20. Tamālapupphiyavaggo

20. Tamālapupphiyavaggo

1-10. Tamālapupphiyattheraapadānādivaṇṇanā

Vīsatime vagge paṭhamattherāpadānaṃ uttānameva.

6. Dutiyattherāpadāne yaṃ dāyavāsiko isīti isipabbajjaṃ pabbajitvā vane vasanabhāvena dāyavāsiko isīti saṅkhaṃ gato, attano anukampāya taṃ vanaṃ upagatassa siddhatthassa satthuno vasanamaṇḍapacchādanatthāya yaṃ tiṇaṃ, taṃ lāyati chindatīti attho. Dabbachadanaṃ katvā anekehi khuddakadaṇḍakehi maṇḍapaṃ katvā taṃ tiṇena chādetvā siddhatthassa bhagavato ahaṃ adāsiṃ pūjesinti attho.

8.Sattāhaṃ dhārayuṃ tatthāti taṃ maṇḍapaṃ tattha ṭhitā devamanussā sattāhaṃ nirodhasamāpattiṃ samāpajjitvā nisinnassa satthuno dhārayuṃ dhāresunti attho. Sesaṃ uttānatthamevāti.

Tatiyattherassa apadāne khaṇḍaphulliyattheroti ettha khaṇḍanti kaṭṭhānaṃ jiṇṇattā chinnabhinnaṭṭhānaṃ, phullanti kaṭṭhānaṃ jiṇṇaṭṭhāne kaṇṇakitamahicchattakādipupphanaṃ, khaṇḍañca phullañca khaṇḍaphullāni, khaṇḍaphullānaṃ paṭisaṅkharaṇaṃ punappunaṃ thirakaraṇanti khaṇḍaphullapaṭisaṅkharaṇaṃ. Imassa pana therassa sambhārapūraṇakāle phussassa bhagavato cetiye chinnabhinnaṭṭhāne sudhāpiṇḍaṃ makkhetvā thirakaraṇaṃ khaṇḍaphullapaṭisaṅkharaṇaṃ nāma. Tasmā so khaṇḍaphulliyo theroti pākaṭo ahosi. Tatiyaṃ.

17. Catutthattherassāpadāne rañño baddhacaro ahanti rañño paricārako kammakārako ahosinti attho.

19.Jalajuttamanāminoti jale udake jātaṃ jalajaṃ, kiṃ taṃ padumaṃ, padumena samānanāmattā padumuttarassa bhagavatoti attho. Uttamapadumanāmassa bhagavatoti vā attho. Catutthaṃ.

Pañcamaṃ uttānatthameva.

28. Chaṭṭhe nagare dvāravatiyāti mahādvāravātapānakavāṭaphalakāhi vatipākāraṭṭālagopurakaddamodakaparikhāhi ca sampannaṃ nagaranti dvāravatīnagaraṃ, dvāraṃ vatiñca padhānaṃ katvā nagarassa upalakkhitattā ‘‘dvāravatī nagara’’nti voharantīti nagare dvāravatiyāti vuttaṃ. Mālāvaccho pupphārāmo mama ahosīti attho.

31.Te kisalayāti te asokapallavā. Chaṭṭhaṃ.

Sattamaṭṭhamanavamāni uttānatthāneva. Dasamepi apubbaṃ natthīti.

Vīsatimavaṇṇanā samattā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.