49. Paṃsukūlavaggo

49. Paṃsukūlavaggo 1. Paṃsukūlasaññakattheraapadānaṃ 1. ‘‘Tisso nāmāsi bhagavā, sayambhū aggapuggalo; Paṃsukūlaṃ ṭhapetvāna, vihāraṃ pāvisī jino. 2. ‘‘Vinataṃ [sajjitaṃ (syā.), tiyantaṃ (pī.)] dhanumādāya, bhakkhatthāya

Read more

34. Gandhodakavaggo

34. Gandhodakavaggo 1. Gandhadhūpiyattheraapadānaṃ 1. ‘‘Siddhatthassa bhagavato, gandhadhūpaṃ adāsahaṃ; Sumanehi paṭicchannaṃ, buddhānucchavikañca taṃ. 2. ‘‘Kañcanagghiyasaṅkāsaṃ, buddhaṃ lokagganāyakaṃ; Indīvaraṃva jalitaṃ, ādittaṃva hutāsanaṃ.

Read more

33. Umāpupphiyavaggo

33. Umāpupphiyavaggo 1. Umāpupphiyattheraapadānaṃ 1. ‘‘Samāhitaṃ samāpannaṃ, siddhatthamaparājitaṃ; Samādhinā upaviṭṭhaṃ, addasāhaṃ naruttamaṃ. 2. ‘‘Umāpupphaṃ gahetvāna, buddhassa abhiropayiṃ; Sabbapupphā ekasīsā, uddhaṃvaṇṭā adhomukhā.

Read more

29. Paṇṇadāyakavaggo

29. Paṇṇadāyakavaggo 1. Paṇṇadāyakattheraapadānaṃ 1. ‘‘Paṇṇasāle nisinnomhi, paṇṇabhojanabhojano; Upaviṭṭhañca maṃ santaṃ, upāgacchi mahāisi [mahāmuni (sī.)]. 2. ‘‘Siddhattho lokapajjoto, sabbalokatikicchako; Tassa paṇṇaṃ mayā

Read more

28. Suvaṇṇabibbohanavaggo

28. Suvaṇṇabibbohanavaggo 1. Suvaṇṇabibbohaniyattheraapadānaṃ 1. ‘‘Ekāsanaṃ ahamadaṃ, pasanno sehi pāṇibhi; Bibbohanañca [bimbohanañca (sī. pī.)] pādāsiṃ, uttamatthassa pattiyā. 2. ‘‘Ekanavutito kappe, bibbohanamadāsahaṃ; Duggatiṃ nābhijānāmi,

Read more