4. Okkantasaṃyuttaṃ

4. Okkantasaṃyuttaṃ 1-10. Cakkhusuttādivaṇṇanā 302-311.Saddhādhimokkhanti saddahanavasena pavattaṃ adhimokkhaṃ, na sanniṭṭhānamattavasena pavattaṃ adhimokkhaṃ. Dassanampi sammattaṃ, taṃsijjhānavasena pavattaniyāmo sammattaniyāmo, ariyamaggo. Anantarāyataṃ dīpeti

Read more

11. Valāhakasaṃyuttavaṇṇanā

11. Valāhakasaṃyuttavaṇṇanā 550-606. Lokaṃ vālentā saṃvarantā chādentā ahanti pariyesantīti valāhā, devaputtā. Tesaṃ samūho valāhakadevakāyoti āha ‘‘valāhakakāyikā’’tiādi. Sītakaraṇavalāhakāti sītaharaṇavalāhakā. Sesapadesūti uṇhavalāhakādipadesu.

Read more

12. Vacchagottasaṃyuttavaṇṇanā

12. Vacchagottasaṃyuttavaṇṇanā 607-661.Aññāṇāti aññāṇahetu, saccapaṭicchādakasammohahetūti attho. Aṭṭhakathāyaṃ pana imameva atthaṃ hetuatthena karaṇavacanena dassetuṃ ‘‘aññāṇenā’’ti vuttaṃ. Sabbānīti ‘‘aññāṇā adassanā anabhisamayā’’tiādīni padāni

Read more