27. Gotamabuddhavaṃso

27. Gotamabuddhavaṃso 1. Ahametarahi sambuddho [buddho (sī.)], gotamo sakyavaḍḍhano; Padhānaṃ padahitvāna, patto sambodhimuttamaṃ. 2. Brahmunā yācito santo, dhammacakkaṃ pavattayiṃ; Aṭṭhārasannaṃ koṭīnaṃ, paṭhamābhisamayo ahu.

Read more

5. Pañcakanipāto

5. Pañcakanipāto 1. Aññatarātherīgāthā 67. ‘‘Paṇṇavīsativassāni , yato pabbajitā ahaṃ; Nāccharāsaṅghātamattampi, cittassūpasamajjhagaṃ. 68. ‘‘Aladdhā cetaso santiṃ, kāmarāgenavassutā; Bāhā paggayha kandantī, vihāraṃ

Read more

7. Sattakanipāto

7. Sattakanipāto 1. Uttarātherīgāthā 175. ‘‘‘Musalāni gahetvāna, dhaññaṃ koṭṭenti māṇavā; Puttadārāni posentā, dhanaṃ vindanti māṇavā. 176. ‘‘‘Ghaṭetha buddhasāsane, yaṃ katvā nānutappati; Khippaṃ

Read more