48. Naḷamālivaggo

48. Naḷamālivaggo 1. Naḷamāliyattheraapadānaṃ 1. ‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ; Vipinaggena gacchantaṃ, addasaṃ lokanāyakaṃ. 2. ‘‘Naḷamālaṃ gahetvāna, nikkhamanto ca tāvade; Tatthaddasāsiṃ sambuddhaṃ,

Read more

49. Paṃsukūlavaggo

49. Paṃsukūlavaggo 1. Paṃsukūlasaññakattheraapadānaṃ 1. ‘‘Tisso nāmāsi bhagavā, sayambhū aggapuggalo; Paṃsukūlaṃ ṭhapetvāna, vihāraṃ pāvisī jino. 2. ‘‘Vinataṃ [sajjitaṃ (syā.), tiyantaṃ (pī.)] dhanumādāya, bhakkhatthāya

Read more

50. Kiṅkaṇipupphavaggo

50. Kiṅkaṇipupphavaggo 1. Tikiṅkaṇipupphiyattheraapadānaṃ 1. ‘‘Kaṇikāraṃva jotantaṃ, nisinnaṃ pabbatantare; Addasaṃ virajaṃ buddhaṃ, vipassiṃ lokanāyakaṃ. 2. ‘‘Tīṇi kiṅkaṇipupphāni, paggayha abhiropayiṃ; Sambuddhamabhipūjetvā, gacchāmi

Read more

51. Kaṇikāravaggo

51. Kaṇikāravaggo 1. Tikaṇikārapupphiyattheraapadānaṃ 1. ‘‘Sumedho nāma sambuddho, bāttiṃsavaralakkhaṇo; Vivekakāmo sambuddho, himavantamupāgamiṃ. 2. ‘‘Ajjhogayha himavantaṃ, aggo kāruṇiko muni; Pallaṅkamābhujitvāna, nisīdi purisuttamo.

Read more

Sāsanapaṭṭhānaṃ

Sāsanapaṭṭhānaṃ 89. Tattha aṭṭhārasa mūlapadā kuhiṃ daṭṭhabbā? Sāsanapaṭṭhāne. Tattha katamaṃ sāsanapaṭṭhānaṃ? Saṃkilesabhāgiyaṃ suttaṃ, vāsanābhāgiyaṃ suttaṃ, nibbedhabhāgiyaṃ suttaṃ, asekkhabhāgiyaṃ suttaṃ, saṃkilesabhāgiyañca vāsanābhāgiyañca suttaṃ,

Read more