11. Dasuttarasuttavaṇṇanā

11. Dasuttarasuttavaṇṇanā 350.Āvusobhikkhaveti sāvakānaṃ ālapananti sāvakānaṃ āmantanavasena ālapanasamudācāro, na kevalaṃ ‘‘bhikkhave’’ti, so pana buddhānaṃ ālapanaṃ. Tenāha ‘‘buddhā hī’’tiādi. Satthusamudācāravasena asamudācāro

Read more

10. Saṅgītisuttavaṇṇanā

10. Saṅgītisuttavaṇṇanā 296.Dasasahassacakkavāḷeti buddhakhettabhūte dasasahassaparimāṇe cakkavāḷe. Tattha hi imasmiṃ cakkavāḷe devamanussāyeva katādhikārā, itaresu devā visesabhāgino. Tena vuttaṃ ‘‘dasasahassacakkavāḷe ñāṇajālaṃ pattharitvā’’ti.

Read more

9. Āṭānāṭiyasuttavaṇṇanā

9. Āṭānāṭiyasuttavaṇṇanā Paṭhamabhāṇavāravaṇṇanā 275. ‘‘Catuddisaṃ rakkhaṃ ṭhapetvā’’ti idaṃ dvīsu ṭhānesu catūsu disāsu ṭhapitaṃ rakkhaṃ sandhāya vuttanti tadubhayaṃ dassetuṃ ‘‘asurasenāyā’’tiādi vuttaṃ.

Read more

8. Siṅgālasuttavaṇṇanā

8. Siṅgālasuttavaṇṇanā Nidānavaṇṇanā 242. Pākārena parikkhittanti padaṃ ānetvā sambandho. Gopuraṭṭālakayuttanti dvārapāsādena ceva tattha tattha pākāramatthake patiṭṭhāpitaaṭṭālakehi ca yuttaṃ. Veḷūhi parikkhittattā,

Read more

7. Lakkhaṇasuttavaṇṇanā

7. Lakkhaṇasuttavaṇṇanā Dvattiṃsamahāpurisalakkhaṇavaṇṇanā 199. Abhinīhārādiguṇamahattena mahanto purisoti mahāpuriso, so lakkhīyati etehīti mahāpurisalakkhaṇāni. Taṃ mahāpurisaṃ byañjayanti pakāsentīti mahāpurisabyañjanāni. Mahāpuriso nimīyati anumīyati

Read more

6. Pāsādikasuttavaṇṇanā

6. Pāsādikasuttavaṇṇanā Nigaṇṭhanāṭaputtakālaṅkiriyavaṇṇanā 164. Lakkhassa saravedhaṃ avirajjhitvāna vijjhanavidhiṃ jānantīti vedhaññā. Tenāha ‘‘dhanumhi katasikkhā’’ti. Sippaṃ uggahaṇatthāyāti dhanusippādisippassa uggahaṇatthāya. Majjhimena pamāṇena sarapātayogyatāvasena

Read more

5. Sampasādanīyasuttavaṇṇanā

5. Sampasādanīyasuttavaṇṇanā Sāriputtasīhanādavaṇṇanā 141. Pāvārenti sañchādenti sarīraṃ etenāti pāvāro, vatthaṃ. Pāvaraṇaṃ vā pāvāro, ‘‘vatthaṃ dussa’’nti pariyāyasaddā eteti dussameva pāvāro, so

Read more

4. Aggaññasuttavaṇṇanā

4. Aggaññasuttavaṇṇanā Vāseṭṭhabhāradvājavaṇṇanā 111.Etthāti ‘‘pubbārāme, migāramātupāsāde’’ti etasmiṃ padadvaye. Koyaṃ pubbārāmo, kathañca pubbārāmo, kā ca migāramātā, kathañcassā pāsādo ahosīti etasmiṃ antolīne

Read more

3. Cakkavattisuttavaṇṇanā

3. Cakkavattisuttavaṇṇanā Attadīpasaraṇatāvaṇṇanā 80.Uttānaṃ vuccati pākaṭaṃ, tappaṭikkhepena anuttānaṃ apākaṭaṃ, paṭicchannaṃ, apacuraṃ, duviññeyyañca. Anuttānānaṃ padānaṃ vaṇṇanā anuttānapadavaṇṇanā. Uttānapadavaṇṇanāya payojanābhāvato anuttānaggahaṇaṃ. ‘‘Mātulā’’ti

Read more

2. Udumbarikasuttavaṇṇanā

2. Udumbarikasuttavaṇṇanā Nigrodhaparibbājakavatthuvaṇṇanā 49.Udumbarikāyāti sambandhe sāmivacananti āha ‘‘udumbarikāya deviyā santake paribbājakārāme’’ti. ‘‘Udumbarikāya’’nti vā pāṭho, tathā sati adhikaraṇe etaṃ bhummaṃ. Ayañhettha

Read more

1. Pāthikasuttavaṇṇanā

Namo tassa bhagavato arahato sammāsambuddhassa Dīghanikāye Pāthikavaggaṭīkā 1. Pāthikasuttavaṇṇanā Sunakkhattavatthuvaṇṇanā 1.Apubbapadavaṇṇanāti atthasaṃvaṇṇanāvasena heṭṭhā aggahitatāya apubbassa abhinavassa padassa vaṇṇanā atthavibhāvanā. ‘‘Hitvā

Read more