5. Pañcakanipāto

5. Pañcakanipāto 1. Aññatarātherīgāthā 67. ‘‘Paṇṇavīsativassāni , yato pabbajitā ahaṃ; Nāccharāsaṅghātamattampi, cittassūpasamajjhagaṃ. 68. ‘‘Aladdhā cetaso santiṃ, kāmarāgenavassutā; Bāhā paggayha kandantī, vihāraṃ

Read more

7. Sattakanipāto

7. Sattakanipāto 1. Uttarātherīgāthā 175. ‘‘‘Musalāni gahetvāna, dhaññaṃ koṭṭenti māṇavā; Puttadārāni posentā, dhanaṃ vindanti māṇavā. 176. ‘‘‘Ghaṭetha buddhasāsane, yaṃ katvā nānutappati; Khippaṃ

Read more

12. Soḷasanipāto

12. Soḷasanipāto 1. Puṇṇātherīgāthā 236. ‘‘Udahārī ahaṃ sīte [udakamāhariṃ sīte (sī.)], sadā udakamotariṃ; Ayyānaṃ daṇḍabhayabhītā, vācādosabhayaṭṭitā. 237. ‘‘Kassa brāhmaṇa tvaṃ bhīto, sadā

Read more

13. Vīsatinipāto

13. Vīsatinipāto 1. Ambapālītherīgāthā 252. ‘‘Kāḷakā bhamaravaṇṇasādisā, vellitaggā mama muddhajā ahuṃ; Te jarāya sāṇavākasādisā, saccavādivacanaṃ anaññathā. 253. ‘‘Vāsitova surabhī karaṇḍako, pupphapūra

Read more