10. Kosambakakkhandhakaṃ

10. Kosambakakkhandhakaṃ Kosambakavivādakathāvaṇṇanā 451. Kosambakakkhandhake sace hoti, desessāmīti subbacatāya sikkhākāmatāya ca āpattiṃ passi. Natthi āpattīti anāpattipakkhopi ettha sambhavatīti adhippāyenāha. Sā

Read more

1. Kammakkhandhakaṃ

1. Kammakkhandhakaṃ Tajjanīyakammakathāvaṇṇanā 1. Cūḷavaggassa paṭhame kammakkhandhake tāva ‘‘yaṭṭhiṃ pavesaya, kunte pavesayā’’tiādīsu viya sahacaraṇañāyena ‘‘mañcā ukkuṭṭhiṃ karontī’’tiādīsu viya nissitesu nissayavohāravasena

Read more

2. Pārivāsikakkhandhakaṃ

2. Pārivāsikakkhandhakaṃ Pārivāsikavattakathāvaṇṇanā 75. Pārivāsikakkhandhake navakataraṃ pārivāsikanti attano navakataraṃ pārivāsikaṃ. Pārivāsikassa hi attano navakataraṃ pārivāsikaṃ ṭhapetvā aññe mūlāyapaṭikassanārahamānattārahamānattacārikaabbhānārahāpi pakatattaṭṭhāneyeva tiṭṭhanti.

Read more

3. Samuccayakkhandhakaṃ

3. Samuccayakkhandhakaṃ Sukkavissaṭṭhikathāvaṇṇanā 97. Samuccayakkhandhake vuttanayena vattaṃ samādātabbanti pārivāsikakkhandhakavaṇṇanāyaṃ vuttanayena dvīhi padehi ekena vā samādātabbaṃ. Vediyāmīti cittena sampaṭicchitvā sukhaṃ anubhavāmi,

Read more

4. Samathakkhandhakaṃ

4. Samathakkhandhakaṃ Sammukhāvinayakathāvaṇṇanā 187. Samathakkhandhake saññāpetīti ettha saṃ-saddūpapado ñā-saddo tosanavisiṭṭhe avabodhane vattatīti āha ‘‘paritosetvā jānāpetī’’ti. Sativinayādikathāvaṇṇanā 195-200.Desanāmattamevetanti ‘‘pañcimānī’’ti etaṃ desanāmattaṃ.

Read more

5. Khuddakavatthukkhandhakaṃ

5. Khuddakavatthukkhandhakaṃ Khuddakavatthukathāvaṇṇanā 243. Khuddakavatthukkhandhake aṭṭhapadākārenāti aṭṭhapadaphalakākārena, jūtaphalakasadisanti vuttaṃ hoti. Mallakamūlasaṇṭhānenāti kheḷamallakamūlasaṇṭhānena. 245.Muttolambakādīnanti ādi-saddena kuṇḍalādiṃ saṅgaṇhāti. Palambakasuttanti yaññopacitākārena olambakasuttaṃ. 246.Cikkalenāti

Read more

6. Senāsanakkhandhakaṃ

6. Senāsanakkhandhakaṃ Vihārānujānanakathāvaṇṇanā 294. Senāsanakkhandhake senāsanaṃ apaññattaṃ hotīti vihārasenāsanaṃ sandhāya vuttaṃ. Catubbidhañhi (ma. ni. aṭṭa. 1.296) senāsanaṃ vihārasenāsanaṃ mañcapīṭhasenāsanaṃ santhatasenāsanaṃ

Read more

7. Saṅghabhedakakkhandhakaṃ

7. Saṅghabhedakakkhandhakaṃ Chasakyapabbajjākathāvaṇṇanā 330. Saṅghabhedakakkhandhake anupiyāyantiādīsu ‘‘anupiyā nāmā’’ti vattabbe ākārassa rassattaṃ anunāsikassa ca āgamaṃ katvā ‘‘anupiyaṃ nāmā’’ti vuttaṃ. Mallānanti mallarājūnaṃ.

Read more

8. Vattakkhandhakaṃ

8. Vattakkhandhakaṃ Āgantukavattakathāvaṇṇanā 356-357. Vattakkhandhake uparipiṭṭhitoti piṭṭhisaṅghāṭassa uparibhāgato, dvārabāhassa uparipadesatoti attho. Vissajjetabbanti sukkhāpanatthaṃ ātape vissajjitabbaṃ. Abhivādāpetabboti tassa vasse pucchite yadi

Read more

9. Pātimokkhaṭṭhapanakkhandhakaṃ

9. Pātimokkhaṭṭhapanakkhandhakaṃ Pātimokkhuddesayācanakathāvaṇṇanā 383. Pātimokkhaṭṭhapanakkhandhake tadahūti (udā. aṭṭha. 45) tasmiṃ ahani tasmiṃ divase. Uposatheti ettha upavasanti etthāti uposatho, upavasantīti sīlena

Read more

10. Bhikkhunikkhandhakaṃ

10. Bhikkhunikkhandhakaṃ Mahāpajāpatigotamīvatthukathāvaṇṇanā 402. Bhikkhunikkhandhake sakkesu viharatīti paṭhamagamanena gantvā viharati. Mahāpajāpati gotamīti ettha gotamīti gottaṃ. Nāmakaraṇadivase panassā laddhasakkārā brāhmaṇā lakkhaṇasampattiṃ

Read more

11. Pañcasatikakkhandhakaṃ

11. Pañcasatikakkhandhakaṃ Saṅgītinidānakathāvaṇṇanā 437. Pañcasatikakkhandhake pāvāya kusināranti (dī. ni. aṭṭha. 2.231) pāvānagare piṇḍāya caritvā kusināraṃ gamissāmīti addhānamaggappaṭipanno. Mandāravapupphaṃ gahetvāti mahācāṭippamāṇaṃ

Read more

12. Sattasatikakkhandhakaṃ

12. Sattasatikakkhandhakaṃ Dasavatthukathāvaṇṇanā 446. Sattasatikakkhandhake nikkhittamaṇisuvaṇṇāti rūpiyasikkhāpadeneva paṭikkhittamaṇisuvaṇṇā. Tattha maṇiggahaṇena sabbaṃ dukkaṭavatthu, suvaṇṇaggahaṇena sabbaṃ pācittiyavatthu gahitaṃ hoti. Bhikkhaggenāti bhikkhugaṇanāya. 447.Upakkilesāti

Read more

Soḷasamahāvāro

Soḷasamahāvāro Paññattivāravaṇṇanā Visuddhaparivārassāti sabbaso parisuddhakhīṇāsavaparivārassa. Dhammakkhandhasarīrassāti sīlasamādhipaññāvimuttivimuttiñāṇadassanasaṅkhātadhammakkhandhasarīrassa sāsaneti sambandho. Tassāti ‘‘parivāro’’ti yo saṅgahaṃ āruḷho, tassa. Pubbāgataṃ nayanti pubbe āgataṃ vinicchayaṃ.

Read more

Samuṭṭhānasīsavaṇṇanā

Samuṭṭhānasīsavaṇṇanā 257. Samuṭṭhānakathāya pana karuṇāsītalabhāvena candasadisattā ‘‘buddhacande’’ti vuttaṃ, kilesatimirapahānato ‘‘buddhādicce’’ti vuttaṃ. Piṭake tīṇi desayīti yasmā te desayanti, tasmā aṅgirasopi piṭakāni

Read more

Antarapeyyālaṃ

Antarapeyyālaṃ Katipucchāvāravaṇṇanā 271.Veraṃmaṇatīti rāgādiveraṃ maṇati vināseti. Etāyāti viratiyā. Niyyānanti maggaṃ. Kāyapāgabbiyanti kāyapāgabbiyavasena pavattaṃ kāyaduccaritaṃ. 274.Sāraṇīyāti saritabbayuttā anussaraṇārahā addhāne atikkantepi na

Read more

Ekuttarikanayo

Ekuttarikanayo Ekakavāravaṇṇanā 321.Mūlavisuddhiyāantarāpattīti antarāpattiṃ āpajjitvā mūlāyapaṭikassanaṃ katvā ṭhitena āpannā. ‘‘Agghavisuddhiyā antarāpattīti sambahulā āpattiyo āpajjitvā tāsu sabbacirapaṭicchannavasena agghasamodhānaṃ gahetvā vasantena āpannāpattī’’ti

Read more