Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Majjhimanikāye Mūlapaṇṇāsa-aṭṭhakathā (Paṭhamo bhāgo) Ganthārambhakathā Karuṇāsītalahadayaṃ , paññāpajjotavihatamohatamaṃ; Sanarāmaralokagaruṃ, vande sugataṃ gativimuttaṃ. Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvā ca;

Read more

1. Mūlapariyāyavaggo

1. Mūlapariyāyavaggo 1. Mūlapariyāyasuttavaṇṇanā 1. Yaṃ panetaṃ ‘‘evaṃ me suta’’ntiādikaṃ nidānaṃ. Tattha evanti nipātapadaṃ. Metiādīni nāmapadāni. Ukkaṭṭhāyaṃ viharatīti ettha vīti upasaggapadaṃ, haratīti ākhyātapadanti iminā tāva nayena

Read more

2. Sīhanādavaggo

2. Sīhanādavaggo 1. Cūḷasīhanādasuttavaṇṇanā 139.Evaṃme sutanti cūḷasīhanādasuttaṃ. Yasmā panassa atthuppattiko nikkhepo, tasmā taṃ dassetvā cassa anupubbapadavaṇṇanaṃ karissāma. Katarāya panidaṃ atthuppattiyā

Read more

3. Opammavaggo

3. Opammavaggo 1. Kakacūpamasuttavaṇṇanā 222.Evaṃme sutanti kakacūpamasuttaṃ. Tattha moḷiyaphaggunoti moḷīti cūḷā vuccati. Yathāha – ‘‘Chetvāna moḷiṃ varagandhavāsitaṃ, Vehāyasaṃ ukkhipi sakyapuṅgavo; Ratanacaṅkoṭavarena vāsavo,

Read more

4. Mahāyamakavaggo

4. Mahāyamakavaggo 1. Cūḷagosiṅgasuttavaṇṇanā 325.Evaṃme sutanti cūḷagosiṅgasuttaṃ. Tattha nātike viharatīti nātikā nāma ekaṃ taḷākaṃ nissāya dvinnaṃ cūḷapitimahāpitiputtānaṃ dve gāmā, tesu ekasmiṃ gāme. Giñjakāvasatheti iṭṭhakāmaye

Read more

5. Cūḷayamakavaggo

5. Cūḷayamakavaggo 1. Sāleyyakasuttavaṇṇanā 439.Evaṃme sutanti sāleyyakasuttaṃ. Tattha kosalesūti kosalā nāma jānapadino rājakumārā. Tesaṃ nivāso ekopi janapado ruḷhīsaddena kosalāti vuccati, tasmiṃ

Read more