17. Cattālīsanipāto

Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Jātakapāḷi

(Dutiyo bhāgo)

17. Cattālīsanipāto

521. Tesakuṇajātakaṃ (1)

1.

‘‘Vessantaraṃ taṃ pucchāmi, sakuṇa bhaddamatthu te;

Rajjaṃ kāretukāmena, kiṃ su kiccaṃ kataṃ varaṃ’’.

2.

‘‘Cirassaṃ vata maṃ tāto, kaṃso bārāṇasiggaho;

Pamatto appamattaṃ maṃ, pitā puttaṃ acodayi.

3.

‘‘Paṭhameneva vitathaṃ, kodhaṃ hāsaṃ nivāraye;

Tato kiccāni kāreyya, taṃ vataṃ āhu khattiya.

4.

‘‘Yaṃ tvaṃ tāta tapokammaṃ [tape kammaṃ (sī. syā. pī.)], pubbe katamasaṃsayaṃ;

Ratto duṭṭho ca yaṃ kayirā, na taṃ kayirā tato puna [punaṃ (pī.)].

5.

‘‘Khattiyassa pamattassa, raṭṭhasmiṃ raṭṭhavaḍḍhana;

Sabbe bhogā vinassanti, rañño taṃ vuccate aghaṃ.

6.

‘‘Sirī tāta alakkhī ca [sirī ca tāta lakkhī ca (syā. pī.)], pucchitā etadabravuṃ;

Uṭṭhāna [uṭṭhāne (syā.)] vīriye pose, ramāhaṃ anusūyake.

7.

‘‘Usūyake duhadaye, purise kammadussake;

Kālakaṇṇī mahārāja, ramati [ramāti (ka.)] cakkabhañjanī.

8.

‘‘So tvaṃ sabbesu suhadayo [so tvaṃ sabbesaṃ suhadayo (syā. pī.), so tvaṃ sabbe suhadayo (ka.)], sabbesaṃ rakkhito bhava;

Alakkhiṃ nuda mahārāja, lakkhyā bhava nivesanaṃ.

9.

‘‘Sa lakkhīdhitisampanno, puriso hi mahaggato;

Amittānaṃ kāsipati, mūlaṃ aggañca chindati.

10.

‘‘Sakkopi hi bhūtapati, uṭṭhāne nappamajjati;

Sa kalyāṇe dhitiṃ katvā, uṭṭhāne kurute mano.

11.

‘‘Gandhabbā pitaro devā, sājīvā [sañjīvā (pī.)] honti tādino;

Uṭṭhāhato [uṭṭhahato (syā. pī.)] appamajjato [mappamajjato (ka.)], anutiṭṭhanti devatā.

12.

‘‘So appamatto akkuddho [akkuṭṭho (pī.)], tāta kiccāni kāraya;

Vāyamassu ca kiccesu, nālaso vindate sukhaṃ.

13.

‘‘Tattheva te vattapadā, esāva [esā ca (pī.)] anusāsanī;

Alaṃ mitte sukhāpetuṃ, amittānaṃ dukhāya [dukkhāya (pī.)] ca’’.

14.

‘‘Sakkhisi tvaṃ [sakkhī tuvaṃ (sī. syā. pī.)] kuṇḍalini, maññasi khattabandhuni [khattiyabandhunī (pī.)];

Rajjaṃ kāretukāmena, kiṃ su kiccaṃ kataṃ varaṃ’’.

15.

‘‘Dveva tāta padakāni, yattha [yesu (pī.)] sabbaṃ patiṭṭhitaṃ;

Aladdhassa ca yo lābho, laddhassa cānurakkhaṇā.

16.

‘‘Amacce tāta jānāhi, dhīre atthassa kovide;

Anakkhā kitave tāta, asoṇḍe avināsake.

17.

‘‘Yo ca taṃ tāta rakkheyya, dhanaṃ yañceva te siyā;

Sūtova rathaṃ saṅgaṇhe, so te kiccāni kāraye.

18.

‘‘Susaṅgahitantajano, sayaṃ vittaṃ avekkhiya;

Nidhiñca iṇadānañca, na kare parapattiyā.

19.

‘‘Sayaṃ āyaṃ vayaṃ [āyavayaṃ (pī.)] jaññā, sayaṃ jaññā katākataṃ;

Niggaṇhe niggahārahaṃ, paggaṇhe paggahārahaṃ.

20.

‘‘Sayaṃ jānapadaṃ atthaṃ, anusāsa rathesabha;

Mā te adhammikā yuttā, dhanaṃ raṭṭhañca nāsayuṃ.

21.

‘‘Mā ca vegena kiccāni, karosi [kāresi (sī. syā. pī.)] kārayesi vā;

Vegasā hi kataṃ kammaṃ, mando pacchānutappati.

22.

‘‘Mā te adhisare muñca, subāḷhamadhikodhitaṃ [kopitaṃ (sī. syā.)];

Kodhasā hi bahū phītā, kulā akulataṃ gatā.

23.

‘‘Mā tāta issaromhīti, anatthāya patārayi;

Itthīnaṃ purisānañca, mā te āsi dukhudrayo.

24.

‘‘Apetalomahaṃsassa, rañño kāmānusārino;

Sabbe bhogā vinassanti, rañño taṃ vuccate aghaṃ.

25.

‘‘Tattheva te vattapadā, esāva anusāsanī;

Dakkhassudāni puññakaro, asoṇḍo avināsako;

Sīlavāssu [sīlavāssa (ṭīkā)] mahārāja, dussīlo vinipātiko’’ [vinipātako (pī.)].

26.

‘‘Apucchimha kosiyagottaṃ [apucchimhā kosiyagottaṃ (syā.), apucchamhāpi kosikaṃ (pī.)], kuṇḍaliniṃ tatheva ca;

Tvaṃ dāni vadehi jambuka [jambuka tvaṃ dāni vadehi (syā. pī.)], balānaṃ balamuttamaṃ’’.

27.

‘‘Balaṃ pañcavidhaṃ loke, purisasmiṃ mahaggate;

Tattha bāhubalaṃ nāma, carimaṃ vuccate balaṃ.

28.

‘‘Bhogabalañca dīghāvu, dutiyaṃ vuccate balaṃ;

Amaccabalañca dīghāvu, tatiyaṃ vuccate balaṃ.

29.

‘‘Abhijaccabalaṃ ceva, taṃ catutthaṃ asaṃsayaṃ;

Yāni cetāni sabbāni, adhigaṇhāti paṇḍito.

30.

‘‘Taṃ balānaṃ balaṃ seṭṭhaṃ, aggaṃ paññābaṃ balaṃ [varaṃ (sī.)];

Paññābalenupatthaddho, atthaṃ vindati paṇḍito.

31.

‘‘Api ce labhati mando, phītaṃ dharaṇimuttamaṃ;

Akāmassa pasayhaṃ vā, añño taṃ paṭipajjati.

32.

‘‘Abhijātopi ce hoti, rajjaṃ laddhāna khattiyo;

Duppañño hi kāsipati, sabbenapi na jīvati.

33.

‘‘Paññāva sutaṃ vinicchinī [paññā sutavinicchinī (syā. pī.)], paññā kitti silokavaḍḍhanī [vaddhanī (pī.)];

Paññāsahito naro idha, api dukkhe sukhāni vindati.

34.

‘‘Paññañca kho asussūsaṃ, na koci adhigacchati;

Bahussutaṃ anāgamma, dhammaṭṭhaṃ avinibbhujaṃ.

35.

‘‘Yo ca dhammavibhaṅgaññū [yo dhammañca vibhāgaññū (pī.)], kāluṭṭhāyī matandito;

Anuṭṭhahati kālena, kammaphalaṃ tassa ijjhati [kammaphalaṃ tassijjhati, phalaṃ tassa samijjhati (ka.)].

36.

‘‘Anāyatana [nā’nāyatana (pī.)] sīlassa, anāyatana [nā’nāyatana (pī.)] sevino;

Na nibbindiyakārissa, sammadattho vipaccati.

37.

‘‘Ajjhattañca payuttassa, tathāyatanasevino;

Anibbindiyakārissa, sammadattho vipaccati.

38.

‘‘Yogappayogasaṅkhātaṃ, sambhatassānurakkhaṇaṃ;

Tāni tvaṃ tāta sevassu, mā akammāya randhayi;

Akammunā hi dummedho, naḷāgāraṃva sīdati’’.

39.

‘‘Dhammaṃ cara mahārāja, mātāpitūsu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

40.

‘‘Dhammaṃ cara mahārāja, puttadāresu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

41.

‘‘Dhammaṃ cara mahārāja, mittāmaccesu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

42.

‘‘Dhammaṃ cara mahārāja, vāhanesu balesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

43.

‘‘Dhammaṃ cara mahārāja, gāmesu nigamesu ca…pe….

44.

‘‘Dhammaṃ cara mahārāja, raṭṭhesu [raṭṭhe (pī.)] janapadesu ca…pe….

45.

‘‘Dhammaṃ cara mahārāja, samaṇa [samaṇe (syā. ka.)] brāhmaṇesu ca…pe….

46.

‘‘Dhammaṃ cara mahārāja, migapakkhīsu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

47.

‘‘Dhammaṃ cara mahārāja, dhammo ciṇṇo sukhāvaho [dhammo suciṇṇo sukhamāvahati (ka.)];

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

48.

‘‘Dhammaṃ cara mahārāja, saindā [indo (pī.), sindā (ka.)] devā sabrahmakā;

Suciṇṇena divaṃ pattā, mā dhammaṃ rāja pāmado [pamādo (pī. ka.)].

49.

‘‘Tattheva te [vete (pī.)] vattapadā, esāva [esā ca (pī.)] anusāsanī;

Sappaññasevī kalyāṇī, samattaṃ sāma [sāmaṃ (ka.)] taṃ vidū’’ti.

Tesakuṇajātakaṃ paṭhamaṃ.

522. Sarabhaṅgajātakaṃ (2)

50.

‘‘Alaṅkatā kuṇḍalino suvatthā, veḷuriyamuttātharukhaggabandhā [baddhā (pī.)];

Rathesabhā tiṭṭhatha ke nu tumhe, kathaṃ vo jānanti manussaloke’’.

51.

‘‘Ahamaṭṭhako bhīmaratho panāyaṃ, kāliṅgarājā pana uggatoyaṃ [uggato ayaṃ (pī.), uggatāyaṃ (ka.)];

Susaññatānaṃ isīnaṃ [susaññatānisinaṃ (pī.)] dassanāya, idhāgatā pucchitāyemha pañhe’’.

52.

‘‘Vehāyasaṃ tiṭṭhasi [tiṭṭhati (pī.)] antalikkhe, pathaddhuno pannaraseva cando;

Pucchāmi taṃ yakkha mahānubhāva, kathaṃ taṃ jānanti manussaloke’’.

53.

‘‘Yamāhu devesu sujampatīti, maghavāti taṃ āhu manussaloke;

Sa devarājā idamajja patto, susaññatānaṃ isīnaṃ dassanāya’’.

54.

‘‘Dūre sutā no isayo samāgatā, mahiddhikā iddhiguṇūpapannā;

Vandāmi te ayire pasannacitto, ye jīvalokettha manussaseṭṭhā’’.

55.

Gandho isīnaṃ ciradikkhitānaṃ [dakkhitānaṃ (syā. pī.)], kāyā cuto gacchati mālutena;

Ito paṭikkamma sahassanetta, gandho isīnaṃ asuci devarāja’’.

56.

‘‘Gandho isīnaṃ ciradikkhitānaṃ, kāyā cuto gacchatu mālutena;

Vicitrapupphaṃ surabhiṃva mālaṃ, gandhañca etaṃ pāṭikaṅkhāma bhante;

Na hettha devā paṭikkūlasaññino’’.

57.

‘‘Purindado bhūtapatī yasassī, devānamindo sakko [idaṃ padaṃ natthi (sī. syā. pī. potthakesu)] maghavā sujampati;

Sa devarājā asuragaṇappamaddano, okāsamākaṅkhati pañha pucchituṃ.

58.

‘‘Ko nevimesaṃ idha paṇḍitānaṃ, pañhe puṭṭho nipuṇe byākarissati;

Tiṇṇañca raññaṃ manujādhipānaṃ, devānamindassa ca vāsavassa’’.

59.

‘‘Ayaṃ isi [isī (sī. pī.)] sarabhaṅgo tapassī [yasassī (sī.)], yato jāto virato methunasmā;

Āceraputto [ācariyaputto (pī. ka.)] suvinītarūpo, so nesaṃ pañhāni viyākarissati’’.

60.

‘‘Koṇḍañña pañhāni viyākarohi, yācanti taṃ isayo sādhurūpā;

Koṇḍañña eso manujesu dhammo, yaṃ vuddha [vaddha (pī.), buddha (ka.)] māgacchati esa bhāro’’.

61.

‘‘Katāvakāsā pucchantu bhonto, yaṃ kiñci pañhaṃ manasābhipatthitaṃ;

Ahañhi taṃ taṃ vo viyākarissaṃ, ñatvā sayaṃ lokamimaṃ parañca’’.

62.

‘‘Tato ca maghavā sakko, atthadassī purindado;

Apucchi paṭhamaṃ pañhaṃ, yañcāsi abhipatthitaṃ’’.

63.

‘‘Kiṃ sū vadhitvā na kadāci socati, kissappahānaṃ isayo vaṇṇayanti;

Kassīdha vuttaṃ pharusaṃ khametha, akkhāhi me koṇḍañña etamatthaṃ’’.

64.

‘‘Kodhaṃ vadhitvā na kadāci socati, makkhappahānaṃ isayo vaṇṇayanti;

Sabbesaṃ vuttaṃ pharusaṃ khametha, etaṃ khantiṃ uttamamāhu santo’’.

65.

‘‘Sakkā ubhinnaṃ [hi dvinnaṃ (pī.)] vacanaṃ titikkhituṃ, sadisassa vā seṭṭhatarassa [seṭṭhanarassa (pī.)] vāpi;

Kathaṃ nu hīnassa vaco khametha, akkhāhi me koṇḍañña etamatthaṃ’’.

66.

‘‘Bhayā hi seṭṭhassa vaco khametha, sārambhahetū pana sādisassa;

Yo cīdha hīnassa vaco khametha, etaṃ khantiṃ uttamamāhu santo’’.

67.

‘‘Kathaṃ vijaññā catupattharūpaṃ [catumaṭṭharūpaṃ (syā. pī.)], seṭṭhaṃ sarikkhaṃ athavāpi hīnaṃ;

Virūparūpena caranti santo, tasmā hi sabbesaṃ vaco khametha’’.

68.

‘‘Na hetamatthaṃ mahatīpi senā, sarājikā yujjhamānā labhetha;

Yaṃ khantimā sappuriso labhetha, khantī balassūpasamanti verā’’.

69.

‘‘Subhāsitaṃ te anumodiyāna, aññaṃ taṃ pucchāmi tadiṅgha brūhi;

Yathā ahuṃ [ahū (sī. syā. pī.)] daṇḍakī nāḷikero [nāḷikīro (sī. syā. pī.)], athajjuno kalābu cāpi rājā;

Tesaṃ gatiṃ brūhi supāpakamminaṃ, katthūpapannā isinaṃ viheṭhakā’’.

70.

‘‘Kisañhi [kisaṃpi (pī.)] vacchaṃ avakiriya daṇḍakī, ucchinnamūlo sajano saraṭṭho;

Kukkuḷanāme nirayamhi paccati, tassa phuliṅgāni patanti kāye.

71.

‘‘Yo saññate pabbajite aheṭhayi [avañcasi (pī.)], dhammaṃ bhaṇante samaṇe adūsake;

Taṃ nāḷikeraṃ sunakhā parattha, saṅgamma khādanti viphandamānaṃ.

72.

‘‘Athajjuno niraye sattisūle, avaṃsiro patito uddhaṃpādo [uddhapādo (syā.), addhapādo (pī.)];

Aṅgīrasaṃ gotamaṃ heṭhayitvā, khantiṃ tapassiṃ cirabrahmacāriṃ.

73.

‘‘Yo khaṇḍaso pabbajitaṃ achedayi, khantiṃ vadantaṃ samaṇaṃ adūsakaṃ;

Kalābuvīciṃ upapajja paccati, mahāpatāpaṃ [mahābhitāpaṃ (pī.)] kaṭukaṃ bhayānakaṃ.

74.

‘‘Etāni sutvā nirayāni paṇḍito, aññāni pāpiṭṭhatarāni cettha;

Dhammaṃ care samaṇabrāhmaṇesu, evaṅkaro saggamupeti ṭhānaṃ’’.

75.

‘‘Subhāsitaṃ te anumodiyāna, aññaṃ taṃ pucchāmi tadiṅgha brūhi;

Kathaṃvidhaṃ sīlavantaṃ vadanti, kathaṃvidhaṃ paññavantaṃ vadanti;

Kathaṃvidhaṃ sappurisaṃ vadanti, kathaṃvidhaṃ no siri no jahāti’’.

76.

‘‘Kāyena vācāya ca yo’dha [yo ca (pī.)] saññato, manasā ca kiñci na karoti pāpaṃ;

Na attahetū alikaṃ bhaṇeti [bhaṇāti (sī. syā. pī.)], tathāvidhaṃ sīlavantaṃ vadanti.

77.

‘‘Gambhīrapañhaṃ manasābhicintayaṃ [manasā vicintayaṃ (sī.)], nāccāhitaṃ kamma karoti luddaṃ;

Kālāgataṃ [kālābhataṃ (pī.)] atthapadaṃ na riñcati, tathāvidhaṃ paññavantaṃ vadanti.

78.

‘‘Yo ve kataññū katavedi dhīro, kalyāṇamitto daḷhabhatti ca hoti;

Dukhitassa sakkacca karoti kiccaṃ, tathāvidhaṃ sappurisaṃ vadanti.

79.

‘‘Etehi sabbehi guṇehupeto, saddho mudū saṃvibhāgī vadaññū;

Saṅgāhakaṃ sakhilaṃ saṇhavācaṃ, tathāvidhaṃ no siri no jahāti’’.

80.

‘‘Subhāsitaṃ te anumodiyāna, aññaṃ taṃ pucchāmi tadiṅgha brūhi;

Sīlaṃ siriñcāpi satañca dhammaṃ, paññañca kaṃ seṭṭhataraṃ vadanti’’.

81.

‘‘Paññā hi seṭṭhā kusalā vadanti, nakkhattarājāriva tārakānaṃ;

Sīlaṃ sīrī cāpi satañca dhammo [dhammā (pī.)], anvāyikā paññavato bhavanti’’.

82.

‘‘Subhāsitaṃ te anumodiyāna, aññaṃ taṃ pucchāmi tadiṅgha brūhi;

Kathaṃkaro kintikaro kimācaraṃ, kiṃ sevamāno labhatīdha paññaṃ;

Paññāya dānippaṭipaṃ [dāni paṭipadaṃ (sī. syā. pī.)] vadehi, kathaṃkaro paññavā hoti macco’’.

83.

‘‘Sevetha vuddhe nipuṇe bahussute, uggāhako ca paripucchako siyā;

Suṇeyya sakkacca subhāsitāni, evaṃkaro paññavā hoti macco.

84.

‘‘ Paññavā kāmaguṇe avekkhati, aniccato dukkhato rogato ca;

Evaṃ vipassī pajahāti chandaṃ, dukkhesu kāmesu mahabbhayesu.

85.

‘‘Sa vītarāgo pavineyya dosaṃ, mettaṃ [metta (syā. ka.)] cittaṃ bhāvaye [bhāveyya (sī. syā. ka.)] appamāṇaṃ;

Sabbesu bhūtesu nidhāya daṇḍaṃ, anindito brahmamupeti ṭhānaṃ’’.

86.

‘‘Mahatthiyaṃ [mahiddhiyaṃ (sī. syā. pī.)] āgamanaṃ ahosi, tavamaṭṭhakā [maṭṭhaka (sī. syā. ka.)] bhīmarathassa cāpi;

Kāliṅgarājassa ca uggatassa, sabbesa vo kāmarāgo pahīno’’.

87.

‘‘Evametaṃ paracittavedi, sabbesa no kāmarāgo pahīno;

Karohi okāsamanuggahāya, yathā gatiṃ te abhisambhavema’’.

88.

‘‘Karomi okāsamanuggahāya, tathā hi vo kāmarāgo pahīno;

Pharātha kāyaṃ vipulāya pītiyā, yathā gatiṃ me abhisambhavetha’’.

89.

‘‘Sabbaṃ karissāma tavānusāsaniṃ, yaṃ yaṃ tuvaṃ vakkhasi bhūripañña;

Pharāma kāyaṃ vipulāya pītiyā, yathā gatiṃ te abhisambhavema’’.

90.

‘‘Katāya [katāyaṃ (sī. pī.)] vacchassa kisassa pūjā, gacchantu bhonto isayo sādhurūpā;

Jhāne ratā hotha sadā samāhitā, esā ratī pabbajitassa seṭṭhā’’.

91.

‘‘Sutvāna gāthā paramatthasaṃhitā, subhāsitā isinā paṇḍitena;

Te vedajātā anumodamānā, pakkāmu [pakkamu (ka.)] devā devapuraṃ yasassino.

92.

‘‘Gāthā imā atthavatī subyañjanā, subhāsitā isinā paṇḍitena;

Yo kocimā aṭṭhikatvā [aṭṭhiṃ katvā (ka.)] suṇeyya, labhetha pubbāpariyaṃ visesaṃ;

Laddhāna pubbāpariyaṃ visesaṃ, adassanaṃ maccurājassa gacche’’.

93.

‘‘Sālissaro sāriputto, meṇḍissaro ca kassapo;

Pabbato anuruddho ca, kaccāyano ca devalo [devilo (syā. ka.)].

94.

‘‘Anusisso ca ānando, kisavaccho ca kolito;

Nārado udāyī thero [nārado puṇṇo mantānīputto (sī.)], parisā buddhaparisā;

Sarabhaṅgo lokanātho, evaṃ dhāretha jātaka’’nti.

Sarabhaṅgajātakaṃ dutiyaṃ.

523. Alambusājātakaṃ (3)

95.

‘‘Atha bravi brahā indo, vatrabhū jayataṃ pitā;

Devakaññaṃ parābhetvā, sudhammāyaṃ alambusaṃ.

96.

‘‘Misse devā taṃ yācanti, tāvatiṃsā saindakā;

Isippalobhane [isipalobhike (sī. syā.), isiṃ palobhike (pī.)] gaccha, isisiṅgaṃ alambuse.

97.

‘‘Purāyaṃ amhe acceti [nācceti (syā. ka.)], vattavā [vatavā (sī. syā. pī.)] brahmacariyavā;

Nibbānābhirato vuddho [vaddho (pī.), buddho (syā. ka.)], tassa maggāni āvara’’.

98.

‘‘Devarāja kimeva tvaṃ, mameva tuvaṃ sikkhasi;

Isippalobhane [isipalobhike (sī. syā.), isiṃ palobhike (pī.)] gaccha, santi aññāpi accharā.

99.

‘‘Mādisiyo pavarā ceva, asoke nandane vane;

Tāsampi hotu pariyāyo, tāpi yantu palobhanā’’ [palobhikā (syā. pī.)].

100.

‘‘Addhā hi saccaṃ bhaṇasi, santi aññāpi accharā;

Tādisiyo pavarā ceva, asoke nandane vane.

101.

‘‘Na tā evaṃ pajānanti, pāricariyaṃ pumaṃ gatā;

Yādisaṃ tvaṃ pajānāsi, nāri sabbaṅgasobhane.

102.

‘‘Tvameva gaccha kalyāṇi, itthīnaṃ pavarā casi;

Taveva vaṇṇarūpena, savasamānayissasi’’ [vasamānāpayissasi (syā.), vasamānāmayissasi (pī.), taṃ vasamānayissasi (ka.)].

103.

‘‘Na vāhaṃ na gamissāmi, devarājena pesitā;

Vibhemi cetaṃ āsāduṃ, uggatejo hi brāhmaṇo.

104.

‘‘Aneke nirayaṃ pattā, isimāsādiyā janā;

Āpannā mohasaṃsāraṃ, tasmā lomāni haṃsaye’’.

105.

‘‘Idaṃ vatvāna pakkāmi, accharā kāmavaṇṇinī;

Missā missitu [missetu (sī. syā. pī.)] micchantī, isisiṅgaṃ alambusā.

106.

‘‘Sā ca taṃ vanamogayha, isisiṅgena rakkhitaṃ;

Bimbajālakasañchannaṃ , samantā aḍḍhayojanaṃ.

107.

‘‘Pātova pātarāsamhi, udaṇhasamayaṃ [udayasamayaṃ (syā.), udantasamayaṃ (ka.)] pati;

Aggiṭṭhaṃ parimajjantaṃ, isisiṅgaṃ upāgami’’.

108.

‘‘Kā nu vijjurivābhāsi, osadhī viya tārakā;

Vicittahatthābharaṇā [vicittavatthābharaṇā (sī.)], āmuttamaṇikuṇḍalā [āmukkamaṇikuṇḍalā (?)].

109.

‘‘Ādiccavaṇṇasaṅkāsā, hemacandanagandhinī;

Saññatūrū mahāmāyā, kumārī cārudassanā.

110.

‘‘Vilaggā [vilākā (sī. syā. pī.)] mudukā suddhā, pādā te suppatiṭṭhitā;

Gamanā kāmanīyā [kamanā kamanīyā (sī. pī.)] te, harantiyeva me mano.

111.

‘‘Anupubbāva te ūrū, nāganāsasamūpamā;

Vimaṭṭhā tuyhaṃ sussoṇī, akkhassa phalakaṃ yathā.

112.

‘‘Uppalasseva kiñjakkhā, nābhi te sādhu saṇṭhitā;

Pūrā kaṇhañjanasseva, dūrato paṭidissati.

113.

‘‘Duvidhā jātā urajā, avaṇṭā sādhu paccudā;

Payodharā apatitā [appatītā (sī. syā. pī.)], aḍḍhalābusamā thanā.

114.

‘‘Dīghā kambutalābhāsā, gīvā eṇeyyakā yathā;

Paṇḍarāvaraṇā vaggu, catutthamanasannibhā.

115.

‘‘Uddhaggā ca adhaggā ca, dumaggaparimajjitā;

Duvijā nelasambhūtā, dantā tava sudassanā.

116.

‘‘Apaṇḍarā lohitantā, jiñjūka [jiñjuka (sī. syā. pī.)] phalasannibhā;

Āyatā ca visālā ca, nettā tava sudassanā.

117.

‘‘Nātidīghā susammaṭṭhā, kanakabyā [kanakaggā (pī.)] samocitā;

Uttamaṅgaruhā tuyhaṃ, kesā candanagandhikā.

118.

‘‘Yāvatā kasigorakkhā, vāṇijānaṃ [vaṇijānaṃ (pī.)] ca yā gati;

Isīnañca parakkantaṃ, saññatānaṃ tapassinaṃ.

119.

‘‘Na te samasamaṃ passe, asmiṃ pathavi [puthuvi (pī.)] maṇḍale;

Ko vā tvaṃ kassa vā putto, kathaṃ jānemu taṃ mayaṃ’’.

120.

‘‘Na pañhakālo bhaddante, kassapevaṃ gate sati;

Ehi samma ramissāma, ubho asmākamassame;

Ehi taṃ upagūhissaṃ [upaguyhissaṃ (syā.)], ratīnaṃ kusalo bhava’’.

121.

‘‘Idaṃ vatvāna pakkāmi, accharā kāmavaṇṇinī;

Missā missitumicchantī, isisiṅgaṃ alambusā’’.

122.

‘‘So ca vegena nikkhamma, chetvā dandhaparakkamaṃ [dandhapadakkamaṃ (ka.)];

Tamuttamāsu veṇīsu, ajjhappatto [ajjhāpatto (pī.)] parāmasi;

123.

‘‘Tamudāvatta kalyāṇī, palissaji susobhanā [susobhaṇī (syā. ka.)];

Cavitamhi [cavi tamhā (syā. ka.)] brahmacariyā, yathā taṃ atha tositā.

124.

‘‘Manasā agamā indaṃ, vasantaṃ nandane vane;

Tassā saṅkappamaññāya, maghavā devakuñjaro.

125.

‘‘Pallaṅkaṃ pahiṇī khippaṃ, sovaṇṇaṃ sopavāhanaṃ;

Sauttaracchadapaññāsaṃ, sahassapaṭiyatthataṃ [paṭikatthataṃ (sī.)].

126.

‘‘Tamenaṃ tattha dhāresi, ure katvāna sobhanā;

Yathā ekamuhuttaṃva, tīṇi vassāni dhārayi.

127.

‘‘Vimado tīhi vassehi, pabujjhitvāna brāhmaṇo;

Addasāsi harita [harī (pī.)] rukkhe, samantā aggiyāyanaṃ.

128.

‘‘Navapattavanaṃ phullaṃ, kokilaggaṇaghositaṃ;

Samantā paviloketvā, rudaṃ assūni vattayi.

129.

‘‘Na juhe na jape [jappe (ka.)] mante, aggihuttaṃ pahāpitaṃ;

Ko nu me pāricariyāya, pubbe cittaṃ palobhayi.

130.

‘‘Araññe me viharato, yo me tejā ha sambhutaṃ [sambhataṃ (pī.)];

Nānāratnaparipūraṃ, nāvaṃva gaṇhi aṇṇave’’.

131.

‘‘Ahaṃ te pāricariyāya, devarājena pesitā;

Avadhiṃ [avadhī (syā. pī. ka.)] cittaṃ cittena, pamādo [pamādā (syā. pī.)] tvaṃ na bujjhasi’’.

132.

‘‘Imāni kira maṃ tāto, kassapo anusāsati;

Kamalāsadisitthiyo [sarisitthiyo (syā. pī.)], tāyo bujjhesi māṇava.

133.

‘‘Ure gaṇḍāyo bujjhesi, tāyo bujjhesi māṇava;

Iccānusāsi maṃ tāto, yathā maṃ anukampako.

134.

‘‘Tassāhaṃ vacanaṃ nākaṃ, pitu vuddhassa sāsanaṃ;

Araññe nimmanussamhi, svajja jhāyāmi [svājjajjhāyāmi (sī. pī.)] ekako.

135.

‘‘Sohaṃ tathā karissāmi, dhiratthu jīvitena me;

Puna vā tādiso hessaṃ, maraṇaṃ me bhavissati’’.

136.

‘‘Tassa tejaṃ [tejañca (sī. pī.)] vīriyañca, dhitiṃ [dhitiñca (pī.)] ñatvā avaṭṭhitaṃ [suvaḍḍhitaṃ (sī.)];

Sirasā aggahī pāde, isisiṅgaṃ alambusā.

137.

‘‘Mā me kujjha [kujjhi (pī.)] mahāvīra, mā me kujjha [kujjhi (pī.)] mahāise;

Mahā attho mayā ciṇṇo, tidasānaṃ yasassinaṃ;

Tayā saṃkampitaṃ āsi, sabbaṃ devapuraṃ tadā’’.

138.

‘‘Tāvatiṃsā ca ye devā, tidasānañca vāsavo;

Tvañca bhadde sukhī hohi, gaccha kaññe yathāsukhaṃ’’.

139.

‘‘Tassa pāde gahetvāna, katvā ca naṃ padakkhiṇaṃ;

Añjaliṃ paggahetvāna, tamhā ṭhānā apakkami.

140.

‘‘Yo ca tassāsi pallaṅko, sovaṇṇo sopavāhano;

Sauttaracchadapaññāso, sahassapaṭiyatthato;

Tameva pallaṅkamāruyha, agā devāna santike.

141.

‘‘Tamokkamiva āyantiṃ, jalantiṃ vijjutaṃ yathā;

Patīto sumano vitto, devindo adadā varaṃ’’.

142.

‘‘Varañce me ado sakka, sabbabhūtānamissara;

Nisippalobhikā [na isipalobhikā (syā.), na isipalobhiyaṃ (pī.)] gacche, etaṃ sakka varaṃ vare’’ti.

Alambusājātakaṃ tatiyaṃ.

524. Saṅkhapālajātakaṃ (4)

143.

‘‘Ariyāvakāsosi pasannanetto, maññe bhavaṃ pabbajito kulamhā;

Kathaṃ nu vittāni pahāya bhoge, pabbaji nikkhamma gharā sapañña’’ [sapañño (syā.), sapaññā (pī.)].

144.

‘‘Sayaṃ vimānaṃ naradeva disvā, mahānubhāvassa mahoragassa;

Disvāna puññāna mahāvipākaṃ, saddhāyahaṃ pabbajitomhi rāja’’.

145.

‘‘Na kāmakāmā na bhayā na dosā, vācaṃ musā pabbajitā bhaṇanti;

Akkhāhi me pucchito etamatthaṃ, sutvāna me jāyihitippasādo’’.

146.

‘‘Vāṇijja [vaṇijja (pī.)] raṭṭhādhipa gacchamāno, pathe addasāsimhi bhojaputte [milācaputte (sī. pī.)];

Pavaddhakāyaṃ uragaṃ mahantaṃ, ādāya gacchante pamodamāne’’.

147.

‘‘Sohaṃ samāgamma janinda tehi, pahaṭṭhalomo avacamhi bhīto;

Kuhiṃ ayaṃ nīyati [niyyati (ka.)] bhīmakāyo, nāgena kiṃ kāhatha bhojaputtā.

148.

‘‘Nāgo ayaṃ nīyati bhojanatthā [bhojanatthaṃ (sī. syā. pī.)], pavaddhakāyo urago mahanto;

Sāduñca thūlañca muduñca maṃsaṃ, na tvaṃ rasaññāsi videhaputta.

149.

‘‘Ito mayaṃ gantvā sakaṃ niketaṃ [niketanaṃ (pī.)], ādāya satthāni vikopayitvā;

Maṃsāni bhokkhāma [bhakkhāma (syā.)] pamodamānā, mayañhi ve sattavo pannagānaṃ.

150.

‘‘Sace ayaṃ nīyati bhojanatthā, pavaddhakāyo urago mahanto;

Dadāmi vo balibaddāni [balivaddāni (pī.)] soḷasa, nāgaṃ imaṃ muñcatha bandhanasmā.

151.

‘‘Addhā hi no bhakkho ayaṃ manāpo, bahū ca no uragā bhuttapubbā [bahuṃ ca no urago bhuttapubbo (ka.)];

Karoma te taṃ vacanaṃ aḷāra [āḷāra (ka.) evamuparipi], mittañca no hohi videhaputta.

152.

‘‘Tadassu te bandhanā mocayiṃsu, yaṃ natthuto paṭimokkassa pāse;

Mutto ca so bandhanā nāgarājā, pakkāmi pācīnamukho muhuttaṃ.

153.

‘‘Gantvāna pācīnamukho muhuttaṃ, puṇṇehi nettehi palokayī maṃ;

Tadāssahaṃ piṭṭhito anvagacchiṃ, dasaṅguliṃ añjaliṃ paggahetvā.

154.

‘‘Gaccheva kho tvaṃ taramānarūpo, mā taṃ amittā punaraggahesuṃ;

Dukkho hi luddehi punā samāgamo, adassanaṃ bhojaputtāna gaccha.

155.

‘‘Agamāsi so rahadaṃ vippasannaṃ, nīlobhāsaṃ ramaṇīyaṃ sutitthaṃ;

Samotataṃ [samonataṃ (syā. ka.)] jambuhi vetasāhi, pāvekkhi nittiṇṇabhayo patīto.

156.

‘‘So taṃ pavissa na cirassa nāgo, dibbena me pāturahuṃ janinda;

Upaṭṭhahī maṃ pitaraṃva putto, hadayaṅgamaṃ kaṇṇasukhaṃ bhaṇanto.

157.

‘‘Tvaṃ mesi mātā ca pitā [pitā ca (pī.)] aḷāra, abbhantaro pāṇadado sahāyo;

Sakañca iddhiṃ paṭilābhakosmi [paṭilābhitosmi (pī.)], aḷāra passa me nivesanāni;

Pahūtabhakkhaṃ bahuannapānaṃ, masakkasāraṃ viya vāsavassa’’.

158.

‘‘Taṃ bhūmibhāgehi upetarūpaṃ, asakkharā ceva mudū subhā ca;

Nīcattiṇā [nīcā tiṇā (syā. pī.)] apparajā ca bhūmi, pāsādikā yattha jahanti sokaṃ.

159.

‘‘Anāvakulā veḷuriyūpanīlā, catuddisaṃ ambavanaṃ surammaṃ;

Pakkā ca pesī ca phalā suphullā, niccotukā dhārayantī phalāni.

160.

‘‘Tesaṃ vanānaṃ naradeva majjhe, nivesanaṃ bhassarasannikāsaṃ;

Rajataggaḷaṃ sovaṇṇamayaṃ uḷāraṃ, obhāsatī vijjurivantalikkhe.

161.

‘‘Maṇīmayā soṇṇamayā [sovaṇṇamayā (sī. syā. pī.)] uḷārā, anekacittā satataṃ sunimmitā;

Paripūrā kaññāhi alaṅkatābhi, suvaṇṇakāyūradharāhi rāja.

162.

‘‘So saṅkhapālo taramānarūpo, pāsādamāruyha anomavaṇṇo;

Sahassathambhaṃ atulānubhāvaṃ, yatthassa bhariyā mahesī ahosi.

163.

‘‘Ekā ca nārī taramānarūpā, ādāya veḷuriyamayaṃ mahagghaṃ;

Subhaṃ maṇiṃ jātimantūpapannaṃ, acoditā āsanamabbhihāsi.

164.

‘‘Tato maṃ urago hatthe gahetvā, nisīdayī pāmukhaāsanasmiṃ;

Idamāsanaṃ atra bhavaṃ nisīdatu, bhavañhi me aññataro garūnaṃ.

165.

‘‘Aññā ca nārī taramānarūpā, ādāya vāriṃ upasaṅkamitvā;

Pādāni pakkhālayī me janinda, bhariyāva [bhariyā ca (pī.)] bhattū patino piyassa.

166.

‘‘Aparā ca nārī taramānarūpā, paggayha sovaṇṇamayāya [sovaṇṇamayā (pī.)] pātiyā;

Anekasūpaṃ vividhaṃ viyañjanaṃ, upanāmayī bhatta manuññarūpaṃ.

167.

‘‘Turiyehi [tūriyehi (ka.)] maṃ bhārata bhuttavantaṃ, upaṭṭhahuṃ bhattu mano viditvā;

Tatuttariṃ [taduttariṃ (ka.)] maṃ nipatī mahantaṃ, dibbehi kāmehi anappakehi.

168.

‘‘Bhariyā mametā tisatā aḷāra, sabbattamajjhā padumuttarābhā;

Aḷāra etāssu te kāmakārā, dadāmi te tā paricārayassu.

169.

‘‘Saṃvaccharaṃ dibbarasānubhutvā, tadāssuhaṃ [tadassahaṃ (pī.)] uttarimajjhabhāsiṃ [uttari paccabhāsiṃ (sī. syā.), uttariṃ paccabhāsiṃ (pī.)];

Nāgassidaṃ kinti kathañca laddhaṃ, kathajjhagamāsi vimānaseṭṭhaṃ’’.

170.

‘‘Adhicca laddhaṃ pariṇāmajaṃ te, sayaṃkataṃ udāhu devehi dinnaṃ;

Pucchāmi taṃ [te (pī.)] nāgarājetamatthaṃ, kathajjhagamāsi vimānaseṭṭhaṃ’’.

171.

‘‘Nādhicca laddhaṃ na pariṇāmajaṃ me, na sayaṃkataṃ nāpi devehi dinnaṃ;

Sakehi kammehi apāpakehi, puññehi me laddhamidaṃ vimānaṃ’’.

172.

‘‘Kiṃ te vataṃ kiṃ pana brahmacariyaṃ, kissa suciṇṇassa ayaṃ vipāko;

Akkhāhi me nāgarājetamatthaṃ, kathaṃ nu te laddhamidaṃ vimānaṃ’’.

173.

‘‘Rājā ahosiṃ magadhānamissaro, duyyodhano nāma mahānubhāvo;

So ittaraṃ jīvitaṃ saṃviditvā, asassataṃ vipariṇāmadhammaṃ.

174.

‘‘Annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsiṃ [adāsi (pī.)];

Opānabhūtaṃ me gharaṃ tadāsi, santappitā samaṇabrāhmaṇā ca.

175.

[ayaṃ gāthā pī. potthake natthi] ‘‘Mālañca gandhañca vilepanañca, padīpiyaṃ [padīpayaṃ (syā. ka.)] yānamupassayañca;

Acchādanaṃ seyyamathannapānaṃ, sakkacca dānāni adamha tattha [ayaṃ gāthā pī. potthake natthi].

176.

‘‘Taṃ me vataṃ taṃ pana brahmacariyaṃ, tassa suciṇṇassa ayaṃ vipāko;

Teneva me laddhamidaṃ vimānaṃ, pahūtabhakkhaṃ bahuannapānaṃ’’;

‘‘Naccehi gītehi cupetarūpaṃ, ciraṭṭhitikaṃ na ca sassatāyaṃ.

177.

‘‘Appānubhāvā taṃ mahānubhāvaṃ, tejassinaṃ hanti atejavanto;

Kimeva dāṭhāvudha kiṃ paṭicca, hatthatta [hatthattha (sī. syā. pī.)] māgacchi vanibbakānaṃ [vaṇibbakānaṃ (sī.)].

178.

‘‘Bhayaṃ nu te anvagataṃ mahantaṃ, tejo nu te nānvagaṃ dantamūlaṃ;

Kimeva dāṭhāvudha kiṃ paṭicca, kilesamāpajji vanibbakānaṃ’’.

179.

‘‘Na me bhayaṃ anvagataṃ mahantaṃ, tejo na sakkā mama tehi hantuṃ [tebhihantuṃ (syā. ka.)];

Satañca dhammāni sukittitāni, samuddavelāva duraccayāni.

180.

‘‘Cātuddasiṃ pañcadasiṃ aḷāra, uposathaṃ niccamupāvasāmi;

Athāgamuṃ soḷasa bhojaputtā, rajjuṃ gahetvāna daḷhañca pāsaṃ.

181.

‘‘Bhetvāna nāsaṃ atikassa [antakassa (ka.)] rajjuṃ, nayiṃsu maṃ samparigayha luddā;

Etādisaṃ dukkhamahaṃ titikkhaṃ [titikkhiṃ (pī.)], uposathaṃ appaṭikopayanto’’.

182.

‘‘Ekāyane taṃ pathe addasaṃsu, balena vaṇṇena cupetarūpaṃ;

Siriyā paññāya ca bhāvitosi, kiṃ patthayaṃ [kimatthiyaṃ (sī. syā. pī.)] nāga tapo karosi.

183.

‘‘Na puttahetū na dhanassa hetu, na āyuno cāpi aḷāra hetu;

Manussayoniṃ abhipatthayāno, tasmā parakkamma tapo karomi’’.

184.

‘‘Tvaṃ lohitakkho vihatantaraṃso, alaṅkato kappitakesamassu;

Surosito lohitacandanena, gandhabbarājāva disā pabhāsasi [pabhāsi (ka.)].

185.

‘‘Deviddhipattosi mahānubhāvo, sabbehi kāmehi samaṅgibhūto;

Pucchāmi taṃ nāgarājetamatthaṃ, seyyo ito kena manussaloko’’.

186.

‘‘Aḷāra nāññatra manussalokā, suddhī va saṃvijjati saṃyamo vā;

Ahañca laddhāna manussayoniṃ, kāhāmi jātimaraṇassa antaṃ’’.

187.

‘‘Saṃvaccharo me vasato [vusito (pī.)] tavantike, annena pānena upaṭṭhitosmi;

Āmantayitvāna palemi nāga, cirappavuṭṭhosmi [cirappavuttho asmi (pī.)] ahaṃ janinda’’.

188.

‘‘Puttā ca dārā anujīvino ca [ca’nujīvino (syā. pī.)], niccānusiṭṭhā upatiṭṭhate taṃ;

Kaccinnu taṃ nābhisapittha [nābhisaṃsittha (syā. pī.)] koci, piyañhi me dassanaṃ tuyhaṃ [tuyha (pī.)] aḷāra’’.

189.

‘‘Yathāpi mātū ca pitū agāre, putto piyo paṭivihito vaseyya [seyyo (pī.)];

Tatopi mayhaṃ idhameva seyyo, cittañhi te nāga mayī pasannaṃ’’.

190.

‘‘Maṇī mamaṃ vijjati lohitaṅko [lohitaṅgo (ka.)], dhanāharo maṇiratanaṃ uḷāraṃ;

Ādāya tvaṃ [taṃ (pī.)] gaccha sakaṃ niketaṃ, laddhā dhanaṃ taṃ maṇimossajassu’’.

191.

‘‘Diṭṭhā mayā mānusakāpi kāmā, asassatā vipariṇāmadhammā;

Ādīnavaṃ kāmaguṇesu disvā, saddhāyahaṃ pabbajitomhi rāja.

192.

‘‘Dumapphalānīva patanti māṇavā, daharā ca vuddhā ca sarīrabhedā;

Etampi disvā pabbajitomhi rāja, apaṇṇakaṃ sāmaññameva seyyo’’.

193.

‘‘Addhā have sevitabbā sapaññā, bahussutā ye bahuṭhānacintino;

Nāgañca sutvāna tavañcaḷāra, kāhāmi puññāni anappakāni’’.

194.

‘‘Addhā have sevitabbā sapaññā, bahussutā ye bahuṭhānacintino;

Nāgañca sutvāna mamañca rāja, karohi puññāni anappakānī’’ti.

Saṅkhapālajātakaṃ catutthaṃ.

525. Cūḷasutasomajātakaṃ (5)

195.

‘‘Āmantayāmi nigamaṃ, mittāmacce parissaje [pārisajje (sī. syā.)];

Sirasmiṃ palitaṃ jātaṃ, pabbajjaṃ dāni rocahaṃ’’.

196.

‘‘Abhumme kathaṃ nu bhaṇasi, sallaṃ me deva urasi kappesi [kampesi (pī.)];

Sattasatā te bhariyā, kathaṃ nu te tā bhavissanti’’.

197.

‘‘Paññāyihinti etā, daharā aññampi tā gamissanti;

Saggañcassa patthayāno, tena ahaṃ pabbajissāmi’’.

198.

‘‘Dulladdhaṃ me āsi sutasoma, yassa te homahaṃ mātā;

Yaṃ me vilapantiyā, anapekkho pabbajasi deva.

199.

‘‘Dulladdhaṃ me āsi sutasoma, yaṃ taṃ ahaṃ vijāyissaṃ;

Yaṃ me vilapantiyā, anapekkho pabbajasi deva’’.

200.

‘‘Ko nāmeso dhammo, sutasoma kā ca nāma pabbajjā;

Yaṃ no amhe jiṇṇe, anapekkho pabbajasi deva.

201.

‘‘Puttāpi tuyhaṃ bahavo, daharā appattayobbanā;

Mañjū tepi [te (sī. pī.)] taṃ apassantā, maññe dukkhaṃ nigacchanti’’.

202.

‘‘Puttehi ca me etehi, daharehi appattayobbanehi;

Mañjūhi sabbehipi tumhehi, cirampi ṭhatvā vināsabhāvo’’ [vinābhāvo (sī. syā. pī.)].

203.

‘‘Chinnaṃ nu tuyhaṃ hadayaṃ, adu te [ādu (sī. pī.), ādū (syā.)] karuṇā ca natthi amhesu;

Yaṃ no vikandantiyo [vikkandantiyo (sī.)], anapekkho pabbajasi deva’’.

204.

‘‘Na ca mayhaṃ chinnaṃ hadayaṃ, atthi karuṇāpi mayhaṃ tumhesu;

Saggañca patthayāno, tena ahaṃ [tenāhaṃ (sī. syā.), tenamahaṃ (pī.)] pabbajissāmi’’.

205.

‘‘Dulladdhaṃ me āsi, sutasoma yassa te ahaṃ bhariyā;

Yaṃ me vilapantiyā, anapekkho pabbajasi deva.

206.

‘‘Dulladdhaṃ me āsi, sutasoma yassa te ahaṃ bhariyā;

Yaṃ me kucchipaṭisandhiṃ [maṃ kucchimatiṃ santiṃ (pī.)], anapekkho pabbajasi deva.

207.

‘‘Paripakko me gabbho, kucchigato yāva naṃ vijāyāmi;

Māhaṃ ekā vidhavā, pacchā dukkhāni addakkhiṃ’’.

208.

‘‘Paripakko te gabbho, kucchigato iṅgha tvaṃ [tva (sī.), naṃ (pī.)] vijāyassu;

Puttaṃ anomavaṇṇaṃ, taṃ hitvā pabbajissāmi’’.

209.

‘‘Mā tvaṃ cande rudi, mā soci vanatimiramattakkhi;

Āroha varapāsādaṃ [ca pāsādaṃ (pī.)], anapekkho ahaṃ gamissāmi’’.

210.

‘‘Ko taṃ amma kopesi, kiṃ rodasi pekkhasi ca maṃ bāḷhaṃ;

Kaṃ avajjhaṃ ghātemi [ghātemi kaṃ avajjhaṃ (pī.), taṃ avajjhaṃ ghātemi (ka.)], ñātīnaṃ udikkhamānānaṃ’’.

211.

‘‘Na hi so sakkā hantuṃ, vijitāvī [jīvitāvī (pī.)] yo maṃ tāta kopesi;

Pitā te maṃ tāta avaca, anapekkho ahaṃ gamissāmi’’.

212.

‘‘Yohaṃ pubbe niyyāmi, uyyānaṃ mattakuñjare ca yodhemi;

Sutasome pabbajite, kathaṃ nu dāni karissāmi’’.

213.

‘‘Mātucca [mātu ca (sī. syā.)] me rudantyā [rudatyā (pī.)], jeṭṭhassa ca bhātuno akāmassa;

Hatthepi te gahessaṃ, na hi gacchasi [gañchisi (pī.)] no akāmānaṃ’’.

214.

‘‘Uṭṭhehi tvaṃ dhāti, imaṃ kumāraṃ ramehi aññattha;

Mā me paripanthamakāsi [makā (sī. pī.)], saggaṃ mama patthayānassa’’.

215.

‘‘Yaṃ nūnimaṃ dadeyyaṃ [jaheyyaṃ (pī.)] pabhaṅkaraṃ, ko nu me imināttho [ko nu me iminā attho (sī. syā.), ko nu me nattho (pī.)];

Sutasome pabbajite, kiṃ nu menaṃ karissāmi’’.

216.

‘‘Koso ca tuyhaṃ vipulo, koṭṭhāgārañca tuyhaṃ paripūraṃ;

Pathavī ca tuyhaṃ vijitā, ramassu mā pabbaji [pabbajassu (sī.), pabbaja (pī.)] deva’’.

217.

‘‘Koso ca mayhaṃ vipulo, koṭṭhāgārañca mayhaṃ paripūraṃ;

Pathavī ca mayhaṃ vijitā, taṃ hitvā pabbajissāmi’’.

218.

‘‘Mayhampi dhanaṃ pahūtaṃ, saṅkhātuṃ [saṅkhyātuṃ (sī.)] nopi deva sakkomi;

Taṃ te dadāmi sabbampi [taṃ deva te dadāmi sabbampi (sī.), taṃ te dadāmi sabbaṃ (pī.)], ramassu mā pabbaji deva’’.

219.

‘‘Jānāmi [jānāmi te (sī. syā.)] dhanaṃ pahūtaṃ, kulavaddhana pūjito tayā casmi;

Saggañca patthayāno, tena ahaṃ pabbajissāmi’’.

220.

‘‘Ukkaṇṭhitosmi bāḷhaṃ, arati maṃ somadatta āvisati [āvīsati (ka.)];

Bahukāpi [bahukā hi (sī. syā.)] me antarāyā, ajjevāhaṃ pabbajissāmi’’.

221.

‘‘Idañca tuyhaṃ rucitaṃ, sutasoma ajjeva dāni tvaṃ pabbaja;

Ahampi pabbajissāmi, na ussahe tayā vinā ahaṃ ṭhātuṃ’’.

222.

‘‘Na hi sakkā pabbajituṃ, nagare na hi paccati janapade ca’’;

‘‘Sutasome pabbajite, kathaṃ nu dāni karissāma’’.

223.

‘‘Upanīyatidaṃ maññe, parittaṃ udakaṃva caṅkavāramhi;

Evaṃ suparittake jīvite, na ca pamajjituṃ kālo.

224.

‘‘Upanīyatidaṃ maññe, parittaṃ udakaṃva caṅkavāramhi;

Evaṃ suparittake jīvite, andhabālā [atha bālā (sī. syā. pī.)] pamajjanti.

225.

‘‘Te vaḍḍhayanti nirayaṃ, tiracchānayoniñca pettivisayañca;

Taṇhāya bandhanabaddhā, vaḍḍhenti asurakāyaṃ’’.

226.

‘‘Ūhaññate rajaggaṃ, avidūre pubbakamhi ca [pupphakamhi ca (sī. pī.)] pāsāde;

Maññe no kesā chinnā, yasassino dhammarājassa’’.

227.

‘‘Ayamassa pāsādo, sovaṇṇa [sovaṇṇo (pī.)] pupphamālyavītikiṇṇo;

Yahi [yamhi (pī.)] manuvicari rājā, parikiṇṇo itthāgārehi.

228.

‘‘Ayamassa pāsādo, sovaṇṇapupphamālyavītikiṇṇo;

Yahimanuvicari rājā, parikiṇṇo ñātisaṅghena.

229.

‘‘Idamassa kūṭāgāraṃ, sovaṇṇapupphamālyavītikiṇṇaṃ;

Yahimanuvicari rājā, parikiṇṇo itthāgārehi.

230.

‘‘Idamassa kūṭāgāraṃ, sovaṇṇa [sovaṇṇaṃ (pī.)] pupphamālyavītikiṇṇaṃ;

Yahimanuvicari rājā, parikiṇṇo ñātisaṅghena.

231.

‘‘Ayamassa asokavanikā, supupphitā sabbakālikā rammā;

Yahimanuvicari rājā, parikiṇṇo itthāgārehi.

232.

‘‘Ayamassa asokavanikā, supupphitā sabbakālikā rammā;

Yahimanuvicari rājā, parikiṇṇo ñātisaṅghena.

233.

‘‘Idamassa uyyānaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Yahimanuvicari rājā, parikiṇṇo itthāgārehi.

234.

‘‘Idamassa uyyānaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Yahimanuvicari rājā, parikiṇṇo ñātisaṅghena.

235.

‘‘Idamassa kaṇikāravanaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Yahimanuvicari rājā, parikiṇṇo itthāgārehi.

236.

‘‘Idamassa kaṇikāravanaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Yahimanuvicari rājā, parikiṇṇo ñātisaṅghena.

237.

‘‘Idamassa pāṭalivanaṃ [pāṭalīvanaṃ (sī.)], supupphitaṃ sabbakālikaṃ rammaṃ;

Yahimanuvicari rājā, parikiṇṇo itthāgārehi.

238.

‘‘Idamassa pāṭalivanaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Yahimanuvicari rājā, parikiṇṇo ñātisaṅghena.

239.

‘‘Idamassa ambavanaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Yahimanuvicari rājā, parikiṇṇo itthāgārehi.

240.

‘‘Idamassa ambavanaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Yahimanuvicari rājā, parikiṇṇo ñātisaṅghena.

241.

‘‘Ayamassa pokkharaṇī, sañchannā aṇḍajehi vītikiṇṇā;

Yahimanuvicari rājā, parikiṇṇo itthāgārehi.

242.

‘‘Ayamassa pokkharaṇī, sañchannā aṇḍajehi vītikiṇṇā;

Yahimanuvicari rājā, parikiṇṇo ñātisaṅghena’’.

243.

‘‘Rājā vo kho [rājā kho (sī. syā. pī.)] pabbajito, sutasomo rajjaṃ imaṃ pahatvāna [pahantvāna (syā. ka.)];

Kāsāyavatthavasano, nāgova ekako [ekakova (sī.)] carati’’.

244.

‘‘Māssu pubbe ratikīḷitāni, hasitāni ca anussarittha [anussarittho (pī.)];

Mā vo kāmā haniṃsu, rammaṃ hi [surammañhi (syā. ka.)] sudassanaṃ [sudassanaṃ nāma (sī.)] nagaraṃ.

245.

‘‘Mettacittañca [mettañca (pī.)] bhāvetha, appamāṇaṃ divā ca ratto ca;

Agacchittha [atha gañchittha (sī. syā. pī.)] devapura, āvāsaṃ puññakammina’’nti [puññakammānanti (pī.)].

Cūḷasutasomajātakaṃ pañcamaṃ.

Cattālīsanipātaṃ niṭṭhitaṃ.

Tassuddānaṃ –

Suvapaṇḍitajambukakuṇḍalino , varakaññamalambusajātakañca;

Pavaruttamasaṅkhasirīvhayako, sutasomaarindhamarājavaro.

 

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.