Pācittiyakaṇḍaṃ

Pācittiyakaṇḍaṃ 1. Musāvādavaggo 1. Musāvādasikkhāpadavaṇṇanā Sampajānamusāvādeti ettha musāti abhūtaṃ atacchaṃ vatthu, vādoti tassa bhūtato tacchato viññāpanaṃ, sampajānassa musāvādo sampajānamusāvādo, tasmiṃ

Read more

Pāṭidesanīyakaṇḍaṃ

Pāṭidesanīyakaṇḍaṃ 1. Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā Antaragharaṃpaviṭṭhāyāti rathikaṃ byūhaṃ siṅghāṭakaṃ gharaṃ paviṭṭhāya. Asappāyanti saggamokkhānaṃ ahitaṃ ananukūlaṃ. Bhikkhuniyā antaraghare ṭhatvā dadamānāya vasenettha āpatti veditabbā,

Read more

Sekhiyakaṇḍaṃ

Sekhiyakaṇḍaṃ 1. Parimaṇḍalasikkhāpadavaṇṇanā ‘‘Antaraghare’’ti visesetvā na vuttattā ‘‘ārāmepi antaragharepi sabbatthā’’ti vuttaṃ. Ārāmepīti buddhūpaṭṭhānādikālaṃ sandhāya vuttaṃ. Yathā ‘‘tatrime cattāro pārājikā dhammā

Read more

Pārājikakaṇḍaṃ

Pārājikakaṇḍaṃ Nātho bhikkhunīnaṃ hitatthāya yaṃ pātimokkhaṃ pakāsayīti sambandho. Tattha pakāsayīti desayi, paññāpayīti attho. Sādhāraṇapārājikaṃ 1. Methunadhammasikkhāpadavaṇṇanā Abhilāpamattanti vacanamattaṃ, na atthoti

Read more

Saṅghādisesakaṇḍaṃ

Saṅghādisesakaṇḍaṃ 1. Ussayavādikāsikkhāpadavaṇṇanā Mānussayavasenakodhūssayavasenāti bāhullanayena vuttaṃ. Teneva vakkhati ‘‘ticittaṃ tivedana’’nti. Aḍḍakaraṇatthāyāti ettha aḍḍoti vohārikavinicchayo vuccati. Yaṃ pabbajitā ‘‘adhikaraṇa’’ntipi vadanti, tassa

Read more

Nissaggiyakaṇḍaṃ

Nissaggiyakaṇḍaṃ 1. Pattavaggo 1. Pattasannicayasikkhāpadavaṇṇanā Paṭhamaṃ uttānatthameva. Pattasannicayasikkhāpadavaṇṇanā niṭṭhitā. 2. Akālacīvarasikkhāpadavaṇṇanā Yaṃ attanā laddhaṃ, taṃ nissaggiyaṃ hotīti yaṃ cīvaraṃ bhājāpitāya

Read more

Pācittiyakaṇḍaṃ

Pācittiyakaṇḍaṃ 1. Lasuṇavaggo 1. Lasuṇasikkhāpadavaṇṇanā ‘‘Lasuṇa’’nti kiñcāpi avisesena vuttaṃ, tathāpi magadhesu jātaṃ lasuṇameva idhādhippetaṃ, tampi bhaṇḍikalasuṇamevāti āha magadharaṭṭhe jāta’’ntiādi. Bhaṇḍikalasuṇanti

Read more

Pāṭidesanīyakaṇḍaṃ

Pāṭidesanīyakaṇḍaṃ 2. Telaviññāpanādisikkhāpadavaṇṇanā Pāḷiyaṃanāgatesu pana aṭṭhasupīti pāḷimuttakesu sappiādīsu aṭṭhasupi. Telaviññāpanādisikkhāpadavaṇṇanā niṭṭhitā. Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya Vinayatthamañjūsāyaṃ līnatthappakāsaniyaṃ Bhikkhunipātimokkhe pāṭidesanīyavaṇṇanā niṭṭhitā. 1.

Read more