1. Khandhasaṃyuttaṃ

Namo tassa bhagavato arahato sammāsambuddhassa Saṃyuttanikāye Khandhavagga-aṭṭhakathā 1. Khandhasaṃyuttaṃ 1. Nakulapituvaggo 1. Nakulapitusuttavaṇṇanā 1.Khandhiyavaggassa paṭhame bhaggesūti evaṃnāmake janapade. Susumāragireti susumāragiranagare. Tasmiṃ kira māpiyamāne

Read more

3. Diṭṭhisaṃyuttaṃ

3. Diṭṭhisaṃyuttaṃ 1. Sotāpattivaggo 1. Vātasuttavaṇṇanā 206. Diṭṭhisaṃyutte na vātā vāyantītiādīsu evaṃ kira tesaṃ diṭṭhi – ‘‘yepi ete rukkhasākhādīni bhañjantā vātā

Read more

4. Okkantasaṃyuttaṃ

4. Okkantasaṃyuttaṃ 1-10. Cakkhusuttādivaṇṇanā 302-311. Okkantasaṃyutte adhimuccatīti saddhādhimokkhaṃ paṭilabhati. Okkanto sammattaniyāmanti paviṭṭho ariyamaggaṃ. Abhabbo ca tāva kālaṃ kātunti iminā uppanne magge phalassa anantarāyataṃ

Read more

5. Uppādasaṃyuttavaṇṇanā

5. Uppādasaṃyuttavaṇṇanā 312-321. Uppādasaṃyutte sabbaṃ pākaṭameva. Uppādasaṃyuttavaṇṇanā niṭṭhitā.   TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN

Read more

6. Kilesasaṃyuttavaṇṇanā

6. Kilesasaṃyuttavaṇṇanā 322-331. Kilesasaṃyutte cittasseso upakkilesoti kataracittassa? Catubhūmakacittassa. Tebhūmakacittassa tāva hotu, lokuttarassa kathaṃ upakkileso hotīti? Uppattinivāraṇato. So hi tassa uppajjituṃ appadānena

Read more

7. Sāriputtasaṃyuttaṃ

7. Sāriputtasaṃyuttaṃ 1-9. Vivekajasuttādivaṇṇanā 332-340. Sāriputtasaṃyuttassa paṭhame na evaṃ hotīti ahaṅkāramamaṅkārānaṃ pahīnattā evaṃ na hoti. Dutiyādīsupi eseva nayo. Paṭhamādīni. 10. Sucimukhīsuttavaṇṇanā 341.

Read more

8. Nāgasaṃyuttaṃ

8. Nāgasaṃyuttaṃ 1. Suddhikasuttavaṇṇanā 342. Nāgasaṃyutte aṇḍajāti aṇḍe jātā. Jalābujāti vatthikose jātā. Saṃsedajāti saṃsede jātā. Opapātikāti upapatitvā viya jātā. Idañca pana suttaṃ aṭṭhuppattiyā vuttaṃ. Bhikkhūnañhi ‘‘kati

Read more

9. Supaṇṇasaṃyuttavaṇṇanā

9. Supaṇṇasaṃyuttavaṇṇanā 392-437. Supaṇṇasaṃyutte pattānaṃ vaṇṇavantatāya garuḷā supaṇṇāti vuttā. Idhāpi paṭhamasuttaṃ purimanayeneva aṭṭhuppattiyaṃ vuttaṃ. Harantīti uddharanti. Uddharamānā ca pana te attanā hīne vā

Read more

10. Gandhabbakāyasaṃyuttavaṇṇanā

10. Gandhabbakāyasaṃyuttavaṇṇanā 438-549. Gandhabbakāyasaṃyutte mūlagandhe adhivatthāti yassa rukkhassa mūle gandho atthi, taṃ nissāya nibbattā. So hi sakalopi rukkho tesaṃ upakappati. Sesapadesupi

Read more

11. Valāhakasaṃyuttavaṇṇanā

11. Valāhakasaṃyuttavaṇṇanā 550-606. Valāhakasaṃyutte valāhakakāyikāti valāhakanāmake devakāye uppannā ākāsacārikadevā. Sītavalāhakāti sītakaraṇavalāhakā. Sesapadesupi eseva nayo. Cetopaṇidhimanvāyāti cittaṭṭhapanaṃ āgamma. Sītaṃ hotīti yaṃ vassāne vā hemante vā sītaṃ

Read more

12. Vacchagottasaṃyuttavaṇṇanā

12. Vacchagottasaṃyuttavaṇṇanā 607-661. Vacchagottasaṃyutte aññāṇāti aññāṇena. Evaṃ sabbapadesu karaṇavaseneva attho veditabbo. Sabbāni cetāni aññamaññavevacanānevāti. Imasmiñca pana saṃyutte ekādasa suttāni pañcapaññāsa veyyākaraṇānīti

Read more

13. Jhānasaṃyuttaṃ

13. Jhānasaṃyuttaṃ 1. Samādhimūlakasamāpattisuttavaṇṇanā 662. Jhānasaṃyuttassa paṭhame samādhikusaloti paṭhamaṃ jhānaṃ pañcaṅgikaṃ dutiyaṃ tivaṅgikanti evaṃ aṅgavavatthānakusalo. Na samādhismiṃ samāpattikusaloti cittaṃ hāsetvā kallaṃ katvā jhānaṃ

Read more