Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Saṃyuttanikāye Sagāthāvagga-aṭṭhakathā Ganthārambhakathā Karuṇāsītalahadayaṃ , paññāpajjotavihatamohatamaṃ; Sanarāmaralokagaruṃ, vande sugataṃ gativimuttaṃ. Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvā ca; Yaṃ upagato

Read more

1. Devatāsaṃyuttaṃ

1. Devatāsaṃyuttaṃ 1. Naḷavaggo 1. Oghataraṇasuttavaṇṇanā Tattha saṃyuttāgamo nāma sagāthāvaggo, nidānavaggo, khandhakavaggo, saḷāyatanavaggo, mahāvaggoti pañcavaggo hoti. Suttato – ‘‘Satta suttasahassāni, satta suttasatāni

Read more

2. Devaputtasaṃyuttaṃ

2. Devaputtasaṃyuttaṃ 1. Paṭhamavaggo 1. Paṭhamakassapasuttavaṇṇanā 82. Devaputtasaṃyuttassa paṭhame devaputtoti devānañhi aṅke nibbattā purisā devaputtā nāma, itthiyo devadhītaro nāma honti. Nāmavasena apākaṭāva

Read more

3. Kosalasaṃyuttaṃ

3. Kosalasaṃyuttaṃ 1. Paṭhamavaggo 1. Daharasuttavaṇṇanā 112. Kosalasaṃyuttassa paṭhame bhagavatā saddhiṃ sammodīti yathā khamanīyādīni pucchanto bhagavā tena, evaṃ sopi bhagavatā saddhiṃ samappavattamodo

Read more

4. Mārasaṃyuttaṃ

4. Mārasaṃyuttaṃ 1. Paṭhamavaggo 1. Tapokammasuttavaṇṇanā 137. Mārasaṃyuttassa paṭhame uruvelāyaṃ viharatīti paṭividdhasabbaññutaññāṇo uruvelagāmaṃ upanissāya viharati. Paṭhamābhisambuddhoti abhisambuddho hutvā paṭhamaṃ antosattāhasmiṃyeva. Dukkarakārikāyāti chabbassāni katāya dukkarakārikāya. Māro

Read more

5. Bhikkhunīsaṃyuttaṃ

5. Bhikkhunīsaṃyuttaṃ 1. Āḷavikāsuttavaṇṇanā 162. Bhikkhunīsaṃyuttassa paṭhame āḷavikāti āḷaviyaṃ jātā āḷavinagaratoyeva ca nikkhamma pabbajitā. Andhavananti kassapasammāsambuddhassa cetiye navakammatthāya dhanaṃ samādapetvā āgacchantassa yasodharassa nāma

Read more

6. Brahmasaṃyuttaṃ

6. Brahmasaṃyuttaṃ 1. Paṭhamavaggo 1. Brahmāyācanasuttavaṇṇanā 172. Brahmasaṃyuttassa paṭhame parivitakko udapādīti sabbabuddhānaṃ āciṇṇasamāciṇṇo ayaṃ cetaso vitakko udapādi. Kadā udapādīti? Buddhabhūtassa aṭṭhame sattāhe

Read more

7. Brāhmaṇasaṃyuttaṃ

7. Brāhmaṇasaṃyuttaṃ 1. Arahantavaggo 1. Dhanañjānīsuttavaṇṇanā 187. Brāhmaṇasaṃyuttassa paṭhame dhanañjānīti dhanañjānigottā. Ukkaṭṭhagottā kiresā. Sesabrāhmaṇā kira brahmuno mukhato jātā, dhanañjānigottā matthakaṃ bhinditvā nikkhantāti

Read more

8. Vaṅgīsasaṃyuttaṃ

8. Vaṅgīsasaṃyuttaṃ 1. Nikkhantasuttavaṇṇanā 209. Vaṅgīsasaṃyuttassa paṭhame aggāḷave cetiyeti āḷaviyaṃ aggacetiye. Anuppanne buddhe aggāḷavagotamakādīni yakkhanāgādīnaṃ bhavanāni, cetiyāni ahesuṃ. Uppanne buddhe tāni apanetvā

Read more

9. Vanasaṃyuttaṃ

9. Vanasaṃyuttaṃ 1. Vivekasuttavaṇṇanā 221. Vanasaṃyuttassa paṭhame kosalesu viharatīti satthu santike kammaṭṭhānaṃ gahetvā tassa janapadassa sulabhabhikkhatāya tattha gantvā viharati. Saṃvejetukāmāti vivekaṃ paṭipajjāpetukāmā. Vivekakāmoti tayo

Read more

10. Yakkhasaṃyuttaṃ

10. Yakkhasaṃyuttaṃ 1. Indakasuttavaṇṇanā 235. Yakkhasaṃyuttassa paṭhame indakassāti indakūṭanivāsino yakkhassa. Yakkhato hi kūṭena, kūṭato ca yakkhena nāmaṃ laddhaṃ. Rūpaṃ na jīvanti vadantīti yadi

Read more

11. Sakkasaṃyuttaṃ

11. Sakkasaṃyuttaṃ 1. Paṭhamavaggo 1. Suvīrasuttavaṇṇanā 247. Sakkasaṃyuttassa paṭhame abhiyaṃsūti kadā abhiyaṃsu? Yadā balavanto ahesuṃ, tadā. Tatrāyaṃ anupubbikathā – sakko kira magadharaṭṭhe

Read more

1. Nidānasaṃyuttaṃ

Namo tassa bhagavato arahato sammāsambuddhassa Saṃyuttanikāye Nidānavagga-aṭṭhakathā 1. Nidānasaṃyuttaṃ 1. Buddhavaggo 1. Paṭiccasamuppādasuttavaṇṇanā 1.Evaṃme sutanti – nidānavagge paṭhamaṃ paṭiccasamuppādasuttaṃ. Tatrāyaṃ

Read more

2. Abhisamayasaṃyuttaṃ

2. Abhisamayasaṃyuttaṃ 1. Nakhasikhāsuttavaṇṇanā 74. Abhisamayasaṃyuttassa paṭhame nakhasikhāyanti maṃsaṭṭhānena vimutte nakhagge. Nakhasikhā ca nāma lokiyānaṃ mahatīpi hoti, satthu pana rattuppalapattakoṭi viya sukhumā.

Read more

3. Dhātusaṃyuttaṃ

3. Dhātusaṃyuttaṃ 1. Nānattavaggo 1. Dhātunānattasuttavaṇṇanā 85. Dhātusaṃyuttassa paṭhame nissattaṭṭhasuññataṭṭhasaṅkhātena sabhāvaṭṭhena dhātūti laddhanāmānaṃ dhammānaṃ nānāsabhāvo dhātunānattaṃ. Cakkhudhātūtiādīsu cakkhupasādo cakkhudhātu, rūpārammaṇaṃ rūpadhātu, cakkhupasādavatthukaṃ cittaṃ

Read more

4. Anamataggasaṃyuttaṃ

4. Anamataggasaṃyuttaṃ 1. Paṭhamavaggo 1. Tiṇakaṭṭhasuttavaṇṇanā 124. Anamataggasaṃyuttassa paṭhame anamataggoti anu amataggo, vassasataṃ vassasahassaṃ ñāṇena anugantvāpi amataggo aviditaggo, nāssa sakkā ito vā

Read more

5. Kassapasaṃyuttaṃ

5. Kassapasaṃyuttaṃ 1. Santuṭṭhasuttavaṇṇanā 144. Kassapasaṃyuttassa paṭhame santuṭṭhāyanti santuṭṭho ayaṃ. Itarītarenāti na thūlasukhumalūkhapaṇītathirajiṇṇānaṃ yena kenaci, atha kho yathāladdhādīnaṃ itarītarena yena kenaci santuṭṭhoti attho.

Read more