha so rājā saddahitvā tumhākaṃ sakkāraṃ karissati, senāvāhanañca paṭicchāpessati. Athassa senaṃ vāḷakumbhīlaṭṭhānesuyeva otāreyyātha. Tassa senā kumbhīlabhayena na otarissati, tadā tumhe rājānaṃ upasaṅkamitvā ‘‘tumhākaṃ senāya, deva, gahapatiputtena lañjo dinno, sabbe rājāno ca ācariyakevaṭṭañca ādiṃ katvā na kenaci lañjo aggahito nāma atthi. Kevalaṃ ete tumhe parivāretvā caranti, sabbe pana gahapatiputtassa santakāva, ahamekova tumhākaṃ puriso. Sace me na saddahatha, sabbe rājāno alaṅkaritvā maṃ dassanāya āgacchantū’’ti pesetha. ‘‘Atha nesaṃ gahapatiputtena attano nāmarūpaṃ likhitvā dinnesu vatthālaṅkārakhaggādīsu akkharāni disvā niṭṭhaṃ gaccheyyāthā’’ti vadeyyātha. So tathā katvā tāni disvā niṭṭhaṃ gantvā bhītatasito te rājāno uyyojetvā ‘‘idāni kiṃ karoma paṇḍitā’’ti tumhe pucchissati. Tamenaṃ tumhe evaṃ vadeyyātha ‘‘mahārāja, gahapatiputto bahumāyo. Sace aññāni katipayadivasāni vasissatha, sabbaṃ vo senaṃ attano hatthagataṃ katvā tumhe gaṇhissati. Tasmā papañcaṃ akatvā ajjeva majjhimayāmānantare assapiṭṭhiyaṃ nisīditvā palāyissāma, mā no parahatthe maraṇaṃ hotū’’ti. So tumhākaṃ vacanaṃ sutvā tathā karissati. Tumhe tassa palāyanavelāya nivattitvā amhākaṃ manusse jānāpeyyāthāti.

Taṃ sutvā anukevaṭṭabrāhmaṇo ‘‘sādhu paṇḍita, karissāmi te vacana’’nti āha. ‘‘Tena hi katipayapahāre sahituṃ vaṭṭatī’’ti. ‘‘Paṇḍita , mama jīvitañca hatthapāde ca ṭhapetvā sesaṃ attano rucivasena karohī’’ti. So tassa gehe manussānaṃ sakkāraṃ kāretvā anukevaṭṭaṃ vuttanayena vippakāraṃ pāpetvā yottena otāretvā brahmadattamanussānaṃ dāpesi. Atha te taṃ gahetvā tassa dassesuṃ. Rājā taṃ vīmaṃsitvā saddahitvā sakkāramassa katvā senaṃ paṭicchāpesi. Sopi taṃ vāḷakumbhīlaṭṭhānesuyeva otāreti. Manussā kumbhīlehi khajjamānā aṭṭālakaṭṭhitehi manussehi ususattitomarehi vijjhiyamānā mahāvināsaṃ pāpuṇanti. Tato paṭṭhāya koci bhayena upagantuṃ na sakkoti. Anukevaṭṭo rājānaṃ upasaṅkamitvā ‘‘tumhākaṃ atthāya yujjhanakā nāma natthi, sabbehi lañjo gahito, asaddahanto pakkosāpetvā nivatthavatthādīsu akkharāni olokethā’’ti āha. Rājā tathā katvā sabbesaṃ vatthādīsu akkharāni disvā ‘‘addhā imehi lañjo gahito’’ti niṭṭhaṃ gantvā ‘‘ācariya, idāni kiṃ kattabba’’nti pucchitvā ‘‘deva, aññaṃ kātabbaṃ natthi. Sace papañcaṃ karissatha, gahapatiputto vo gaṇhissati, ācariyakevaṭṭopi kevalaṃ nalāṭe vaṇaṃ katvā carati, lañjo pana etenapi gahito. Ayañhi maṇiratanaṃ gahetvā tumhe tiyojanaṃ palāpesi, puna saddahāpetvā nivattesi, ayampi paribhindakova. Ekarattivāsopi mayhaṃ na ruccati, ajjeva majjhimayāmasamanantare palāyituṃ vaṭṭati, maṃ ṭhapetvā añño tava suhadayo nāma natthī’’ti vutte ‘‘tena hi ācariya tumheyeva me assaṃ kappetvā yānasajjaṃ karothā’’ti āha.

Brāhmaṇo tassa nicchayena palāyanabhāvaṃ ñatvā ‘‘mā bhāyi, mahārājā’’ti assāsetvā bahi nikkhamitvā upanikkhittakapurisānaṃ ‘‘ajja rājā palāyissati, mā niddāyitthā’’ti ovādaṃ datvā rañño asso yathā ākaḍḍhito suṭṭhutaraṃ palāyati, evaṃ avakappanāya kappetvā majjhimayāmasamanantare ‘‘kappito, deva, asso, velaṃ jānāhī’’ti āha. Rājā assaṃ abhiruhitvā palāyi. Anukevaṭṭopi assaṃ abhiruhitvā tena saddhiṃ gacchanto viya thokaṃ gantvā nivatto. Avakappanāya kappitaasso ākaḍḍhiyamānopi rājānaṃ gahetvā palāyi. Anukevaṭṭo senāya antaraṃ pavisitvā ‘‘cūḷanibrahmadatto palāto’’ti ukkuṭṭhimakāsi. Upanikkhittakapurisāpi attano manussehi saddhiṃ upaghosiṃsu. Sesarājāno taṃ sutvā ‘‘mahosadhapaṇḍito dvāraṃ vivaritvā nikkhanto bhavissati, na no dāni jīvitaṃ dassatī’’ti bhītatasitā upabhogaparibhogabhaṇḍānipi anoloketvā ito cito ca palāyiṃsu. Manussā ‘‘rājāno palāyantī’’ti suṭṭhutaraṃ upaghosiṃsu. Taṃ sutvā dvāraṭṭālakādīsu ṭhitāpi unnādiṃsu apphoṭayiṃsu. Iti tasmiṃ khaṇe pathavī viya bhijjamānā samuddo viya saṅkhubhito sakalanagaraṃ anto ca bahi ca ekaninnādaṃ ahosi. Aṭṭhārasaakkhobhaṇisaṅkhā manussā ‘‘mahosadhapaṇḍitena kira brahmadatto ekasatarājāno ca gahitā’’ti maraṇabhayabhītā attano attano udarabaddhasāṭakampi chaḍḍetvā palāyiṃsu. Khandhāvāraṭṭhānaṃ tucchaṃ ahosi. Cūḷanibrahmadatto ekasate khattiye gahetvā attano nagarameva gato. Punadivase pana pātova nagaradvārāni vivaritvā balakāyā nagarā nikkhamitvā mahāvilopaṃ disvā ‘‘kiṃ karoma, paṇḍitā’’ti mahāsattassa ārocayiṃsu. So āha – ‘‘etehi chaḍḍitaṃ dhanaṃ amhākaṃ pāpuṇāti, sabbesaṃ rājūnaṃ santakaṃ amhākaṃ rañño, detha, seṭṭhīnañca kevaṭṭabrāhmaṇassa ca santakaṃ amhākaṃ āharatha, avasesaṃ pana nagaravāsino gaṇhantū’’ti. Tesaṃ mahaggharatanabhaṇḍameva āharantānaṃ aḍḍhamāso vītivatto. Sesaṃ pana catūhi māsehi āhariṃsu. Mahāsatto anukevaṭṭassa mahantaṃ sakkāramakāsi. Tato paṭṭhāya ca kira mithilavāsino bahū hiraññasuvaṇṇā jātā. Brahmadattassapi tehi rājūhi saddhiṃ uttarapañcālanagare vasantassa ekavassaṃ atītaṃ.

Brahmadattassa yuddhaparājayakaṇḍaṃ niṭṭhitaṃ.

Suvakaṇḍaṃ

Athekadivasaṃ kevaṭṭo ādāse mukhaṃ olokento nalāṭe vaṇaṃ disvā ‘‘idaṃ gahapatiputtassa kammaṃ, tenāhaṃ ettakānaṃ rājūnaṃ antare lajjāpito’’ti cintetvā samuppannakodho hutvā ‘‘kadā nu khvassa piṭṭhiṃ passituṃ samattho bhavissāmī’’ti cintento ‘‘attheso upāyo, amhākaṃ rañño dhītā pañcālacandī nāma uttamarūpadharā devaccharāpaṭibhāgā, taṃ videharañño dassāmā’’ti vatvā ‘‘vedehaṃ kāmena palobhetvā gilitabaḷisaṃ viya macchaṃ saddhiṃ mahosadhena ānetvā ubho te māretvā jayapānaṃ pivissāmā’’ti sanniṭṭhānaṃ katvā rājānaṃ upasaṅkamitvā āha – ‘‘deva, eko manto atthī’’ti. ‘‘Ācariya, tava mantaṃ nissāya udarabaddhasāṭakassapi assāmino jātamhā, idāni kiṃ karissasi, tuṇhī hohī’’ti. ‘‘Mahārāja, iminā upāyena sadiso añño natthī’’ti. ‘‘Tena hi bhaṇāhī’’ti. ‘‘Mahārāja, amhehi dvīhiyeva ekato bhavituṃ vaṭṭatī’’ti. ‘‘Evaṃ hotū’’ti. Atha naṃ brāhmaṇo uparipāsādatalaṃ āropetvā āha – ‘‘mahārāja, videharājānaṃ kilesena palobhetvā idhānetvā saddhiṃ gahapatiputtena māressāmā’’ti. ‘‘Sundaro, ācariya, upāyo, kathaṃ pana taṃ palobhetvā ānessāmā’’ti? ‘‘Mahārāja, dhītā vo pañchālacandī uttamarūpadharā, tassā rūpasampattiṃ cāturiyavilāsena kavīhi gītaṃ bandhāpetvā tāni kabbāni mithilāyaṃ gāyāpetvā ‘evarūpaṃ itthiratanaṃ alabhantassa videhanarindassa kiṃ rajjenā’ti tassa savanasaṃsaggeneva paṭibaddhabhāvaṃ ñatvā ahaṃ tattha gantvā divasaṃ vavatthapessāmi. So mayi divasaṃ vavatthapetvā āgate gilitabaḷiso viya maccho gahapatiputtaṃ gahetvā āgamissati, atha ne māressāmā’’ti.

Rājā tassa vacanaṃ sutvā tussitvā ‘‘sundaro upāyo, ācariya, evaṃ karissāmā’’ti sampaṭicchi. Taṃ pana mantaṃ cūḷanibrahmadattassa sayanapālikā sāḷikā sutvā paccakkhamakāsi. Rājā nipuṇe kabbakāre pakkosāpetvā bahuṃ dhanaṃ datvā dhītaraṃ tesaṃ dassetvā ‘‘tātā, etissā rūpasampattiṃ nissāya kabbaṃ karothā’’ti āha. Te atimanoharāni gītāni bandhitvā rājānaṃ sāvayiṃsu. Rājā tussitvā bahuṃ dhanaṃ tesaṃ adāsi. Kavīnaṃ santikā naṭā sikkhitvā samajjamaṇḍale gāyiṃsu. Iti tāni vitthāritāni ahesuṃ. Tesu manussānaṃ antare vitthāritattaṃ gatesu rājā gāyake pakkosāpetvā āha – ‘‘tātā, tumhe mahāsakuṇe gahetvā rattibhāge rukkhaṃ abhiruyha tattha nisinnā gāyitvā paccūsakāle tesaṃ gīvāsu kaṃsatāle bandhitvā te uppātetvā otarathā’’ti. So kira ‘‘pañcālarañño dhītu sarīravaṇṇaṃ devatāpi gāyantī’’ti pākaṭabhāvakaraṇatthaṃ tathā kāresi. Puna rājā kavī pakkosāpetvā ‘‘tātā, idāni tumhe ‘evarūpā kumārikā jambudīpatale aññassa rañño nānucchavikā, mithilāyaṃ vedeharañño anucchavikā’ti rañño ca issariyaṃ imāya ca rūpaṃ vaṇṇetvā gītāni bandhathā’’ti āha. Te tathā katvā rañño ārocayiṃsu.

Rājā tesaṃ dhanaṃ datvā puna gāyake pakkosāpetvā ‘‘tātā, mithilaṃ gantvā tattha imināva upāyena gāyathā’’ti pesesi. Te tāni gāyantā anupubbena mithilaṃ gantvā samajjamaṇḍale gāyiṃsu. Tāni sutvā mahājano ukkuṭṭhisahassāni pavattetvā tesaṃ bahuṃ dhanaṃ adāsi. Te rattisamaye rukkhesupi gāyitvā paccūsakāle sakuṇānaṃ gīvāsu kaṃsatāle bandhitvā otaranti. Ākāse kaṃsatālasaddaṃ sutvā ‘‘pañcālarājadhītu sarīravaṇṇaṃ devatāpi gāyantī’’ti sakalanagare ekakolāhalaṃ ahosi. Rājā sutvā gāyake pakkosāpetvā antonivesane samajjaṃ kāretvā ‘‘evarūpaṃ kira uttamarūpadharaṃ dhītaraṃ cūḷanirājā mayhaṃ dātukāmo’’ti tussitvā tesaṃ bahuṃ dhanaṃ adāsi. Te āgantvā brahmadattassa ārocesuṃ. Atha naṃ kevaṭṭo āha – ‘‘idāni, mahārāja, divasaṃ vavatthapanatthāya gamissāmī’’ti. ‘‘Sādhu, ācariya, kiṃ laddhuṃ vaṭṭatī’’ti? ‘‘Thokaṃ paṇṇākāra’’nti. ‘‘Tena hi gaṇhā’’ti dāpesi. So taṃ ādāya mahantena parivārena vedeharaṭṭhaṃ pāpuṇi. Tassāgamanaṃ sutvā nagare ekakolāhalaṃ jātaṃ ‘‘cūḷanirājā kira vedeho ca mittasanthavaṃ karissanti, cūḷanirājā attano dhītaraṃ amhākaṃ rañño dassati , kevaṭṭo divasaṃ vavatthapetuṃ etī’’ti. Vedeharājāpi suṇi, mahāsattopi, sutvāna panassa etadahosi ‘‘tassāgamanaṃ mayhaṃ na ruccati, tathato naṃ jānissāmī’’ti. So cūḷanisantike upanikkhittakapurisānaṃ sāsanaṃ pesesi ‘‘imamatthaṃ tathato jānitvā pesentū’’ti. Atha te ‘‘mayametaṃ tathato na jānāma, rājā ca kevaṭṭo ca sayanagabbhe nisīditvā mantenti, rañño pana sayanapālikā sāḷikā sakuṇikā etamatthaṃ jāneyyā’’ti paṭipesayiṃsu.

Taṃ sutvā mahāsatto cintesi ‘‘yathā paccāmittānaṃ okāso na hoti, evaṃ suvibhattaṃ katvā susajjitaṃ nagaraṃ ahaṃ kevaṭṭassa daṭṭhuṃ na dassāmī’’ti. So nagaradvārato yāva rājagehā, rājagehato ca yāva attagehā, gamanamaggaṃ ubhosu passesu kilañjehi parikkhipāpetvā matthakepi kilañjehi paṭicchādāpetvā cittakammaṃ kārāpetvā bhūmiyaṃ pupphāni vikiritvā puṇṇaghaṭe ṭhapāpetvā kadaliyo bandhāpetvā dhaje paggaṇhāpesi. Kevaṭṭo nagaraṃ pavisitvā suvibhattaṃ nagaraṃ apassanto ‘‘raññā me maggo alaṅkārāpito’’ti cintetvā nagarassa adassanatthaṃ katabhāvaṃ na jāni. So gantvā rājānaṃ disvā paṇṇākāraṃ paṭicchāpetvā paṭisanthāraṃ katvā ekamantaṃ nisīditvā raññā katasakkārasammāno āgatakāraṇaṃ ārocento dve gāthā abhāsi –

599.

‘‘Rājā santhavakāmo te, ratanāni pavecchati;

Āgacchantu ito dūtā, mañjukā piyabhāṇino.

600.

‘‘Bhāsantu mudukā vācā, yā vācā paṭinanditā;

Pañcālo ca videho ca, ubho ekā bhavantu te’’ti.

Tattha santhavakāmoti mahārāja, amhākaṃ rājā tayā saddhiṃ mittasanthavaṃ kātukāmo. Ratanānīti itthiratanaṃ attano dhītaraṃ ādiṃ katvā tumhākaṃ sabbaratanāni dassati. Āgacchantūti ito paṭṭhāya kira uttarapañcālanagarato paṇṇākāraṃ gahetvā madhuravacanā piyabhāṇino dūtā idha āgacchantu, ito ca tattha gacchantu. Ekā bhavantūti gaṅgodakaṃ viya yamunodakena saddhiṃ saṃsandantā ekasadisāva hontūti.

Evañca pana vatvā ‘‘mahārāja, amhākaṃ rājā aññaṃ mahāmattaṃ pesetukāmo hutvāpi ‘añño manāpaṃ katvā sāsanaṃ ārocetuṃ na sakkhissatī’ti maṃ pesesi ‘ācariya, tumhe rājānaṃ sādhukaṃ pabodhetvā ādāya āgacchathā’ti, gacchatha rājaseṭṭha abhirūpañca kumārikaṃ labhissatha, amhākañca raññā saddhiṃ mittabhāvo patiṭṭhahissatī’’ti āha. So tassa vacanaṃ sutvā tuṭṭhamānaso ‘‘uttamarūpadharaṃ kira kumārikaṃ labhissāmī’’ti savanasaṃsaggena bajjhitvā ‘‘ācariya, tumhākañca kira mahosadhapaṇḍitassa ca dhammayuddhe vivādo ahosi, gacchatha puttaṃ me passatha, ubhopi paṇḍitā aññamaññaṃ khamāpetvā mantetvā ethā’’ti āha. Taṃ sutvā kevaṭṭo ‘‘passissāmi paṇḍita’’nti taṃ passituṃ agamāsi. Mahāsattopi taṃ divasaṃ ‘‘tena me pāpadhammena saddhiṃ sallāpo mā hotū’’ti pātova thokaṃ sappiṃ pivi, gehampissa bahalena allagomayena lepāpesi, thambhe telena makkhesi, tassa nipannamañcakaṃ ṭhapetvā sesāni mañcapīṭhādīni nīharāpesi.

So manussānaṃ saññamadāsi ‘‘tātā, brāhmaṇe kathetuṃ āraddhe evaṃ vadeyyātha ‘brāhmaṇa, mā paṇḍitena saddhiṃ kathayittha, ajja tena tikhiṇasappi pivita’nti. Mayi ca tena saddhiṃ kathanākāraṃ karontepi ‘deva tikhiṇasappi te pivitaṃ, mā kathethā’ti maṃ nivārethā’’ti. Evaṃ vicāretvā mahāsatto rattapaṭaṃ nivāsetvā sattasu dvārakoṭṭhakesu manusse ṭhapetvā sattame dvārakoṭṭhake paṭamañcake nipajji. Kevaṭṭopissa paṭhamadvārakoṭṭhake ṭhatvā ‘‘kahaṃ paṇḍito’’ti pucchi. Atha naṃ te manussā ‘‘brāhmaṇa, mā saddamakari, sacepi āgacchitukāmo, tuṇhī hutvā ehi, ajja paṇḍitena tikhiṇasappi pītaṃ, mahāsaddaṃ kātuṃ na labbhatī’’ti āhaṃsu. Sesadvārakoṭṭhakesupi naṃ tatheva āhaṃsu. So sattamadvārakoṭṭhakaṃ atikkamitvā paṇḍitassa santikaṃ agamāsi. Paṇḍito kathanākāraṃ dassesi. Atha naṃ manussā ‘‘deva, mā kathayittha, tikhiṇasappi te pītaṃ, kiṃ te iminā duṭṭhabrāhmaṇena saddhiṃ kathitenā’’ti vatvā vārayiṃsu. Iti so tassa santikaṃ gantvā neva nisīdituṃ, na āsanaṃ nissāya ṭhitaṭṭhānaṃ labhi, allagomayaṃ akkamitvā aṭṭhāsi.

Atha naṃ oloketvā eko akkhīni nimīli, eko bhamukaṃ ukkhipi, eko kapparaṃ kaṇḍūyi. So tesaṃ kiriyaṃ oloketvā maṅkubhūto ‘‘gacchāmahaṃ paṇḍitā’’ti vatvā aparena ‘‘are duṭṭhabrāhmaṇa, ‘mā saddamakāsī’ti vutto saddameva karosi, aṭṭhīni te bhindissāmī’’ti vutte bhītatasito hutvā nivattitvā olokesi. Atha naṃ añño veḷupesikāya piṭṭhiyaṃ tālesi, añño gīvāyaṃ gahetvā khipi, añño piṭṭhiyaṃ hatthatalena pahari. So dīpimukhā muttamigo viya bhītatasito nikkhamitvā rājagehaṃ gato. Rājā cintesi ‘‘ajja mama putto imaṃ pavattiṃ sutvā tuṭṭho bhavissati, dvinnaṃ paṇḍitānaṃ mahatiyā dhammasākacchāya bhavitabbaṃ, ajja ubho aññamaññaṃ khamāpessanti, lābhā vata me’’ti. So kevaṭṭaṃ disvā paṇḍitena saddhiṃ saṃsandanākāraṃ pucchanto gāthamāha –

601.

‘‘Kathaṃ nu kevaṭṭa mahosadhena, samāgamo āsi tadiṅgha brūhi;

Kacci te paṭinijjhatto, kacci tuṭṭho mahosadho’’ti.

Tattha paṭinijjhattoti dhammayuddhamaṇḍale pavattaviggahassa vūpasamanatthaṃ kacci tvaṃ tena, so ca tayā nijjhatto khamāpito. Kacci tuṭṭhoti kacci tumhākaṃ raññā pesitaṃ pavattiṃ sutvā tuṭṭhoti.

Taṃ sutvā kevaṭṭo ‘‘mahārāja, tumhe ‘paṇḍito’ti taṃ gahetvā vicaratha, tato asappurisataro nāma natthī’’ti gāthamāha –

602.

‘‘Anariyarūpo puriso janinda, asammodako thaddho asabbhirūpo;

Yathā mūgo ca badhiro ca, na kiñcitthaṃ abhāsathā’’ti.

Tattha asabbhirūpoti apaṇḍitajātiko. Na kiñcitthanti mayā saha kiñci atthaṃ na bhāsittha, teneva naṃ apaṇḍitoti maññāmīti bodhisattassa aguṇaṃ kathesi.

Rājā tassa vacanaṃ anabhinanditvā appaṭikkositvā tassa ca tena saddhiṃ āgatānañca paribbayañceva nivāsagehañca dāpetvā ‘‘gacchathācariya, vissamathā’’ti taṃ uyyojetvā ‘‘mama putto paṇḍito paṭisanthārakusalo, iminā kira saddhiṃ neva paṭisanthāraṃ akāsi, na tuṭṭhiṃ pavedesi. Kiñci tena anāgatabhayaṃ diṭṭhaṃ bhavissatī’’ti sayameva kathaṃ samuṭṭhāpesi –

603.

‘‘Addhā idaṃ mantapadaṃ sududdasaṃ, attho suddho naraviriyena diṭṭho;

Tathā hi kāyo mama sampavedhati, hitvā sayaṃ ko parahatthamessatī’’ti.

Tattha idanti yaṃ mama puttena diṭṭhaṃ, addhā idaṃ mantapadaṃ aññena itarapurisena sududdasaṃ. Naraviriyenāti vīriyavantena mahosadhapaṇḍitena suddho attho diṭṭho bhavissati. Sayanti sakaṃ raṭṭhaṃ hitvā ko parahatthaṃ gamissati.

‘‘Mama puttena brāhmaṇassa āgamane doso diṭṭho bhavissati. Ayañhi āgacchanto na mittasanthavatthāya āgamissati, maṃ pana kāmena palobhetvā nagaraṃ netvā gaṇhanatthāya āgatena bhavitabbaṃ. Taṃ anāgatabhayaṃ diṭṭhaṃ bhavissati paṇḍitenā’’ti tassa tamatthaṃ āvajjetvā bhītatasitassa nisinnakāle cattāro paṇḍitā āgamiṃsu. Rājā senakaṃ pucchi ‘‘senaka, ruccati te uttarapañcālanagaraṃ gantvā cūḷanirājassa dhītu ānayana’’nti? Kiṃ kathetha mahārāja, na hi siriṃ āgacchantiṃ daṇḍena paharitvā palāpetuṃ vaṭṭati. Sace tumhe tattha gantvā taṃ gaṇhissatha, ṭhapetvā cūḷanibrahmadattaṃ añño tumhehi samo jambudīpatale na bhavissati. Kiṃ kāraṇā? Jeṭṭharājadhītāya gahitattā. So hi ‘‘sesarājāno mama manussā, vedeho ekova mayā sadiso’’ti sakalajambudīpe uttamarūpadharaṃ dhītaraṃ tumhākaṃ dātukāmo jāto, karothassa vacanaṃ. Mayampi tumhe nissāya vatthālaṅkāre labhissāmāti. Rājā sesepi pucchi. Tepi tatheva kathesuṃ. Tassa tehi saddhiṃ kathentasseva kevaṭṭabrāhmaṇo attano nivāsagehā nikkhamitvā ‘‘rājānaṃ āmantetvā gamissāmī’’ti āgantvā ‘‘mahārāja, na sakkā amhehi papañcaṃ kātuṃ, gamissāma mayaṃ narindā’’ti āha. Rājā tassa sakkāraṃ katvā taṃ uyyojesi. Mahāsatto tassa gamanabhāvaṃ ñatvā nhatvā alaṅkaritvā rājupaṭṭhānaṃ āgantvā rājānaṃ vanditvā ekamantaṃ nisīdi. Rājā cintesi ‘‘putto me mahosadhapaṇḍito mahāmantī mantapāraṅgato atītānāgatapaccuppannaṃ atthaṃ jānāti. Amhākaṃ tattha gantuṃ yuttabhāvaṃ vā ayuttabhāvaṃ vā paṇḍito jānissatī’’ti. So attanā paṭhamaṃ cintitaṃ avatvā rāgaratto mohamūḷho hutvā taṃ pucchanto gāthamāha –

604.

‘‘Channañhi ekāva matī sameti, ye paṇḍitā uttamabhūripattā;

Yānaṃ ayānaṃ atha vāpi ṭhānaṃ, mahosadha tvampi matiṃ karohī’’ti.

Tattha channanti paṇḍita, kevaṭṭabrāhmaṇassa ca mama ca imesañca catunnanti channaṃ amhākaṃ ekāva mati ekoyeva ajjhāsayo gaṅgodakaṃ viya yamunodakena saṃsandati sameti. Ye mayaṃ chapi janā paṇḍitā uttamabhūripattā, tesaṃ no channampi cūḷanirājadhītu ānayanaṃ ruccatīti. Ṭhānanti idheva vāso. Matiṃ karohīti amhākaṃ ruccanakaṃ nāma appamāṇaṃ, tvampi cintehi, kiṃ amhākaṃ āvāhatthāya tattha yānaṃ, udāhu ayānaṃ, adu idheva vāso ruccatīti.

Taṃ sutvā paṇḍito ‘‘ayaṃ rājā ativiya kāmagiddho andhabālabhāvena imesaṃ catunnaṃ vacanaṃ gaṇhāti, gamane dosaṃ kathetvā nivattessāmi na’’ni cintetvā catasso gāthāyo abhāsi –

605.

‘‘Jānāsi kho rāja mahānubhāvo, mahabbalo cūḷanibrahmadatto;

Rājā ca taṃ icchati māraṇatthaṃ, migaṃ yathā okacarena luddo.

606.

‘‘Yathāpi maccho baḷisaṃ, vaṅkaṃ maṃsena chāditaṃ;

Āmagiddho na jānāti, maccho maraṇamattano.

607.

‘‘Evameva tuvaṃ rāja, cūḷaneyyassa dhītaraṃ;

Kāmagiddho na jānāsi, macchova maraṇamattano.

608.

‘‘Sace gacchasi pañcālaṃ, khippamattaṃ jahissasi;

Migaṃ panthānubandhaṃva, mahantaṃ bhayamessatī’’ti.

Tattha rājāti videhaṃ ālapati. Mahānubhāvoti mahāyaso. Mahabbaloti aṭṭharasaakkhobhaṇisaṅkhena balena samannāgato. Māraṇatthanti māraṇassa atthāya. Okacarenāti okacārikāya migiyā. Luddo hi ekaṃ migiṃ sikkhāpetvā rajjukena bandhitvā araññaṃ netvā migānaṃ gocaraṭṭhāne ṭhapesi. Sā bālamigaṃ attano santikaṃ ānetukāmā sakasaññāya rāgaṃ janentī viravati. Tassā saddaṃ sutvā bālamigo migagaṇaparivuto vanagumbe nipanno sesamigīsu saññaṃ akatvā tassā saddassavanasaṃsaggena baddho vuṭṭhāya nikkhamitvā gīvaṃ ukkhipitvā kilesavasena taṃ migiṃ upagantvā luddassa passaṃ datvā tiṭṭhati. Tamenaṃ so tikhiṇāya sattiyā vijjhitvā jīvitakkhayaṃ pāpeti. Tattha luddo viya cūḷanirājā, okacārikā viya assa dhītā, luddassa hatthe āvudhaṃ viya kevaṭṭabrāhmaṇo. Iti yathā okacarena luddo migaṃ māraṇatthāya icchati, evaṃ sopi rājā taṃ icchatīti attho.

Āmagiddhoti byāmasatagambhīre udake vasantopi tasmiṃ baḷisassa vaṅkaṭṭhānaṃ chādetvā ṭhite āmasaṅkhāte āmise giddho hutvā baḷisaṃ gilati, attano maraṇaṃ na jānāti. Dhītaranti cūḷanibāḷisikassa kevaṭṭabrāhmaṇassa vacanabaḷisaṃ chādetvā ṭhitaṃ āmisasadisaṃ. Tassa rañño dhītaraṃ kāmagiddho hutvā maccho attano maraṇasaṅkhātaṃ āmisaṃ viya na jānāsi. Pañcālanti uttarapañcālanagaraṃ. Attanti attānaṃ. Panthānubandhanti yathā gāmadvāramaggaṃ anubandhamigaṃ mahantaṃ bhayamessati, tañhi migaṃ māraṇatthāya āvudhāni gahetvā nikkhantesu manussesu ye ye passanti, te te mārenti, evaṃ uttarapañcālanagaraṃ gacchantampi taṃ mahantaṃ maraṇabhayaṃ essati upagamissatīti.

Evaṃ mahāsatto catūhi gāthāhi rājānaṃ niggaṇhitvā kathesi. So rājā tena ativiya niggahitova ‘‘ayaṃ maṃ attano dāsaṃ viya maññati, rājāti saññampi na karoti, aggarājena ‘dhītaraṃ dassāmī’ti mama santikaṃ pesitaṃ ñatvā ekampi maṅgalapaṭisaṃyuttaṃ kathaṃ akathetvā maṃ ‘bālamigo viya, gilitabaḷisamaccho viya panthānubandhamigo viya, maraṇaṃ pāpuṇissatī’ti vadatī’’ti kujjhitvā anantaraṃ gāthamāha –

609.

‘‘Mayameva bālamhase eḷamūgā, ye uttamatthāni tayī lapimhā;

Kimeva tvaṃ naṅgalakoṭivaḍḍho, atthāni jānāsi yathāpi aññe’’ti.

Tattha bālamhaseti bālāmha. Eḷamūgāti lālamukhā mayameva. Uttamatthānīti uttamaitthiratanapaṭilābhakāraṇāni. Tayī lavimhāti tava santike kathayimhā. Kimevāti garahatthe nipāto. Naṅgalakoṭivaḍḍhoti gahapatiputto daharakālato paṭṭhāya naṅgalakoṭiṃ vahantoyeva vaḍḍhati, tamatthaṃ sandhāya ‘‘tvaṃ gahapatikammameva jānāsi, na khattiyānaṃ maṅgalakamma’’nti iminā adhippāyenevamāha. Aññeti yathā kevaṭṭo vā senakādayo vā aññe paṇḍitā imāni khattiyānaṃ maṅgalatthāni jānanti, tathā tvaṃ tāni kiṃ jānāsi, gahapatikammajānanameva tavānucchavikanti.

Iti naṃ akkositvā paribhāsitvā ‘‘gahapatiputto mama maṅgalantarāyaṃ karoti, nīharatha na’’nti nīharāpetuṃ gāthamāha –

610.

‘‘Imaṃ gale gahetvāna, nāsetha vijitā mama;

Yo me ratanalābhassa, antarāyāya bhāsatī’’ti.

So rañño kuddhabhāvaṃ ñatvā ‘‘sace kho pana maṃ koci rañño vacanaṃ gahetvā hatthe vā gīvāya vā parāmaseyya, taṃ me alaṃ assa yāvajīvaṃ lajjituṃ, tasmā sayameva nikkhamissāmī’’ti cintetvā rājānaṃ vanditvā attano gehaṃ gato. Rājāpi kevalaṃ kodhavaseneva vadati, bodhisatte pana garucittatāya na kañci tathā kātuṃ āṇāpesi. Atha mahāsatto ‘‘ayaṃ rājā bālo attano hitāhitaṃ na jānāti , kāmagiddho hutvā ‘tassa dhītaraṃ labhissāmiyevā’ti anāgatabhayaṃ ajānitvā gacchanto mahāvināsaṃ pāpuṇissati. Nāssa kathaṃ hadaye kātuṃ vaṭṭati, bahupakāro me esa mahāyasadāyako, imassa mayā paccayena bhavituṃ vaṭṭati. Paṭhamaṃ kho pana suvapotakaṃ pesetvā tathato ñatvā pacchā ahaṃ gamissāmī’’ti cintetvā suvapotakaṃ pesesi. Tamatthaṃ pakāsento satthā āha –

611.

‘‘Tato ca so apakkamma, vedehassa upantikā;

Atha āmantayī dūtaṃ, mādharaṃ suvapaṇḍitaṃ.

612.

‘‘Ehi samma haritapakkha, veyyāvaccaṃ karohi me;

Atthi pañcālarājassa, sāḷikā sayanapālikā.

613.

‘‘Taṃ bandhanena pucchassu, sā hi sabbassa kovidā;

Sā tesaṃ sabbaṃ jānāti, rañño ca kosiyassa ca.

614.

‘‘Āmoti so paṭissutvā, mādharo suvapaṇḍito;

Agamāsi haritapakkho, sāḷikāya upantikaṃ.

615.

‘‘Tato ca kho so gantvāna, mādharo suvapaṇḍito;

Athāmantayi sugharaṃ, sāḷikaṃ mañjubhāṇikaṃ.

616.

‘‘Kacci te sughare khamanīyaṃ, kacci vesse anāmayaṃ;

Kacci te madhunā lājā, labbhate sughare tuvaṃ.

617.

‘‘Kusalañceva me samma, atho samma anāmayaṃ;

Atho me madhunā lājā, labbhate suvapaṇḍita.

618.

‘‘Kuto nu samma āgamma, kassa vā pahito tuvaṃ;

Na ca mesi ito pubbe, diṭṭho vā yadi vā suto’’ti.

Tattha haritapakkhāti haritapattasamānapakkhā. Veyyāvaccanti ‘‘ehi, sammā’’ti vutte āgantvā aṅke nisinnaṃ ‘‘samma, aññena manussabhūtena kātuṃ asakkuṇeyyaṃ mamekaṃ veyyāvaṭikaṃ karohī’’ti āha.

‘‘Kiṃ karomi, devā’’ti vutte ‘‘samma, kevaṭṭabrāhmaṇassa dūteyyenāgatakāraṇaṃ ṭhapetvā rājānañca kevaṭṭañca aññe na jānanti, ubhova rañño sayanagabbhe nisinnā mantayiṃsu. Tassa pana atthi pañcālarājassa sāḷikā sayanapālikā. Sā kira taṃ rahassaṃ jānāti, tvaṃ tattha gantvā tāya saddhiṃ methunapaṭisaṃyuttaṃ vissāsaṃ katvā tesaṃ taṃ rahassaṃ bandhanena pucchassu. Taṃ sāḷikaṃ paṭicchanne padese yathā taṃ koci na jānāti, evaṃ puccha. Sace hi te koci saddaṃ suṇāti, jīvitaṃ te natthi, tasmā paṭicchanne ṭhāne saṇikaṃ pucchā’’ti. Sā tesaṃ sabbanti sā tesaṃ rañño ca kosiyagottassa ca kevaṭṭassāti dvinnampi janānaṃ sabbaṃ rahassaṃ jānāti.

Āmotīti bhikkhave, so suvapotako paṇḍitena purimanayeneva sakkāraṃ katvā pesito ‘‘āmo’’ti tassa paṭissutvā mahāsattaṃ vanditvā padakkhiṇaṃ katvā vivaṭasīhapañjarena nikkhamitvā vātavegena siviraṭṭhe ariṭṭhapuraṃ nāma gantvā tattha pavattiṃ sallakkhetvā sāḷikāya santikaṃ gato. Kathaṃ? So hi rājanivesanassa kañcanathupikāya nisīditvā rāganissitaṃ madhuraravaṃ ravi. Kiṃ kāraṇā? Imaṃ saddaṃ sutvā sāḷikā paṭiravissati, tāya saññāya tassā santikaṃ gamissāmīti. Sāpi tassa saddaṃ sutvā rājasayanassa santike suvaṇṇapañjare nisinnā rāgarattacittā hutvā tikkhattuṃ paṭiravi. So thokaṃ gantvā punappunaṃ saddaṃ katvā tāya katasaddānusārena kamena sīhapañjaraummāre ṭhatvā parissayābhāvaṃ oloketvā tassā santikaṃ gato. Atha naṃ sā ‘‘ehi, samma, suvaṇṇapañjare nisīdā’’ti āha. So gantvā nisīdi. Āmantayīti evaṃ so gantvā methunapaṭisaṃyuttaṃ vissāsaṃ kattukāmo hutvā taṃ āmantesi. Sugharanti kañcanapañjare vasanatāya sundaragharaṃ. Vesseti vessike vessajātike. Sāḷikā kira sakuṇesu vessajātikā nāma, tena taṃ evaṃ ālapati. Tuvanti sughare taṃ pucchāmi ‘‘kacci te madhunā saddhiṃ lājā labbhatī’’ti. Āgammāti samma, kuto āgantvā idha paviṭṭhoti pucchati. Kassa vāti kena vā pesito tvaṃ idhāgatoti.

So tassā vacanaṃ sutvā ‘‘sacāhaṃ ‘mithilato āgato’ti vakkhāmi, esā maraṇamāpannāpi mayā saddhiṃ vissāsaṃ na karissati. Siviraṭṭhe kho pana ariṭṭhapuraṃ sallakkhetvā āgato, tasmā musāvādaṃ katvā sivirājena pesito hutvā tato āgatabhāvaṃ kathessāmī’’ti cintetvā āha –

619.

‘‘Ahosiṃ sivirājassa, pāsāde sayanapālako;

Tato so dhammiko rājā, baddhe mocesi bandhanā’’ti.

Tattha baddheti attano dhammikatāya sabbe baddhake bandhanā mocesi. Evaṃ mocento mampi saddahitvā ‘‘muñcatha na’’nti mocāpesi. Sohaṃ vivaṭā suvaṇṇapañjarā nikkhamitvāpi bahipāsāde yatthicchāmi, tattha gocaraṃ gahetvā suvaṇṇapañjareyeva vasāmi. Yathā tvaṃ, na evaṃ niccakālaṃ pañjareyeva acchāmīti.

Athassa sā attano atthāya suvaṇṇataṭṭake ṭhapite madhulāje ceva madhurodakañca datvā ‘‘samma, tvaṃ dūrato āgato, kenatthena idhāgatosī’’ti pucchi. So tassā vacanaṃ sutvā rahassaṃ sotukāmo musāvādaṃ katvā āha –

620.

‘‘Tassa mekā dutiyāsi, sāḷikā mañjubhāṇikā;

Taṃ tattha avadhī seno, pekkhato sughare mamā’’ti.

Tattha tassa mekāti tassa mayhaṃ ekā. Dutiyāsīti purāṇadutiyikā ahosi.

Atha naṃ sā pucchi ‘‘kathaṃ pana te bhariyaṃ seno avadhī’’ti? So tassā ācikkhanto ‘‘suṇa bhadde, ekadivasaṃ amhākaṃ rājā udakakīḷaṃ gacchanto mampi pakkosi. Athāhaṃ bhariyaṃ ādāya tena saddhiṃ gantvā kīḷitvā sāyanhasamaye teneva saddhiṃ paccāgantvā raññā saddhiṃyeva pāsādaṃ abhiruyha sarīraṃ sukkhāpanatthāya bhariyaṃ ādāya sīhapañjarena nikkhamitvā kūṭāgārakucchiyaṃ nisīdiṃ. Tasmiṃ khaṇe eko seno kūṭāgārā nikkhanto amhe gaṇhituṃ pakkhandi. Ahaṃ maraṇabhayabhīto vegena palāyiṃ. Sā pana tadā garugabbhā ahosi, tasmā vegena palāyituṃ nāsakkhi. Atha so mayhaṃ passantasseva taṃ māretvā ādāya gato. Atha maṃ tassā sokena rodamānaṃ disvā amhākaṃ rājā ‘samma, kiṃ rodasī’ti pucchitvā tamatthaṃ sutvā ‘mā bāḷhaṃ, samma, rodasi, aññaṃ bhariyaṃ pariyesāhī’ti vatvā ‘kiṃ, deva, aññāya anācārāya dussīlāya bhariyāya ānītāya, tatopi ekakeneva carituṃ vara’nti vutte ‘samma, ahaṃ ekaṃ sakuṇikaṃ sīlācārasampannaṃ assosiṃ, tava bhariyāya sadisameva. Cūḷanirājassa hi sayanapālikā sāḷikā evarūpā, tvaṃ tattha gantvā tassā manaṃ pucchitvā okāsaṃ kāretvā sace te ruccati, āgantvā amhākaṃ ācikkha. Athāhaṃ vo vivāhaṃ katvā mahantena parivārena taṃ ānessāmā’ti vatvā maṃ idha pahiṇi, tenamhi kāraṇenāgato’’ti vatvā gāthaṃ āha –

621.

‘‘Tassā kāmā hi sammatto, āgatosmi tavanti ke;

Sace kareyya okāsaṃ, ubhayova vasāmase’’ti.

Sā tassa vacanaṃ sutvā somanassappattā ahosi. Evaṃ santepi attano piyabhāvaṃ ajānāpetvā anicchamānā viya āha –

622.

‘‘Suvova suviṃ kāmeyya, sāḷiko pana sāḷikaṃ;

Suvassa sāḷikāyeva, saṃvāso hoti kīdiso’’ti.

Tattha suvoti samma suvapaṇḍita, suvova suviṃ kāmeyya. Kīdisoti asamānajātikānaṃ saṃvāso nāma kīdiso hoti. Suvo hi samānajātikaṃ suviṃ disvā cirasanthavampi sāḷikaṃ jahissati, so piyavippayogo mahato dukkhāya bhavissati, asamānajātikānaṃ saṃvāso nāma na sametīti.

Itaro taṃ sutvā ‘‘ayaṃ maṃ na paṭikkhipati, parihārameva karoti, addhā maṃ icchissati, nānāvidhāhi naṃ upamāhi saddahāpessāmī’’ti cintetvā āha –

623.

‘‘Yoyaṃ kāme kāmayati, api caṇḍālikāmapi;

Sabbo hi sadiso hoti, natthi kāme asādiso’’ti.

Tattha caṇḍālikāmapīti caṇḍālikaṃ api. Sadisoti cittasadisatāya sabbo saṃvāso sadisova hoti. Kāmasmiñhi cittameva pamāṇaṃ, na jātīti.

Evañca pana vatvā manussesu tāva nānājātikānaṃ samānabhāvadassanatthaṃ atītaṃ āharitvā dassento anantaraṃ gāthamāha –

624.

‘‘Atthi jampāvatī nāma, mātā sivissa rājino;

Sā bhariyā vāsudevassa, kaṇhassa mahesī piyā’’ti.

Tattha jampāvatīti sivirañño mātā jampāvatī nāma caṇḍālī ahosi. Sā kaṇhāyanagottassa dasabhātikānaṃ jeṭṭhakassa vāsudevassa piyā mahesī ahosi. So kirekadivasaṃ dvāravatito nikkhamitvā uyyānaṃ gacchanto nagaraṃ pavisantiṃ ekamante ṭhitaṃ abhirūpaṃ ekaṃ caṇḍālikaṃ disvāva paṭibaddhacitto hutvā ‘‘kiṃ jātikā’’ti pucchāpetvā ‘‘caṇḍālajātikā’’ti sutvāpi paṭibaddhacittatāya asāmikabhāvaṃ pucchāpetvā ‘‘asāmikā’’ti sutvā taṃ ādāya tato nivattitvā nivesanaṃ netvā aggamahesiṃ akāsi. Sā siviṃ nāma puttaṃ vijāyi. So pitu accayena dvāravatiyaṃ rajjaṃ kāresi. Taṃ sandhāyetaṃ vuttaṃ.

Iti so imaṃ udāharaṇaṃ āharitvā ‘‘evarūpopi nāma khattiyo caṇḍāliyā saddhiṃ saṃvāsaṃ kappesi, amhesu tiracchānagatesu kiṃ vattabbaṃ, aññamaññaṃ saṃvāsarocanaṃyeva pamāṇa’’nti vatvā aparampi udāharaṇaṃ āharanto āha –

625.

‘‘Raṭṭhavatī kimpurisī, sāpi vacchaṃ akāmayi;

Manusso migiyā saddhiṃ, natthi kāme asādiso’’ti.

Tattha vacchanti evaṃnāmakaṃ tāpasaṃ. Kathaṃ pana sā taṃ kāmesīti? Atītasmiñhi eko brāhmaṇo kāmesu ādīnavaṃ disvā mahantaṃ yasaṃ pahāya isipabbajjaṃ pabbajitvā himavante paṇṇasālaṃ māpetvā vasi. Tassa paṇṇasālato avidūre ekissā guhāya bahū kinnarā vasanti. Tattheva eko makkaṭako dvāre vasati. So jālaṃ vinetvā tesaṃ sīsaṃ bhinditvā lohitaṃ pivati. Kinnarā nāma dubbalā honti bhīrukajātikā. Sopi makkaṭako ativisālo. Te tassa kiñci kātuṃ asakkontā taṃ tāpasaṃ upasaṅkamitvā katapaṭisanthārā āgatakāraṇaṃ puṭṭhā ‘‘deva, eko makkaṭako jīvitaṃ no hanati, tumhe ṭhapetvā amhākaṃ aññaṃ paṭisaraṇaṃ na passāma, taṃ māretvā amhākaṃ sotthibhāvaṃ karohī’’ti āhaṃsu. Taṃ sutvā tāpaso ‘‘apetha na mādisā pāṇātipātaṃ karontī’’ti apasādesi. Tesu raṭṭhavatī nāma kinnarī abhirūpā pāsādikā asāmikā ahosi. Te taṃ alaṅkaritvā tāpasassa santikaṃ netvā ‘‘deva, ayaṃ te pādaparicārikā hotu, amhākaṃ paccāmittaṃ vadhehī’’ti āhaṃsu. Tāpaso taṃ disvāva paṭibaddhacitto hutvā tāya saddhiṃ saṃvāsaṃ kappetvā guhādvāre ṭhatvā gocaratthāya nikkhantaṃ makkaṭakaṃ muggarena pothetvā jīvitakkhayaṃ pāpesi. So tāya saddhiṃ samaggavāsaṃ vasanto puttadhītāhi vaḍḍhitvā tattheva kālamakāsi. Evaṃ sā taṃ kāmesi. Suvapotako imaṃ udāharaṇaṃ āharitvā ‘‘vacchatāpaso tāva manusso hutvā tiracchānagatāya kinnariyā saddhiṃ saṃvāsaṃ kappesi, kimaṅgaṃ pana amhākaṃ? Mayañhi ubho pakkhinova tiracchānagatāvā’’ti dīpento ‘‘manusso migiyā saddhi’’nti āha. Evaṃ manussā tiracchānagatāhi saddhiṃ samaggavāsaṃ vasanti, natthi kāme asādiso nāma, cittameva pamāṇanti kathesi.

Sā tassa vacanaṃ sutvā ‘‘sāmi, cittaṃ nāma sabbakālaṃ ekasadisaṃ na hoti, piyavippayogassa bhāyāmī’’ti āha. Sopi suvapotako itthimāyāsu kusalo, tena taṃ vīmaṃsanto puna gāthamāha –

626.

‘‘Handa khvāhaṃ gamissāmi, sāḷike mañjubhāṇike;

Paccakkhānupadañhetaṃ, atimaññasi nūna ma’’nti.

Tattha paccakkhānupadaṃ hetanti yaṃ tvaṃ vadesi, sabbametaṃ paccakkhānassa anupadaṃ, paccakkhānakāraṇaṃ paccakkhānakoṭṭhāso panesa. Atimaññasi nūna manti ‘‘nūna maṃ icchati aya’’nti tvaṃ maṃ atikkamitvā maññasi, mayhaṃ sāraṃ na jānāsi . Ahañhi rājapūjito, na mayhaṃ bhariyā dullabhā, aññaṃ bhariyaṃ pariyesissāmīti.

Sā tassa vacanaṃ sutvāva bhijjamānahadayā viya tassa saha dassaneneva uppannakāmaratiyā anuḍayhamānā viya hutvāpi attano itthimāyāya anicchamānā viya hutvā diyaḍḍhaṃ gāthamāha –

627.

‘‘Na sirī taramānassa, mādhara suvapaṇḍita;

Idheva tāva acchassu, yāva rājāna dakkhasi;

Sossi saddaṃ mudiṅgānaṃ, ānubhāvañca rājino’’ti.

Tattha na sirīti samma suvapaṇḍita, taramānassa sirī nāma na hoti, taramānena katakammaṃ na sobhati, ‘‘gharāvāso ca nāmesa atigaruko’’ti cintetvā tuletvā kātabbo. Idheva tāva acchassu, yāva mahantena yasena samannāgataṃ amhākaṃ rājānaṃ passissasi. Sossīti sāyanhasamaye kinnarisamānalīlāhi uttamarūpadharāhi nārīhi vajjamānānaṃ mudiṅgānaṃ aññesañca gītavāditānaṃ saddaṃ tvaṃ suṇissasi, rañño ca ānubhāvaṃ mahantaṃ sirisobhaggaṃ passissasi. ‘‘Samma, kiṃ tvaṃ turitosi, kiṃ lesampi na jānāsi, acchassu tāva, pacchā jānissāmā’’ti.

Atha te sāyanhasamanantare methunasaṃvāsaṃ kariṃsu, samaggā sammodamānā piyasaṃvāsaṃ vasiṃsu. Atha naṃ suvapotako ‘‘na idānesā mayhaṃ rahassaṃ guhissati, idāni naṃ pucchitvā gantuṃ vaṭṭatī’’ti cintetvā ‘‘sāḷike’’ti āha. ‘‘Kiṃ, sāmī’’ti? ‘‘Ahaṃ kiñci te vattukāmomhī’’ti. ‘‘Vada, sāmī’’ti. ‘‘Hotu, ajja amhākaṃ maṅgaladivaso, aññatarasmiṃ divase jānissāmī’’ti. ‘‘Sace maṅgalapaṭisaṃyuttā kathā bhavissati, kathehi. No ce, mā kathehi sāmī’’ti. ‘‘Maṅgalakathāvesā, bhadde’’ti. ‘‘Tena hi kathehī’’ti. Atha naṃ ‘‘bhadde, sace sotukāmā bhavissasi, kathessāmi te’’ti vatvā taṃ rahassaṃ pucchanto diyaḍḍhaṃ gāthamāha –

628.

‘‘Yo nu khvāyaṃ tibbo saddo, tirojanapade suto;

Dhītā pañcālarājassa, osadhī viya vaṇṇinī;

Taṃ dassati videhānaṃ, so vivāho bhavissatī’’ti.

Tassattho – yo nu kho ayaṃ saddo tibbo bahalo, tirojanapade suto pararaṭṭhesu janapadesu vissuto paññāto pākaṭo patthaṭo. Kinti? Dhītā pañcālarājassa osadhītārakā viya virocamānā tāya eva samānavaṇṇinī atthi, taṃ so videhānaṃ dassati, so vivāho bhavissati. Yo so evaṃ patthaṭo saddo, ahaṃ taṃ sutvā cintesiṃ ‘‘ayaṃ kumārikā uttamarūpadharā, videharājāpi cūḷanirañño paṭisattu ahosi. Aññe bahū rājāno cūḷanibrahmadattassa vasavattino santi, tesaṃ adatvā kiṃ kāraṇā videhassa dhītaraṃ dassatī’’ti?

Sā tassa vacanaṃ sutvā evamāha – ‘‘sāmi, kiṃ kāraṇā maṅgaladivase avamaṅgalaṃ kathesī’’ti? ‘‘Ahaṃ, bhadde, ‘maṅgala’nti kathemi, tvaṃ ‘avamaṅgala’nti kathesi, kiṃ nu kho eta’’nti? ‘‘Sāmi, amittānampi tesaṃ evarūpā maṅgalakiriyā mā hotū’’ti. ‘‘Kathehi tāva bhadde’’ti. ‘‘Sāmi, na sakkā kathetu’’nti. ‘‘Bhadde, tayā viditaṃ rahassaṃ mama akathitakālato paṭṭhāya natthi amhākaṃ samaggasaṃvāso’’ti. Sā tena nippīḷiyamānā ‘‘tena hi, sāmi, suṇāhī’’ti vatvā imaṃ gāthamāha –

629.

‘‘Ediso mā amittānaṃ, vivāho hotu mādhara;

Yathā pañcālarājassa, vedehena bhavissatī’’ti.

Imaṃ gāthaṃ vatvā puna tena ‘‘bhadde, kasmā evarūpaṃ kathaṃ kathesī’’ti vutte ‘‘tena hi suṇāhi, ettha dosaṃ te kathessāmī’’ti vatvā imaṃ gāthamāha –

630.

‘‘Ānayitvāna vedehaṃ, pañcālānaṃ rathesabho;

Tato naṃ ghātayissati, nassa sakhī bhavissatī’’ti.

Tattha tato naṃ ghātayissatīti yadā so imaṃ nagaraṃ āgato bhavissati, tadā tena saddhiṃ sakhibhāvaṃ mittadhammaṃ na karissati, daṭṭhumpissa dhītaraṃ na dassati. Eko kirassa pana atthadhammānusāsako mahosadhapaṇḍito nāma atthi, tena saddhiṃ taṃ ghātessati. Te ubho jane ghātetvā jayapānaṃ pivissāmāti kevaṭṭo raññā saddhiṃ mantetvā taṃ gaṇhitvā āgantuṃ gatoti.

Evaṃ sā guyhamantaṃ nissesaṃ katvā suvapaṇḍitassa kathesi. Taṃ sutvā suvapaṇḍito ‘‘ācariyo kevaṭṭo upāyakusalo, acchariyaṃ tassa rañño evarūpena upāyena ghātana’’nti kevaṭṭaṃ vaṇṇetvā ‘‘evarūpena avamaṅgalena amhākaṃ ko attho, tuṇhībhūtā sayāmā’’ti vatvā āgamanakammassa nipphattiṃ ñatvā taṃ rattiṃ tāya saddhiṃ vasitvā ‘‘bhadde, ahaṃ siviraṭṭhaṃ gantvā manāpāya bhariyāya laddhabhāvaṃ sivirañño deviyā ca ārocessāmī’’ti gamanaṃ anujānāpetuṃ āha –

631.

‘‘Handa kho maṃ anujānāhi, rattiyo sattamattiyo;

Yāvāhaṃ sivirājassa, ārocemi mahesino;

Laddho ca me āvasatho, sāḷikāya upantika’’nti.

Tattha mahesinoti mahesiyā cassa. Āvasathoti vasanaṭṭhānaṃ. Upantikanti atha ne ‘‘etha tassā santikaṃ gacchāmā’’ti vatvā aṭṭhame divase idhānetvā mahantena parivārena taṃ gahetvā gamissāmi, yāva mamāgamanaṃ, tāva mā ukkaṇṭhīti.

Taṃ sutvā sāḷikā tena viyogaṃ anicchamānāpi tassa vacanaṃ paṭikkhipituṃ asakkontī anantaraṃ gāthamāha –

632.

‘‘Handa kho taṃ anujānāmi, rattiyo sattamattiyo;

Sace tvaṃ sattarattena, nāgacchasi mamantike;

Maññe okkantasattaṃ maṃ, matāya āgamissasī’’ti.

Tattha maññe okkantasattaṃ manti evaṃ sante ahaṃ maṃ apagatajīvitaṃ sallakkhemi. So tvaṃ aṭṭhame divase anāgacchanto mayi matāya āgamissasi, tasmā mā papañcaṃ akāsīti.

Itaropi ‘‘bhadde, kiṃ vadesi, mayhampi aṭṭhame divase taṃ apassantassa kuto jīvita’’nti vācāya vatvā hadayena pana ‘‘jīva vā tvaṃ mara vā, kiṃ tayā mayha’’nti cintetvā uṭṭhāya thokaṃ siviraṭṭhābhimukho gantvā nivattitvā mithilaṃ gantvā paṇḍitassa aṃsakūṭe otaritvā mahāsattena pana tāya saññāya uparipāsādaṃ āropetvā puṭṭho sabbaṃ taṃ pavattiṃ paṇḍitassa ārocesi. Sopissa purimanayeneva sabbaṃ sakkāramakāsi. Tamatthaṃ pakāsento satthā āha –

633.

‘‘Tato ca kho so gantvāna, mādharo suvapaṇḍito;

Mahosadhassa akkhāsi, sāḷikāvacanaṃ ida’’nti.

Tattha sāḷikāvacanaṃ idanti idaṃ sāḷikāya vacananti sabbaṃ vitthāretvā kathesīti.

Suvakhaṇḍaṃ niṭṭhitaṃ.

Mahāumaṅgakaṇḍaṃ

Taṃ sutvā mahāsatto cintesi ‘‘rājā mama anicchamānasseva gamissati, gantvā ca pana mahāvināsaṃ pāpuṇissati. Atha mayhaṃ ‘evarūpassa nāma yasadāyakassa rañño vacanaṃ hadaye katvā tassa saṅgahaṃ nākāsī’ti garahāpi uppajjissati, mādise paṇḍite vijjamāne kiṃkāraṇā esa nassissati, ahaṃ rañño puretarameva gantvā cūḷaniṃ disvā suvibhattaṃ katvā videharañño nivāsatthāya nagaraṃ māpetvā gāvutamattaṃ jaṅghaumaṅgaṃ, aḍḍhayojanikañca mahāumaṅgaṃ, kāretvā cūḷanirañño dhītaraṃ abhisiñcitvā amhākaṃ raññopādaparicārikaṃ katvā aṭṭhārasaakkhobhaṇisaṅkhehi balehi ekasatarājūsu parivāretvā ṭhitesveva amhākaṃ rājānaṃ rāhumukhato candaṃ viya mocetvā ādāyāgamanaṃ nāma mama bhāro’’ti. Tassevaṃ cintentassa sarīre pīti uppajji. So pītivegena udānaṃ udānento imaṃ upaḍḍhagāthamāha –

634.

‘‘Yasseva ghare bhuñjeyya bhogaṃ, tasseva atthaṃ puriso careyyā’’ti.

Tassattho – yassa rañño santike puriso mahantaṃ issariyaṃ labhitvā bhogaṃ bhuñjeyya, akkosantassapi paharantassapi gale gahetvā nikkaḍḍhantassapi tasseva atthaṃ hitaṃ vuḍḍhiṃ paṇḍito kāyadvārādīhi tīhi dvārehi careyya. Na hi mittadubbhikammaṃ paṇḍitehi kātabbanti.

Iti cintetvā so nhatvā alaṅkaritvā mahantena yasena rājakulaṃ gantvā rājānaṃ vanditvā ekamantaṃ ṭhito āha – ‘‘kiṃ, deva, gacchissatha uttarapañcālanagara’’nti? ‘‘Āma, tāta, pañcālacandiṃ alabhantassa mama kiṃ rajjena, mā maṃ pariccaji, mayā saddhiṃyeva ehi. Tattha amhākaṃ gatakāraṇā dve atthā nipphajjissanti, itthiratanañca lacchāmi, raññā ca me saddhiṃ metti patiṭṭhahissatī’’ti. Atha naṃ paṇḍito ‘‘tena hi, deva, ahaṃ pure gantvā tumhākaṃ nivesanāni māpessāmi, tumhe mayā pahitasāsanena āgaccheyyāthā’’ti vadanto dve gāthā abhāsi –

‘‘Handāhaṃ gacchāmi pure janinda, pañcālarājassa puraṃ surammaṃ;

Nivesanāni māpetuṃ, vedehassa yasassino.

635.

‘‘Nivesanāni māpetvā, vedehassa yasassino;

Yadā te pahiṇeyyāmi, tadā eyyāsi khattiyā’’ti.

Tattha vedehassāti tava videharājassa. Eyyāsīti āgaccheyyāsīti.

Taṃ sutvā rājā ‘‘na kira maṃ paṇḍito pariccajatī’’ti haṭṭhatuṭṭho hutvā āha – ‘‘tāta, tava pure gacchantassa kiṃ laddhuṃ vaṭṭatī’’ti? ‘‘Balavāhanaṃ, devā’’ti. ‘‘Yattakaṃ icchasi, tattakaṃ gaṇha, tātā’’ti. ‘‘Cattāri bandhanāgārāni vivarāpetvā corānaṃ saṅkhalikabandhanāni bhindāpetvā tepi mayā saddhiṃ pesetha devā’’ti. ‘‘Yathāruci karohi, tātā’’ti. Mahāsatto bandhanāgāradvārāni vivarāpetvā sūre mahāyodhe gataṭṭhāne kammaṃ nipphādetuṃ samatthe nīharāpetvā ‘‘maṃ upaṭṭhahathā’’ti vatvā tesaṃ sakkāraṃ kāretvā vaḍḍhakikammāracammakāraiṭṭhakapāsāṇakāracittakārādayo nānāsippakusalā aṭṭhārasa seniyo ādāya vāsipharasukuddālakhaṇittiādīni bahūni upakaraṇāni gāhāpetvā mahābalakāyaparivuto nagarā nikkhami. Tamatthaṃ pakāsento satthā āha –

636.

‘‘Tato ca pāyāsi pure mahosadho, pañcālarājassa puraṃ surammaṃ;

Nivesanāni māpetuṃ, vedehassa yasassino’’ti.

Mahāsattopi gacchanto yojanantare yojanantare ekekaṃ gāmaṃ nivesetvā ekekaṃ amaccaṃ ‘‘tumhe rañño pañcālacandiṃ gahetvā nivattanakāle hatthiassarathe kappetvā rājānaṃ ādāya paccāmitte paṭibāhantā khippaṃ mithilaṃ pāpeyyāthā’’ti vatvā ṭhapesi. Gaṅgātīraṃ pana patvā ānandakumāraṃ pakkosāpetvā ‘‘ānanda, tvaṃ tīṇi vaḍḍhakisatāni ādāya uddhaṃgaṅgaṃ gantvā sāradārūni gāhāpetvā tisatamattā nāvā māpetvā nagarassatthāya tattheva tacchāpetvā sallahukānaṃ dārūnaṃ nāvāya pūrāpetvā khippaṃ āgaccheyyāsī’’ti pesesi. Sayaṃ pana nāvāya gaṅgaṃ taritvā otiṇṇaṭṭhānato paṭṭhāya padasaññāyeva gaṇetvā ‘‘idaṃ aḍḍhayojanaṭṭhānaṃ, ettha mahāumaṅgo bhavissati, imasmiṃ ṭhāne rañño nivesananagaraṃ bhavissati, ito paṭṭhāya yāva rājagehā gāvutamatte ṭhāne jaṅghaumaṅgo bhavissatī’’ti paricchinditvā nagaraṃ pāvisi. Cūḷanirājā bodhisattassa āgamanaṃ sutvā ‘‘idāni me manoratho matthakaṃ pāpuṇissati, paccāmittānaṃ piṭṭhiṃ passissāmi, imasmiṃ āgate vedehopi na cirasseva āgamissati, atha ne ubhopi māretvā sakalajambudīpatale ekarajjaṃ karissāmī’’ti paramatuṭṭhiṃ patto ahosi. Sakalanagaraṃ saṅkhubhi ‘‘esa kira mahosadhapaṇḍito, iminā kira ekasatarājāno leḍḍunā kākā viya palāpitā’’ti.

Mahāsatto nāgaresu attano rūpasampattiṃ passantesuyeva rājadvāraṃ gantvā rañño paṭivedetvā ‘‘pavisatū’’ti vutte pavisitvā rājānaṃ vanditvā ekamantaṃ nisīdi. Atha naṃ rājā paṭisanthāraṃ katvā ‘‘tāta, rājā kadā āgamissatī’’ti pucchi. ‘‘Mayā pesitakāle, devā’’ti. ‘‘Tvaṃ pana kimatthaṃ āgatosī’’ti. ‘‘Amhākaṃ rañño nivesanaṃ māpetuṃ, devā’’ti. ‘‘Sādhu, tātā’’ti. Athassa senāya paribbayaṃ dāpetvā mahāsattassa mahantaṃ sakkāraṃ kāretvā nivesanagehaṃ dāpetvā ‘‘tāta, yāva te rājā nāgacchati, tāva anukkaṇṭhamāno amhākampi kattabbayuttakaṃ karontova vasāhi tva’’nti āha. So kira rājanivesanaṃ abhiruhantova mahāsopānapādamūle ṭhatvā ‘‘idha jaṅghaumaṅgadvāraṃ bhavissatī’’ti sallakkhesi. Athassa etadahosi ‘‘rājā ‘amhākampi kattabbayuttakaṃ karohī’ti vadati, umaṅge khaṇiyamāne yathā idaṃ sopānaṃ na osakkati, tathā kātuṃ vaṭṭatī’’ti. Atha rājānaṃ evamāha – ‘‘deva, ahaṃ pavisanto sopānapādamūle ṭhatvā navakammaṃ olokento mahāsopāne dosaṃ passiṃ. Sace te ruccati, ahaṃ dārūni labhanto manāpaṃ katvā atthareyya’’nti. ‘‘Sādhu, paṇḍita, attharāhī’’ti. So ‘‘idha umaṅgadvāraṃ bhavissatī’’ti sallakkhetvā taṃ porāṇasopānaṃ haritvā yattha umaṅgadvāraṃ bhavissati, tattha paṃsuno apatanatthāya phalakasanthāraṃ kāretvā yathā sopānaṃ na osakkati, evaṃ niccalaṃ katvā sopānaṃ atthari. Rājā taṃ kāraṇaṃ ajānanto ‘‘mama sinehena karotī’’ti maññi.

Evaṃ taṃ divasaṃ teneva navakammena vītināmetvā punadivase rājānaṃ āha – ‘‘deva, sace amhākaṃ rañño vasanaṭṭhānaṃ jāneyyāma, manāpaṃ katvā paṭijaggeyyāmā’’ti. Sādhu, paṇḍita, ṭhapetvā mama nivesanaṃ sakalanagare yaṃ nivesanaṃ icchasi, taṃ gaṇhāti. Mahārāja, mayaṃ āgantukā, tumhākaṃ bahū vallabhā yodhā, te attano attano gehesu gayhamānesu amhehi saddhiṃ kalahaṃ karissanti. ‘‘Tadā, deva, tehi saddhiṃ mayaṃ kiṃ karissāmā’’ti? ‘‘Tesaṃ vacanaṃ mā gaṇha. Yaṃ icchasi, taṃ ṭhānameva gaṇhāpehī’’ti. ‘‘Deva, te punappunaṃ āgantvā tumhākaṃ kathessanti, tena tumhākaṃ cittasukhaṃ na labhissati. Sace pana iccheyyātha, yāva mayaṃ nivesanāni gaṇhāma, tāva amhākaṃyeva manussā dovārikā assu. Tato te dvāraṃ alabhitvā nāgamissanti. Evaṃ sante tumhākampi cittasukhaṃ labhissatī’’ti. Rājā ‘‘sādhū’’ti sampaṭicchi.

Mahāsatto sopānapādamūle sopānasīse mahādvāreti sabbattha attano manusseyeva ṭhapetvā ‘‘kassaci pavisituṃ mā adatthā’’ti vatvā atha rañño mātu nivesanaṃ gantvā ‘‘bhindanākāraṃ dassethā’’ti manusse āṇāpesi. Te dvārakoṭṭhakālindato paṭṭhāya iṭṭhakā ca mattikā ca apanetuṃ ārabhiṃsu. Rājamātā taṃ pavattiṃ sutvā āgantvā ‘‘kissa, tātā, mama gehaṃ bhindathā’’ti āha. ‘‘Mahosadhapaṇḍito bhindāpetvā attano rañño nivesanaṃ kātukāmo’’ti. ‘‘Yadi evaṃ idheva vasathā’’ti. ‘‘Amhākaṃ rañño mahantaṃ balavāhanaṃ, idaṃ nappahoti, aññaṃ mahantaṃ gehaṃ karissāmā’’ti. ‘‘Tumhe maṃ na jānātha, ahaṃ rājamātā, idāni puttassa santikaṃ gantvā jānissāmī’’ti. ‘‘Mayaṃ rañño vacanena bhindāma, sakkontī vārehī’’ti. Sā kujjhitvā ‘‘idāni vo kattabbaṃ jānissāmī’’ti rājadvāraṃ agamāsi. Atha naṃ ‘‘mā pavisā’’ti dovārikā vārayiṃsu. ‘‘Ahaṃ rājamātā’’ti. ‘‘Na mayaṃ taṃ jānāma, mayaṃ raññā ‘kassaci pavisituṃ mā adatthā’ti āṇattā, gaccha tva’’nti. Sā gahetabbagahaṇaṃ apassantī nivattitvā attano nivesanaṃ olokentī aṭṭhāsi. Atha naṃ eko puriso ‘‘kiṃ idha karosi, gacchasi, na gacchasī’’ti gīvāya gahetvā bhūmiyaṃ pātesi.

Sā cintesi ‘‘addhā ime rañño āṇattā bhavissanti, itarathā evaṃ kātuṃ na sakkhissanti, paṇḍitasseva santikaṃ gacchissāmī’’ti. Sā gantvā ‘‘tāta mahosadha, kasmā mama nivesanaṃ bhindāpesī’’ti āha. So tāya saddhiṃ na kathesi, santike ṭhito puriso panassa ‘‘devi, kiṃ kathesī’’ti āha. ‘‘Tāta, mahosadhapaṇḍito kasmā mama gehaṃ bhindāpetī’’ti? ‘‘Vedeharañño vasanaṭṭhānaṃ kātu’’nti. ‘‘Kiṃ, tāta, evaṃ mahante nagare aññattha nivesanaṭṭhānaṃ na labbhatī’’ti maññati. ‘‘Imaṃ satasahassaṃ lañjaṃ gahetvā aññattha gehaṃ kāretū’’ti. ‘‘Sādhu, devi, tumhākaṃ gehaṃ vissajjāpessāmi, lañjassa gahitabhāvaṃ mā kassaci kathayittha. Mā no aññepi lañjaṃ datvā gehāni vissajjāpetukāmā ahesu’’nti. Sādhu, tāta, ‘‘rañño mātā lañjaṃ adāsī’’ti mayhampi lajjanakameva, tasmā na kassaci kathessāmīti. So ‘‘sādhū’’ti tassā santikā satasahassaṃ gahetvā gehaṃ vissajjāpetvā kevaṭṭassa gehaṃ agamāsi. Sopi dvāraṃ gantvā veḷupesikāhi piṭṭhicammuppāṭanaṃ labhitvā gahetabbagahaṇaṃ apassanto puna gehaṃ gantvā satasahassameva adāsi. Etenupāyena sakalanagare gehaṭṭhānaṃ gaṇhantena lañjaṃ gahetvā laddhakahāpaṇānaññeva nava koṭiyo jātā.

Mahāsatto sakalanagaraṃ vicaritvā rājakulaṃ agamāsi. Atha naṃ rājā pucchi ‘‘kiṃ, paṇḍita, laddhaṃ te vasanaṭṭhāna’’nti? ‘‘Mahārāja, adentā nāma natthi, apica kho pana gehesu gayhamānesu kilamanti. Tesaṃ piyavippayogaṃ kātuṃ amhākaṃ ayuttaṃ. Bahinagare gāvutamatte ṭhāne gaṅgāya ca nagarassa ca antare asukaṭṭhāne amhākaṃ rañño vasananagaraṃ karissāmī’’ti. Taṃ sutvā rājā ‘‘antonagare yujjhitumpi dukkhaṃ, neva sakasenā, na parasenā ñātuṃ sakkā. Bahinagare pana sukhaṃ yuddhaṃ kātuṃ, tasmā bahinagareyeva te koṭṭetvā māressāmā’’ti tussitvā ‘‘sādhu, paṇḍita, tayā sallakkhitaṭṭhāneyeva kārehī’’ti āha. ‘‘Mahārāja, ahaṃ kāressāmi, tumhākaṃ pana manussehi dārupaṇṇādīnaṃ atthāya amhākaṃ navakammaṭṭhānaṃ nāgantabbaṃ. Āgacchantā hi kalahaṃ karissanti, teneva tumhākañca amhākañca cittasukhaṃ na bhavissatī’’ti. ‘‘Sādhu, paṇḍita, tena passena nisañcāraṃ kārehī’’ti. ‘‘Deva, amhākaṃ hatthī udakābhiratā udakeyeva kīḷissanti. Udake āvile jāte ‘mahosadhassa āgatakālato paṭṭhāya pasannaṃ udakaṃ pātuṃ na labhāmā’ti sace nāgarā kujjhissanti, tampi sahitabba’’nti . Rājā ‘‘vissatthā tumhākaṃ hatthī kīḷantū’’ti vatvā nagare bheriṃ carāpesi – ‘‘yo ito nikkhamitvā mahosadhassa nagaramāpitaṭṭhānaṃ gacchati, tassa sahassadaṇḍo’’ti.

Mahāsatto rājānaṃ vanditvā attano parisaṃ ādāya nikkhamitvā yathāparicchinnaṭṭhāne nagaraṃ māpetuṃ ārabhi. Pāragaṅgāya vagguliṃ nāma gāmaṃ kāretvā hatthiassarathavāhanañceva gobalibaddañca tattha ṭhapetvā nagarakaraṇaṃ vicārento ‘‘ettakā idaṃ karontū’’ti sabbakammāni vibhajitvā umaṅgakammaṃ paṭṭhapesi. Mahāumaṅgadvāraṃ gaṅgātitthe ahosi. Saṭṭhimattāni yodhasatāni mahāumaṅgaṃ khaṇanti. Mahantehi cammapasibbakehi vālukapaṃsuṃ haritvā gaṅgāya pātenti. Pātitapātitaṃ paṃsuṃ hatthī maddanti, gaṅgā āḷulā sandati. Nagaravāsino ‘‘mahosadhassa āgatakālato paṭṭhāya pasannaṃ udakaṃ pātuṃ na labhāma, gaṅgā āḷulā sandati, kiṃ nu kho eta’’nti vadanti. Atha nesaṃ paṇḍitassa upanikkhittakapurisā ārocenti ‘‘mahosadhassa kira hatthī udakaṃ kīḷantā gaṅgāya kaddamaṃ karonti, tena gaṅgā āḷulā sandatī’’ti.

Bodhisattānaṃ adhippāyo nāma samijjhati, tasmā umaṅge mūlāni vā khāṇukāni vā marumbāni vā pāsāṇāni vā sabbepi bhūmiyaṃ pavisiṃsu. Jaṅghaumaṅgassa dvāraṃ tasmiṃyeva nagare ahosi. Tīṇi purisasatāni jaṅghaumaṅgaṃ khaṇanti , cammapasibbakehi paṃsuṃharitvā tasmiṃ nagare pātenti. Pātitapātitaṃ udakena maddāpetvā pākāraṃ cinanti, aññāni vā kammāni karonti. Mahāumaṅgassa pavisanadvāraṃ nagare ahosi aṭṭhārasahatthubbedhena yantayuttadvārena samannāgataṃ. Tañhi ekāya āṇiyā akkantāya pidhīyati, ekāya āṇiyā akkantāya vivarīyati. Mahāumaṅgassa dvīsu passesu iṭṭhakāhi cinitvā sudhākammaṃ kāresi, matthake phalakena channaṃ kāretvā ullokaṃ mattikāya limpāpetvā setakammaṃ kāretvā cittakammaṃ kāresi. Sabbāni panettha asīti mahādvārāni catusaṭṭhi cūḷadvārāni ahesuṃ, sabbāni yantayuttāneva. Ekāya āṇiyā akkantāya sabbāneva pidhīyanti, ekāya āṇiyā akkantāya sabbāneva vivarīyanti. Dvīsu passesu anekasatadīpālayā ahesuṃ, tepi yantayuttāyeva. Ekasmiṃ vivariyamāne sabbe vivarīyanti, ekasmiṃ pidhīyamāne sabbe pidhīyanti. Dvīsu passesu ekasatānaṃ khattiyānaṃ ekasatasayanagabbhā ahesuṃ. Ekekasmiṃ gabbhe nānāvaṇṇapaccattharaṇatthataṃ ekekaṃ mahāsayanaṃ samussitasetacchattaṃ, ekekaṃ mahāsayanaṃ nissāya ekekaṃ mātugāmarūpakaṃ uttamarūpadharaṃ patiṭṭhitaṃ. Taṃ hatthena aparāmasitvā ‘‘manussarūpa’’nti na sakkā ñātuṃ, apica umaṅgassa ubhosu passesu kusalā cittakārā nānappakāraṃ cittakammaṃ kariṃsu. Sakkavilāsasinerusattaparibhaṇḍacakkavāḷasāgarasattamahāsara- catumahādīpa-himavanta-anotattasara-manosilātala candimasūriya-cātumahārājikādichakāmāvacarasampattiyopi sabbā umaṅgeyeva dassayiṃsu. Bhūmiyaṃ rajatapaṭṭavaṇṇā vālukā okiriṃsu, upari ullokapadumāni dassesuṃ. Ubhosu passesu nānappakāre āpaṇepi dassayiṃsu. Tesu tesu ṭhānesu gandhadāmapupphadāmādīni olambetvā sudhammādevasabhaṃ viya umaṅgaṃ alaṅkariṃsu.

Tānipi kho tīṇi vaḍḍhakisatāni tīṇi nāvāsatāni bandhitvā niṭṭhitaparikammānaṃ dabbasambhārānaṃ pūretvā gaṅgāya āharitvā paṇḍitassa ārocesuṃ . Tāni so nagare upayogaṃ netvā ‘‘mayā āṇattadivaseyeva āhareyyāthā’’ti vatvā nāvā paṭicchannaṭṭhāne ṭhapāpesi. Nagare udakaparikhā, kaddamaparikhā, sukkhaparikhāti tisso parikhāyo kāresi. Aṭṭhārasahattho pākāro gopuraṭṭālako rājanivesanāni hatthisālādayo pokkharaṇiyoti sabbametaṃ niṭṭhaṃ agamāsi. Iti mahāumaṅgo jaṅghaumaṅgo nagaranti sabbametaṃ catūhi māsehi niṭṭhitaṃ. Atha mahāsatto catumāsaccayena rañño āgamanatthāya dūtaṃ pāhesi. Tamatthaṃ pakāsento satthā āha –

637.

‘‘Nivesanāni māpetvā, vedehassa yasassino;

Athassa pāhiṇī dūtaṃ, vedehaṃ mithilaggahaṃ;

Ehi dāni mahārāja, māpitaṃ te nivesana’’nti.

Tattha pāhiṇīti pesesi.

Rājā dūtassa vacanaṃ sutvā tuṭṭhacitto hutvā mahantena parivārena nagarā nikkhami. Tamatthaṃ pakāsento satthā āha –

638.

‘‘Tato ca rājā pāyāsi, senāya caturaṅgiyā;

Anantavāhanaṃ daṭṭhuṃ, phītaṃ kapiliyaṃ pura’’nti.

Tattha anantavāhananti aparimitahatthiassādivāhanaṃ. Kapiliyaṃ puranti kapilaraṭṭhe māpitaṃ nagaraṃ.

So anupubbena gantvā gaṅgātīraṃ pāpuṇi. Atha naṃ mahāsatto paccuggantvā attanā katanagaraṃ pavesesi. So tattha pāsādavaragato nānaggarasabhojanaṃ bhuñjitvā thokaṃ vissamitvā sāyanhasamaye attano āgatabhāvaṃ ñāpetuṃ cūḷanirañño dūtaṃ pesesi. Tamatthaṃ pakāsento satthā āha –

639.

‘‘Tato ca kho so gantvāna, brahmadattassa pāhiṇi;

Āgatosmi mahārāja, tava pādāni vandituṃ.

640.

‘‘Dadāhi dāni me bhariyaṃ, nāriṃ sabbaṅgasobhiniṃ;

Suvaṇṇena paṭicchannaṃ, dāsīgaṇapurakkhata’’nti.

Tattha vanditunti vedeho mahallako, cūḷanirājā tassa puttanattamattopi na hoti, kilesavasena mucchito pana hutvā ‘‘jāmātarena nāma sasuro vandanīyo’’ti cintetvā tassa cittaṃ ajānantova vandanasāsanaṃ pahiṇi. Dadāhi dānīti ahaṃ tayā ‘‘dhītaraṃ dassāmī’’ti pakkosāpito, taṃ me idāni dehīti pahiṇi. Suvaṇṇena paṭicchannanti suvaṇṇālaṅkārena paṭimaṇḍitaṃ.

Cūḷanirājā dūtassa vacanaṃ sutvā somanassappatto ‘‘idāni me paccāmitto kuhiṃ gamissati, ubhinnampi nesaṃ sīsāni chinditvā jayapānaṃ pivissāmā’’ti cintetvā kevalaṃ somanassaṃ dassento dūtassa sakkāraṃ katvā anantaraṃ gāthamāha –

641.

‘‘Svāgataṃ teva vedeha, atho te adurāgataṃ;

Nakkhattaññeva paripuccha, ahaṃ kaññaṃ dadāmi te;

Suvaṇṇena paṭicchannaṃ, dāsīgaṇapurakkhata’’nti.

Tattha vedehāti vedehassa sāsanaṃ sutvā taṃ purato ṭhitaṃ viya ālapati. Atha vā ‘‘evaṃ brahmadattena vuttanti vadehī’’ti dūtaṃ āṇāpento evamāha.

Taṃ sutvā dūto vedehassa santikaṃ gantvā ‘‘deva, maṅgalakiriyāya anucchavikaṃ nakkhattaṃ kira jānāhi, rājā te dhītaraṃ detī’’ti āha. So ‘‘ajjeva nakkhattaṃ sobhana’’nti puna dūtaṃ pahiṇi. Tamatthaṃ pakāsento satthā āha –

642.

‘‘Tato ca rājā vedeho, nakkhattaṃ paripucchatha;

Nakkhattaṃ paripucchitvā, brahmadattassa pāhiṇi.

643.

‘‘Dadāhi dāni me bhariyaṃ, nāriṃ sabbaṅgasobhiniṃ;

Suvaṇṇena paṭicchannaṃ, dāsīgaṇapurakkhata’’nti.

Cūḷanirājāpi –

644.

‘‘Dadāmi dāni te bhariyaṃ, nāriṃ sabbaṅgasobhiniṃ;

Suvaṇṇena paṭicchannaṃ, dāsīgaṇapurakkhata’’nti. –

Imaṃ gāthaṃ vatvā ‘‘idāni pesemi, idāni pesemī’’ti musāvādaṃ katvā ekasatarājūnaṃ saññaṃ adāsi ‘‘aṭṭhārasaakkhobhaṇisaṅkhāya senāya saddhiṃ sabbe yuddhasajjā hutvā nikkhamantu, ajja ubhinnampi paccatthikānaṃ sīsāni chinditvā sve jayapānaṃ pivissāmā’’ti. Te sabbepi nikkhamiṃsu. Sayaṃ nikkhanto pana mātaraṃ calākadeviñca aggamahesiṃ, nandādeviñca, puttaṃ pañcālacandañca, dhītaraṃ pañcālacandiñcāti cattāro jane orodhehi saddhiṃ pāsāde nivāsāpetvā nikkhami. Bodhisattopi vedeharañño ceva tena saddhiṃ āgatasenāya ca mahantaṃ sakkāraṃ kāresi . Keci manussā suraṃ pivanti, keci macchamaṃsādīni khādanti, keci dūramaggā āgatattā kilantā sayanti. Videharājā pana senakādayo cattāro paṇḍite gahetvā amaccagaṇaparivuto alaṅkatamahātale nisīdi.

Cūḷanirājāpi aṭṭhārasaakkhobhaṇisaṅkhāya senāya sabbaṃ taṃ nagaraṃ tisantiṃ catusaṅkhepaṃ parikkhipitvā anekasatasahassāhi ukkāhi dhāriyamānāhi aruṇe uggacchanteyeva gahaṇasajjo hutvā aṭṭhāsi. Taṃ ñatvā mahāsatto attano yodhānaṃ tīṇi satāni pesesi ‘‘tumhe jaṅghaumaṅgena gantvā rañño mātarañca aggamahesiñca puttañca dhītarañca jaṅghaumaṅgena ānetvā mahāumaṅgena netvā umaṅgadvārato bahi akatvā antoumaṅgeyeva ṭhapetvā yāva amhākaṃ āgamanā rakkhantā tattha ṭhatvā amhākaṃ āgamanakāle umaṅgā nīharitvā umaṅgadvāre mahāvisālamāḷake ṭhapethā’’ti. Te tassa vacanaṃ sampaṭicchitvā jaṅghaumaṅgena gantvā sopānapādamūle phalakasantharaṇaṃ ugghāṭetvā sopānapādamūle sopānasīse mahātaleti ettake ṭhāne ārakkhamanusse ca khujjādiparicārikāyo ca hatthapādesu bandhitvā mukhañca pidahitvā tattha tattha paṭicchannaṭṭhāne ṭhapetvā rañño paṭiyattaṃ khādanīyabhojanīyaṃ kiñci khāditvā kiñci bhinditvā cuṇṇavicuṇṇaṃ katvā aparibhogaṃ katvā chaḍḍetvā uparipāsādaṃ abhiruhiṃsu. Tadā calākadevī nandādeviñca rājaputtañca rājadhītarañca gahetvā ‘‘ko jānāti, kiṃ bhavissatī’’ti maññamānā attanā saddhiṃ ekasayaneyeva sayāpesi. Te yodhā gabbhadvāre ṭhatvā pakkosiṃsu. Sā nikkhamitvā ‘‘kiṃ, tātā’’ti āha. ‘‘Devi, amhākaṃ rājā vedehañca mahosadhañca jīvitakkhayaṃ pāpetvā sakalajambudīpe ekarajjaṃ katvā ekasatarājaparivuto mahantena yasena ajja mahājayapānaṃ pivanto tumhe cattāropi jane gahetvā ānehī’’ti amhe pahiṇīti.

Tepi tesaṃ vacanaṃ saddahitvā pāsādā otaritvā sopānapādamūlaṃ agamiṃsu. Atha ne gahetvā jaṅghaumaṅgaṃ pavisiṃsu. Te āhaṃsu ‘‘mayaṃ ettakaṃ kālaṃ idha vasantā imaṃ vīthiṃ na otiṇṇapubbā’’ti. ‘‘Devi, imaṃ vīthiṃ na sabbadā otaranti, maṅgalavīthi nāmesā, ajja maṅgaladivasabhāvena rājā iminā maggena ānetuṃ āṇāpesī’’ti. Te tesaṃ vacanaṃ saddahiṃsu. Athekacce te cattāro gahetvā gacchiṃsu. Ekacce nivattitvā rājanivesane ratanagabbhe vivaritvā yathicchitaṃ ratanasāraṃ gahetvā āgamiṃsu. Itarepi cattāro khattiyā purato mahāumaṅgaṃ patvā alaṅkatadevasabhaṃ viya umaṅgaṃ disvā ‘‘rañño atthāya sajjita’’nti saññaṃ kariṃsu. Atha ne gaṅgāya avidūraṭhānaṃ netvā antoumaṅgeyeva alaṅkatagabbhe nisīdāpetvā ekacce ārakkhaṃ gahetvā acchiṃsu. Ekacce tesaṃ ānītabhāvaṃ ñāpetuṃ gantvā bodhisattassa ārocesuṃ. So tesaṃ kathaṃ sutvā ‘‘idāni me manoratho matthakaṃ pāpuṇissatī’’ti somanassajāto rañño santikaṃ gantvā ekamantaṃ aṭṭhāsi. Rājāpi kilesāturatāya ‘‘idāni me dhītaraṃ pesessati, idāni me dhītaraṃ pesessatī’’ti pallaṅkato uṭṭhāya vātapānena olokento anekehi ukkāsatasahassehi ekobhāsaṃ jātaṃ nagaraṃ mahatiyā senāya parivutaṃ disvā āsaṅkitaparisaṅkito ‘‘kiṃ nu kho eta’’nti paṇḍitehi saddhiṃ mantento gāthamāha –

645.

‘‘Hatthī assā rathā pattī, senā tiṭṭhanti vammitā;

Ukkā padittā jhāyanti, kiṃ nu maññanti paṇḍitā’’ti.

Tattha kiṃ nu maññantīti cūḷanirājā amhākaṃ tuṭṭho, udāhu kuddho, kiṃ nu paṇḍitā maññantīti pucchi.

Taṃ sutvā senako āha – ‘‘mā cintayittha, mahārāja, atibahū ukkā paññāyanti, rājā tumhākaṃ dātuṃ dhītaraṃ gahetvā eti maññe’’ti. Pukkusopi ‘‘tumhākaṃ āgantukasakkāraṃ kātuṃ ārakkhaṃ gahetvā ṭhito bhavissatī’’ti āha. Evaṃ tesaṃ yaṃ yaṃ ruccati, taṃ taṃ kathayiṃsu. Rājā pana ‘‘asukaṭṭhāne senā tiṭṭhantu, asukaṭṭhāne ārakkhaṃ gaṇhatha, appamattā hothā’’ti vadantānaṃ saddaṃ sutvā olokento sannaddhapañcāvudhaṃ senaṃ passitvā maraṇabhayabhīto hutvā mahāsattassa kathaṃ paccāsīsanto itaraṃ gāthamāha –

646.

‘‘Hatthī assā rathā pattī, senā tiṭṭhanti vammitā;

Ukkā padittā jhāyanti, kiṃ nu kāhanti paṇḍitā’’ti.

Tattha kiṃ nu kāhanti paṇḍitāti paṇḍita, kiṃ nāma cintesi, imā senā amhākaṃ kiṃ karissantīti.

Taṃ sutvā mahāsatto ‘‘imaṃ andhabālaṃ thokaṃ santāsetvā pacchā mama paññābalaṃ dassetvā assāsessāmī’’ti cintetvā āha –

647.

‘‘Rakkhati taṃ mahārāja, cūḷaneyyo mahabbalo;

Paduṭṭho brahmadattena, pāto taṃ ghātayissatī’’ti.

Taṃ sutvā sabbe maraṇabhayatajjitā jātā. Rañño kaṇḍo sussi mukhe kheḷo parichijji, sarīre dāho uppajji. So maraṇabhayabhīto paridevanto dve gāthā āha –

648.

‘‘Ubbedhati me hadayaṃ, mukhañca parisussati;

Nibbutiṃ nādhigacchāmi, aggidaḍḍhova ātape.

649.

‘‘Kammārānaṃ yathā ukkā, attho jhāyati no bahi;

Evampi hadayaṃ mayhaṃ, anto jhāyati no bahī’’ti.

Tattha ubbedhatīti tāta mahosadhapaṇḍita, hadayaṃ me mahāvātappaharitaṃ viya pallavaṃ kampati. Anto jhāyatīti so ‘‘ukkā viya mayhaṃ hadayamaṃsaṃ abbhantare jhāyati, bahi pana na jhāyatī’’ti paridevati.

Mahāsatto tassa paridevitasaddaṃ sutvā ‘‘ayaṃ andhabālo aññesu divasesu mama vacanaṃ na akāsi, bhiyyo naṃ niggaṇhissāmī’’ti cintetvā āha –

650.

‘‘Pamatto mantanātīto, bhinnamantosi khattiya;

Idāni kho taṃ tāyantu, paṇḍitā mantino janā.

651.

‘‘Akatvāmaccassa vacanaṃ, atthakāmahitesino;

Attapītirato rājā, migo kūṭeva ohito.

652.

‘‘Yathāpi maccho baḷisaṃ, vaṅkaṃ maṃsena chāditaṃ;

Āmagiddho na jānāti, maccho maraṇamattano.

653.

‘‘Evameva tuvaṃ rāja, cūḷaneyyassa dhītaraṃ;

Kāmagiddho na jānāsi, macchova maraṇamattano.

654.

‘‘Sace gacchasi pañcālaṃ, khippamattaṃ jahissasi;

Migaṃ panthānubandhaṃva, mahantaṃ bhayamessati.

655.

‘‘Anariyarūpo puriso janinda, ahīva ucchaṅgagato ḍaseyya;

Na tena mittiṃ kayirātha dhīro, dukkho have kāpurisena saṅgamo.

656.

‘‘Yadeva jaññā purisaṃ janinda, sīlavāyaṃ bahussuto;

Teneva mittiṃ kayirātha dhīro, sukho have sappurisena saṅgamo’’ti.

Tattha pamattoti mahārāja, tvaṃ kāmena pamatto. Mantanātītoti mayā anāgatabhayaṃ disvā paññāya paricchinditvā mantitamantanaṃ atikkamanto. Bhinnamantoti mantanātikkantattāyeva bhinnamanto, yo vā te senakādīhi saddhiṃ manto gahito, eso bhinnotipi bhinnamantosi jāto. Paṇḍitāti ime senakādayo cattāro janā idāni taṃ rakkhantu, passāmi nesaṃ balanti dīpeti. Akatvāmaccassāti mama uttamaamaccassa vacanaṃ akatvā. Attapītiratoti attano kilesapītiyā abhirato hutvā. Migo kūṭeva ohitoti yathā nāma nivāpalobhena āgato migo kūṭapāse bajjhati, evaṃ mama vacanaṃ aggahetvā ‘‘pañcālacandiṃ labhissāmī’’ti kilesalobhena āgantvā idāni kūṭapāse baddho migo viya jātosīti.

‘‘Yathāpi macco’’ti gāthādvayaṃ ‘‘tadā mayā ayaṃ upamā ābhatā’’ti dassetuṃ vuttaṃ. ‘‘Sace gacchasī’’ti gāthāpi ‘‘na kevalaṃ ettakameva, imampi ahaṃ āhari’’nti dassetuṃ vuttā. Anariyarūpoti kevaṭṭabrāhmaṇasadiso asappurisajātiko nillajjapuriso. Na tena mittinti tādisena saddhiṃ mittidhammaṃ na kayirātha, tvaṃ pana kevaṭṭena saddhiṃ mittidhammaṃ katvā tassa vacanaṃ gaṇhi. Dukkhoti evarūpena saddhiṃ saṅgamo nāma ekavārampi kato idhalokepi paralokepi mahādukkhāvahanato dukkho nāma hoti. Yadevāti yaṃ eva, ayameva vā pāṭho. Sukhoti idhalokepi paralokepi sukhoyeva.

Atha naṃ ‘‘puna evarūpaṃ karissatī’’ti suṭṭhutaraṃ niggaṇhanto pubbe raññā kathitakathaṃ āharitvā dassento –

657.

‘‘Bālo tuvaṃ eḷamūgosi rāja, yo uttamatthāni mayī lapittho;

Kimevahaṃ naṅgalakoṭivaḍḍho, atthāni jānāmi yathāpi aññe.

658.

‘‘Imaṃ gale gahetvāna, nāsetha vijitā mama;

Yo me ratanalābhassa, antarāyāya bhāsatī’’ti. –

Imā dve gāthā vatvā ‘‘mahārāja, ahaṃ gahapatiputto, yathā tava aññe senakādayo paṇḍitā atthāni jānanti, tathā kimeva ahaṃ jānissaṃ, agocaro esa mayhaṃ, gahapatisippamevāhaṃ jānāmi, ayaṃ attho senakādīnaṃ paṇḍitānaṃ pākaṭo hoti, ajja te aṭṭhārasaakkhobhaṇisaṅkhāya senāya parivāritassa senakādayo avassayā hontu, maṃ pana gīvāyaṃ gahetvā nikkaḍḍhituṃ āṇāpesi, idāni maṃ kasmā pucchasī’’ti evaṃ suniggahitaṃ niggaṇhi.

Taṃ sutvā rājā cintesi ‘‘paṇḍito mayā kathitadosameva katheti. Pubbeva hi idaṃ anāgatabhayaṃ jāni, tena maṃ ativiya niggaṇhāti, na kho panāyaṃ ettakaṃ kālaṃ nikkammakova acchissati, avassaṃ iminā mayhaṃ sotthibhāvo kato bhavissatī’’ti. Atha naṃ pariggaṇhanto dve gāthā abhāsi –

659.

‘‘Mahosadha atītena, nānuvijjhanti paṇḍitā,

Kiṃ maṃ assaṃva sambaddhaṃ, patodeneva vijjhasi.

660.

‘‘Sace passasi mokkhaṃ vā, khemaṃ vā pana passasi;

Teneva maṃ anusāsa, kiṃ atītena vijjhasī’’ti.

Tattha nānuvijjhantīti atītadosaṃ gahetvā mukhasattīhi na vijjhanti. Assaṃva sambaddhanti sattusenāya parivutattā suṭṭhu bandhitvā ṭhapitaṃ assaṃ viya kiṃ maṃ vijjhasi. Teneva manti evaṃ te mokkho bhavissati, evaṃ khemanti teneva sotthibhāvena maṃ anusāsa assāsehi, tañhi ṭhapetvā aññaṃ me paṭisaraṇaṃ natthīti.

Atha naṃ mahāsatto ‘‘ayaṃ rājā ativiya andhabālo, purisavisesaṃ na jānāti, thokaṃ kilametvā pacchā tassa avassayo bhavissamī’’ti cintetvā āha –

661.

‘‘Atītaṃ mānusaṃ kammaṃ, dukkaraṃ durabhisambhavaṃ;

Na taṃ sakkopi mocetuṃ, tvaṃ pajānassu khattiya.

662.

‘‘Santi vehāyasā nāgā, iddhimanto yasassino;

Tepi ādāya gaccheyyuṃ, yassa honti tathāvidhā.

663.

‘‘Santi vehāyasā assā, iddhimanto yasassino;

Tepi ādāya gaccheyyuṃ, yassa honti tathāvidhā.

664.

‘‘Santi vehāyasā pakkhī, iddhimanto yasassino;

Tepi ādāya gaccheyyuṃ, yassa honti tathāvidhā.

665.

‘‘Santi vehāyasā yakkhā, iddhimanto yasassino;

Tepi ādāya gaccheyyuṃ, yassa honti tathāvidhā.

666.

‘‘Atītaṃ mānusaṃ kammaṃ, dukkaraṃ durabhisambhavaṃ;

Na taṃ sakkomi mocetuṃ, antalikkhena khattiyā’’ti.

Tattha kammanti mahārāja, idaṃ ito tava mocanaṃ nāma atītaṃ, manussehi kattabbakammaṃ atītaṃ. Dukkaraṃ durabhisambhavanti neva kātuṃ, na sambhavituṃ sakkā. Na taṃ sakkomīti ahaṃ taṃ ito mocetuṃ na sakkomi. Tvaṃ pajānassu khattiyāti mahārāja, tvamevettha kattabbaṃ jānassu. Vehāyasāti ākāsena gamanasamatthā. Nāgāti hatthino. Yassāti yassa rañño. Tathāvidhāti chaddantakule vā uposathakule vā jātā nāgā honti, taṃ rājānaṃ te ādāya gaccheyyuṃ. Assāti valāhakaassarājakule jātā assā. Pakkhīti garuḷhaṃ sandhāyāha. Yakkhāti sātāgirādayo yakkhā. Antalikkhenāti antalikkhena mocetuṃ na sakkomi, taṃ ādāya ākāsena mithilaṃ netuṃ na sakkomīti attho.

Rājā taṃ sutvā appaṭibhāno nisīdi. Atha senako cintesi ‘‘idāni rañño ceva amhākañca ṭhapetvā paṇḍitaṃ aññaṃ paṭisaraṇaṃ natthi, rājā panassa kathaṃ sutvā maraṇabhayatajjito kiñci vattuṃ na sakkoti, ahaṃ paṇḍitaṃ yācissāmī’’ti. So yācanto dve gāthā abhāsi –

667.

‘‘Atīradassī puriso, mahante udakaṇṇave;

Yattha so labhate gādhaṃ, tattha so vindate sukhaṃ.

668.

‘‘Evaṃ amhañca rañño ca, tvaṃ patiṭṭhā mahosadha;

Tvaṃ nosi mantinaṃ seṭṭho, amhe dukkhā pamocayā’’ti.

Tattha atīradassīti samudde bhinnanāvo tīraṃ apassanto. Yatthāti ūmivegabbhāhato vicaranto yamhi padese patiṭṭhaṃ labhati. Pamocayāti pubbepi mithilaṃ parivāretvā ṭhitakāle tayāva pamocitamhā, idānipi tvameva amhe dukkhā mocehīti yāci.

Atha naṃ niggaṇhanto mahāsatto gāthāya ajjhabhāsi –

669.

‘‘Atītaṃ mānusaṃ kammaṃ, dukkaraṃ durabhisambhavaṃ;

Na taṃ sakkomi mocetuṃ, tvaṃ pajānassu senakā’’ti.

Tattha pajānassu senakāti senaka, ahaṃ na sakkomi, tvaṃ pana imaṃ rājānaṃ ākāsena mithilaṃ nehīti.

Rājā gahetabbagahaṇaṃ apassanto maraṇabhayatajjito mahāsattena saddhiṃ kathetuṃ asakkonto ‘‘kadāci senakopi kiñci upāyaṃ jāneyya, pucchissāmi tāva na’’nti pucchanto gāthamāha –

670.

‘‘Suṇohi metaṃ vacanaṃ, passa senaṃ mahabbhayaṃ;

Senakaṃ dāni pucchāmi, kiṃ kiccaṃ idha maññasī’’ti.

Tattha kiṃ kiccanti kiṃ kātabbayuttakaṃ idha maññasi, mahosadhenamhi pariccatto, yadi tvaṃ jānāsi, vadehīti.

Taṃ sutvā senako ‘‘maṃ rājā upāyaṃ pucchati, sobhano vā hotu mā vā, kathessāmi ekaṃ upāya’’nti cintetvā gāthamāha –

671.

‘‘Aggiṃ vā dvārato dema, gaṇhāmase vikantanaṃ;

Aññamaññaṃ vadhitvāna, khippaṃ hissāma jīvitaṃ;

Mā no rājā brahmadatto, ciraṃ dukkhena mārayī’’ti.

Tattha dvāratoti dvāraṃ pidahitvā tattha aggiṃ dema. Vikantananti aññamaññaṃ vikantanaṃ satthaṃ gaṇhāma. Hissāmāti jīvitaṃ khippaṃ jahissāma, alaṅkatapāsādoyeva no dārucitako bhavissati.

Taṃ sutvā rājā anattamano ‘‘attano puttadārassa evarūpaṃ citakaṃ karohī’’ti vatvā pukkusādayo pucchi. Tepi attano patirūpā bālakathāyeva kathayiṃsu. Tena vuttaṃ –

672.

‘‘Suṇohi metaṃ vacanaṃ, passa senaṃ mahabbhayaṃ;

Pukkusaṃ dāni pucchāmi, kiṃ kiccaṃ idha maññasi.

673.

‘‘Visaṃ khāditvā mīyāma, khippaṃ hissāma jīvitaṃ;

Mā no rājā brahmadatto, ciraṃ dukkhena mārayi.

674.

‘‘Suṇohi metaṃ vacanaṃ, passa senaṃ mahabbhayaṃ;

Kāmindaṃ dāni pucchāmi, kiṃ kiccaṃ idha maññasi.

675.

‘‘Rajjuyā bajjha mīyāma, papātā papatāmase;

Mā no rājā brahmadatto, ciraṃ dukkhena mārayi.

676.

‘‘Suṇohi metaṃ vacanaṃ, passa senaṃ mahabbhayaṃ;

Devindaṃ dāni pucchāmi, kiṃ kiccaṃ idha maññasi.

677.

‘‘Aggiṃ vā dvārato dema, gaṇhāmase vikantanaṃ;

Aññamaññaṃ vadhitvāna, khippaṃ hissāma jīvitaṃ;

Na no sakkoti mocetuṃ, sukheneva mahosadho’’ti.

Apica etesu devindo ‘‘ayaṃ rājā kiṃ karoti, aggimhi sante khajjopanakaṃ dhamati, ṭhapetvā mahosadhaṃ añño idha sotthibhāvaṃ kātuṃ samattho nāma natthi, ayaṃ taṃ apucchitvā amhe pucchati, mayaṃ kiṃ jānāmā’’ti cintetvā aññaṃ upāyaṃ apassanto senakena kathitameva kathetvā mahāsattaṃ vaṇṇento dve pāde āha. Tatrāyaṃ adhippāyo – ‘‘mahārāja, mayaṃ sabbepi paṇḍitameva yācāma. Sace pana yāciyamānopi na no sakkoti mocetuṃ sukheneva mahosadho, atha senakassa vacanaṃ karissāmā’’ti.

Taṃ sutvā rājā pubbe bodhisattassa kathitadosaṃ saritvā tena saddhiṃ kathetuṃ asakkonto tassa suṇantasseva paridevanto āha –

678.

‘‘Yathā kadalino sāraṃ, anvesaṃ nādhigacchati;

Evaṃ anvesamānā naṃ, pañhaṃ najjhagamāmase.

679.

‘‘Yathā simbalino sāraṃ, anvesaṃ nādhigacchati;

Evaṃ anvesamānā naṃ, pañhaṃ najjhagamāmase.

680.

‘‘Adese vata no vuṭṭhaṃ, kuñjarānaṃ vanodake;

Sakāse dummanussānaṃ, bālānaṃ avijānataṃ.

681.

‘‘Ubbedhati me hadayaṃ, mukhañca parisussati;

Nibbutiṃ nādhigacchāmi, aggidaḍḍhova ātape.

682.

‘‘Kammārānaṃ yathā ukkā, anto jhāyati no bahi;

Evampi hadayaṃ mayhaṃ, anto jhāyati no bahī’’ti.

Tattha kadalinoti yathā kadalikkhandhassa nissārattā sāratthiko puriso anvesantopi tato sāraṃ nādhigacchati, evaṃ mayaṃ imamhā dukkhā muccanupāyaṃ pañhaṃ pañca paṇḍite pucchitvā anvesamānāpi pañhaṃ najjhagamāmase. Amhehi pucchitaṃ upāyaṃ ajānantā assuṇantā viya jātā, mayaṃ taṃ pañhaṃ nādhigacchāma. Dutiyagāthāyapi eseva nayo. Kuñjarānaṃ vanodaketi yathā kuñjarānaṃ nirudake ṭhāne vuṭṭhaṃ adese vuṭṭhaṃ nāma hoti, te hi tathārūpe nirudake vanagahane padese vasantā khippameva paccāmittānaṃ vasaṃ gacchanti, evaṃ amhehipi imesaṃ dummanussānaṃ bālānaṃ santike vasantehi adese vuṭṭhaṃ. Ettakesu hi paṇḍitesu ekopi me idāni paṭisaraṇaṃ natthīti nānāvidhena vilapati.

Taṃ sutvā paṇḍito ‘‘ayaṃ rājā ativiya kilamati. Sace naṃ na assāsessāmi, hadayena phalitena marissatī’’ti cintetvā assāsesi. Tamatthaṃ pakāsento satthā āha –

683.

‘‘Tato so paṇḍito dhīro, atthadassī mahosadho;

Vedehaṃ dukkhitaṃ disvā, idaṃ vacanamabravi.

684.

‘‘Mā tvaṃ bhāyi mahārāja, mā tvaṃ bhāyi rathesabha;

Ahaṃ taṃ mocayissāmi, rāhuggahaṃva candimaṃ.

685.

‘‘Mā tvaṃ bhāyi mahārāja, mā tvaṃ bhāyi rathesabha;

Ahaṃ taṃ mocayissāmi, rāhuggahaṃva sūriyaṃ.

686.

‘‘Mā tvaṃ bhāyi mahārāja, mā tvaṃ bhāyi rathesabha;

Ahaṃ taṃ mocayissāmi, paṅke sannaṃva kuñjaraṃ.

687.

‘‘Mā tvaṃ bhāyi mahārāja, mā tvaṃ bhāyi rathesabha;

Ahaṃ taṃ mocayissāmi, peḷābaddhaṃva pannagaṃ.

688.

‘‘Mā tvaṃ bhāyi mahārāja, mā tvaṃ bhāyi rathesabha;

Ahaṃ taṃ mocayissāmi, pakkhiṃ baddhaṃva pañjare.

689.

‘‘Mā tvaṃ bhāyi mahārāja, mā tvaṃ bhāyi rathesabha;

Ahaṃ taṃ mocayissāmi, macche jālagateriva.

690.

‘‘Mā tvaṃ bhāyi mahārāja, mā tvaṃ bhāyi rathesabha;

Ahaṃ taṃ mocayissāmi, sayoggabalavāhanaṃ.

691.

‘‘Mā tvaṃ bhāyi mahārāja, mā tvaṃ bhāyi rathesabha;

Pañcālaṃ vāhayissāmi, kākasenaṃva leḍḍunā.

692.

‘‘Adu paññā kimatthiyā, amacco vāpi tādiso;

Yo taṃ sambādhapakkhandaṃ, dukkhā na parimocaye’’ti.

Tattha idanti davaḍāhadaḍḍhe araññe ghanavassaṃ vassāpento viya naṃ assāsento idaṃ ‘‘mā tvaṃ bhāyi, mahārājā’’tiādikaṃ vacanaṃ abravi. Tattha sannanti laggaṃ. Peḷābaddhanti peḷāya abbhantaragataṃ sappaṃ. Pañcālanti etaṃ evaṃ mahantimpi pañcālarañño senaṃ. Vāhayissāmīti palāpessāmi . Adūti nāmatthe nipāto, paññā nāma kimatthiyāti attho. Amacco vāpi tādisoti tādiso paññāya sampanno amacco vāpi kimatthiyo, yo taṃ evaṃ maraṇasambādhappattaṃ dukkhā na parimocaye. Mahārāja, ahaṃ paṭhamataraṃ āgacchanto nāma kimatthaṃ āgatoti maññasi. Mā bhāyi, ahaṃ taṃ imamhā dukkhā mocayissāmīti assāsesi.

Sopi tassa vacanaṃ sutvā ‘‘idāni me jīvitaṃ laddha’’nti assāsaṃ paṭilabhi. Bodhisattena sīhanāde kate sabbe ca tussiṃsu. Atha naṃ senako pucchi ‘‘paṇḍita, tvaṃ sabbe amhe gahetvā gacchanto kenupāyena gamissasī’’ti? ‘‘Alaṅkataumaṅgena nessāmi, tumhe gamanasajjā hothā’’ti vatvā umaṅgadvāravivaraṇatthaṃ yodhe āṇāpento gāthamāha –

693.

‘‘Etha māṇavā uṭṭhetha, mukhaṃ sodhetha sandhino;

Vedeho sahamaccehi, umaṅgena gamissatī’’ti.

Tattha māṇavāti taruṇādhivacanaṃ. Mukhaṃ sodhethāti umaṅgadvāraṃ vivaratha. Sandhinoti gharasandhino ca dvāraṃ sodhetha, ekasatānaṃ sayanagabbhānaṃ dvāraṃ vivaratha, anekasatānaṃ dīpālayānaṃ dvāraṃ vivarathāti.

Te uṭṭhāya umaṅgadvāraṃ vivariṃsu. Sakalo umaṅgo ekobhāso alaṅkatadevasabhā viya viroci. Tamatthaṃ pakāsento satthā āha –

694.

‘‘Tassa taṃ vacanaṃ sutvā, paṇḍitassānucārino;

Umaṅgadvāraṃ vivariṃsu, yantayutte ca aggaḷe’’ti.

Tattha anucārinoti veyyāvaccakarā. Yantayutte ca aggaḷeti sūcighaṭikasampannāni ca dvārakavāṭāni.

Te umaṅgadvāraṃ vivaritvā mahāsattassa ārocesuṃ. So rañño saññamadāsi ‘‘kālo, deva, pāsādā otarathā’’ti. Taṃ sutvā rājā otari. Atha senako sīsato nāḷipaṭṭaṃ apanetvā sāṭakaṃ omuñcitvā kacchaṃ daḷhaṃ bandhi. Atha naṃ mahāsatto disvā ‘‘senaka, kiṃ karosī’’ti pucchi. ‘‘Paṇḍita, umaṅgena gacchantehi nāma veṭhanaṃ mocetvā kacchaṃ daḷhaṃ bandhitvā gantabba’’nti . ‘‘Senaka, ‘umaṅgaṃ pavisanto onamitvā jaṇṇukehi patiṭṭhāya pavisissāmī’ti mā saññamakāsi. Sace hatthinā gantukāmosi, hatthiṃ abhiruyha gacchāhi. Sace assena gantukāmosi, assaṃ abhiruyha gacchāhi. Ucco umaṅgo aṭṭhārasahatthubbedho visāladvāro, tvaṃ yathāruciyā alaṅkatappaṭiyatto rañño purato gacchāhī’’ti āha. Bodhisatto kira senakassa gamanaṃ purato vicāretvā rājānaṃ majjhe katvā sayaṃ pacchato ahosi. Kiṃ kāraṇā? Rājā alaṅkataumaṅgaṃ olokento mā saṇikaṃ agamāsīti. Umaṅge mahājanassa yāgubhattakhādanīyādīni appamāṇāni ahesuṃ. Te manussā khādantā pivantā umaṅgaṃ olokentā gacchanti. Mahāsatto ‘‘yātha mahārāja, yātha mahārājā’’ti codento pacchato yāti. Rājā alaṅkatadevasabhaṃ viya umaṅgaṃ olokento yāti. Tamatthaṃ pakāsento satthā āha –

695.

‘‘Purato senako yāti, pacchato ca mahosadho;

Majjhe ca rājā vedeho, amaccaparivārito’’ti.

Rañño āgatabhāvaṃ ñatvā te māṇavā rājamātarañca deviñca puttañca dhītarañca umaṅgā nīharitvā mahāvisālamāḷake ṭhapesuṃ. Rājāpi bodhisattena saddhiṃ umaṅgā nikkhami. Te rājānañca paṇḍitañca disvā ‘‘nissaṃsayaṃ parahatthaṃ gatamhā, amhe gahetvā āgatehi paṇḍitassa purisehi bhavitabba’’nti maraṇabhayatajjitā mahāviravaṃ viraviṃsu. Cūḷanirājāpi kira vedeharañño palāyanabhayena gaṅgāto gāvutamattaṭṭhāne aṭṭhāsi. So sannisinnāya rattiyā tesaṃ viravaṃ sutvā ‘‘nandādeviyā viya saddo’’ti vattukāmopi ‘‘kuhiṃ nandādeviṃ passissasī’’ti parihāsabhayena na kiñci āha. Mahāsatto pana tasmiṃ ṭhāne pañcālacandiṃ kumārikaṃ ratanarāsimhi ṭhapetvā abhisiñcitvā ‘‘mahārāja, tvaṃ imissā kāraṇā āgato, ayaṃ te aggamahesī hotū’’ti āha. Tīṇi nāvāsatāni upaṭṭhāpesuṃ, rājā visālamāḷakā otaritvā alaṅkatanāvaṃ abhiruhi. Tepi cattāro khattiyā nāvaṃ abhiruhiṃsu. Tamatthaṃ pakāsento satthā āha –

696.

‘‘Umaṅgā nikkhamitvāna, vedeho nāvamāruhi;

Abhiruḷhañca taṃ ñatvā, anusāsi mahosadho.

697.

‘‘Ayaṃ te sasuro deva, ayaṃ sassu janādhipa;

Yathā mātu paṭipatti, evaṃ te hotu sassuyā.

698.

‘‘Yathāpi niyako bhātā, saudariyo ekamātuko;

Evaṃ pañcālacando te, dayitabbo rathesabha.

699.

‘‘Ayaṃ pañcālacandī te, rājaputtī abhicchitā;

Kāmaṃ karohi te tāya, bhariyā te rathesabhā’’ti.

Tattha anusāsīti evaṃ kirassa ahosi ‘‘kadāci eso kujjhitvā cūḷanirañño mātaraṃ māreyya, abhirūpāya nandādeviyā saddhiṃ saṃvāsaṃ kappeyya, rājakumāraṃ vā māreyya, paṭiññamassa gaṇhissāmī’’ti. Tasmā ‘‘ayaṃ te’’tiādīni vadanto anusāsi. Tattha ayaṃ te sasuroti ayaṃ tava sasurassa cūḷanirañño putto pañcālacandiyā kaniṭṭhabhātiko, ayaṃ te idāni sasuro. Ayaṃ sassūti ayaṃ imissā mātā nandādevī nāma tava sassu. Yathāmātūti yathā mātu puttā vattappaṭivattaṃ karonti , evaṃ te etissā hotu, balavatiṃ mātusaññaṃ paccupaṭṭhāpetvā mā naṃ kadāci lobhacittena olokehi. Niyakoti ajjhattiko ekapitarā jāto. Ekamātukoti ekamātarā jāto. Dayitabboti piyāyitabbo. Bhariyāti ayaṃ te bhariyā, mā etissā avamānaṃ akāsīti rañño paṭiññaṃ gaṇhi.

Rājāpi ‘‘sādhū’’ti sampaṭicchi. Rājamātaraṃ pana ārabbha kiñci na kathesi. Kiṃ kāraṇā? Tassā mahallakabhāveneva. Idaṃ pana sabbaṃ bodhisatto tīre ṭhatvāva kathesi. Atha naṃ rājā mahādukkhato muttatāya gantukāmo hutvā ‘‘tāta, tvaṃ tīre ṭhitova kathesī’’ti vatvā gāthamāha –

700.

‘‘Āruyha nāvaṃ taramāno, kiṃ nu tīramhi tiṭṭhasi;

Kicchā muttāmha dukkhato, yāma dāni mahosadhā’’ti.

Mahāsatto ‘‘deva, tumhehi saddhiṃ gamanaṃ nāma mayhaṃ ayutta’’nti vatvā āha –

701.

‘‘Nesa dhammo mahārāja, yohaṃ senāya nāyako;

Senaṅgaṃ parihāpetvā, attānaṃ parimocaye.

702.

‘‘Nivesanamhi te deva, senaṅgaṃ parihāpitaṃ;

Taṃ dinnaṃ brahmadattena, ānayissaṃ rathesabhā’’ti.

Tattha dhammoti sabhāvo. Nivesanamhīti taṃ nagaraṃ sandhāyāha. Parimocayeti parimoceyyaṃ. Parihāpitanti chaḍḍitaṃ. Tesu hi manussesu dūramaggaṃ āgatattā keci kilantā niddaṃ okkantā keci khādantā pivantā amhākaṃ nikkhantabhāvampi na jāniṃsu, keci gilānā. Mayā saddhiṃ cattāro māse kammaṃ katvā mama upakārakā manussā cettha bahū, na sakkā mayā ekamanussampi chaḍḍetvā gantuṃ, ahaṃ pana nivattitvā sabbampi taṃ tava senaṃ brahmadattena dinnaṃ appaṭividdhaṃ ānessāmi. Tumhe, mahārāja, katthaci avilambantā sīghaṃ gacchatha. Mayā evā antarāmagge hatthivāhanādīni ṭhapitāni, kilantakilantāni pahāya samatthasamatthehi sīghaṃ mithilameva pavisathāti.

Tato rājā gāthamāha –

703.

‘‘Appaseno mahāsenaṃ, kathaṃ viggayha ṭhassasi;

Dubbalo balavantena, vihaññissasi paṇḍitā’’ti.

Tattha viggayhāti parippharitvā. Vihaññissasīti haññissasi.

Tato bodhisatto āha –

704.

‘‘Appasenopi ce mantī, mahāsenaṃ amantinaṃ;

Jināti rājā rājāno, ādiccovudayaṃ tama’’nti.

Tattha mantīti mantāya samannāgato paññavā upāyakusalo. Amantinanti anupāyakusalaṃ jināti, paññavā duppaññaṃ jināti. Rājā rājānoti ekopi ca evarūpo rājā bahūpi duppaññarājāno jinātiyeva. Yathā kinti? Ādiccovudayaṃ tamanti, yathā ādicco udayanto tamaṃ viddhaṃsetvā ālokaṃ dasseti, evaṃ jināti ceva sūriyo viya virocati ca.

Idaṃ vatvā mahāsatto rājānaṃ ‘‘gacchatha tumhe’’ti vanditvā uyyojesi. So ‘‘mutto vatamhi amittahatthato, imissā ca laddhattā manorathopi me matthakaṃ patto’’ti bodhisattassa guṇe āvajjetvā uppannapītipāmojjo paṇḍitassa guṇe senakassa kathento gāthamāha –

705.

‘‘Susukhaṃ vata saṃvāso, paṇḍitehīti senaka;

Pakkhīva pañjare baddhe, macche jālagateriva;

Amittahatthattagate, mocayī no mahosadho’’ti.

Tattha susukhaṃ vatāti atisukhaṃ vata idaṃ, yo saṃvāso paṇḍitehi. Itīti kāraṇatthe nipāto. Idaṃ vuttaṃ hoti – yasmā amittahatthagate mocayi no mahosadho, tasmā, senaka, vadāmi. Susukhaṃ vata idaṃ, yo esa paṇḍitehi saṃvāsoti.

Taṃ sutvā senakopi paṇḍitassa guṇe kathento āha –

706.

‘‘Evametaṃ mahārāja, paṇḍitā hi sukhāvahā;

Pakkhīva pañjare baddhe, macche jālagateriva;

Amittahatthattagate, mocayī no mahosadho’’ti.

Atha vedeharājā nadiṃ uttaritvā yojanantare yojanantare mahāsattena kāritagāmaṃ sampatto. Tatrassa bodhisattena ṭhapitamanussā hatthivāhanādīni ceva annapānādīni ca adaṃsu. So kilante hatthiassarathādayo ṭhapetvā itare ādāya tehi saddhiṃ aññaṃ gāmaṃ pāpuṇi. Etenupāyena yojanasatikaṃ maggaṃ atikkamitvā punadivase pātova mithilaṃ pāvisi. Mahāsattopi umaṅgadvāraṃ gantvā attanā sannaddhakhaggaṃ omuñcitvā umaṅgadvāre vālukaṃ viyūhitvā ṭhapesi. Ṭhapetvā ca pana umaṅgaṃ pavisitvā umaṅgena gantvā nagaraṃ pavisitvā pāsādaṃ abhiruyha gandhodakena nhatvā nānaggarasabhojanaṃ bhuñjitvā sayanavaragato ‘‘manoratho me matthakaṃ patto’’ti āvajjento nipajji. Atha tassā rattiyā accayena cūḷanirājā senaṅgaṃ vicārayamāno taṃ nagaraṃ upāgami. Tamatthaṃ pakāsento satthā āha –

707.

‘‘Rakkhitvā kasiṇaṃ rattiṃ, cūḷaneyyo mahabbalo;

Udentaṃ aruṇuggasmiṃ, upakāriṃ upāgami.

708.

‘‘Āruyha pavaraṃ nāgaṃ, balavantaṃ saṭṭhihāyanaṃ;

Rājā avoca pañcālo, cūḷaneyyo mahabbalo.

709.

‘‘Sannaddho maṇivammena, saramādāya pāṇinā;

Pesiye ajjhabhāsittha, puthugumbe samāgate’’ti.

Tattha kasiṇanti sakalaṃ nissesaṃ. Udentanti udente. Upakārinti pañcālanagaraṃ upādāya mahāsattenakāritattā ‘‘upakārī’’ti laddhanāmakaṃ taṃ nagaraṃ upāgami. Avocāti attano senaṃ avoca. Pesiyeti attano pesanakārake. Ajjhabhāsitthāti adhiabhāsittha, puretarameva abhāsittha, puthugumbeti bahūsu sippesu patiṭṭhite anekasippajānanaketi.

Idāni te sarūpato dassetumāha –

710.

‘‘Hatthārohe anīkaṭṭhe, rathike pattikārake;

Upāsanamhi katahatthe, vālavedhe samāgate’’ti.

Tattha upāsanamhīti dhanusippe. Katahattheti avirajjhanavedhitāya sampannahatthe.

Idāni rājā vedehaṃ jīvaggāhaṃ gaṇhāpetuṃ āṇāpento āha –

711.

‘‘Pesetha kuñjare dantī, balavante saṭṭhihāyane;

Maddantu kuñjarā nagaraṃ, vedehena sumāpitaṃ.

712.

‘‘Vacchadantamukhā setā, tikkhaggā aṭṭhivedhino;

Paṇunnā dhanuvegena, sampatantutarītarā.

713.

‘‘Māṇavā vammino sūrā, citradaṇḍayutāvudhā;

Pakkhandino mahānāgā, hatthīnaṃ hontu sammukhā.

714.

‘‘Sattiyo teladhotāyo, accimantā pabhassarā;

Vijjotamānā tiṭṭhantu, sataraṃsīva tārakā.

715.

‘‘Āvudhabalavantānaṃ , guṇikāyūradhārinaṃ;

Etādisānaṃ yodhānaṃ, saṅgāme apalāyinaṃ;

Vedeho kuto muccissati, sace pakkhīva kāhiti.

716.

‘‘Tiṃsa me purisanāvutyo, sabbevekekaniccitā;

Yesaṃ samaṃ na passāmi, kevalaṃ mahīmaṃ caraṃ.

717.

‘‘Nāgā ca kappitā dantī, balavanto saṭṭhihāyanā;

Yesaṃ khandhesu sobhanti, kumārā cārudassanā.

718.

‘‘Pītālaṅkārā pītavasanā, pītuttaranivāsanā;

Nāgakhandhesu sobhanti, devaputtāva nandane.

719.

‘‘Pāṭhīnavaṇṇā nettiṃsā, teladhotā pabhassarā;

Niṭṭhitā naradhīrebhi, samadhārā sunissitā.

720.

‘‘Vellālino vītamalā, sikkāyasamayā daḷā;

Gahitā balavantebhi, suppahārappahāribhi.

721.

‘‘Suvaṇṇatharusampannā, lohitakacchupadhāritā;

Vivattamānā sobhanti, vijjūvabbhaghanantare.

722.

‘‘Paṭākā vammino sūrā, asicammassa kovidā;

Dhanuggahā sikkhitarā, nāgakhandhe nipātino.

723.

‘‘Etādisehi parikkhitto, natthi mokkho ito tava;

Pabhāvaṃ te na passāmi, yena tvaṃ mithilaṃ vaje’’ti.

Tattha dantīti sampannadante. Vacchadantamukhāti nikhādanasadisamukhā. Paṇunnāti vissaṭṭhā. Sampatantutarītarāti evarūpā sarā itarītarā sampatantu samāgacchantu. Ghanameghavassaṃ viya saravassaṃ vassathāti āṇāpesi. Māṇavāti taruṇayodhā. Vamminoti vammahatthā. Citradaṇḍayutāvudhāti citradaṇḍayuttehi āvudhehi samannāgatā. Pakkhandinoti saṅgāmapakkhandikā. Mahānāgāti mahānāgesu koñcanādaṃ katvā āgacchantesupi niccalā ṭhatvā tesaṃ dante gahetvā luñcituṃ samatthā yodhā. Sataraṃsīva tārakāti sataraṃsī viya osadhitārakā. Āvudhabalavantānanti āvudhabalena yuttānaṃ samannāgatānaṃ. Guṇikāyūradhārinanti guṇi vuccati kavacaṃ, kavacāni ceva kāyūrābharaṇāni ca dhārentānaṃ, kavacasaṅkhātāni vā kāyūrāni dhārentānaṃ. Sace pakkhīva kāhitīti sacepi pakkhī viya ākāse pakkhandanaṃ karissati, tathāpi kiṃ muccissatīti vadati.

Tiṃsa me purisanāvutyoti purisānaṃ tiṃsasahassāni navutisatāni tiṃsanāvutyoti vuccanti. Sabbevekekaniccitāti ettakā mayhaṃ paresaṃ hatthato āvudhaṃ gahetvā paccāmittānaṃ sīsapātanasamatthā ekekaṃ vicinitvā gahitā anivattino yodhāti dasseti. Kevalaṃ mahīmaṃ caranti sakalampi imaṃ mahiṃ caranto yesaṃ samaṃ sadisaṃ na passāmi, kuto uttaritaraṃ, teyeva me yodhā ettakāti dasseti. Cārudassanāti cāru vuccati suvaṇṇaṃ, suvaṇṇavaṇṇāti attho. Pītālaṅkārāti pītavaṇṇasuvaṇṇālaṅkārā. Pītavasanāti pītavaṇṇasuvaṇṇavatthā. Pītuttaranivāsanāti pītauttarāsaṅganivatthā. Pāṭhīnavaṇṇāti pāsāṇamacchasadisā. Nettiṃsāti khaggā. Naradhīrebhīti paṇḍitapurisehi. Sunissitāti sunisitā atitikhiṇā.

Vellālinoti ṭhitamajjhanhike sūriyo viya vijjotamānā. Sikkāyasamayāti satta vāre koñcasakuṇe khādāpetvā gahitena sikkāyasena katā. Suppahārappahāribhīti daḷhappahārehi yodhehi. Lohitakacchupadhāritāti lohitavaṇṇāya kosiyā samannāgatā. Paṭākāti ākāse parivattanasamatthā. Sūrāti jātisūrā. Asicammassa kovidāti etesaṃ gahaṇe kusalā. Dhanuggahāti dhanuggahakā. Sikkhitarāti etasmiṃ dhanuggahaṇe ativiya sikkhitā. Nāgakhandhe nipātinoti hatthikkhandhe khaggena chinditvā nipātanasamatthā. Natthi mokkhoti ambho, vedeha, tvaṃ paṭhamaṃ tāva gahapatiputtassānubhāvena muttosi, idāni pana natthi tava mokkhoti vadati. Pabhāvaṃ teti idāni te rājānubhāvaṃ na passāmi, yena tvaṃ mithilaṃ gamissasi khippaṃ, jāle paviṭṭhamaccho viya jātosīti.

Cūḷanirājā vedehaṃ tajjento ‘‘idāni naṃ gaṇhissāmī’’ti vajiraṅkusena nāgaṃ codento ‘‘gaṇhatha, bhindatha, vijjhathā’’ti senaṃ āṇāpento upakārinagaraṃ avattharanto viya upāgami. Atha naṃ mahāsattassa upanikkhittakapurisā ‘‘ko jānāti, kiṃ bhavissatī’’ti attano upaṭṭhāke gahetvā parivārayiṃsu. Tasmiṃ khaṇe bodhisatto sirisayanā vuṭṭhāya katasarīrappaṭijaggano bhuttapātarāso alaṅkatappaṭiyatto satasahassagghanakaṃ kāsikavatthaṃ nivāsetvā rattakambalaṃ ekaṃse karitvā sattaratanavicittaṃ valañjanadaṇḍakaṃ ādāya suvaṇṇapādukaṃ āruyha devaccharāya viya alaṅkataitthiyā vālabījaniyā bījiyamāno alaṅkatapāsāde sīhapañjaraṃ vivaritvā cūḷanirañño attānaṃ dassento sakkadevarājalīlāya aparāparaṃ caṅkami. Cūḷanirājāpi tassa rūpasiriṃ oloketvā cittaṃ pasādetuṃ nāsakkhi, ‘‘idāni naṃ gaṇhissāmī’’ti turitaturitova hatthiṃ pesesi. Paṇḍito cintesi ‘‘ayaṃ ‘vedeho me laddho’ti saññāya turitaturitova āgacchati, na jānāti attano puttadāraṃ gahetvā amhākaṃ rañño gatabhāvaṃ, suvaṇṇādāsasadisaṃ mama mukhaṃ dassetvā kathessāmi tena saddhi’’nti. So vātapāne ṭhitova madhurassaraṃ nicchāretvā tena saddhiṃ kathento āha –

724.

‘‘Kiṃ nu santaramānova, nāgaṃ pesesi kuñjaraṃ;

Pahaṭṭharūpo āpatasi, siddhatthosmīti maññasi.

725.

‘‘Oharetaṃ dhanuṃ cāpaṃ, khurappaṃ paṭisaṃhara;

Oharetaṃ subhaṃ vammaṃ, veḷuriyamaṇisanthata’’nti.

Tattha kuñjaranti seṭṭhaṃ. Pahaṭṭharūpoti haṭṭhatuṭṭhacitto somanassajāto. Āpatasīti āgacchasi. Siddhatthosmīti nipphannatthosmi, manoratho me matthakaṃ pattoti maññasi. Oharetanti imaṃ cāpasaṅkhātaṃ dhanuṃ ohara, avahara, chaḍḍehi, ko nu te etenattho. Paṭisaṃharāti apanetvā aññassa vā dehi, paṭicchanne vā ṭhāne ṭhapehi, kiṃ khurappena karissasi. Vammanti etaṃ vammampi apanehi. Idaṃ tayā hiyyo paṭimukkaṃ bhavissati, chaḍḍehi naṃ, mā te sarīraṃ uppaṇḍukaṃ ahosi, akilametvā pātova nagaraṃ pavisāhīti raññā saddhiṃ keḷimakāsi.

So tassa vacanaṃ sutvā ‘‘gahapatiputto mayā saddhiṃ keḷiṃ karoti, ajja te kattabbaṃ jānissāmī’’ti taṃ tajjento gāthamāha –

726.

‘‘Pasannamukhavaṇṇosi , mhitapubbañca bhāsasi;

Hoti kho maraṇakāle, edisī vaṇṇasampadā’’ti.

Tattha mhitapubbañcāti paṭhamaṃ mhitaṃ katvā pacchā bhāsanto mhitapubbameva bhāsasi, maṃ kismiñci na gaṇesi. Hoti khoti maraṇakāle nāma vaṇṇasampadā hotiyeva, tasmā tvaṃ virocasi, ajja te sīsaṃ chinditvā jayapānaṃ pivissāmāti.

Evaṃ tassa tena saddhiṃ kathanakāle mahābalakāyo mahāsattassa rūpasiriṃ disvā ‘‘ambho, amhākaṃ rājā mahosadhapaṇḍitena saddhiṃ manteti , kiṃ nu kho kathesi, etesaṃ kathaṃ suṇissāmā’’ti rañño santikameva agamāsi. Paṇḍitopi tassa kathaṃ sutvā ‘‘na maṃ ‘mahosadhapaṇḍito’ti jānāsi. Nāhaṃ attānaṃ māretuṃ dassāmi, manto te , deva, bhinno, kevaṭṭena ca tayā ca hadayena cintitaṃ na jātaṃ, mukhena kathitameva jāta’’nti pakāsento āha –

727.

Moghaṃ te gajjitaṃ rāja, bhinnamantosi khattiya;

Duggaṇhosi tayā rājā, khaḷuṅkeneva sindhavo.

728.

‘‘Tiṇṇo hiyyo rājā gaṅgaṃ, sāmacco saparijjano;

Haṃsarājaṃ yathā dhaṅko, anujjavaṃ patissasī’’ti.

Tattha bhinnamantosīti yo tayā kevaṭṭena saddhiṃ sayanagabbhe manto gahito, taṃ mantaṃ na jānātīti mā saññaṃ kari, pageva so mayā ñāto, bhinnamanto asi jāto. Duggaṇhosi tayāti mahārāja, tayā amhākaṃ rājā assakhaḷuṅkena sindhavo viya duggaṇhosi, khaḷuṅkaṃ āruḷhena javasampannaṃ ājānīyaṃ āruyha gacchanto viya gahetuṃ na sakkāti attho. Khaḷuṅko viya hi kevaṭṭo, taṃ āruḷhapuriso viya tvaṃ, javasampanno sindhavo viya ahaṃ, taṃ āruḷhapuriso viya amhākaṃ rājāti dasseti. Tiṇṇo hiyyoti hiyyova uttiṇṇo. So ca kho sāmacco saparijano, na ekakova palāyitvā gato. Anujjavanti sace pana tvaṃ taṃ anujavissasi anubandhissasi, atha yathā suvaṇṇahaṃsarājaṃ anujavanto dhaṅko antarāva patissati, evaṃ patissasi, antarāva vināsaṃ pāpuṇissasīti vadati.

Idāni so achambhitakesarasīho viya udāharaṇaṃ āharanto āha –

729.

‘‘Siṅgālā rattibhāgena, phullaṃ disvāna kiṃsukaṃ;

Maṃsapesīti maññantā, paribyūḷhā migādhamā.

730.

‘‘Vītivattāsu rattīsu, uggatasmiṃ divākare;

Kiṃ sukaṃ phullitaṃ disvā, āsacchinnā migādhamā.

731.

‘‘Evameva tuvaṃ rāja, vedehaṃ parivāriya;

Āsacchinno gamissasi, siṅgālā kiṃsukaṃ yathā’’ti.

Tattha disvānāti candālokena oloketvā. Paribyūḷhāti pātova maṃsapesiṃ khāditvā gamissāmāti parivāretvā aṭṭhaṃsu. Vītivattāsūti te yāsu yāsu rattīsu evaṃ aṭṭhaṃsu, tāsu tāsu rattīsu atītāsu. Disvāti sūriyālokena kiṃsukaṃ disvā ‘‘na idaṃ maṃsa’’nti ñatvā chinnāsā hutvā palāyiṃsu. Siṅgālāti yathā siṅgālā kiṃsukaṃ parivāretvā āsacchinnā gatā, evaṃ tuvampi idha vedeharañño natthibhāvaṃ ñatvā āsacchinno hutvā gamissasi, senaṃ gahetvā palāyissasīti dīpeti.

Rājā tassa achambhitavacanaṃ sutvā cintesi ‘‘ayaṃ gahapatiputto atisūro hutvā kathesi, nissaṃsayaṃ vedeho palāto bhavissatī’’ti. So ativiya kujjhitvā ‘‘pubbe mayaṃ gahapatiputtaṃ nissāya udarasāṭakassapi assāmikā jātā, idāni tena amhākaṃ hatthagato paccāmitto palāpito, bahussa vata no anatthassa kārako, ubhinnaṃ kattabbakāraṇaṃ imasseva karissāmī’’ti tassa kāraṇaṃ kātuṃ āṇāpento āha –

732.

‘‘Imassa hatthe pāde ca, kaṇṇanāsañca chindatha;

Yo me amittaṃ hatthagataṃ, vedehaṃ parimocayi.

733.

‘‘Imaṃ maṃsaṃva pātabyaṃ, sūle katvā pacantu naṃ;

Yo me amittaṃ hatthagataṃ, vedehaṃ parimocayi.

734.

‘‘Yathāpi āsabhaṃ cammaṃ, pathabyā vitanīyati;

Sīhassa atho byagghassa, hoti saṅkusamāhataṃ.

735.

‘‘Evaṃ taṃ vitanitvāna, vedhayissāmi sattiyā;

Yo me amittaṃ hatthagataṃ, vedehaṃ parimocayī’’ti.

Tattha pātabyanti pācayitabbaṃ pacitabbayuttakaṃ migādīnaṃ maṃsaṃ viya imaṃ gahapatiputtaṃ sūle āvuṇitvā pacantu. Sīhassa atho byagghassāti etesañca yathā cammaṃ saṅkusamāhataṃ hoti, evaṃ hotu. Vedhayissāmīti vijjhāpessāmi.

Taṃ sutvā mahāsatto hasitaṃ katvā ‘‘ayaṃ rājā attano deviyā ca bandhavānañca mayā mithilaṃ pahitabhāvaṃ na jānāti, tena me imaṃ kammakāraṇaṃ vicāreti, kodhavasena kho pana maṃ usunā vā vijjheyya, aññaṃ vā attano ruccanakaṃ kareyya, sokāturaṃ imaṃ vedanāppattaṃ katvā hatthipiṭṭheyeva visaññiṃ naṃ nipajjāpetuṃ taṃ kāraṇaṃ ārocessāmī’’ti cintetvā āha –

736.

‘‘Sace me hatthe pāde ca, kaṇṇanāsañca checchasi;

Evaṃ pañcālacandassa, vedeho chedayissati.

737.

‘‘Sace me hatthe pāde ca, kaṇṇanāsañca checchasi;

Evaṃ pañcālacandiyā, vedeho chedayissati.

738.

‘‘Sace me hatthe pāde ca, kaṇṇanāsañca checchasi;

Evaṃ nandāya deviyā, vedeho chedayissati.

739.

‘‘Sace me hatthe pāde ca, kaṇṇanāsañca checchasi;

Evaṃ te puttadārassa, vedeho chedayissati.

740.

‘‘Sace maṃsaṃva pātabyaṃ, sūle katvā pacissasi;

Evaṃ pañcālacandassa, vedeho pācayissati.

741.

‘‘Sace maṃsaṃva pātabyaṃ, sūle katvā pacissasi;

Evaṃ pañcālacandiyā, vedeho pācayissati.

742.

‘‘Sace maṃsaṃva pātabyaṃ, sūle katvā pacissasi;

Evaṃ nandāya deviyā, vedeho pācayissati.

743.

‘‘Sace maṃsaṃva pātabyaṃ, sūle katvā pacissasi;

Evaṃ te puttadārassa, vedeho pācayissati.

744.

‘‘Sace maṃ vitanitvāna, vedhayissasi sattiyā;

Evaṃ pañcālacandassa, vedeho vedhayissati.

745.

‘‘Sace maṃ vitanitvāna, vedhayissasi sattiyā;

Evaṃ pañcālacandiyā, vedeho vedhayissati.

746.

‘‘Sace maṃ vitanitvāna, vedhayissasi sattiyā;

Evaṃ nandāya deviyā, vedeho vedhayissati.

747.

‘‘Sace maṃ vitanitvāna, vedhayissasi sattiyā;

Evaṃ te puttadārassa, vedeho vedhayissati;

Evaṃ no mantitaṃ raho, vedehena mayā saha.

748.

‘‘Yathāpi palasataṃ cammaṃ, kontimantāsuniṭṭhitaṃ;

Upeti tanutāṇāya, sarānaṃ paṭihantave.

749.

‘‘Sukhāvaho dukkhanudo, vedehassa yasassino;

Matiṃ te paṭihaññāmi, usuṃ palasatena vā’’ti.

Tattha chedayissatīti ‘‘paṇḍitassa kira cūḷaninā hatthapādā chinnā’’ti sutvāva chedayissati. Puttadārassāti mama ekassa chindanapaccayā tava dvinnaṃ puttānañceva aggamahesiyā cāti tiṇṇampi janānaṃ amhākaṃ rājā chedayissati. Evaṃ no mantitaṃ rahoti mahārāja, mayā ca vedeharājena ca evaṃ rahasi mantitaṃ ‘‘yaṃ yaṃ idha mayhaṃ cūḷanirājā kāreti, taṃ taṃ tattha tassa puttadārānaṃ kātabba’’nti. Palasatanti palasatappamāṇaṃ bahū khāre khādāpetvā mudubhāvaṃ upanītaṃ cammaṃ. Kontimantāsuniṭṭhitanti kontimantā vuccati cammakārasatthaṃ, tāya kantanalikhitānaṃ vasena katattā suṭṭhu niṭṭhitaṃ. Tanutāṇāyāti yathā taṃ cammaṃ saṅgāme sarānaṃ paṭihantave sarīratāṇaṃ upeti, sare paṭihanitvā sarīraṃ rakkhati. Sukhāvahoti mahārāja, ahampi amhākaṃ rañño paccāmittānaṃ vāraṇatthena taṃ saraparittāṇacammaṃ viya sukhāvaho. Dukkhanudoti kāyikasukhacetasikasukhañca āvahāmi, dukkhañca nudemi. Matinti tasmā tava matiṃ paññaṃ usuṃ tena palasatacammena viya attano matiyā paṭihanissāmīti.

Taṃ sutvā rājā cintesi ‘‘gahapatiputto kiṃ katheti, yathā kira ahaṃ etassa karissāmi, evaṃ vedeharājā mama puttadārānaṃ kammakāraṇaṃ karissati, na jānāti mama puttadārānaṃ ārakkhassa susaṃvihitabhāvaṃ, ‘idāni māressatī’ti maraṇabhayena vilapati, nāssa vacanaṃ saddahāmī’’ti. Mahāsatto ‘‘ayaṃ maṃ maraṇabhayena kathetīti maññati, jānāpessāmi na’’nti cintetvā āha –

750.

‘‘Iṅgha passa mahārāja, suññaṃ antepuraṃ tava;

Orodhā ca kumārā ca, tava mātā ca khattiya;

Umaṅgā nīharitvāna, vedehassupanāmitā’’ti.

Tattha umaṅgāti mahārāja, mayā attano māṇave pesetvā pāsādā otarāpetvā jaṅghaumaṅgena āharāpetvā mahāumaṅgā nīharitvā bandhavā te vedehassa upanāmitāti.

Taṃ sutvā rājā cintesi ‘‘paṇḍito ativiya daḷhaṃ katvā katheti, mayā ca rattibhāge gaṅgāpasse nandādeviyā saddo viya suto, mahāpañño paṇḍito kadāci saccaṃ bhaṇeyyā’’ti. So uppannabalavasokopi satiṃ upaṭṭhāpetvā asocanto viya ekaṃ amaccaṃ pakkosāpetvā jānanatthāya pesento imaṃ gāthamāha –

751.

‘‘Iṅgha antepuraṃ mayhaṃ, gantvāna vicinātha naṃ;

Yathā imassa vacanaṃ, saccaṃ vā yadi vā musā’’ti.

So saparivāro rājanivesanaṃ gantvā dvāraṃ vivaritvā anto pavisitvā hatthapāde bandhitvā mukhañca pidahitvā nāgadantakesu olaggite antepurapālake ca khujjavāmanakādayo ca bhājanāni bhinditvā tattha tattha vippakiṇṇakhādanīyabhojanīyañca ratanagharadvārāni vivaritvā kataratanavilopaṃ vivaṭadvāraṃ sirigabbhañca yathāvivaṭehi eva vātapānehi pavisitvā caramānaṃ kākagaṇañca chaḍḍitagāmasadisaṃ susānabhūmiyaṃ viya ca nissirikaṃ rājanivesanañca disvā punāgantvā rañño ārocento āha –

752.

‘‘Evametaṃ mahārāja, yathā āha mahosadho;

Suññaṃ antepuraṃ sabbaṃ, kākapaṭṭanakaṃ yathā’’ti.

Tattha kākapaṭṭanakaṃ yathāti macchagandhena āgatehi kākagaṇehi samākiṇṇo samuddatīre chaḍḍitagāmako viya.

Taṃ sutvā rājā catunnaṃ janānaṃ piyavippayogasambhavena sokena kampamāno ‘‘idaṃ mama dukkhaṃ gahapatiputtaṃ nissāya uppanna’’nti daṇḍena ghaṭṭito āsīviso viya bodhisattassa ativiya kujjhi. Mahāsatto tassākāraṃ disvā ‘‘ayaṃ rājā mahāyaso kadāci kodhavasena ‘kiṃ mama etehī’ti khattiyamānena maṃ viheṭheyya, yaṃnūnāhaṃ nandādeviṃ iminā adiṭṭhapubbaṃ viya karonto tassā sarīravaṇṇaṃ vaṇṇeyyaṃ. Atha so taṃ anussaritvā ‘sacāhaṃ mahosadhaṃ māressāmi, evarūpaṃ itthiratanaṃ na labhissāmi, amārento puna taṃ labhissāmī’ti attano bhariyāya sinehena na kiñci mayhaṃ karissatī’’ti cintetvā attano anurakkhaṇatthaṃ pāsāde ṭhitova rattakambalantarā suvaṇṇavaṇṇaṃ bāhuṃ nīharitvā tassā gatamaggācikkhanavasena vaṇṇento āha –

753.

‘‘Ito gatā mahārāja, nārī sabbaṅgasobhanā;

Kosambaphalakasussoṇī, haṃsagaggarabhāṇinī.

754.

‘‘Ito nītā mahārāja, nārī sabbaṅgasobhanā;

Koseyyavasanā sāmā, jātarūpasumekhalā.

755.

‘‘Surattapādā kalyāṇī, suvaṇṇamaṇimekhalā;

Pārevatakkhī sutanū, bimboṭṭhā tanumajjhimā.

756.

‘‘Sujātā bhujalaṭṭhīva, vedīva tanumajjhimā;

Dīghassā kesā asitā, īsakaggapavellitā.

757.

‘‘Sujātā migachāpāva, hemantaggisikhāriva;

Nadīva giriduggesu, sañchannā khuddaveḷubhi.

758.

‘‘Nāganāsūru kalyāṇī, paramā timbarutthanī;

Nātidīghā nātirassā, nālomā nātilomasā’’ti.

Tattha itoti umaṅgaṃ dasseti. Kosambaphalakasussoṇīti visālakañcanaphalakaṃ viya sundarasoṇī. Haṃsagaggarabhāṇinīti gocaratthāya vicarantānaṃ haṃsapotakānaṃ viya gaggarena madhurena sarena samannāgatā. Koseyyavasanāti kañcanakhacitakoseyyavatthavasanā. Sāmāti suvaṇṇasāmā. Pārevatakkhīti pañcasu pasādesu rattaṭṭhāne pārevatasakuṇisadisakkhī. Sutanūti sobhanasarīrā. Bimboṭṭhāti bimbaphalaṃ viya surajjitamaṭṭhoṭṭhapariyosānā. Tanumajjhimāti karamitatanumajjhimā. Sujātā bhujalaṭṭhīvāti vijambhanakāle vāteritarattapallavavilāsinī sujātā bhujalatā viya virocati. Vedīvāti kañcanavedi viya tanumajjhimā. Īsakaggapavellitāti īsakaṃ aggesu onatā. Īsakaggapavellitā vā nettiṃsāya aggaṃ viya vinatā.

Migachāpāvāti pabbatasānumhi sujātā ekavassikabyagghapotikā viya vilāsakuttiyuttā. Hemantaggisikhārivāti obhāsasampannatāya hemante aggisikhā viya sobhati. Khuddaveḷubhīti yathā khuddakehi udakaveḷūhi sañchannā nadī sobhati, evaṃ tanukalomāya lomarājiyā sobhati. Kalyāṇīti chavimaṃsakesanhāruaṭṭhīnaṃ vasena pañcavidhena kalyāṇena samannāgatā. Paramā timbarutthanīti timbarutthanī paramā uttamā, suvaṇṇaphalake ṭhapitasuvaṇṇavaṇṇatimbaruphaladvayamivassā susaṇṭhānasampannaṃ nirantaraṃ thanayugalaṃ.

Evaṃ mahāsatte tassā rūpasiriṃ vaṇṇenteva tassa sā pubbe adiṭṭhapubbā viya ahosi, balavasinehaṃ uppādesi. Athassa sinehuppattibhāvaṃ ñatvā mahāsatto anantaraṃ gāthamāha –

759.

‘‘Nandāya nūna maraṇena, nandasi sirivāhana;

Ahañca nūna nandā ca, gacchāma samasādhana’’nti.

Tattha sirivāhanāti sirisampannavāhana mahārāja, nūna tvaṃ evaṃ uttamarūpadharāya nandāya maraṇena nandasīti vadati. Gacchāmāti sace hi tvaṃ maṃ māressasi, ekaṃseneva amhākaṃ rājā nandaṃ māressati. Iti nandā ca ahañca yamassa santikaṃ gamissāma, yamo amhe ubho disvā nandaṃ mayhameva dassati, tassa tuyhaṃ maṃ māretvā tādisaṃ itthiratanaṃ alabhantassa kiṃ rajjena, nāhaṃ attano maraṇena parihāniṃ passāmi, devāti.

Iti mahāsatto ettake ṭhāne nandameva vaṇṇesi, na itare tayo jane. Kiṃkāraṇā? Sattā hi nāma piyabhariyāsu viya sesesu ālayaṃ na karonti, mātaraṃ vā saranto puttadhītaropi sarissatīti tasmā tameva vaṇṇesi, rājamātaraṃ pana mahallikābhāvena na vaṇṇesi. Ñāṇasampanne mahāsatte madhurassarena vaṇṇenteyeva nandādevī āgantvā rañño purato ṭhitā viya ahosi. Tato rājā cintesi ‘‘ṭhapetvā mahosadhaṃ añño mama bhariyaṃ ānetuṃ samattho nāma natthī’’ti. Athassa naṃ sarantassa soko uppajji. Atha naṃ mahāsatto ‘‘mā cintayittha, mahārāja, devī ca te putto ca mātā ca tayopi āgacchissanti, mama gamanamevettha pamāṇaṃ, tasmā tvaṃ assāsaṃ paṭilabha, narindā’’ti rājānaṃ assāsesi. Atha rājā cintesi ‘‘ahaṃ attano nagaraṃ surakkhitaṃ sugopitaṃ kārāpetvā imaṃ upakārinagaraṃ ettakena balavāhanena parikkhipitvāva ṭhito. Ayaṃ pana paṇḍito evaṃ sugopitāpi mama nagarā deviñca me puttañca mātarañca ānetvā vedehassa dāpesi. Amhesu ca evaṃ parivāretvā ṭhitesveva ekassapi ajānantassa vedehaṃ sasenāvāhanaṃ palāpesi. Kiṃ nu kho dibbamāyaṃ jānāti, udāhu cakkhumohana’’nti. Atha naṃ pucchanto āha –

760.

‘‘Dibbaṃ adhīyase māyaṃ, akāsi cakkhumohanaṃ;

Yo me amittaṃ hatthagataṃ, vedehaṃ parimocayī’’ti.

Taṃ sutvā mahāsatto ‘‘ahaṃ dibbamāyaṃ jānāmi, paṇḍitā hi nāma dibbamāyaṃ uggaṇhitvā bhaye sampatte attānampi parampi dukkhato mocayantiyevā’’ti vatvā āha –

761.

‘‘Adhīyanti mahārāja, dibbamāyidha paṇḍitā;

Te mocayanti attānaṃ, paṇḍitā mantino janā.

762.

‘‘Santi māṇavaputtā me, kusalā sandhichedakā;

Yesaṃ katena maggena, vedaho mithilaṃ gato’’ti.

Tattha dibbamāyidhāti dibbamāyaṃ idha. Māṇavaputtāti upaṭṭhākataruṇayodhā. Yesaṃ katenāti yehi katena. Maggenāti alaṅkataumaṅgena.

Taṃ sutvā rājā ‘‘alaṅkataumaṅgena kira gato, kīdiso nu kho umaṅgo’’ti umaṅgaṃ daṭṭhukāmo ahosi. Athassa icchitaṃ ñatvā mahāsatto ‘‘rājā umaṅgaṃ daṭṭhukāmo, dassessāmissa umaṅga’’nti dassento āha –

763.

‘‘Iṅgha passa mahārāja, umaṅgaṃ sādhu māpitaṃ;

Hatthīnaṃ atha assānaṃ, rathānaṃ atha pattinaṃ;

Ālokabhūtaṃ tiṭṭhantaṃ, umaṅgaṃ sādhu māpita’’nti.

Tattha hatthīnanti iṭṭhakakammacittakammavasena katānaṃ etesaṃ hatthiādīnaṃ pantīhi upasobhitaṃ alaṅkatadevasabhāsadisaṃ ekobhāsaṃ hutvā tiṭṭhantaṃ umaṅgaṃ passa, devāti.

Evañca pana vatvā ‘‘mahārāja, mama paññāya māpite candassa ca sūriyassa ca uṭṭhitaṭṭhāne viya pākaṭe alaṅkataumaṅge asītimahādvārāni catusaṭṭhicūḷadvārāni ekasatasayanagabbhe anekasatadīpagabbhe ca passa, mayā saddhiṃ samaggo sammodamāno hutvā attano balena saddhiṃ upakārinagaraṃ pavisa, devā’’ti nagaradvāraṃ vivarāpesi. Rājā ekasatarājaparivāro nagaraṃ pāvisi. Mahāsatto pāsādā oruyha rājānaṃ vanditvā saparivāraṃ ādāya umaṅgaṃ pāvisi. Rājā alaṅkatadevasabhaṃ viya umaṅgaṃ disvā bodhisattassa guṇe vaṇṇento āha –

764.

‘‘Lābhā vata videhānaṃ, yassimedisā paṇḍitā;

Ghare vasanti vijite, yathā tvaṃsi mahosadhā’’ti.

Tattha videhānanti evarūpānaṃ paṇḍitānaṃ ākarassa uṭṭhānaṭṭhānabhūtassa videhānaṃ janapadassa lābhā vata. Yassimedisāti yassa ime evarūpā paṇḍitā upāyakusalā santike vā ekaghare vā ekajanapade vā ekaraṭṭhe vā vasanti, tassapi lābhā vata. Yathā tvaṃsīti yathā tvaṃ asi, tādisena paṇḍitena saddhiṃyeva ekaraṭṭhe vā ekajanapade vā ekanagare vā ekaghare vā vasituṃ labhanti. Tesaṃ videharaṭṭhavāsīnañceva mithilanagaravāsīnañca tayā saddhiṃ ekato vasituṃ labhantānaṃ lābhā vatāti vadati.

Athassa mahāsatto ekasatasayanagabbhe dasseti. Ekassa dvāre vivaṭe sabbesaṃ vivarīyati. Ekassa dvāre pidahite sabbesaṃ pidhīyati. Rājā umaṅgaṃ olokento purato gacchati, paṇḍito pana pacchato. Sabbā senā umaṅgameva pāvisi. Rājā umaṅgato nikkhami. Paṇḍito tassa nikkhantabhāvaṃ ñatvā sayaṃ nikkhamitvā aññesaṃ nikkhamituṃ adatvā umaṅgadvāraṃ pidahanto āṇiṃ akkami. Tāvadeva asītimahādvārāni catusaṭṭhicūḷadvārāni ekasatasayanagabbhadvārāni anekasatadīpagabbhadvārāni ca ekappahāreneva pidahiṃsu. Sakalo umaṅgo lokantariyanirayo viya andhakāro ahosi. Mahājano bhītatasito ahosi. Mahāsatto hiyyo umaṅgaṃ pavisanto yaṃ khaggaṃ vāluke ṭhapesi, taṃ gahetvā bhūmito aṭṭhārasahatthubbedhaṃ ākāsaṃ ullaṅghitvā oruyha rājānaṃ hatthe gahetvā asiṃ uggiritvā tāsetvā ‘‘mahārāja, sakalajambudīpe rajjaṃ kassa rajja’’nti pucchi. So bhīto ‘‘tuyhameva paṇḍitā’’ti vatvā ‘‘abhayaṃ me dehī’’ti āha. ‘‘Mā bhāyittha, mahārāja, nāhaṃ taṃ māretukāmatāya khaggaṃ parāmasiṃ, mama paññānubhāvaṃ dassetuṃ parāmasi’’nti khaggaṃ rañño adāsi. Atha naṃ khaggaṃ gahetvā ṭhitaṃ ‘‘mahārāja, sace maṃ māretukāmosi, idāneva iminā khaggena mārehi. Atha abhayaṃ dātukāmo, abhayaṃ dehī’’ti āha. ‘‘Paṇḍita, mayā tuyhampi abhayaṃ dinnameva, tvaṃ mā cintayī’’ti asiṃ ṭhapetvā ubhopi aññamaññaṃ adubbhāya sapathaṃ kariṃsu.

Atha rājā bodhisattaṃ āha – ‘‘paṇḍita, evaṃ ñāṇabalasampanno hutvā rajjaṃ kasmā na gaṇhāsī’’ti? ‘‘Mahārāja, ahaṃ icchamāno ajjeva sakalajambudīpe rājāno māretvā rajjaṃ gaṇheyyaṃ, paraṃ māretvā ca yasaggahaṇaṃ nāma paṇḍitehi na pasattha’’nti. ‘‘Paṇḍita, mahājano dvāraṃ alabhamāno paridevati, umaṅgadvāraṃ vivaritvā mahājanassa jīvitadānaṃ dehī’’ti . So dvāraṃ vivari, sakalo umaṅgo ekobhāso ahosi. Mahājano assāsaṃ paṭilabhi. Sabbe rājāno attano senāya saddhiṃ nikkhamitvā paṇḍitassa santikaṃ āgamiṃsu. So raññā saddhiṃ visālamāḷake aṭṭhāsi. Atha naṃ te rājāno āhaṃsu ‘‘paṇḍita, taṃ nissāya jīvitaṃ laddhaṃ, sace muhuttaṃ umaṅgadvāraṃ na vivarittha, sabbesaṃ no tattheva maraṇaṃ abhavissā’’ti. ‘‘Na mahārājāno idāneva tumhehi maññeva nissāya jīvitaṃ laddhaṃ, pubbepi laddhaṃyevā’’ti. ‘‘Kadā, paṇḍitā’’ti? ‘‘Ṭhapetvā amhākaṃ nagaraṃ sakalajambudīpe rajjaṃ gahetvā uttarapañcālanagaraṃ gantvā uyyāne jayapānaṃ pātuṃ surāya paṭiyattakālaṃ sarathā’’ti? ‘‘Āma, paṇḍitā’’ti. Tadā esa rājā kevaṭṭena saddhiṃ dummantitena visayojitāya surāya ceva macchamaṃsehi ca tumhe māretuṃ kiccamakāsi. Athāhaṃ ‘‘mādise paṇḍite dharamāne ime anāthamaraṇaṃ mā marantū’’ti attano yodhe pesetvā sabbabhājanāni bhindāpetvā etesaṃ mantaṃ bhinditvā tumhākaṃ jīvitadānaṃ adāsinti.

Te sabbepi ubbiggamānasā hutvā cūḷanirājānaṃ pucchiṃsu ‘‘saccaṃ kira, mahārājā’’ti? ‘‘Āma, mayā kevaṭṭassa kathaṃ gahetvā kataṃ, saccameva paṇḍito kathetī’’ti. Te sabbepi mahāsattaṃ āliṅgitvā ‘‘paṇḍita, tvaṃ sabbesaṃ no patiṭṭhā jāto, taṃ nissāya mayaṃ jīvitaṃ labhimhā’’ti sabbapasādhanehi mahāsattassa pūjaṃ kariṃsu. Paṇḍito rājānaṃ āha – ‘‘mahārāja, tumhe mā cintayittha, pāpamittasaṃsaggasseva esa doso, ime rājāno khamāpethā’’ti. Rājā ‘‘mayā duppurisaṃ nissāya tumhākaṃ evarūpaṃ kataṃ, esa mayhaṃ doso, khamatha me dosaṃ, puna evarūpaṃ na karissāmī’’ti khamāpesi. Te aññamaññaṃ accayaṃ desetvā samaggā sammodamānā ahesuṃ. Atha rājā bahūni khādanīyabhojanīyagandhamālādīni āharāpetvā sabbehi saddhiṃ sattāhaṃ umaṅgeyeva kīḷitvā nagaraṃ pavisitvā mahāsattassa mahāsakkāraṃ kāretvā ekasatarājaparivuto mahātale nisīditvā paṇḍitaṃ attano santike vasāpetukāmatāya āha –

765.

‘‘Vuttiñca parihārañca, diguṇaṃ bhattavetanaṃ;

Dadāmi vipule bhoge, bhuñja kāme ramassu ca;

Mā videhaṃ paccagamā, kiṃ videho karissatī’’ti.

Tattha vuttinti yasanissitaṃ jīvitavuttiṃ. Parihāranti gāmanigamadānaṃ. Bhattanti nivāpaṃ. Vetananti paribbayaṃ. Bhogeti aññepi te vipule bhoge dadāmi.

Paṇḍito taṃ paṭikkhipanto āha –

766.

‘‘Yo cajetha mahārāja, bhattāraṃ dhanakāraṇā;

Ubhinnaṃ hoti gārayho, attano ca parassa ca;

Yāva jīveyya vedeho, nāññassa puriso siyā.

767.

‘‘Yo cajetha mahārāja, bhattāraṃ dhanakāraṇā;

Ubhinnaṃ hoti gārayho, attano ca parassa ca;

Yāva tiṭṭheyya vedeho, nāññassa vijite vase’’ti.

Tattha attano ca parassa cāti evarūpañhi ‘‘dhanakāraṇā mayā attano bhattāraṃ pariccajantena pāpaṃ kata’’nti attāpi attānaṃ garahati, ‘‘iminā dhanakāraṇā attano bhattā pariccatto, pāpadhammo aya’’nti paropi garahati. Tasmā na sakkā tasmiṃ dharante mayā aññassa vijite vasitunti.

Atha naṃ rājā āha – ‘‘tena hi, paṇḍita, tava rañño divaṅgatakāle idhāgantuṃ paṭiññaṃ dehī’’ti. So ‘‘sādhu, deva, ahaṃ jīvanto āgamissāmī’’ti āha. Athassa rājā sattāhaṃ mahāsakkāraṃ katvā sattāhaccayena puna āpucchanakāle ‘‘ahaṃ te, paṇḍita, idañcidañca dammī’’ti vadanto gāthamāha –

768.

‘‘Dammi nikkhasahassaṃ te, gāmāsītiñca kāsisu;

Dāsisatāni cattāri, dammi bhariyāsatañca te;

Sabbaṃ senaṅgamādāya, sotthiṃ gaccha mahosadhā’’ti.

Tattha nikkhasahassanti pañcasuvaṇṇena nikkhena nikkhānaṃ sahassaṃ. Gāmāti ye gāmā saṃvacchare saṃvacchare sahassasahassuṭṭhānakā, te ca gāme te dammi. Kāsisūti kāsiraṭṭhe. Taṃ videharaṭṭhassa āsannaṃ, tasmā tatthassa asītigāme adāsi.

Sopi rājānaṃ āha – ‘‘mahārāja, tumhe bandhavānaṃ mā cintayittha, ahaṃ mama rañño gamanakāleyeva ‘mahārāja, nandādeviṃ mātuṭṭhāne ṭhapeyyāsi, pañcālacandaṃ kaniṭṭhaṭṭhāne’ti vatvā dhītāya te abhisekaṃ dāpetvā rājānaṃ uyyojesiṃ, mātarañca deviñca puttañca sīghameva pesessāmī’’ti. So ‘‘sādhu, paṇḍitā’’ti attano dhītu dātabbāni dāsidāsavatthālaṅkārasuvaṇṇahiraññaalaṅkatahatthiassarathādīni ‘‘imāni tassā dadeyyāsī’’ti mahāsattaṃ paṭicchāpetvā senāvāhanassa kattabbakiccaṃ vicārento āha –

769.

‘‘Yāva dadantu hatthīnaṃ, assānaṃ diguṇaṃ vidhaṃ;

Tappentu annapānena, rathike pattikārake’’ti.

Tattha yāvāti na kevalaṃ diguṇameva, yāva pahoti, tāva hatthīnañca assānañca yavagodhumādividhaṃ dethāti vadati. Tappentūti yattakena te antarāmagge akilantā gacchanti, tattakaṃ dentā tappentu.

Evañca pana vatvā paṇḍitaṃ uyyojento āha –

770.

‘‘Hatthī asse rathe pattī, gacchevādāya paṇḍita;

Passatu taṃ mahārājā, vedeho mithilaṃ gata’’nti.

Tattha mithilaṃ gatanti sotthinā taṃ mithilanagaraṃ sampattaṃ passatu.

Iti so paṇḍitassa mahantaṃ sakkāraṃ katvā uyyojesi. Tepi ekasatarājāno mahāsattassa sakkāraṃ katvā bahuṃ paṇṇākāraṃ adaṃsu. Tesaṃ santike upanikkhittakapurisāpi paṇḍitameva parivārayiṃsu. So mahantena parivārena parivuto maggaṃ paṭipajjitvā antarāmaggeyeva cūḷaniraññā dinnagāmato āyaṃ āharāpetuṃ purise pesetvā videharaṭṭhaṃ sampāpuṇi. Senakopi kintarāmagge attano purisaṃ ṭhapesi ‘‘cūḷanirañño puna āgamanaṃ vā anāgamanaṃ vā jānitvā yassa kassaci āgamanañca mayhaṃ āroceyyāsī’’ti. So tiyojanamatthakeyeva mahāsattaṃ disvā āgantvā ‘‘paṇḍito mahantena parivārena āgacchatī’’ti senakassa ārocesi. So taṃ sutvā rājakulaṃ agamāsi . Rājāpi pāsādatale ṭhito vātapānena olokento mahatiṃ senaṃ disvā ‘‘mahosadhapaṇḍitassa senā mandā, ayaṃ ativiya mahatī senā dissati, kiṃ nu kho cūḷanirājā āgato siyā’’ti bhītatasito tamatthaṃ pucchanto āha –

771.

‘‘Hatthī assā rathā pattī, senā padissate mahā;

Caturaṅginī bhīsarūpā, kiṃ nu maññasi paṇḍitā’’ti.

Athassa senako tamatthaṃ ārocento āha –

772.

‘‘Ānando te mahārāja, uttamo paṭidissati;

Sabbaṃ senaṅgamādāya, sotthiṃ patto mahosadho’’ti.

Taṃ sutvā rājā āha – ‘‘senaka, paṇḍitassa senā mandā, ayaṃ pana mahatī’’ti. ‘‘Mahārāja, cūḷanirājā tena pasādito bhavissati, tenassa pasannena dinnā bhavissatī’’ti. Rājā nagare bheriṃ carāpesi ‘‘nagaraṃ alaṅkaritvā paṇḍitassa paccuggamanaṃ karontū’’ti. Nāgarā tathā kariṃsu. Paṇḍito nagaraṃ pavisitvā rājakulaṃ gantvā rājānaṃ vanditvā ekamantaṃ nisīdi. Atha naṃ rājā uṭṭhāya āliṅgitvā pallaṅkavaragato paṭisanthāraṃ karonto āha –

773.

‘‘Yathā petaṃ susānasmiṃ, chaḍḍetvā caturo janā;

Evaṃ kapilayye tyamha, chaḍḍayitvā idhāgatā.

774.

‘‘Atha tvaṃ kena vaṇṇena, kena vā pana hetunā;

Kena vā atthajātena, attānaṃ parimocayī’’ti.

Tattha caturo janāti paṇḍita, yathā nāma kālakataṃ caturo janā mañcakena susānaṃ netvā tattha chaḍḍetvā anapekkhā gacchanti, evaṃ kapilayye raṭṭhe taṃ chaḍḍetvā mayaṃ imāgatāti attho. Kena vaṇṇenāti kena kāraṇena. Hetunāti paccayena. Atthajātenāti atthena. Attānaṃ parimocayīti amittahatthagato kena kāraṇena paccayena kena atthena tvaṃ attānaṃ parimocesīti pucchati.

Tato mahāsatto āha –

775.

‘‘Atthaṃ atthena vedeha, mantaṃ mantena khattiya;

Parivārayiṃ rājānaṃ, jambudīpaṃva sāgaro’’ti.

Tassattho – ahaṃ, mahārāja, tena cintitaṃ atthaṃ attano cintitena atthena, tena ca mantitaṃ mantaṃ attano mantitena mantena parivāresiṃ. Na kevalañca ettakameva, ekasatarājaparivāraṃ pana taṃ rājānaṃ jambudīpaṃ sāgaro viya parivārayissanti. Sabbaṃ attano katakammaṃ vitthāretvā kathesi.

Taṃ sutvā rājā ativiya tussi. Athassa paṇḍito cūḷaniraññā attano dinnaṃ paṇṇākāraṃ ācikkhanto āha –

776.

‘‘Dinnaṃ nikkhasahassaṃ me, gāmāsīti ca kāsisu;

Dāsisatāni cattāri, dinnaṃ bhariyāsatañca me;

Sabbaṃ senaṅgamādāya, sotthināmhi idhāgato’’ti.

Tato rājā ativiya tuṭṭhapahaṭṭho mahāsattassa guṇaṃ vaṇṇento tameva udānaṃ udānesi –

777.

‘‘Susukhaṃ vata saṃvāso, paṇḍitehīti senaka;

Pakkhīva pañjare baddhe macche jālagateriva;

Amittahatthattagate, mocayī no mahosadho’’ti.

Senakopi tassa vacanaṃ sampaṭicchanto tameva gāthamāha –

778.

‘‘Evametaṃ mahārāja, paṇḍitā hi sukhāvahā;

Pakkhīva pañjare baddhe, macche jālagateriva;

Amittahatthattagate, mocayī no mahosadho’’ti.

Atha rājā nagare chaṇabheriṃ carāpetvā ‘‘sattāhaṃ mahāchaṇaṃ karontu, yesaṃ mayi sineho atthi, te sabbe paṇḍitassa sakkāraṃ sammānaṃ karontū’’ti āṇāpento āha –

779.

‘‘Āhaññantu sabbavīṇā, bheriyo dindimāni ca;

Dhamentu māgadhā saṅkhā, vaggū nadantu dundubhī’’ti.

Tattha āhaññantūti vādiyantu. Māgadhā saṅkhāti magadharaṭṭhe sañjātā saṅkhā. Dundubhīti mahābheriyo.

Atha te nāgarā ca jānapadā ca pakatiyāpi paṇḍitassa sakkāraṃ kātukāmā bherisaddaṃ sutvā atirekataraṃ akaṃsu. Tamatthaṃ pakāsento satthā āha –

780.

‘‘Orodhā ca kumārā ca, vesiyānā ca brāhmaṇā;

Bahuṃ annañca pānañca, paṇḍitassābhihārayuṃ.

781.

‘‘Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Bahuṃ annañca pānañca, paṇḍitassābhihārayuṃ.

782.

‘‘Samāgatā jānapadā, negamā ca samāgatā;

Bahuṃ annañca pānañca, paṇḍitassābhihārayuṃ.

783.

‘‘Bahujano pasannosi, disvā paṇḍitamāgataṃ;

Paṇḍitamhi anuppatte, celukkhepo avattathā’’ti.

Tattha orodhāti udumbaradeviṃ ādiṃ katvā antepurikā. Abhihārayunti abhihārāpesuṃ, pahiṇiṃsūti attho. Bahujanoti bhikkhave, nagaravāsino ca catudvāragāmavāsino ca janapadavāsino cāti bahujano pasanno ahosi. Disvā paṇḍitamāgatanti paṇḍitaṃ mithilaṃ āgataṃ disvā. Avattathāti paṇḍitamhi mithilaṃ anuppatte ‘‘ayaṃ no paṭhamameva paccāmittavasaṃ gataṃ rājānaṃ mocetvā pesetvā pacchā ekasatarājāno aññamaññaṃ khamāpetvā samagge katvā cūḷaniṃ pasādetvā tena dinnaṃ mahantaṃ yasaṃ ādāya āgato’’ti tuṭṭhacittena janena pavattito celukkhepo pavattatha.

Atha mahāsatto chaṇāvasāne rājakulaṃ āgantvā ‘‘mahārāja, cūḷanirañño mātarañca deviñca puttañca sīghaṃ pesetuṃ vaṭṭatī’’ti āha. ‘‘Sādhu, tāta, pesehī’’ti. So tesaṃ tiṇṇaṃ janānaṃ mahantaṃ sakkāraṃ katvā attanā saddhiṃ āgatasenāyapi sakkāraṃ sammānaṃ kāretvā te tayo jane mahantena parivārena attano purisehi saddhiṃ pesesi. Raññā attano dinnā satabhariyā ca cattāri dāsisatāni ca nandādeviyā saddhiṃ pesesi, attanā saddhiṃ āgatasenampi tehi saddhiṃyeva pesesi. Te mahantena parivārena uttarapañcālanagaraṃ pāpuṇiṃsu. Atha rājā mātaraṃ pucchi ‘‘kiṃ, amma, vedeharājena te saṅgaho kato’’ti? ‘‘Kiṃ tāta, kathesi, maṃ devatāṭhāne ṭhapetvā sakkāramakāsi, nandādevimpi mātuṭṭhāne ṭhapesi, pañcālacandaṃ kaniṭṭhabhātikaṭṭhāne ṭhapesī’’ti. Taṃ sutvā rājā ativiya tussitvā bahuṃ paṇṇākāraṃ pesesi. Tato paṭṭhāya te ubhopi samaggā sammodamānā vasiṃsūti.

Mahāumaṅgakhaṇḍaṃ niṭṭhitaṃ.

Dakarakkhasapañho

Pañcālacandī videharaññā piyā ahosi manāpā. Sā dutiye saṃvacchare puttaṃ vijāyi. Tassa dasame saṃvacchare vedeharājā kālamakāsi. Bodhisatto tassa chattaṃ ussāpetvā ‘‘deva, ahaṃ tava ayyakassa cūḷanirañño santikaṃ gamissāmī’’ti āpucchi. Paṇḍita, mā maṃ daharaṃ chaḍḍetvā gamittha, ahaṃ taṃ pituṭṭhāne ṭhapetvā sakkāraṃ karissāmīti. Pañcālacandīpi naṃ ‘‘paṇḍita, tumhākaṃ gatakāle aññaṃ paṭisaraṇaṃ natthi, mā gamitthā’’ti yāci. Sopi ‘‘mayā rañño paṭiññā dinnā, na sakkā agantu’’nti mahājanassa kalunaṃ paridevantasseva attano upaṭṭhāke gahetvā nagarā nikkhamitvā uttarapañcālanagaraṃ gato. Rājā tassāgamanaṃ sutvā paccuggantvā mahantena sakkārena nagaraṃ pavesetvā mahantaṃ gehaṃ datvā ṭhapetvā paṭhamadinne asītigāme na aññaṃ bhogaṃ adāsi. So taṃ rājānaṃ upaṭṭhāsi.

Tadā bherī nāma paribbājikā rājagehe bhuñjati, sā paṇḍitā byattā. Tāya mahāsatto na diṭṭhapubbo, ‘‘mahosadhapaṇḍito kira rājānaṃ upaṭṭhātī’’ti saddameva suṇāti. Tenapi sā na diṭṭhapubbā, ‘‘bherī nāma paribbājikā rājagehe bhuñjatī’’ti saddameva suṇāti. Nandādevī pana ‘‘piyavippayogaṃ katvā amhe kilamāpesī’’ti bodhisatte anattamanā ahosi. Sā pañcasatā vallabhitthiyo āṇāpesi ‘‘mahosadhassa ekaṃ dosaṃ upadhāretvā rañño antare paribhindituṃ vāyamathā’’ti. Tā tassa antaraṃ olokentiyo vicaranti.

Athekadivasaṃ sā paribbājikā bhuñjitvā rājagehā nikkhantī bodhisattaṃ rājupaṭṭhānaṃ āgacchantaṃ rājaṅgaṇe passi. So taṃ vanditvā aṭṭhāsi. Sā ‘‘ayaṃ kira paṇḍito, jānissāmi tāvassa paṇḍitabhāvaṃ vā apaṇḍitabhāvaṃ vā’’ti hatthamuddāya pañhaṃ pucchantī bodhisattaṃ oloketvā hatthaṃ pasāresi. Sā kira ‘‘kīdisaṃ, paṇḍita, rājā taṃ paradesato ānetvā idāni paṭijaggati, na paṭijaggatī’’ti manasāva pañhaṃ pucchi. Bodhisatto ‘‘ayaṃ hatthamuddāya maṃ pañhaṃ pucchatī’’ti ñatvā pañhaṃ vissajjento hatthamuṭṭhiṃ akāsi. So kira ‘‘ayye, mama paṭiññaṃ gahetvā pakkositvā idāni rājā gāḷhamuṭṭhiva jāto, na me apubbaṃ kiñci detī’’ti manasāva pañhaṃ vissajjesi. Sā taṃ kāraṇaṃ ñatvā hatthaṃ ukkhipitvā attano sīsaṃ parāmasi. Tena idaṃ dasseti ‘‘paṇḍita, sace kilamasi, mayaṃ viya kasmā na pabbajasī’’ti? Taṃ ñatvā mahāsatto attano kucchiṃ parāmasi. Tena idaṃ dasseti ‘‘ayye, mama positabbā puttadārā bahutarā, tena na pabbajāmī’’ti. Iti sā hatthamuddāya pañhaṃ pucchitvā attano āvāsameva agamāsi. Mahāsattopi taṃ vanditvā rājupaṭṭhānaṃ gato.

Nandādeviyā payuttā vallabhitthiyo sīhapañjare ṭhitā taṃ kiriyaṃ disvā cūḷanirañño santikaṃ gantvā ‘‘deva, mahosadho bheriparibbājikāya saddhiṃ ekato hutvā tumhākaṃ rajjaṃ gaṇhitukāmo, tumhākaṃ paccatthiko hotī’’ti paribhindiṃsu. Rājā āha – ‘‘kiṃ vo diṭṭhaṃ vā sutaṃ vā’’ti? Mahārāja , paribbājikā bhuñjitvā otarantī mahosadhaṃ disvā rājānaṃ hatthatalaṃ viya khalamaṇḍalaṃ viya ca samaṃ katvā ‘‘rajjaṃ attano hatthagataṃ kātuṃ sakkosī’’ti hatthaṃ pasāresi. Mahosadhopi khaggaggahaṇākāraṃ dassento ‘‘katipāhaccayena sīsaṃ chinditvā rajjaṃ attano hatthagataṃ karissāmī’’ti muṭṭhiṃ akāsi. Sā ‘‘sīsameva chindāhī’’ti attano hatthaṃ ukkhipitvā sīsaṃ parāmasi. Mahosadho ‘‘majjheyeva naṃ chindissāmī’’ti kucchiṃ parāmasi. Appamattā, mahārāja, hotha, mahosadhaṃ ghātetuṃ vaṭṭatīti. So tāsaṃ kathaṃ sutvā cintesi ‘‘na sakkā paṇḍitena mayi dussituṃ, paribbājikaṃ pucchissāmī’’ti.

So punadivase paribbājikāya bhuttakāle taṃ upasaṅkamitvā pucchi ‘‘ayye, kacci te mahosadhapaṇḍito diṭṭho’’ti? ‘‘Āma, mahārāja, hiyyo ito bhuñjitvā nikkhantiyā diṭṭho’’ti. ‘‘Koci pana vo kathāsallāpo ahosī’’ti. ‘‘Mahārāja, sallāpo natthi, ‘so pana paṇḍito’ti sutvā ‘sace paṇḍito, idaṃ jānissatī’ti hatthamuddāya naṃ pañhaṃ pucchantī ‘‘paṇḍita, kacci te rājā pasāritahattho, na saṅkucitahattho, kacci te saṅgaṇhātī’’ti hatthaṃ pasāresiṃ. Paṇḍito – ‘‘rājā mama paṭiññaṃ gahetvā pakkositvā idāni kiñci na detī’’ti muṭṭhimakāsi. Athāhaṃ – ‘‘sace kilamasi, mayaṃ viya kasmā na pabbajasī’’ti sīsaṃ parāmasiṃ. So – ‘‘mama posetabbā puttadārā bahutarā, tena na pabbajāmī’’ti attano kucchiṃ parāmasīti. ‘‘Paṇḍito, ayye, mahosadho’’ti? ‘‘Āma, mahārāja, pathavitale paññāya tena sadiso nāma natthī’’ti. Rājā tassā kathaṃ sutvā taṃ vanditvā uyyojesi. Tassā gatakāle paṇḍito rājupaṭṭhānaṃ paviṭṭho. Atha naṃ pucchi ‘‘kacci te, paṇḍita, bherī nāma paribbājikā diṭṭhā’’ti? ‘‘Āma, mahārāja, hiyyo ito nikkhantiṃ passiṃ, sā hatthamuddāya evaṃ maṃ pañhaṃ pucchi, ahañcassā tatheva vissajjesi’’nti tāya kathitaniyāmeneva kathesi. Rājā taṃ divasaṃ pasīditvā paṇḍitassa senāpatiṭṭhānaṃ adāsi, sabbakiccāni tameva paṭicchāpesi. Tassa yaso mahā ahosi.

Rañño dinnayasānantarameva so cintesi ‘‘raññā ekappahāreneva mayhaṃ atimahantaṃ issariyaṃ dinnaṃ, rājāno kho pana māretukāmāpi evaṃ karontiyeva, yaṃnūnāhaṃ ‘mama suhadayo vā no vā’ti rājānaṃ vīmaṃseyyaṃ, na kho panañño jānituṃ sakkhissati, bherī paribbājikā ñāṇasampannā, sā ekenupāyena jānissatī’’ti. So bahūni gandhamālādīni gahetvā paribbājikāya āvāsaṃ gantvā taṃ pūjayitvā vanditvā ‘‘ayye, tumhehi rañño mama guṇakathāya kathitadivasato paṭṭhāya rājā ajjhottharitvā mayhaṃ atimahantaṃ yasaṃ deti, taṃ kho pana ‘sabhāvena vā deti, no vā’ti na jānāmi, sādhu vatassa, sace ekenupāyena rañño mayi sinehabhāvaṃ jāneyyāthā’’ti āha. Sā ‘‘sādhū’’ti paṭissuṇitvā punadivase rājagehaṃ gacchamānā dakarakkhasapañhaṃ nāma cintesi. Evaṃ kirassā ahosi ‘‘ahaṃ carapuriso viya hutvā upāyena rājānaṃ pañhaṃ pucchitvā ‘paṇḍitassa suhadayo vā, no vā’ti jānissāmī’’ti. Sā gantvā katabhattakiccā nisīdi. Rājāpi naṃ vanditvā ekamantaṃ nisīdi. Tassā etadahosi ‘‘sace rājā paṇḍitassa upari duhadayo bhavissati, pañhaṃ puṭṭho attano duhadayabhāvaṃ mahājanamajjheyeva kathessati, taṃ ayuttaṃ, ekamante naṃ pañhaṃ pucchissāmī’’ti. Sā ‘‘raho paccāsīsāmi, mahārājā’’ti āha. Rājā manusse paṭikkamāpesi. Atha naṃ sā āha – ‘‘mahārāja, taṃ pañhaṃ pucchāmī’’ti. ‘‘Puccha, ayye, jānanto kathessāmī’’ti. Atha sā dakarakkhasapañhe paṭhamaṃ gāthamāha –

‘‘Sace vo vuyhamānānaṃ, sattannaṃ udakaṇṇave;

Manussabalimesāno, nāvaṃ gaṇheyya rakkhaso;

Anupubbaṃ kathaṃ datvā, muñcesi dakarakkhasā’’ti. (jā. 1.16.224);

Tattha sattannanti tumhākaṃ mātā ca nandādevī ca tikhiṇamantikumāro ca dhanusekhasahāyo ca purohito ca mahosadho ca tumhe cāti imesaṃ sattannaṃ. Udakaṇṇaveti gambhīravitthate udake. Manussabalimesānoti manussabaliṃ gavesanto. Gaṇheyyāti thāmasampanno dakarakkhaso udakaṃ dvidhā katvā nikkhamitvā taṃ nāvaṃ gaṇheyya, gahetvā ca pana ‘‘mahārāja, ime cha jane mama anupaṭipāṭiyā dehi, taṃ vissajjessāmī’’ti vadeyya. Atha tvaṃ anupubbaṃ kathaṃ datvā muñcesi dakarakkhasā, kaṃ paṭhamaṃ datvā…pe… kaṃ chaṭṭhaṃ datvā dakarakkhasato muñceyyāsīti?

Taṃ sutvā rājā attano yathājjhāsayaṃ kathento imaṃ gāthamāha –

‘‘Mātaraṃ paṭhamaṃ dajjaṃ, bhariyaṃ datvāna bhātaraṃ;

Tato sahāyaṃ datvāna, pañcamaṃ dajjaṃ brāhmaṇaṃ;

Chaṭṭhāhaṃ dajjamattānaṃ, neva dajjaṃ mahosadha’’nti. (jā. 1.16.225);

Tattha chaṭṭhāhanti ayye, pañcame khādite athāhaṃ ‘‘bho dakarakkhasa, mukhaṃ vivarā’’ti vatvā tena mukhe vivaṭe daḷhaṃ kacchaṃ bandhitvā imaṃ rajjasiriṃ agaṇetvā ‘‘idāni maṃ khādā’’ti tassa mukhe pateyyaṃ, na tveva jīvamāno mahosadhapaṇḍitaṃ dadeyyanti, ettakena ayaṃ pañho niṭṭhito.

Evaṃ ñātaṃ paribbājikāya rañño mahāsatte suhadayataṃ, na pana ettakeneva paṇḍitassa guṇo cando viya pākaṭo hoti. Tenassā etadahosi ‘‘ahaṃ mahājanamajjhe etesaṃ guṇaṃ kathayissāmi, rājā tesaṃ aguṇaṃ kathetvā paṇḍitassa guṇaṃ kathessati, evaṃ paṇḍitassa guṇo nabhe puṇṇacando viya pākaṭo bhavissatī’’ti. Sā sabbaṃ antepurajanaṃ sannipātāpetvā ādito paṭṭhāya puna rājānaṃ tameva pañhaṃ pucchitvā tena tatheva vutte ‘‘mahārāja, tvaṃ ‘mātaraṃ paṭhamaṃ dassāmī’ti vadasi, mātā nāma mahāguṇā, tuyhañca mātā na aññesaṃ mātusadisā. Bahūpakārā te esā’’ti tassā guṇaṃ kathentī gāthādvayamāha –

‘‘Posetā te janettī ca, dīgharattānukampikā;

Chabbhī tayi padussati, paṇḍitā atthadassinī;

Aññaṃ upanisaṃ katvā, vadhā taṃ parimocayi.

‘‘Taṃ tādisiṃ pāṇadadiṃ, orasaṃ gabbhadhāriniṃ;

Mātaraṃ kena dosena, dajjāsi dakarakkhino’’ti. (jā. 1.16.226-227);

Tattha posetāti daharakāle dve tayo vāre nhāpetvā pāyetvā bhojetvā taṃ posesi. Dīgharattānukampikāti cirakālaṃ mudunā hitacittena anukampikā. Chambhī tayi padussatīti yadā tayi chambhī nāma brāhmaṇo padussi, tadā sā paṇḍitā atthadassinī aññaṃ tava paṭirūpakaṃ katvā taṃ vadhā parimocayi.

Cūḷanissa kira mahācūḷanī nāma pitā ahosi. Sā imassa daharakāle purohitena saddhiṃ methunaṃ paṭisevitvā rājānaṃ visena mārāpetvā brāhmaṇassa chattaṃ ussāpetvā tassa aggamahesī hutvā ekadivasaṃ ‘‘amma, chātomhī’’ti vutte puttassa phāṇitena saddhiṃ pūvakhajjakaṃ dāpesi. Atha naṃ makkhikā parivārayiṃsu, so ‘‘imaṃ nimmakkhikaṃ katvā khādissāmī’’ti thokaṃ paṭikkamitvā bhūmiyaṃ phāṇitabindūni pātetvā attano santike makkhikā pothetvā palāpesi. Tā gantvā itaraṃ phāṇitaṃ parivārayiṃsu. So nimmakkhikaṃ katvā khajjakaṃ khāditvā hatthaṃ dhovitvā mukhaṃ vikkhāletvā pakkāmi. Brāhmaṇo tassa taṃ kiriyaṃ disvā cintesi ‘‘ayaṃ dārako idāneva nimmakkhikaṃ phāṇitaṃ khādati, vuḍḍhippatto mama rajjaṃ na dassati, idāneva naṃ māressāmī’’ti. So deviyā tamatthaṃ ārocesi.

Sā ‘‘sādhū, deva, ahaṃ tayi sinehena attano sāmikampi māresiṃ, iminā me ko attho, mahārāja, ekampi ajānāpetvā rahassena naṃ māressāmī’’ti brāhmaṇaṃ vañcetvā ‘‘attheso upāyo’’ti paṇḍitaṃ upāyakusalaṃ bhattakārakaṃ pakkosāpetvā ‘‘samma, mama putto cūḷanikumāro ca tava putto dhanusekhakumāro ca ekadivasaṃ jātā ekato kumāraparihārena vaḍḍhitā piyasahāyakā, chabbhibrāhmaṇo mama puttaṃ māretukāmo, tvaṃ tassa jīvitadānaṃ dehī’’ti vatvā ‘‘sādhu, devi, kiṃ karomī’’ti vutte ‘‘mama putto abhiṇhaṃ tava gehe hotu, tvañca te ca katipāhaṃ nirāsaṅkabhāvatthāya mahānaseyeva supatha. Tato nirāsaṅkabhāvaṃ ñatvā tumhākaṃ sayanaṭṭhāne eḷakaṭṭhīni ṭhapetvā manussānaṃ sayanavelāya mahānase aggiṃ datvā kañci ajānāpetvā mama puttañca tava puttañca gahetvā aggadvāreneva nikkhamitvā tiroraṭṭhaṃ gantvā mama puttassa rājaputtabhāvaṃ anācikkhitvā jīvitaṃ anurakkhāhī’’ti āha.

So ‘‘sādhū’’ti sampaṭicchi. Athassa sā ratanasāraṃ adāsi. So tathā katvā kumārañca puttañca ādāya maddaraṭṭhe sāgalanagaraṃ gantvā rājānaṃ upaṭṭhāsi. So porāṇabhattakārakaṃ apanetvā tassa taṃ ṭhānaṃ adāsi. Dvepi kumārā tena saddhiṃyeva rājanivesanaṃ gacchanti. Rājā ‘‘kassete puttā kumārā’’ti pucchi. Bhattakārako ‘‘mayhaṃ puttā’’ti āha. ‘‘Nanu dve asadisā’’ti? ‘‘Dvinnaṃ itthīnaṃ puttā, devā’’ti. Te gacchante kāle vissāsikā hutvā maddarañño dhītāya saddhiṃ rājanivesaneyeva kīḷanti. Atha cūḷanikumāro ca rājadhītā ca abhiṇhadassanena aññamaññaṃ paṭibaddhacittā ahesuṃ. Kīḷanaṭṭhāne kumāro rājadhītaraṃ geṇḍukampi pāsakampi āharāpeti. Anāharantiṃ sīse paharati, sā rodati. Athassā saddaṃ sutvā rājā ‘‘kena me dhītā pahaṭā’’ti vadati. Dhātiyo āgantvā pucchanti. Kumārikā ‘‘sacāhaṃ ‘iminā pahaṭāmhī’ti vakkhāmi , pitā me etassa rājadaṇḍaṃ karissatī’’ti sinehena na katheti, ‘‘nāhaṃ kenaci pahaṭā’’ti vadati.

Athekadivasaṃ maddarājā naṃ paharantaṃ addasa. Disvānassa etadahosi ‘‘ayaṃ kumāro na ca bhattakārakena sadiso abhirūpo pāsādiko ativiya achambhito, na iminā etassa puttena bhavitabba’’nti. So tato paṭṭhāya taṃ pariggaṇhi. Dhātiyo kīḷanaṭṭhāne khādanīyaṃ āharitvā rājadhītāya denti, sā aññesampi dārakānaṃ deti. Te jaṇṇunā patiṭṭhāya onatā gaṇhanti. Cūḷanikumāro pana ṭhitakova tassā hatthato acchinditvā gaṇhāti. Rājāpi taṃ kiriyaṃ addasa. Athekadivasaṃ cūḷanikumārassa geṇḍuko rañño cūḷasayanassa heṭṭhā pāvisi. Kumāro taṃ gaṇhanto attano issaramānena ‘‘imassa paccantarañño heṭṭhāsayane na pavisāmī’’ti taṃ daṇḍakena nīharitvā gaṇhi. Rājā tampi kiriyaṃ disvā ‘‘nicchayenesa na bhattakārakassa putto’’ti taṃ pakkosāpetvā ‘‘kasseso putto’’ti pucchi. ‘‘Mayhaṃ putto, devā’’ti. ‘‘Ahaṃ tava puttañca aputtañca jānāmi, sabhāvaṃ me kathehi, no ce kathesi, jīvitaṃ te natthī’’ti khaggaṃ uggiri. So maraṇabhayabhīto ‘‘kathemi, deva, raho pana paccāsīsāmī’’ti vatvā raññā okāse kate abhayaṃ yācitvā yathābhūtaṃ ārocesi. Rājā tathato ñatvā attano dhītaraṃ alaṅkaritvā tassa pādaparicārikaṃ katvā adāsi.

Imesaṃ pana palātadivase ‘‘bhattakārako ca cūḷanikumāro ca bhattakārakassa putto ca mahānase paditteyeva daḍḍhā’’ti sakalanagare ekakolāhalaṃ ahosi. Calākadevīpi taṃ pavattiṃ sutvā brāhmaṇassa ārocesi ‘‘deva, tumhākaṃ manoratho matthakaṃ patto, te kira tayopi bhattageheyeva daḍḍhā’’ti. So tuṭṭhahaṭṭho ahosi. Calākadevīpi ‘‘cūḷanikumārassa aṭṭhīnī’’ti eḷakassa aṭṭhīni āharāpetvā brāhmaṇassa dassetvā chaḍḍāpesi. Imamatthaṃ sandhāya paribbājikā ‘‘aññaṃ upanisaṃ katvā, vadhā taṃ parimocayī’’ti āha. Sā hi eḷakassa aṭṭhīni ‘‘manussaaṭṭhīnī’’ti dassetvā taṃ vadhā mocesi. Orasanti yāya tvaṃ ure katvā vaḍḍhito, taṃ orasaṃ piyaṃ manāpaṃ. Gabbhadhārininti yāya tvaṃ kucchinā dhārito, taṃ evarūpaṃ mātaraṃ kena dosena dakarakkhasassa dassasīti.

Taṃ sutvā rājā ‘‘ayye, bahū mama mātu guṇā, ahañcassā mama upakārabhāvaṃ jānāmi, tatopi pana mameva guṇā bahutarā’’ti mātu aguṇaṃ kathento imaṃ gāthādvayamāha –

‘‘Daharā viyalaṅkāraṃ, dhāreti apiḷandhanaṃ;

Dovārike anīkaṭṭhe, ativelaṃ pajagghati.

‘‘Athopi paṭirājūnaṃ, sayaṃ dūtāni sāsati;

Mātaraṃ tena dosena, dajjāhaṃ dakarakkhino’’ti. (jā. 1.16.228-229);

Tattha daharā viyāti mahallikāpi hutvā taruṇī viya. Dhāreti apiḷandhananti piḷandhituṃ ayuttaṃ alaṅkāraṃ dhāreti. Sā kira vajirapūritaṃ kañcanamekhalaṃ piḷandhitvā rañño amaccehi saddhiṃ mahātale nisinnakāle aparāparaṃ caṅkamati, mekhalāsaddena rājanivesanaṃ ekaninnādaṃ hoti. Pajagghatīti esā dovārike ca hatthiācariyādike anīkaṭṭhe ca, ye etissā ucchiṭṭhakampi bhuñjituṃ ayuttarūpā, tepi āmantetvā tehi saddhiṃ ativelaṃ mahāhasitaṃ hasati. Paṭirājūnanti aññesaṃ rājūnaṃ. Sayaṃ dūtāni sāsatīti mama vacanena sayaṃ paṇṇaṃ likhitvā dūtepi peseti ‘‘mama mātā kāme paribhuñjanavayasmiṃyeva ṭhitā, asukarājā kira āgantvā taṃ ānetū’’ti. Te ‘‘mayaṃ rañño upaṭṭhākā, kasmā no evaṃ vadesī’’ti paṭipaṇṇāni pesenti. Tesu parisamajjhe vāciyamānesu mama sīsaṃ chindanakālo viya hoti, mātaraṃ tena dosena dakarakkhasassa dassāmīti.

Atha paribbājikā ‘‘mahārāja , mātaraṃ tāva iminā dosena dehi, bhariyā pana te bahūpakārā’’ti tassā guṇaṃ kathentī dve gāthā abhāsi –

‘‘Itthigumbassa pavarā, accantaṃ piyabhāṇinī;

Anuggatā sīlavatī, chāyāva anapāyinī.

‘‘Akkodhanā puññavatī, paṇḍitā atthadassinī;

Ubbariṃ kena dosena, ajjāsi dakarakkhino’’ti. (jā. 1.16.230-231);

Tattha itthigumbassāti itthigaṇassa. Anuggatāti daharakālato paṭṭhāya anugatā. ‘‘Akkodhanā’’tiādikena panassā guṇe katheti. Maddaraṭṭhe sāgalanagare vasanakāle pahaṭāpi tava āṇākaraṇabhayena tayi sinehena mātāpitūnaṃ na kathesi, evamesā akkodhanā puññavatī paṇḍitā atthadassinīti. Idaṃ daharakāle akkodhanādibhāvaṃ sandhāyāha. Ubbarinti orodhaṃ. Evaṃ guṇasampannaṃ nandādeviṃ kena dosena dakarakkhasassa dassasīti vadati.

So tassā aguṇaṃ kathento āha –

‘‘Khiḍḍāratisamāpannaṃ, anatthavasamāgataṃ;

Sā maṃ sakāna puttānaṃ, ayācaṃ yācate dhanaṃ.

‘‘Sohaṃ dadāmi sāratto, bahuṃ uccāvacaṃ dhanaṃ;

Suduccajaṃ cajitvāna, pacchā socāmi dummano;

Ubbariṃ tena dosena, dajjāhaṃ dakarakkhino’’ti. (jā. 1.16.232-233);

Tattha anatthavasamāgatanti tāya khiḍḍāratiyā kāmakīḷāya anatthakārakānaṃ kilesānaṃ vasaṃ āgataṃ maṃ viditvā. Sā manti sā nandādevī maṃ. Sakāna puttānanti yaṃ mayā attano puttadhītānañca bhariyānañca dinnaṃ piḷandhanaṃ, taṃ ayācitabbarūpaṃ ‘‘mayhaṃ dehī’’ti yācati. Pacchā socāmīti sā dutiyadivase ‘‘imāni piḷandhanāni raññā me dinnāni, āharathetānī’’ti tesaṃ rodantānaṃ omuñcitvā gaṇhāti. Athāhaṃ te rodamāne mama santikaṃ āgate disvā pacchā socāmi. Evaṃ dosakārikā esā. Iminā naṃ dosena dakarakkhasassa dassāmīti.

Atha naṃ paribbājikā ‘‘imaṃ tāva iminā dosena dehi, kaniṭṭho pana te tikhiṇamantikumāro upakārako, taṃ kena dosena dassatī’’ti pucchantī āha –

‘‘Yenocitā janapadā, ānītā ca paṭiggahaṃ;

Ābhataṃ pararajjebhi, abhiṭṭhāya bahuṃ dhanaṃ.

Dhanuggahānaṃ pavaraṃ, sūraṃ tikhiṇamantinaṃ;

Bhātaraṃ kena dosena, dajjāsi dakarakkhino’’ti. (jā. 1.16.234-235);

Tattha ocitāti vaḍḍhitā. Paṭiggahanti yena ca tumhe paradese vasantā puna gehaṃ ānītā. Abhiṭṭhāyāti abhibhavitvā. Tikhiṇamantinanti tikhiṇapaññaṃ.

So kira mātu brāhmaṇena saddhiṃ vasanakāle jāto. Athassa vayappattassa brāhmaṇo khaggaṃ hatthe datvā ‘‘imaṃ gahetvā maṃ upaṭṭhahā’’ti āha. So brāhmaṇaṃ ‘‘pitā me’’ti saññāya upaṭṭhāsi. Atha naṃ eko amacco ‘‘kumāra, na tvaṃ etassa putto, tava kucchigatakāle calākadevī rājānaṃ māretvā etassa chattaṃ ussāpesi, tvaṃ mahācūḷanirañño putto’’ti āha. So kujjhitvā ‘‘ekena upāyena naṃ māressāmī’’ti rājakulaṃ pavisanto taṃ khaggaṃ ekassa pādamūlikassa datvā aparaṃ ‘‘tvaṃ rājadvāre ‘mameso khaggo’ti iminā saddhiṃ vivādaṃ kareyyāsī’’ti vatvā pāvisi. Te kalahaṃ kariṃsu. So ‘‘kiṃ esa kalaho’’ti ekaṃ purisaṃ pesesi. So āgantvā ‘‘khaggatthāyā’’ti āha. Brāhmaṇo taṃ sutvā ‘‘kiṃ eta’’nti pucchi. So kira tumhehi mama dinnakhaggo parassa santakoti. ‘‘Kiṃ vadesi, tāta, tena hi āharāpehi, sañjānissāmi na’’nti āha. So taṃ āharāpetvā kosato nikkaḍḍhitvā ‘‘passathā’’ti taṃ sañjhānāpento viya upagantvā ekappahāreneva tassa sīsaṃ chinditvā attano pādamūle pātesi. Tato rājagehaṃ paṭijaggitvā nagaraṃ alaṅkaritvā tassa abhiseke upanīte mātā cūḷanikumārassa maddaraṭṭhe vasanabhāvaṃ ācikkhi. Taṃ sutvā kumāro senaṅgaparivuto tattha gantvā bhātaraṃ ānetvā rajjaṃ paṭicchāpesi. Tato paṭṭhāya taṃ ‘‘tikhiṇamantī’’ti sañjāniṃsu. Paribbājikā taṃ ‘‘evarūpaṃ bhātaraṃ kena dosena dakarakkhasassa dajjāsī’’ti pucchi.

Rājā tassa dosaṃ kathento āha –

‘‘Yenocitā janapadā, ānītā ca paṭiggahaṃ;

Ābhataṃ pararajjebhi, abhiṭṭhāya bahuṃ dhanaṃ.

‘‘Dhanuggahānaṃ pavaro, sūro tikhiṇamanti ca;

Mayāyaṃ sukhito rājā, atimaññati dārako.

‘‘Upaṭṭhānampi me ayye, na so eti yathā pure;

Bhātaraṃ tena dosena, dajjāhaṃ dakarakkhino’’ti. (jā. 1.16.236-238);

Tattha pararajjebhīti imassa pararajjato ca bahu dhanaṃ ābhataṃ, ayañca pararajje vasanto puna imaṃ gehaṃ ānetvā ‘‘esa mayā mahati yase patiṭṭhāpito’’ti vadati. Yathā pureti pubbe pātova āgacchati, idāni pana na tathā eti. Iminā naṃ dosena dakarakkhasassa dassāmīti.

Atha paribbājikā ‘‘bhātu tāva ko doso hotu, dhanusekhakumāro pana tayi sinehaguṇayutto bahūpakāro’’ti tassa guṇaṃ kathentī āha –

‘‘Ekarattena ubhayo, tvañceva dhanusekha ca;

Ubho jātettha pañcālā, sahāyā susamāvayā.

‘‘Cariyā taṃ anubandhittho, ekadukkhasukho tava;

Ussukko te divārattiṃ, sabbakiccesu byāvaṭo;

Sahāyaṃ kena dosena, dajjāsi dakarakkhino’’ti. (jā. 1.16.239-240);

Tattha dhanusekhacāti dhanusekho ca, dhanusekhakumāro cāti attho. Etthāti idheva nagare. Pañcālāti uttarapañcālanagare jātattā evaṃvohārā. Susamāvayāti suṭṭhu samavayā. Cariyā taṃ anubandhitthoti daharakāle janapadacārikāya pakkantaṃ taṃ anubandhi, chāyāva na vijahi. Ussukkoti tava kiccesu ratthindivaṃ ussukko chandajāto niccaṃ byāvaṭo. Taṃ kena dosena dakarakkhasassa dassasīti.

Athassa rājā dosaṃ kathento āha –

‘‘Cariyā maṃ ayaṃ ayye, pajagghittho mayā saha;

Ajjāpi tena vaṇṇena, ativelaṃ pajagghati.

‘‘Ubbariyāpihaṃ ayye, mantayāmi rahogato;

Anāmanto pavisati, pubbe appaṭivedito.

‘‘Laddhadvāro katokāso, ahirikaṃ anādaraṃ;

Sahāyaṃ tena dosena, dajjāhaṃ dakarakkhino’’ti. (jā. 1.16.241-243);

Tattha ajjāpi tena vaṇṇenāti yathā cariyāya pubbe maṃ anubandhanto mayā anāthena saddhiṃ ekatova bhuñjanto sayanto hatthaṃ paharitvā mahāhasitaṃ hasi, ajjāpi tatheva hasati, duggatakāle viya maṃ maññati. Anāmantoti raho nandādeviyā saddhiṃ mantentepi mayi ajānāpetvā sahasāva pavisati. Iminā dosena taṃ ahirikaṃ anādaraṃ dakarakkhasassa dassāmīti.

Atha paribbājikā ‘‘mahārāja, tava sahāyakassa tāva eso doso hotu, purohito pana tava bahūpakāro’’ti tassa guṇaṃ kathentī āha –

‘‘Kusalo sabbanimittānaṃ, rutaññū āgatāgamo;

Uppāte supine yutto, niyyāne ca pavesane.

‘‘Paṭṭho bhūmantalikkhasmiṃ, nakkhattapadakovido;

Brāhmaṇaṃ kena dosena, dajjāsi dakarakkhino’’ti. (jā. 1.16.244-245);

Tattha sabbanimittānanti ‘‘iminā nimittena idaṃ bhavissati, iminā ida’’nti evaṃ sabbanimittesu kusalo. Rutaññūti sabbaravaṃ jānāti. Uppāteti candaggāhasūriyaggāhaukkāpātadisāḍāhādike uppāte. Supine yuttoti supine ca tassa nipphattijānanavasena yutto. Niyyāne ca pavesaneti iminā nakkhattena niyyāyitabbaṃ, iminā pavisitabbanti jānāti. Paṭṭhoti cheko paṭibalo, bhūmiyañca antalikkhe ca dosaguṇe jānituṃ samattho. Nakkhattapadakovidoti aṭṭhavīsatiyā nakkhattakoṭṭhāsesu cheko. Taṃ kena dosena dakarakkhasassa dassasīti.

Rājā tassa dosaṃ kathento āha –

‘‘Parisāyampi me ayye, ummīletvā udikkhati;

Tasmā accabhamuṃ luddaṃ, dajjāhaṃ dakarakkhino’’ti. (jā. 1.16.246);

Tassattho – ayye, esa maṃ parisamajjhe olokentopi akkhīni ummīletvā kuddho viya udikkhati, tasmā evaṃ atikkamitvā ṭhitabhamuṃ amanāpena ukkhittabhamukaṃ viya luddaṃ bhayānakaṃ taṃ ahaṃ dakarakkhasassa dassāmīti.

Tato paribbājikā ‘‘mahārāja, tvaṃ ‘mātaraṃ ādiṃ katvā ime pañca dakarakkhasassa dammī’ti vadasi, ‘evarūpañca sirivibhavaṃ agaṇetvā attano jīvitampi mahosadhassa dammī’ti vadasi, kaṃ tassa guṇaṃ passasī’’ti pucchantī imā gāthāyo āha –

‘‘Sasamuddapariyāyaṃ, mahiṃ sāgarakuṇḍalaṃ;

Vasundharaṃ āvasati, amaccaparivārito.

‘‘Cāturanto mahāraṭṭho, vijitāvī mahabbalo;

Pathabyā ekarājāsi, yaso te vipulaṃ gato.

‘‘Soḷasitthisahassāni, āmuttamaṇikuṇḍalā;

Nānājanapadā nārī, devakaññūpamā subhā.

‘‘Evaṃ sabbaṅgasampannaṃ, sabbakāmasamiddhinaṃ;

Sukhitānaṃ piyaṃ dīghaṃ, jīvitaṃ āhu khattiya.

‘‘Atha tvaṃ kena vaṇṇena, kena vā pana hetunā;

Paṇḍitaṃ anurakkhanto, pāṇaṃ cajasi duccaja’’nti. (jā. 1.16.247-251);

Tattha sasamuddapariyāyanti samuddamariyādasaṅkhātena samuddaparikkhepena samannāgataṃ. Sāgarakuṇḍalanti parikkhipitvā ṭhitassa sāgarassa kuṇḍalabhūtaṃ. Vijitāvīti vijitasaṅgāmo. Ekarājāti aññassa attano sadisassa rañño abhāvato ekova rājā. Sabbakāmasamiddhinanti sabbesampi vatthukāmakilesakāmānaṃ samiddhiyā samannāgatānaṃ. Sukhitānanti evarūpānaṃ sukhitānaṃ sattānaṃ evaṃ sabbaṅgasampannaṃ jīvitaṃ dīghameva piyaṃ, na te appaṃ jīvitamicchantīti paṇḍitā vadanti. Pāṇanti evarūpaṃ attano jīvitaṃ kasmā paṇḍitaṃ anurakkhanto cajasīti.

Rājā tassā kathaṃ sutvā paṇḍitassa guṇaṃ kathento imā gāthā abhāsi –

‘‘Yatopi āgato ayye, mama hatthaṃ mahosadho;

Nābhijānāmi dhīrassa, aṇumattampi dukkaṭaṃ.

‘‘Sace ca kismici kāle, maraṇaṃ me pure siyā;

So me putte paputte ca, sukhāpeyya mahosadho.

‘‘Anāgataṃ paccuppannaṃ, sabbamatthampi passati;

Anāparādhakammantaṃ, na dajjaṃ dakarakkhino’’ti. (jā. 1.16.252-254);

Tattha kismicīti kismiñci kāle. Sukhāpeyyāti sukhasmiṃyeva patiṭṭhāpeyya. Sabbamatthanti esa anāgatañca paccuppannañca atītañca sabbaṃ atthaṃ sabbaññubuddho viya passati. Anāparādhakammantanti kāyakammādīsu aparādharahitaṃ. Na dajjanti ayye, evaṃ asamadhuraṃ paṇḍitaṃ nāhaṃ dakarakkhasassa dassāmīti evaṃ so mahāsattassa guṇe candamaṇḍalaṃ uddharanto viya ukkhipitvā kathesi.

Iti imaṃ jātakaṃ yathānusandhippattaṃ. Atha paribbājikā cintesi ‘‘ettakenapi paṇḍitassa guṇā pākaṭā na honti, sakalanagaravāsīnaṃ majjhe sāgarapiṭṭhe āsittatelaṃ vippakirantī viya tassa guṇe pākaṭe karissāmī’’ti rājānaṃ gahetvā pāsādā oruyha rājaṅgaṇe āsanaṃ paññapetvā tattha nisīdāpetvā nāgare sannipātāpetvā puna rājānaṃ ādito paṭṭhāya dakarakkhasassa pañhaṃ pucchitvā tena heṭṭhā kathitaniyāmeneva kathitakāle nāgare āmantetvā āha –

‘‘Idaṃ suṇātha pañcālā, cūḷaneyyassa bhāsitaṃ;

Paṇḍitaṃ anurakkhanto, pāṇaṃ cajati duccajaṃ.

‘‘Mātu bhariyāya bhātucca, sakhino brāhmaṇassa ca;

Attano cāpi pañcālo, channaṃ cajati jīvitaṃ.

‘‘Evaṃ mahatthikā paññā, nipuṇā sādhucintinī;

Diṭṭhadhammahitatthāya, samparāyasukhāya cā’’ti. (jā. 1.16.255-257);

Tattha mahatthikāti mahantaṃ atthaṃ gahetvā ṭhitā. Diṭṭhadhammahitatthāyāti imasmiṃyeva attabhāve hitatthāya ca paraloke sukhatthāya ca hotīti.

Iti sā ratanagharassa maṇikkhandhena kūṭaṃ gaṇhantī viya mahāsattassa guṇehi desanākūṭaṃ gaṇhīti.

Dakarakkhasapañho niṭṭhito.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na, bhikkhave, idāneva tathāgato paññavā, pubbepi paññavāyevā’’ti jātakaṃ samodhānento osānagāthā āha –

‘‘Bherī uppalavaṇṇāsi, pitā suddhodano ahu;

Mātā āsi mahāmāyā, amarā bimbasundarī.

‘‘Suvo ahosi ānando, sāriputto ca cūḷanī;

Devadatto ca kevaṭṭo, calākā thullanandinī.

‘‘Pañcālacandī sundarī, sāḷikā mallikā ahu;

Ambaṭṭho āsi kāmindo, poṭṭhapādo ca pukkuso.

‘‘Pilotiko ca devindo, senako āsi kassapo;

Udumbarā maṅgalikā, vedeho kāḷudāyako;

Mahosadho lokanātho, evaṃ dhāretha jātaka’’nti.

Umaṅgajātakavaṇṇanā pañcamā.

(Chaṭṭho bhāgo niṭṭhito.)

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.