8. Sobhitabuddhavaṃsavaṇṇanā

8. Sobhitabuddhavaṃsavaṇṇanā Tassa pana aparabhāge tassa sāsanepi antarahite sobhito nāma bodhisatto kappasatasahassādhikāni cattāri asaṅkhyeyyāni pāramiyo pūretvā tusitapure nibbattitvā tattha yāvatāyukaṃ ṭhatvā devehi āyācito

Read more

9. Anomadassībuddhavaṃsavaṇṇanā

9. Anomadassībuddhavaṃsavaṇṇanā Sobhitabuddhe pana parinibbute tassa aparabhāge ekamasaṅkhyeyyaṃ buddhuppādarahitaṃ ahosi. Atīte pana tasmiṃ asaṅkhyeyye ekasmiṃ kappe tayo buddhā nibbattiṃsu anomadassī, padumo, nāradoti.

Read more

10. Padumabuddhavaṃsavaṇṇanā

10. Padumabuddhavaṃsavaṇṇanā Anomadassissa pana bhagavato aparabhāge vassasatasahassāyukā manussā anukkamena parihāyitvā dasavassāyukā hutvā puna anukkamena vaḍḍhitvā asaṅkhyeyyāyukā hutvā puna parihāyamānā vassasatasahassāyukā ahesuṃ.

Read more

11. Nāradabuddhavaṃsavaṇṇanā

11. Nāradabuddhavaṃsavaṇṇanā Padumabuddhe pana parinibbute tassa sāsane ca antarahite vassasatasahassāyukā manussā anukkamena parihāyamānā dasavassāyukā ahesuṃ. Puna vaḍḍhitvā asaṅkhyeyyāyukā hutvā parihāyamānā navutivassasahassāyukā

Read more

12. Padumuttarabuddhavaṃsavaṇṇanā

12. Padumuttarabuddhavaṃsavaṇṇanā Nāradabuddhassa sāsanaṃ navutivassasahassāni pavattitvā antaradhāyi. So ca kappo vinassittha. Tato paraṃ kappānaṃ asaṅkhyeyyaṃ buddhā loke na uppajjiṃsu. Buddhasuñño vigatabuddhāloko

Read more

13. Sumedhabuddhavaṃsavaṇṇanā

13. Sumedhabuddhavaṃsavaṇṇanā Padumuttare pana sammāsambuddhe parinibbute sāsanepissa antarahite sattatikappasahassāni buddhā nuppajjiṃsu, buddhasuññāni ahesuṃ. Ito paṭṭhāya tiṃsakappasahassānaṃ matthake ekasmiṃ kappe sumedho sujāto cāti dve

Read more

14. Sujātabuddhavaṃsavaṇṇanā

14. Sujātabuddhavaṃsavaṇṇanā Tato tassāparabhāge tasmiṃyeva maṇḍakappe anupubbena aparimitāyukesu sattesu anukkamena parihāyitvā navutivassasahassāyukesu jātesu sujātarūpakāyo parisuddhajāto sujāto nāma satthā loke udapādi. Sopi pāramiyo pūretvā

Read more

15. Piyadassībuddhavaṃsavaṇṇanā

15. Piyadassībuddhavaṃsavaṇṇanā Sujātassa pana aparabhāge ito aṭṭhakappasatādhikasahassakappamatthake ekasmiṃ kappe piyadassī, atthadassī, dhammadassīti tayo buddhā nibbattiṃsu. Tattha piyadassī nāma bhagavā pāramiyo pūretvā tusitapure nibbattitvā tato

Read more

16. Atthadassībuddhavaṃsavaṇṇanā

16. Atthadassībuddhavaṃsavaṇṇanā Piyadassimhi sammāsambuddhe parinibbute tassa sāsane ca antarahite parihāyitvā vaḍḍhitvā aparimitāyukesu manussesu anukkamena parihāyitvā vassasatasahassāyukesu jātesu paramatthadassī atthadassī nāma buddho loke uppajji.

Read more

17. Dhammadassībuddhavaṃsavaṇṇanā

17. Dhammadassībuddhavaṃsavaṇṇanā Atthadassimhi sammāsambuddhe parinibbute antarakappe ca vītivatte aparimitāyukesu sattesu anupubbena parihāyitvā vassasatasahassāyukesu jātesu dhammadassī nāma satthā lokālokakaro lobhādilokamalavinayakaro lokekanāyako loke udapādi. Sopi

Read more

18. Siddhatthabuddhavaṃsavaṇṇanā

18. Siddhatthabuddhavaṃsavaṇṇanā Dhammadassimhi bhagavati parinibbute antarahite cassa sāsane tasmiṃ kappe atīte kappasahasse ca sattasu kappasatesu ca chasu kappesu ca atikkantesu ito

Read more

19. Tissabuddhavaṃsavaṇṇanā

19. Tissabuddhavaṃsavaṇṇanā Tassa pana siddhatthassa bhagavato aparabhāge eko kappo buddhasuñño ahosi. Ito dvānavutikappamatthake tisso, phussoti ekasmiṃ kappe dve buddhā nibbattiṃsu. Tattha tisso nāma mahāpuriso

Read more

20. Phussabuddhavaṃsavaṇṇanā

20. Phussabuddhavaṃsavaṇṇanā Tassa tissassa bhagavato aparabhāge anukkamena parihāyitvā puna vaḍḍhitvā aparimitāyukā hutvā anupubbena hāyitvā navutivassasahassāyukesu jātesu tasmiṃyeva kappe phusso nāma satthā loke uppajji.

Read more

21. Vipassībuddhavaṃsavaṇṇanā

21. Vipassībuddhavaṃsavaṇṇanā Phussassa buddhassa aparabhāge sāntarakappe tasmiñca kappe vītivatte ito ekanavutikappe vijitasabbakappo parahitaniratasaṅkappo sabbattha vipassī vipassī nāma satthā loke udapādi. So pāramiyo pūretvā

Read more

22. Sikhībuddhavaṃsavaṇṇanā

22. Sikhībuddhavaṃsavaṇṇanā Vipassissa aparabhāge antarahite ca tasmiṃ kappe tato paraṃ ekūnasaṭṭhiyā kappesu buddhā loke na uppajjiṃsu. Apagatabuddhāloko ahosi. Kilesadevaputtamārānaṃ ekarajjaṃ apagatakaṇṭakaṃ

Read more

23. Vessabhūbuddhavaṃsavaṇṇanā

23. Vessabhūbuddhavaṃsavaṇṇanā Sikhissa pana sammāsambuddhassa aparabhāge antarahite tassa sāsane sattativassasahassāyukā manussā anukkamena parihāyitvā dasavassāyukā ahesuṃ. Puna vaḍḍhitvā aparimitāyukā hutvā anukkamena parihāyitvā

Read more

24. Kakusandhabuddhavaṃsavaṇṇanā

24. Kakusandhabuddhavaṃsavaṇṇanā Vessabhumhi sayambhumhi parinibbute tasmiṃ pana kappe atikkante ekūnattiṃsakappesu jinadivasakarā nuppajjiṃsu. Imasmiṃ pana bhaddakappe cattāro buddhā nibbattiṃsu. Katame cattāro? Kakusandho koṇāgamano

Read more