9. Supaṇṇasaṃyuttavaṇṇanā

9. Supaṇṇasaṃyuttavaṇṇanā

392-437.Pattānanti ubhosu pakkhesu pattānaṃ. Vaṇṇavantatāyāti atisayena vicittavaṇṇatāya. Atisayattho hi ayaṃ vanta-saddo. Purimanayenāti nāgasaṃyutte paṭhamasutte vuttanayena. Uddharantīti samuddato uddharanti, pathavantarapabbatantarato pana tesaṃ uddharaṇaṃ dukkarameva. Paṇītatareti balena paṇītatare, balavanteti attho. Anuddharaṇīyanāgāti ānubhāvamahantatāya ca vasanaṭṭhānaviduggatāya ca uddharituṃ asakkuṇeyyā nāgā. Te ‘‘sattavidhā’’ti vatvā sarūpato vasanaṭṭhānato ca dassento ‘‘kambalassatarā’’tiādimāha. Tattha kambalassatarā dhataraṭṭhāti ime jātivasena vuttā. Sattasīdantaravāsinoti sattavidhasīdasamuddavāsino. Pathaviṭṭhakāti pathavantaravāsino, tathā pabbataṭṭhakā. Te ca vimānavāsino. Te nāge koci supaṇṇo uddharituṃ na sakkotīti sambandho. Sesanti ‘‘kāyena dvayakārino’’tiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ nāgasaṃyutte vuttanayameva, tattha ca vuttanayeneva attho veditabboti adhippāyo.

Supaṇṇasaṃyuttavaṇṇanā niṭṭhitā.

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.