1. Maggasaṃyuttaṃ

Namo tassa bhagavato arahato sammāsambuddhassa Saṃyuttanikāye Mahāvagga-aṭṭhakathā 1. Maggasaṃyuttaṃ 1. Avijjāvaggo 1-2. Avijjāsuttādivaṇṇanā 1-2. Mahāvaggassa paṭhame pubbaṅgamāti sahajātavasena ca upanissayavasena cāti dvīhākārehi

Read more

2. Bojjhaṅgasaṃyuttaṃ

2. Bojjhaṅgasaṃyuttaṃ 1. Pabbatavaggo 1. Himavantasuttavaṇṇanā 182. Bojjhaṅgasaṃyuttassa paṭhame nāgāti imepi mahāsamuddapiṭṭhe ūmiantaravāsinova, na vimānaṭṭhakanāgā. Tesaṃ himavantaṃ nissāya kāyavaḍḍhanādisabbaṃ heṭṭhā vuttanayeneva veditabbaṃ. Bojjhaṅgeti

Read more

3. Satipaṭṭhānasaṃyuttaṃ

3. Satipaṭṭhānasaṃyuttaṃ 1. Ambapālivaggo 1. Ambapālisuttavaṇṇanā 367. Satipaṭṭhānasaṃyuttassa paṭhame ambapālivaneti ambapāliyā nāma rūpūpajīviniyā ropite ambavane. Taṃ kira tassā uyyānaṃ ahosi. Sā satthu

Read more

4. Indriyasaṃyuttaṃ

4. Indriyasaṃyuttaṃ 1. Suddhikavaggo 1. Suddhikasuttavaṇṇanā 471. Indriyasaṃyuttassa paṭhame saddhindriyaṃ satindriyaṃ paññindriyanti imāni tīṇi catubhūmakakusalavipākesu ceva kiriyāsu ca labbhanti. Vīriyindriyasamādhindriyāni catubhūmakakusale akusale vipāke kiriyāyāti

Read more

5. Sammappadhānasaṃyuttavaṇṇanā

5. Sammappadhānasaṃyuttavaṇṇanā 651-704. Sammappadhānasaṃyutte sakalepi pubbabhāgavipassanāva kathitāti. Sammappadhānasaṃyuttavaṇṇanā niṭṭhitā.   TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG

Read more

6. Balasaṃyuttavaṇṇanā

6. Balasaṃyuttavaṇṇanā 705-812. Balasaṃyutte balāni missakāneva kathitāni. Sesaṃ sabbattha uttānamevāti. Balasaṃyuttavaṇṇanā niṭṭhitā.   TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM

Read more

7. Iddhipādasaṃyuttaṃ

7. Iddhipādasaṃyuttaṃ 1. Cāpālavaggo 1. Apārasuttavaṇṇanā 813. Iddhipādasaṃyuttassa paṭhame chandaṃ nissāya pavatto samādhi chandasamādhi. Padhānabhūtā saṅkhārā padhānasaṅkhārā. Samannāgatanti tehi dhammehi upetaṃ. Iddhiyā pādaṃ,

Read more

8. Anuruddhasaṃyuttaṃ

8. Anuruddhasaṃyuttaṃ 1. Rahogatavaggo 1-2. Paṭhamarahogatasuttādivaṇṇanā 899-900. Anuruddhasaṃyuttassa paṭhame āraddhāti paripuṇṇā. Saṅkhepato panettha chattiṃsāya ṭhānesu arahattaṃ pāpetvā vipassanā kathitā, dutiye dvādasasu ṭhānesu

Read more

9. Jhānasaṃyuttavaṇṇanā

9. Jhānasaṃyuttavaṇṇanā 923. Jhānasaṃyuttaṃ uttānatthameva. Jhānasaṃyuttavaṇṇanā niṭṭhitā.   TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU

Read more

10. Ānāpānasaṃyuttaṃ

10. Ānāpānasaṃyuttaṃ 1. Ekadhammavaggo 1. Ekadhammasuttavaṇṇanā 977. Ānāpānasaṃyuttassa paṭhame ekadhammoti eko dhammo. Sesamettha yaṃ vattabbaṃ siyā, taṃ sabbaṃ sabbākārena visuddhimagge (visuddhi. 1.215)

Read more

11. Sotāpattisaṃyuttaṃ

11. Sotāpattisaṃyuttaṃ 1. Veḷudvāravaggo 1. Cakkavattirājasuttavaṇṇanā 997. Sotāpattisaṃyuttassa paṭhame kiñcāpīti anuggahagarahaṇesu nipāto. Catunnañhi mahādīpānaṃ issariyādhipaccaṃ rajjaṃ anuggaṇhanto catunnañca apāyānaṃ appahīnabhāvaṃ garahanto satthā

Read more

12. Saccasaṃyuttaṃ

12. Saccasaṃyuttaṃ 1. Samādhivaggo 1. Samādhisuttavaṇṇanā 1071. Saccasaṃyuttassa paṭhame samādhiṃ, bhikkhaveti te kira bhikkhū cittekaggatāya parihāyanti, atha nesaṃ satthā – ‘‘evamete cittekaggataṃ

Read more