2. Udumbarikasuttavaṇṇanā

2. Udumbarikasuttavaṇṇanā

Nigrodhaparibbājakavatthuvaṇṇanā

49.Udumbarikāyāti sambandhe sāmivacananti āha ‘‘udumbarikāya deviyā santake paribbājakārāme’’ti. ‘‘Udumbarikāya’’nti vā pāṭho, tathā sati adhikaraṇe etaṃ bhummaṃ. Ayañhettha attho udumbarikāya rañño deviyā nibbattito ārāmo udumbarikā, tassaṃ udumbarikāyaṃ. Tenāha ‘‘udumbarikāya deviyā santake’’ti. Tāya hi nibbattito tassā santako. Varaṇādipāṭhavasena cettha nibbattatthabodhakassa saddassa adassanaṃ. Sandhānoti bhinnānampi tesaṃ sandhāpanena ‘‘sandhāno’’ti evaṃ laddhanāmo. Saṃvaṇṇitoti pasaṃsito. Iriyatīti pavattati. Ariyena ñāṇenāti kilesehi ārakattā ariyena lokuttarena ñāṇena. Ariyāya vimuttiyāti suvisuddhāya lokuttaraphalavimuttiyā.

Divā-saddo dina-saddo viya divasapariyāyo, tassa visesanabhāvena vuccamāno divā-saddo savisesaṃ divasabhāgaṃ dīpetīti āha ‘‘divasassa divā’’tiādi. Yasmā samāpannassa cittaṃ nānārammaṇato paṭisaṃhataṃ hoti, jhānasamaṅgī ca pavivekūpagamanena saṅgaṇikābhāvato ekākiyāya nilīno viya hoti, tasmā vuttaṃ ‘‘tato tato…pe… gato’’ti. Mano bhavanti manaso vivaṭṭanissitaṃ vaḍḍhiṃ āvahantīti manobhāvaniyāti āha ‘‘manavaḍḍhakāna’’ntiādi. Unnamati na saṅkucati, alīnañca hotīti attho.

51.Yāvatāti yāvantoti ayamettha atthoti āha ‘‘yattakā’’ti. Tesanti niddhāraṇe sāmivacanaṃ. Niddhāraṇañca kenaci visesena icchitabbaṃ. Yehi ca guṇavisesehi samannāgatā bhagavato sāvakā upāsakā rājagahe paṭivasanti, ayañca tehi samannāgatoti imaṃ visesaṃ dīpetuṃ ‘‘tesaṃ abbhantaro’’ti vuttaṃ. Tenāha ‘‘bhagavato kirā’’tiādi.

52.Tesanti paribbājakānaṃ. Kathāyāti tiracchānakathāya. Dassanenāti diṭṭhidassanena. Ākappenāti vesena. Kuttenāti kiriyāya. Ācārenāti aññamaññasmiṃ ācaritabbaācārena. Vihārenāti rattindivaṃ viharitabbaviharaṇena. Iriyāpathenāti ṭhānādiiriyāpathena. Aññākāratāya aññatitthe niyuttāti aññatitthiyā. Saṅgantvā samāgantvā rāsī hutvā parehi nisinnaṭṭhāne. Araññāni ca tāni vanapatthāni cāti araññavanapatthāni. Tattha yaṃ araññakaṅganipphādakaṃ āraññakānaṃ, taṃ ‘‘arañña’’nti veditabbaṃ. Vanapatthanti gāmantaṃ atikkamitvā manussānaṃ anupacāraṭṭhānaṃ, yattha na kasīyati na vappīyati. Vuttañhetaṃ ‘‘vanapatthanti dūrānametaṃ senāsanānaṃ adhivacana’’nti ‘‘vanapatthanti vanasaṇḍānametaṃ senāsanānaṃ, vanapatthanti bhīsanakānametaṃ, vanapatthanti salomahaṃsānametaṃ, vanapatthanti pariyantānametaṃ vanapatthanti na manussūpacārānametaṃ senāsanānaṃ adhivacana’’nti (vibha. 531). Tena vuttaṃ ‘‘gāmūpacārato muttānī’’tiādi. Pantānīti pariyantāni atidūrāni. Tenāha ‘‘dūratarānī’’tiādi. Vihārūpacārenāti vihārassa upacārappadesena. Addhikajanassāti maggagāmino janassa. Mandasaddānīti uccāsaddamahāsaddābhāvato tanusaddāni. Manussehi samāgamma ekajjhaṃ pavattitasaddo nigghoso, tassa yasmā attho dubbibhāvito hoti, tasmā vuttaṃ ‘‘avibhāvitatthena nigghosenā’’ti. Vigatavātānīti vigatasaddāni. ‘‘Rahassa karaṇassa yuttānī’’ti imināpi tesaṃ ṭhānānaṃ araññalakkhaṇayuttataṃ, janavivittataṃ, vanavivittameva ca vibhāveti, tathā ‘‘ekībhāvassa anurūpānī’’ti iminā.

53.Kenāti hetumhi, sahayoge ca karaṇavacananti āha ‘‘kena kāraṇena kena puggalena saddhi’’nti. Ekopi hi vibhattiniddeso anekatthavibhāvano hoti, tathā taddhitatthapadasamāhāreti.

Saṃsandananti ālāpasallāpavasena kathāsaṃsandanaṃ. Ñāṇabyattabhāvanti byattañāṇabhāvaṃ, so pana parassa vacane uttaradānavasena, parena vā vuttauttare paccuttaradānavasena siyāti āha ‘‘uttarapaccuttaranayenā’’ti. Yo hi parassa vacanaṃ tipukkhalena nayena rūpeti, tathā parassa rūpanavacanaṃ jātibhāvaṃ āpādeti, tassa tādisaṃ vacanasabhāvaṃ ñāṇaveyyattiyaṃ vibhāveti pākaṭaṃ karotīti. Suññāgāresu naṭṭhāti suññāgāresu nivāsesu naṭṭhā vinaṭṭhā abhāvaṃ gatā. Nāssa paññā nasseyya tehi tehi katapucchanapaṭipucchananimittaṃ nānāpaṭibhānuppattiyā visāramāpannaṃ pucchitaṃ pañhaṃ vissajjetuṃ asamatthatāya. Orodheyyāmāti nirussāhaṃ viya karontā avarodheyyāma, taṃ parassa orodhanaṃ vādajālena vinandhanaṃ viya hotīti āha ‘‘vinandheyyāmā’’ti . Tadatthaṃ tena tucchakumbhinidassanaṃ kataṃ, taṃ byatirekamukhena dassetuṃ ‘‘pūritaghaṭo hī’’tiādi vuttaṃ.

Balaṃ dīpentoti abhūtameva attano ñāṇabalaṃ pakāsento. Asambhinnanti jātisambhedābhāvena asambhinnaṃ. Aññajātisambhede sati assatarassa assassa jātabhāvo viya sīhassapi sīhathāmābhāvo siyāti āha ‘‘asambhinnakesarasīha’’nti. Ṭhānaso vāti taṅkhaṇe eva.

54. ‘‘Sumāgadhā nāma nadī’’ti keci, taṃ micchāti dassento ‘‘sumāgadhā nāma pokkharaṇī’’ti vatvā tassā pokkharaṇibhāvassa suttantare āgatataṃ dassetuṃ ‘‘yassā tīre’’tiādi vuttaṃ. Morānaṃ nivāpo etthāti moranivāpo. Byadhikaraṇānampi hi padānaṃ bāhiratthasamāso hotiyeva yathā ‘‘urasilomo’’ti. Atha vā nivutthaṃ etthāti nivāpo, morānaṃ nivāpo moranivāpo, morānaṃ nivāpadinnaṭṭhānaṃ. Tenāha ‘‘yattha morāna’’ntiādi. Yasmā nigrodho tapojigucchavādo, sāsane ca bhikkhū attakilamathānuyogaṃ vajjetvā bhāvanānuyogena paramassāsappatte viharante passati, tasmā ‘‘kathaṃ nu kho samaṇo gotamo kāyakilamathena vināva sāvake vinetī’’ti sañjātasandeho ‘‘ko nāma so’’tiādinā bhagavantaṃ pucchi. Assasati anusaṅkitaparisaṅkito hoti etenāti assāso, pītisomanassanti āha ‘‘assāsappattāti tuṭṭhippattā somanassappattā’’ti. Adhiko seṭṭho āsayo nissayo ajjhāsayoti āha ‘‘uttamanissayabhūta’’nti. Ādibhūtaṃ purātanaṃ seṭṭhacariyaṃ ādibrahmacariyaṃ, lokuttaramagganti attho. Tathā hesa sabbabuddhapaccekabuddhasāvakehi teneva ākārena adhigato. Tenāha ‘‘purāṇa…pe… ariyamagga’’nti. Tathā hi taṃ bhagavā ‘‘addasa purāṇaṃ maggaṃ purāṇamañjasa’’nti avoca. Pūretvā bhāvanāpāripūrivasena. ‘‘Pūretvā’’ti vā idaṃ ‘‘ajjhāsayaṃ ādibrahmacariya’’nti ettha pāṭhasesoti vadanti. ‘‘Ajjhāsayaṃ ādibrahmacariyaṃ paṭijānanti assāsappattā’’ti evaṃ vā ettha yojanā.

Tapojigucchāvādavaṇṇanā

55. Pakatā hutvā vicchinnā vippakatāti āha ‘‘aniṭṭhitāva hutvā ṭhitā’’ti.

56.Vīriyena pāpajigucchanavādoti lūkhapaṭipattisādhanena vīriyena attataṇhāvinodanavasena pāpakassa jigucchanavādo. Jigucchatīti jiguccho, tabbhāvo jegucchaṃ, adhikaṃ jegucchaṃ adhijegucchaṃ, ativiya pāpajigucchanaṃ, tasmiṃ adhijegucche. Kāyadaḷhībahulaṃ tapatīti tapo, attakilamathānuyogavasena pavattaṃ vīriyaṃ, tena kāyadaḷhībahulatānimittassa pāpassa jigucchanaṃ, virajjanampi tapojigucchāti āha ‘‘vīriyena pāpajigucchā’’ti. Ghāsacchādanasenāsanataṇhāvinodanamukhena attasnehavirajjananti attho. Upari vuccamānesu nānākāresu acelakādivatesu ekajjhaṃ samādinnānaṃ parisodhanamevettha pāripūraṇaṃ, na sabbesaṃ anavasesato samādānaṃ tassa asambhavatoti āha ‘‘paripuṇṇāti parisuddhā’’ti. Parisodhanañca nesaṃ sakasamayasiddhena nayena paṭipajjanameva. Vipariyāyena aparisuddhatā veditabbā.

57.‘‘Ekaṃ pañhampi na kathetī’’ti paṭhamaṃ attanā pucchitapañhassa akathitattā vuttaṃ.

Tapanissitakoti attakilamathānuyogasaṅkhātaṃ tapaṃ nissāya samādāya vattanako. Sīhanādeti sīhanādasuttavaṇṇanāyaṃ. Yasmā tattha vitthāritanayena veditabbāni, tasmā tassā atthappakāsanāya vuttanayenapi veditabbāni.

Upakkilesavaṇṇanā

58. ‘‘Sammā ādiyatī’’ti vatvā sammā ādiyanañcassa daḷhaggāho evāti āha ‘‘daḷhaṃ gaṇhātī’’ti. ‘‘Sāsanāvacarenāpi dīpetabba’’nti vatvā taṃ dassetuṃ ‘‘ekacco hī’’tiādi vuttaṃ, tena dhutaṅgadharatāmattena attamanatā, paripuṇṇasaṅkappatā sammāpaṭipattiyā upakkilesoti imamatthaṃ dasseti, na yathāvuttatapasamādānadhutaṅgadharatānaṃ satipi aniyyānikatte sadisatanti daṭṭhabbaṃ.

‘‘Duvidhassāpīti ‘attamano hoti paripuṇṇasaṅkappo’ti ca evaṃ upakkilesabhedena vuttassa duvidhassāpi tapassino’’ti keci. Yasmā pana aṭṭhakathāyaṃ sāsanikavasenāpi attho dīpito, tasmā bāhirakassa, sāsanikassa cāti evaṃ duvidhassāpi tapassinoti attho veditabbo. Tathā ceva hi uparipi atthavaṇṇanaṃ vakkhatīti. Ettāvatāti yadidaṃ ‘‘ko añño mayā sadiso’’ti evaṃ atimānassa, aniṭṭhitakiccasseva ca ‘‘alamettāvatā’’ti evaṃ atimānassa ca uppādanaṃ, ettāvatā.

Ukkaṃsatīti ukkaṭṭhaṃ karoti. Ukkhipatīti aññesaṃ upari khipati, paggaṇhātīti attho. Paraṃ saṃhāretīti paraṃ saṃharaṃ nihīnaṃ karoti. Avakkhipatīti adho khipati, avamaññatīti attho.

Mānamadakaraṇenāti mānasaṅkhātassa madassa karaṇena uppādanena. Mucchitohotīti mucchāpanno hoti, sā pana mucchāpatti abhijjhāsīlabbataparāmāsakāyaganthehi gadhitacittatā, tattha ca atilaggabhāvoti āha ‘‘gadhito ajjhosanno’’ti. Pamajjanañcettha pamajjanamevāti āha ‘‘pamādamāpajjatī’’ti. Kevalaṃ dhutaṅgasuddhiko hutvā kammaṭṭhānaṃ ananuyuñjanto tāya eva dhutaṅgasuddhikatāya attukkaṃsanādivasena pavatteyyāti dassetuṃ ‘‘sāsane’’tiādi vuttaṃ. Tenāha ‘‘dhutaṅgameva…pe… paccetī’’ti.

59.Teyeva paccayā. Suṭṭhu katvā paṭisaṅkharitvā laddhāti ādaragāravayogena sakkaccaṃ abhisaṅkharitvā dānavasena upanayavasena laddhā. Vaṇṇabhaṇananti guṇakittanaṃ. Assāti tapassino.

60.Vodāsanti byāsanaṃ, vibhajjananti attho. Taṃ panettha vibhajjanaṃ dvidhā icchitanti āha ‘‘dvebhāgaṃ āpajjatī’’ti. Dve bhāge karoti ruccanāruccanavasena . Gedhajātoti sañjātagedho. Mucchanaṃ nāma sativippavāseneva hoti, na satiyā satīti āha ‘‘samuṭṭhassatī’’ti. Ādīnavamattampīti gadhitādibhāvena paribhoge ādīnavamattampi na passati. Mattaññutāti paribhoge mattaññutā. Paccavekkhaṇaparibhogamattampīti paccavekkhaṇamattena paribhogampi ekavāraṃ paccavekkhitvāpi paribhuñjanampi na karoti.

61.Vicakkasaṇṭhānāti vipulatamacakkasaṇṭhānā. Sabbassa bhuñjanato ayokūṭasadisā dantā eva dantakūṭaṃ.Apasādetīti pasādeti. Acelakādivasenāti acelakavatādivasena. Lūkhājīvinti sallekhapaṭipattiyā lūkhajīvikaṃ.

62.Tapaṃ karotīti bhāvanāmanasikāralakkhaṇaṃ tapaṃ carati caranto viya hoti. Caṅkamaṃ otarati bhāvanaṃ anuyuñjanto viya. Vihāraṅgaṇaṃ sammajjati vattapaṭipattiṃ pūrento viya.

‘‘Ādassayamāno’’ti vā pāṭho.

Kiñcivajjanti kiñci kāyikaṃ vā vācasikaṃ vā dosaṃ. Diṭṭhigatanti viparītadassanaṃ. Aruccamānanti attano siddhante paṭikkhittabhāvena aruccamānaṃ. Ruccati meti ‘‘kappati me’’ti vadati. Anujānitabbanti tacchāviparītabhūtabhāvena ‘‘evameta’’nti anujānitabbaṃ. Savanamanohāritāya ‘‘sādhu suṭṭhū’’ti anumoditabbaṃ.

63. Kujjhanasīlatāya kodhano. Vuttalakkhaṇo upanāho etassa atthīti upanāhī. Evaṃbhūto ca taṃsamaṅgī hotīti ‘‘samannāgato hotī’’ti vuttaṃ. Esa nayo ito paresupi.

Ayaṃ pana viseso – issati usūyatīti ussukī. Saṭhanaṃ asantaguṇasambhāvanaṃ saṭho, so etassa atthīti saṭho. Santadosapaṭicchādanasabhāvā māyā, māyā etassa atthīti māyāvī. Garuṭṭhāniyānampi paṇipātākaraṇalakkhaṇaṃ thambhanaṃ thaddhaṃ, tamettha atthīti thaddho. Guṇehi samānaṃ, adhikañca atikkamitvā nihīnaṃ katvā maññanasīlatāya atimānī. Asantaguṇasambhāvanatthikatāsaṅkhātā pāpā lāmakā icchā etassāti pāpiccho. Micchā viparītā diṭṭhi etassāti micchādiṭṭhiko. ‘‘Idameva saccaṃ, moghamañña’’nti (ma. ni. 187, 202, 427; 3.27, 29; udā. 55; mahāni. 20; netti. 58) evaṃ attanā attābhiniviṭṭhatāya satā diṭṭhi sandiṭṭhi, tameva parāmasatīti sandiṭṭhiparāmāsī. Aṭṭhakathāyaṃ pana ‘‘sayaṃ diṭṭhi sandiṭṭhī’’ti vatthuvasena attho vutto. Ā bāḷhaṃ viya dhīyatīti ādhānanti āha ‘‘daḷhaṃ suṭṭhu ṭhapita’’nti. Yathāgahitaṃ gāhaṃ paṭinissajjanasīlo paṭinissaggī, tappaṭikkhepena duppaṭinissaggī. Paṭisedhattho hi ayaṃ du-saddo yathā ‘‘duppañño, (ma. ni. 1.449) dussīlo’’ti (a. ni. 5.213; 10.75; pārā. 195; dha. pa. 308) ca.

Parisuddhapapaṭikappattakathāvaṇṇanā

64.Idha nigrodha tapassīti yathānukkantaṃ purimapāḷiṃ nigamanavasena ekadesena dasseti. Tenāha ‘‘evaṃ bhagavā’’tiādi. Gahitaladdhinti ‘‘acelakādibhāvo seyyo, tena ca saṃsārasuddhi hotī’’ti evaṃ gahitaladdhiṃ. Rakkhitaṃ tapanti tāya laddhiyā samādiyitvā rakkhitaṃ acelakavatāditapaṃ. ‘‘Sabbameva saṃkiliṭṭha’’nti iminā yaṃ vakkhati parisuddhapāḷivaṇṇanāyaṃ ‘‘lūkhatapassino ceva dhutaṅgadharassa ca vasena yojanā veditabbā’’ti (dī. ni. aṭṭha. 3.64), tassa parikappitarūpassa lūkhassa tapassinoti ayamettha adhippāyoti dasseti. ‘‘Parisuddhapāḷidassanattha’’nti ca iminā titthiyānaṃ vasena pāḷi yevettha labbhati, na pana tadatthoti dasseti. Vuttavipakkhavasenāti vuttassa atthassa paṭipakkhavasena, paṭikkhepavasenāti attho. Tasmiṃ ṭhāneti hetuatthe bhummanti tassa hetuatthena karaṇavacanena atthaṃ dassento ‘‘evaṃ so tenā’’tiādimāha. Uttari vāyamamānoti yathāsamādinnehi dhutadhammehi aparituṭṭho, apariyositasaṅkappo ca hutvā upari bhāvanānuyogavasena sammāvāyāmaṃ karonto.

69.Ito paranti ito yathāvuttanayato paraṃ. Aggabhāvaṃ vā sārabhāvaṃ vāti tapojigucchāya aggabhāvaṃ vā sārabhāvaṃ vā ajānanto. ‘‘Ayamevassa aggabhāvo sārabhāvo’’ti maññamāno ‘‘aggappattā, sārappattā cā’’ti āha.

Parisuddhatacappattādikathāvaṇṇanā

70. Yamanaṃ saṃyamanaṃ yāmo, hiṃsādīnaṃ akaraṇavasena catubbidho yāmova cātuyāmo, so eva saṃvaro, tena saṃvuto guttasabbadvāro cātuyāmasaṃvarasaṃvuto. Tenāha ‘‘catubbidhena saṃvarena pihito’’ti. Atipātanaṃ hiṃsananti āha ‘‘pāṇaṃ na hanatī’’ti. Lobhacittena bhāvitaṃ sambhāvitanti katvā bhāvitaṃ nāma pañca kāmaguṇā. Ayañca tesu tesaṃyeva samudācāro maggoṭṭhāpakaṃ viyāti āha ‘‘tesaṃ saññāyā’’ti.

Etanti abhiharaṇaṃ, hīnāya anāvattanañca. Tenāha ‘‘so abhiharatīti ādilakkhaṇa’’nti. Abhiharatīti abhibuddhiṃ neti. Tenāha ‘‘uparūpari vaḍḍhetī’’ti. Cakkavattināpi pabbajitassa abhivādanādi karīyatevāti pabbajjā seṭṭhā guṇavisesayogato, dosavirahitato ca, yato sā paṇḍitapaññattā vuttā. Gihibhāvo pana nihīno tadubhayābhāvatoti āha ‘‘hīnāya gihibhāvatthāyā’’ti.

71.Tacappattāti tacaṃ pattā, tacasadisā hotīti attho.

74. Titthiyānaṃ vasenāti titthiyānaṃ samayavasena. Nesanti titthiyānaṃ. Tanti dibbacakkhuṃ. Sīlasampadāti sabbākārasampannaṃ catupārisuddhisīlaṃ. Tacasārasampattitoti tacatapojigucchāyāsārasampattito. Visesabhāvanti visesasabhāvaṃ.

Acelakapāḷimattampīti acelakapāḷiāgatatthamattampi natthi, tasmā mayaṃ anassāma vinaṭṭhāti attho. A-kāro vā nipātamattaṃ, nassāmāti vinassāma. Kuto parisuddhapāḷīti kuto eva amhesu parisuddhapāḷiāgatapaṭipatti. Esa nayo sesesupi. Sutivasenāpīti sotapathāgamanamattenāpi na jānāma.

Nigrodhassapajjhāyanavaṇṇanā

75.Assāti sandhānassa gahapatissa. Kakkhaḷanti pharusaṃ. Durāsadavacananti avattabbavacanaṃ. Yasmā pharusavacanaṃ yaṃ uddissa payuttaṃ, tasmiṃ khamāpite khamāpakassa paṭipākatikaṃ hoti, tasmā ‘‘ayaṃ mayī’’tiādi vuttaṃ.

76.Bodhatthāya dhammaṃ deseti, na attano buddhabhāvaghosanatthāya. Vādatthāyāti paravādabhañjanavādatthāya. Rāgādisamanatthāya dhammaṃ deseti, na antevāsikamyatāya. Oghanittharaṇatthāyāti caturoghanittharaṇatthāya dhammaṃ deseti sabbaso orapārātiṇṇamāvahattā desanāya. Sabbakilesaparinibbānatthāya dhammaṃ deseti kilesānaṃ lesenapi desanāya aparāmaṭṭhabhāvato.

Brahmacariyapariyosānādivaṇṇanā

77.Idaṃ sabbampīti sattavassato paṭṭhāya yāva ‘‘sattāha’’nti padaṃ, idaṃ sabbampi vacanaṃ. Asaṭho pana amāyāvī ujujātiko tikkhapañño ugghaṭitaññūti adhippāyo. So hi taṃmuhutteneva arahattaṃ pattuṃ sakkhissatīti. Vaṅkavaṅkoti kāyavaṅkādīhipi vaṅkehi vaṅko jimho kuṭilo. ‘‘Saṭhaṃ panāhaṃ anusāsituṃ na sakkomī’’ti na idaṃ bhagavā kilāsubhāveneva vadati, atha kho tassa abhājanabhāveneva.

78.Pakatiyā ācariyoti yo eva tumhākaṃ ito pubbe pakatiyā ācariyo ahosi, so eva idānipi pubbāciṇṇavasena ācariyo hotu, na mayaṃ tumhe antevāsike kātukāmāti adhippāyo. Namayaṃ tumhākaṃ uddesena atthikā, dhammatanti meva pana tumhe ñāpetukāmamhāti adhippāyo. Ājīvatoti jīvikāya vuttito. Akusalāti koṭṭhāsaṃ pattāti akusalāti taṃ taṃ koṭṭhāsataṃyeva upagatā. Kilesadarathasampayuttāti kilesadarathasahitā taṃsambandhanato . Jātijarāmaraṇānaṃ hitāti jātijarāmaraṇiyā. Saṃkileso ettha atthi, saṃkilese vā niyuttāti saṃkilesikā. Vodānaṃ vuccati visuddhi, tassa paccayabhūtattā vodāniyā. Tathābhūtā cete vodāpentīti āha ‘‘satte vodāpentī’’ti. Sikhāppattā paññāya pāripūrivepullatā maggaphalavaseneva icchitabbāti āha ‘‘maggapaññā…pe… vepullata’’nti. Ubhopi vā etāni pāripūrivepullāni. Yā hi tassa pāripūrī, sā eva vepullatāti. Tatoti saṃkilesadhammappahānavodānadhammābhibuddhihetu.

79.‘‘Yathā mārenā’’ti nayidaṃ nidassanavasena vuttaṃ, atha kho tathābhāvakathanamevāti dassetuṃ ‘‘māro kirā’’tiādi vuttaṃ. Athāti mārena tesaṃ pariyuṭṭhānappattito pacchā aññāsīti yojanā. Kasmā pana bhagavā pageva na aññāsīti? Anāvajjitattā. Māraṃ paṭibāhitvāti mārena tesu kataṃ pariyuṭṭhānaṃ vidhametvā, na tesaṃ sati payojane buddhānaṃ dukkaraṃ. Soti maggaphaluppattihetu. Tesaṃ paribbājakānaṃ.

Phuṭṭhāti pariyuṭṭhānavasena phuṭṭhā. Yatrāti niddhāraṇe bhummanti āha ‘‘yesū’’ti. Aññāṇatthanti ājānanatthaṃ, upasaggamattañcettha ā-kāroti āha ‘‘jānanattha’’nti, vīmaṃsanatthanti attho. Cittaṃ nuppannanti ‘‘jānāma tāvassa dhamma’’nti ājānanatthaṃ ‘‘brahmacariyaṃ carissāmā’’ti ekasmiṃ divase ekavārampi tesaṃ cittaṃ nuppannaṃ. Sattāho pana vuccamāno etesaṃ kiṃ karissatīti yojanā. Sattāhaṃ pūretunti sattāhaṃ brahmacariyaṃ pūretuṃ, brahmacariyavasena vā sattāhaṃ pūretunti attho. Paravādabhindananti paravādamaddanaṃ. Sakavādasamussāpananti sakavādapaggaṇhanaṃ. Vāsanāyāti saccasampaṭivedhavāsanāya. Nesanti ca pakaraṇavasena vuttaṃ. Tadaññesampi hi bhagavato sammukhā, paramparāya ca devamanussānaṃ suṇantānaṃ vāsanāya paccayo evāti. Yaṃ panettha atthato na vibhattaṃ, taṃ suviññeyyamevāti.

Udumbarikasuttavaṇṇanāya līnatthappakāsanā.

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.