13. Jhānasaṃyuttaṃ

13. Jhānasaṃyuttaṃ 1. Samādhimūlakasamāpattisuttavaṇṇanā 662. Jhānasaṃyuttassa paṭhame samādhikusaloti paṭhamaṃ jhānaṃ pañcaṅgikaṃ dutiyaṃ tivaṅgikanti evaṃ aṅgavavatthānakusalo. Na samādhismiṃ samāpattikusaloti cittaṃ hāsetvā kallaṃ katvā jhānaṃ

Read more

1. Saḷāyatanasaṃyuttaṃ

Namo tassa bhagavato arahato sammāsambuddhassa Saṃyuttanikāye Saḷāyatanavagga-aṭṭhakathā 1. Saḷāyatanasaṃyuttaṃ 1. Aniccavaggo 1. Ajjhattāniccasuttavaṇṇanā 1. Saḷāyatanavaggassa paṭhame cakkhunti dve cakkhūni – ñāṇacakkhu ceva

Read more

2. Vedanāsaṃyuttaṃ

2. Vedanāsaṃyuttaṃ 1. Sagāthāvaggo 1. Samādhisuttavaṇṇanā 249. Vedanāsaṃyutte sagāthāvaggassa paṭhame samāhitoti upacārena vā appanāya vā samāhito. Vedanā ca pajānātīti vedanā dukkhasaccavasena pajānāti. Vedanānañca sambhavanti

Read more

3. Mātugāmasaṃyuttaṃ

3. Mātugāmasaṃyuttaṃ 1. Paṭhamapeyyālavaggo 1-2. Mātugāmasuttādivaṇṇanā 280-281. Mātugāmasaṃyuttassa paṭhame aṅgehīti aguṇaṅgehi. Na ca rūpavāti na rūpasampanno virūpo duddasiko. Na ca bhogavāti na bhogasampanno niddhano. Na

Read more

4. Jambukhādakasaṃyuttaṃ

4. Jambukhādakasaṃyuttaṃ 1. Nibbānapañhāsuttavaṇṇanā 314. Jambukhādakasaṃyutte jambukhādako paribbājakoti evaṃnāmo therassa bhāgineyyo channaparibbājako. Yo kho āvuso rāgakkhayoti nibbānaṃ āgamma rāgo khīyati, tasmā nibbānaṃ

Read more

5. Sāmaṇḍakasaṃyuttavaṇṇanā

5. Sāmaṇḍakasaṃyuttavaṇṇanā 330-331. Sāmaṇḍakasaṃyuttepi imināva nayena attho veditabbo. Sāmaṇḍakasaṃyuttavaṇṇanā niṭṭhitā.   TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU

Read more

6. Moggallānasaṃyuttaṃ

6. Moggallānasaṃyuttaṃ 1-8. Paṭhamajhānapañhāsuttādivaṇṇanā 332-339. Moggallānasaṃyutte kāmasahagatāti pañcanīvaraṇasahagatā. Tassa hi paṭhamajjhānavuṭṭhitassa pañca nīvaraṇāni santato upaṭṭhahiṃsu. Tenassa taṃ paṭhamajjhānaṃ hānabhāgiyaṃ nāma ahosi.

Read more

7. Cittasaṃyuttaṃ

7. Cittasaṃyuttaṃ 1. Saṃyojanasuttavaṇṇanā 343. Cittasaṃyuttassa paṭhame macchikāsaṇḍeti evaṃnāmake vanasaṇḍe. Ayamantarākathā udapādīti porāṇakattherā atiracchānakathā honti, nisinnanisinnaṭṭhāne pañhaṃ samuṭṭhāpetvā ajānantā pucchanti, jānantā vissajjenti, tena

Read more

8. Gāmaṇisaṃyuttaṃ

8. Gāmaṇisaṃyuttaṃ 1. Caṇḍasuttavaṇṇanā 353. Gāmaṇisaṃyuttassa paṭhame caṇḍo gāmaṇīti dhammasaṅgāhakattherehi caṇḍoti gahitanāmo eko gāmaṇi. Pātukarotīti bhaṇḍantaṃ paṭibhaṇḍanto akkosantaṃ paccakkosanto paharantaṃ paṭipaharanto pākaṭaṃ karotīti

Read more

9. Asaṅkhatasaṃyuttaṃ

9. Asaṅkhatasaṃyuttaṃ 1. Paṭhamavaggo 1-11. Kāyagatāsatisuttādivaṇṇanā 366-376. Asaṅkhatasaṃyutte asaṅkhatanti akataṃ. Hitesināti hitaṃ esantena. Anukampakenāti anukampamānena. Anukampaṃ upādāyāti anukampaṃ cittena pariggahetvā, paṭiccātipi vuttaṃ hoti. Kataṃ vo

Read more

10. Abyākatasaṃyuttaṃ

10. Abyākatasaṃyuttaṃ 1. Khemāsuttavaṇṇanā 410. Abyākatasaṃyuttassa paṭhame khemāti gihikāle bimbisārassa upāsikā saddhāpabbajitā mahātherī ‘‘etadaggaṃ, bhikkhave, mama sāvikānaṃ bhikkhunīnaṃ mahāpaññānaṃ yadidaṃ khemā’’ti evaṃ

Read more

1. Maggasaṃyuttaṃ

Namo tassa bhagavato arahato sammāsambuddhassa Saṃyuttanikāye Mahāvagga-aṭṭhakathā 1. Maggasaṃyuttaṃ 1. Avijjāvaggo 1-2. Avijjāsuttādivaṇṇanā 1-2. Mahāvaggassa paṭhame pubbaṅgamāti sahajātavasena ca upanissayavasena cāti dvīhākārehi

Read more

2. Bojjhaṅgasaṃyuttaṃ

2. Bojjhaṅgasaṃyuttaṃ 1. Pabbatavaggo 1. Himavantasuttavaṇṇanā 182. Bojjhaṅgasaṃyuttassa paṭhame nāgāti imepi mahāsamuddapiṭṭhe ūmiantaravāsinova, na vimānaṭṭhakanāgā. Tesaṃ himavantaṃ nissāya kāyavaḍḍhanādisabbaṃ heṭṭhā vuttanayeneva veditabbaṃ. Bojjhaṅgeti

Read more

3. Satipaṭṭhānasaṃyuttaṃ

3. Satipaṭṭhānasaṃyuttaṃ 1. Ambapālivaggo 1. Ambapālisuttavaṇṇanā 367. Satipaṭṭhānasaṃyuttassa paṭhame ambapālivaneti ambapāliyā nāma rūpūpajīviniyā ropite ambavane. Taṃ kira tassā uyyānaṃ ahosi. Sā satthu

Read more

4. Indriyasaṃyuttaṃ

4. Indriyasaṃyuttaṃ 1. Suddhikavaggo 1. Suddhikasuttavaṇṇanā 471. Indriyasaṃyuttassa paṭhame saddhindriyaṃ satindriyaṃ paññindriyanti imāni tīṇi catubhūmakakusalavipākesu ceva kiriyāsu ca labbhanti. Vīriyindriyasamādhindriyāni catubhūmakakusale akusale vipāke kiriyāyāti

Read more

5. Sammappadhānasaṃyuttavaṇṇanā

5. Sammappadhānasaṃyuttavaṇṇanā 651-704. Sammappadhānasaṃyutte sakalepi pubbabhāgavipassanāva kathitāti. Sammappadhānasaṃyuttavaṇṇanā niṭṭhitā.   TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG

Read more

6. Balasaṃyuttavaṇṇanā

6. Balasaṃyuttavaṇṇanā 705-812. Balasaṃyutte balāni missakāneva kathitāni. Sesaṃ sabbattha uttānamevāti. Balasaṃyuttavaṇṇanā niṭṭhitā.   TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM

Read more