17. Mañcapīṭhādisaṅghikasenāsanesupaṭipajjitabbavinicchayakathā

17. Mañcapīṭhādisaṅghikasenāsanesupaṭipajjitabbavinicchayakathā 82. Evaṃ sahaseyyavinicchayaṃ kathetvā idāni saṅghike vihāre seyyāsu kattabbavinicchayaṃ kathetuṃ ‘‘vihāre saṅghike seyya’’ntyādimāha. Tattha samaggaṃ kammaṃ samupagacchatīti saṅgho,

Read more

19. Kappiyabhūmivinicchayakathā

19. Kappiyabhūmivinicchayakathā 101. Evaṃ catukālikavinicchayaṃ kathetvā idāni kappiyakuṭivinicchayaṃ kathetuṃ ‘‘kappiyā catubhūmiyo’’tiādimāha. Tattha kappantīti kappiyā, kappa sāmatthiyeti dhātu. Bhavanti etāsu antovutthaantopakkānīti

Read more

20. Paṭiggahaṇavinicchayakathā

20. Paṭiggahaṇavinicchayakathā 104. Evaṃ kappiyabhūmivinicchayaṃ kathetvā idāni paṭiggahaṇavinicchayaṃ kathetuṃ ‘‘khādanīyādipaṭiggāho’’tiādimāha. Tattha khādiyateti khādanīyaṃ, ṭhapetvā pañca bhojanāni sabbassa ajjhoharitabbassetaṃ adhivacanaṃ. Ādisaddena

Read more

21. Pavāraṇāvinicchayakathā

21. Pavāraṇāvinicchayakathā 116. Evaṃ paṭiggahaṇavinicchayaṃ kathetvā idāni pavāraṇāvinicchayaṃ kathetuṃ ‘‘paṭikkhepapavāraṇā’’tiādimāha. Tattha paṭikkhipanaṃ paṭikkhepo, asampaṭicchananti attho. Pavāriyate pavāraṇā, paṭisedhanantyattho. Paṭikkhepasaṅkhātā pavāraṇā

Read more

22. Pabbajjāvinicchayakathā

22. Pabbajjāvinicchayakathā 123. Evaṃ paṭikkhepapavāraṇāvinicchayaṃ kathetvā idāni pabbajjāvinicchayaṃ kathetuṃ ‘‘pabbajjāti ettha panā’’tyādimāha. Tattha paṭhamaṃ vajitabbāti pabbajjā, upasampadāto paṭhamaṃ upagacchitabbāti attho.

Read more

25. Uposathapavāraṇāvinicchayakathā

25. Uposathapavāraṇāvinicchayakathā 168. Evaṃ sīmāvinicchayaṃ kathetvā idāni uposathapavāraṇāvinicchayaṃ kathetuṃ ‘‘uposathapavāraṇāti ettha’’tyādimāha. Tattha uposathasaddo tāva – ‘‘Uddese pātimokkhassa, paṇṇattiyamuposatho; Upavāse ca

Read more

26. Vassūpanāyikavinicchayakathā

26. Vassūpanāyikavinicchayakathā 179. Evaṃ uposathapavāraṇāvinicchayaṃ kathetvā idāni vassūpanāyikavinicchayaṃ kathetuṃ ‘‘vassūpanāyikāti ettha’’tyādimāha. Tattha vasanaṃ vassaṃ. Kiṃ taṃ? Vasanakiriyā bhāvatthe ṇya-paccayavasena. Upanayanaṃ

Read more

27. Upajjhāyādivattavinicchayakathā

27. Upajjhāyādivattavinicchayakathā Upajjhāyavattakathāvaṇanā 183. Evaṃ vassūpanāyikavinicchayaṃ kathetvā idāni upajjhāyavattādivattakathaṃ kathetuṃ ‘‘vattanti etthā’’tiādimāha. Tattha vattetabbaṃ pavattetabbanti vattaṃ, saddhivihārikādīhi upajjhāyādīsu pavattetabbaṃ ābhisamācārikasīlaṃ.

Read more

28. Catupaccayabhājanīyavinicchayakathā

28. Catupaccayabhājanīyavinicchayakathā Cīvarabhājanakathāvaṇṇanā 194. Evaṃ upajjhāyādivattasaṅkhātāni cuddasa khandhakavattāni kathetvā idāni catunnaṃ paccayānaṃ bhājanaṃ kathento ‘‘catupaccayabhājana’’ntiādimāha. Tattha catūti saṅkhyāsabbanāmapadaṃ. Paṭicca eti

Read more

29. Kathinatthāravinicchayakathā

29. Kathinatthāravinicchayakathā 226. Evaṃ catupaccayabhājanavinicchayaṃ kathetvā idāni kathinavinicchayaṃ kathetumāha ‘‘kathinanti ettha panā’’tiādi. Tattha kathinanti katamaṃ kathinaṃ? Samūhapaññatti. Na hi paramatthato

Read more

30. Garubhaṇḍavinicchayakathā

30. Garubhaṇḍavinicchayakathā 227. Evaṃ kathinavinicchayaṃ kathetvā idāni garubhaṇḍādivinicchayaṃ dassetuṃ ‘‘garubhaṇḍānīti etthā’’tiādimāha. Tattha garūti – ‘‘Pume ācariyādimhi, garu mātāpitūsupi; Garu tīsu

Read more

31. Codanādivinicchayakathā

31. Codanādivinicchayakathā 230. Evaṃ garubhaṇḍavinicchayaṃ kathetvā idāni codanādivinicchayaṃ kathetuṃ ‘‘codanādivinicchayoti ettha panā’’tiādimāha. Tattha codīyate codanā, dosāropananti attho. Ādi-saddena sāraṇādayo saṅgaṇhāti.

Read more

32. Garukāpattivuṭṭhānavinicchayakathā

32. Garukāpattivuṭṭhānavinicchayakathā Paṭicchannaparivāsakathā 236. Evaṃ codanādivinicchayaṃ kathetvā idāni garukāpattivuṭṭhānavinicchayaṃ kathetuṃ ‘‘garukāpattivuṭṭhāna’’ntiādimāha. Tattha garu alahukaṃ paṭikaraṇaṃ etissā āpattiyāti garukā, āpajjitabbāti āpatti,

Read more

33. Kammākammavinicchayakathā

33. Kammākammavinicchayakathā 249. Evaṃ garukāpattivuṭṭhānavinicchayakathaṃ kathetvā idāni kammākammavinicchayakathaṃ kathetuṃ ‘‘kammākammanti ettha panā’’tiādimāha. Tattha samaggena saṅghena karīyate tanti kammaṃ, apalokanādicatubbidhavinayakammaṃ. Itarasmimpi

Read more