3. Mahāparinibbānasuttavaṇṇanā

3. Mahāparinibbānasuttavaṇṇanā

131. Pūjanīyabhāvato , buddhasampadañca pahāya pavattatā mahantañca taṃ parinibbānañcāti mahāparinibbānaṃ; savāsanappahānato mahantaṃ kilesakkhayaṃ nissāya pavattaṃ parinibbānantipi mahāparinibbānaṃ; mahatā kālena mahatā vā guṇarāsinā sādhitaṃ parinibbānantipi mahāparinibbānaṃ; mahantabhāvāya, dhātūnaṃ bahubhāvāya parinibbānantipi mahāparinibbānaṃ; mahato lokato nissaṭaṃ parinibbānantipi mahāparinibbānaṃ; sabbalokāsādhāraṇattā buddhānaṃ sīlādiguṇehi mahato buddhassa bhagavato parinibbānantipi mahāparinibbānaṃ; mahati sāsane patiṭṭhite parinibbānantipi mahāparinibbānanti buddhassa bhagavato parinibbānaṃ vuccati, tappaṭisaṃyuttaṃ suttaṃ mahāparinibbānasuttaṃ. Gijjhā ettha vasantīti gijjhaṃ, gijjhaṃ kūṭaṃ etassāti gijjhakūṭo, gijjhaṃ viya vā gijjhaṃ, kūṭaṃ, taṃ etassāti gijjhakūṭo, pabbato, tasmiṃ gijjhakūṭe. Tenāha ‘‘gijjhā’’tiādi. Abhiyātukāmoti ettha abhi-saddo abhibhavanattho, ‘‘abhivijānātū’’tiādīsu (dī. ni. 2.244; 3.85; ma. ni. 3.256) viyāti āha ‘‘abhibhavanatthāya yātukāmo’’ti. Vajjirājānoti ‘‘vajjetabbā ime’’tiādito pavattaṃ vacanaṃ upādāya ‘‘vajjī’’ti laddhanāmā rājāno, vajjīraṭṭhassa vā rājāno vajjirājāno. Vajjiraṭṭhassa pana vajjisamaññā tannivāsirājakumāravasena veditabbā. Rājiddhiyāti rājabhāvānugatena sabhāvena. So pana sabhāvo nesaṃ gaṇarājūnaṃ mitho sāmaggiyā loke pākaṭo, ciraṭṭhāyī ca ahosīti ‘‘samaggabhāvaṃ kathesī’’ti vuttaṃ. Anu anu taṃsamaṅgino bhāveti vaḍḍhetīti anubhāvo, anubhāvo eva ānubhāvo, patāpo, so pana nesaṃ patāpo hatthiassādivāhanasampattiyā, tattha ca susikkhitabhāvena loke pākaṭo jātoti ‘‘etena…pe… kathesī’’ti vuttaṃ. Tāḷacchiggalenāti kuñcikāchiddena. Asananti saraṃ. Atipātayissantīti atikkāmenti. Poṅkhānupoṅkhanti poṅkhassa anupoṅkhaṃ, purimasarassa poṅkhapadānugatapoṅkhaṃ itaraṃ saraṃ katvāti attho. Avirādhitanti avirajjhitaṃ. Ucchindissāmīti ummūlanavasena kulasantatiṃ chindissāmi. Ayanaṃ vaḍḍhanaṃ ayo, tappaṭikkhepena anayoti āha ‘‘avaḍḍhiyā etaṃ nāma’’nti. Vikkhipatīti vidūrato khipati, apanetīti attho.

Gaṅgāyanti gaṅgāsamīpe. Paṭṭanagāmanti sakaṭapaṭṭanagāmaṃ. Āṇāti āṇā vattati. Aḍḍhayojananti ca tasmiṃ paṭṭane aḍḍhayojanaṭṭhānavāsino sandhāya vuttaṃ. Tatrāti tasmiṃ paṭṭane. Balavāghātajātoti uppannabalavakodho.

Meti mayhaṃ. Gatenāti gamanena.

Rājaaparihāniyadhammavaṇṇanā

134.Sītaṃ vā uṇhaṃ vā natthi, tāyaṃ velāyaṃ puññānubhāvena buddhānaṃ sabbakālaṃ samasītuṇhāva utu hoti, taṃ sandhāya tathā vuttaṃ. Abhiṇhaṃ sannipātāti niccasannipātā, taṃ pana niccasannipātataṃ dassetuṃ ‘‘divasassā’’tiādi vuttaṃ. Sannipātabahulāti pacurasannipātā. Vosānanti saṅkocaṃ. ‘‘Yāvakīva’’nti ekamevetaṃ padaṃ aniyamato parimāṇavācī, kālo cettha adhippetoti āha ‘‘yattakaṃ kāla’’nti. ‘‘Vuddhiyevā’’tiādinā vuttamatthaṃ byatirekamukhena dassetuṃ ‘‘abhiṇhaṃ asannipatantā hī’’tiādi vuttaṃ. Ākulāti khubhitā, na pasannā. Bhijjitvāti vaggabandhato vibhajja visuṃ visuṃ hutvā.

Sannipātabheriyāti sannipātārocanabheriyā. Aḍḍhabhuttā vāti sāmibhuttā ca. Osīdamāneti hāyamāne.

Pubbe akatanti pubbe anibbattaṃ. Suṅkanti bhaṇḍaṃ gahetvā gacchantehi pabbatakhaṇḍa nadītitthagāmadvārādīsu rājapurisānaṃ dātabbabhāgaṃ. Balinti nipphannasassādito chabhāgaṃ, sattabhāgantiādinā laddhakaraṃ. Daṇḍanti dasavīsatikahāpaṇādikaṃ aparādhānurūpaṃ gahetabbadhanadaṇḍaṃ. Vajjidhammanti vajjirājadhammaṃ. Idāni apaññattapaññāpanādīsu tappaṭikkhepa ādīnavānisaṃse vitthārato dassetuṃ ‘‘tesaṃ apaññatta’’ntiādi vuttaṃ. Pāricariyakkhamāti upaṭṭhānakkhamā.

Kulabhogaissariyādivasena mahatī mattā pamāṇaṃ etesanti mahāmattā, nītisatthavihite vinicchaye ṭhapitā mahāmattā vinicchayamahāmattā, tesaṃ. Dentīti niyyātenti. Sace coroti evaṃsaññino sace honti. Pāpabhīrutāya attanā kiñci avatvā. Daṇḍanītisaññite vohāre niyuttāti vohārikā, ye ‘‘dhammaṭṭhā’’ti vuccanti. Suttadharā nītisuttadharā , īdise vohāravinicchaye niyametvā ṭhapitā. Paramparābhatesu aṭṭhasu kulesu jātā agatigamanaviratā aṭṭhamahallakapurisā aṭṭhakulikā.

Sakkāranti upakāraṃ. Garubhāvaṃ paccupaṭṭhapetvāti ‘‘ime amhākaṃ garuno’’ti tattha garubhāvaṃ pati pati upaṭṭhapetvā. Mānentīti sammānenti, taṃ pana sammānanaṃ tesu nesaṃ attamanatāpubbakanti āha ‘‘manena piyāyantī’’ti. Nipaccakāranti paṇipātaṃ. Dassentīti ‘‘ime amhākaṃ pitāmahā , mātāmahā’’tiādinā nīcacittā hutvā garucittākāraṃ dassenti. Sandhāretunti sambandhaṃ avicchinnaṃ katvā ghaṭetuṃ.

Pasayhākārassāti balakkārassa. Kāmaṃ vuddhiyā pūjanīyatāya ‘‘vuddhihāniyo’’ti vuttaṃ, attho pana vuttānukkameneva yojetabbo, pāḷiyaṃ vā yasmā ‘‘vuddhiyeva pāṭikaṅkhā, no parihānī’’ti vuttaṃ, tasmā tadanukkamena ‘‘vuddhihāniyo’’ti vuttaṃ.

Vipaccituṃ aladdhokāse pāpakamme, tassa kammassa vipāke vā anavasarova devatopasaggo, tasmiṃ pana laddhokāse siyā devatopasaggassa avasaroti āha ‘‘anuppannaṃ…pe… vaḍḍhentī’’ti. Eteneva anuppannaṃ sukhanti etthāpi attho veditabbo. ‘‘Balakāyassa diguṇatiguṇatādassanaṃ, paṭibhayabhāvadassana’’nti evaṃ ādinā devatānaṃ saṅgāmasīse sahāyatā veditabbā.

Anicchitanti aniṭṭhaṃ. Āvaraṇatoti nisedhanato. Yassa dhammato anapetā dhammiyāti idha ‘‘dhammikā’’ti vuttā. Migasūkarādighātāya sunakhādīnaṃ kaḍḍhitvā vanacaraṇaṃ vājo, migavā, tattha niyuttā, te vā vājenti nentīti vājikā, migavadhacārino. Cittappavattiṃ pucchati. Kāyikavācasikapayogena hi sā loke pākaṭā pakāsabhūtāti.

135. Devāyatanabhāvena citattā, lokassa cittīkāraṭṭhānattā ca cetiyaṃ ahosi.

Kāmaṃkāravasena kiñcipi na karaṇīyāti akaraṇīyā. Kāmaṃkāro pana hatthagatakaraṇavasenāti āha ‘‘aggahetabbāti attho’’ti. Abhimukhayuddhenāti abhimukhaṃ ujukameva saṅgāmakaraṇena. Upalāpanaṃ sāmaṃ dānañcāti dassetuṃ ‘‘ala’’ntiādi vuttaṃ. Bhedopi idha upāyo evāti vuttaṃ ‘‘aññatra mithubhedāyā’’ti. Yuddhassa pana anupāyatā pageva pakāsitā. Idanti ‘‘aññatra upalāpanāya, aññatra mithubhedā’’ti ca idaṃ vacanaṃ. Kathāya nayaṃ labhitvāti ‘‘yāvakīvañca…pe… no parihānī’’ti imāya bhagavato kathāya nayaṃ upāyaṃ labhitvā.

Anukampāyāti vajjirājesu anuggahena. Assāti bhagavato.

Kathanti vajjīhi saddhiṃ kātabbayuddhakathaṃ. Ujuṃ karissāmīti paṭirājāno ānetvā pākāraparikhānaṃ aññathābhāvāpādanena ujubhāvaṃ karissāmi.

Patiṭṭhitaguṇoti patiṭṭhitācariyaguṇo. Issarā sannipatantu, mayaṃ anissarā, tattha gantvā kiṃ karissāmāti licchavino na sannipatiṃsūti yojanā. Sūrā sannipatantūti etthāpi eseva nayo.

Balabherinti yuddhāya balakāyassa uṭṭhānabheriṃ.

Bhikkhuaparihāniyadhammavaṇṇanā

136. Aparihānāya hitāti aparihāniyā, na parihāyanti etehīti vā aparihāniyā, te pana yasmā aparihāniyā kārakā nāma honti, tasmā vuttaṃ ‘‘aparihānikare’’ti. Yasmā pana te parihānikarānaṃ ujupaṭipakkhabhūtā, tasmā āha ‘‘vuddhihetubhūte’’ti. Yasmā bhagavato desanā uparūpari ñāṇālokaṃ pasādentī sattānaṃ hadayandhakāraṃ vidhamati, pakāsetabbe ca atthe hatthatale āmalakaṃ viya suṭṭhutaraṃ pākaṭe katvā dasseti, tasmā vuttaṃ ‘‘candasahassaṃ…pe… kathayissāmī’’ti.

Yasmā bhagavā ‘‘tassa brāhmaṇassa sammukhā vajjīnaṃ abhiṇhasannipātādipaṭipattiṃ kathentoyeva ayaṃ aparihāniyakathā aniyyānikā vaṭṭanissitā, mayhaṃ pana sāsane tathārūpī kathā kathetabbā, sā hoti niyyānikā vivaṭṭanissitā, yāya sāsanaṃ mayhaṃ parinibbānato parampi addhaniyaṃ assa ciraṭṭhitika’’nti cintesi, tasmā bhikkhū sannipātāpetvā tesaṃ aparihāniye dhamme desento teneva niyāmena desesi. Tena vuttaṃ ‘‘idaṃ vajjisattake vuttasadisamevā’’ti. Evaṃ saṅkhepato vuttamatthaṃ vitthārato dassento ‘‘idhāpi cā’’tiādimāha. Tattha ‘‘tato’’tiādi disāsu āgatasāsane vuttaṃ taṃ kathanaṃ. Vihārasīmā ākulā yasmā, tasmā uposathapavāraṇā ṭhitā.

Olīyamānakoti pāḷito, atthato ca vinassamāno. Ukkhipāpentāti paguṇabhāvakaraṇena, atthasaṃvaṇṇanena ca paggaṇhantā.

Sāvatthiyaṃ bhikkhū viya pācittiyaṃ desāpetabboti (pārā. 565 vitthāravatthu). Vajjiputtakā viya dasavatthudīpanena (cūḷava. 446 vitthāravatthu). ‘‘Gihigatānīti gihipaṭisaṃyuttānī’’ti vadanti. Gihīsu gatāni, tehi ñātāni gihigatāni. Dhūmakālo etassāti dhūmakālikaṃ citakadhūmavūpasamato paraṃ appavattanato.

Thirabhāvappattāti sāsane thirabhāvaṃ anivattitabhāvaṃ upagatā. Therakārakehīti therabhāvasādhakehi sīlādiguṇehi asekkhadhammehi. Bahū rattiyoti pabbajitā hutvā bahū rattiyo jānanti. Sīlādiguṇesu patiṭṭhāpanameva sāsane pariṇāyakatāti āha ‘‘tīsu sikkhāsu pavattentī’’ti.

Ovādaṃ na denti abhājanabhāvato. Paveṇīkathanti ācariyaparamparābhataṃ sammāpaṭipattidīpanaṃ dhammakathaṃ. Sārabhūtaṃ dhammapariyāyanti samathavipassanāmaggaphalasampāpanena sārabhūtaṃ bojjhaṅgakosallaanuttarasītībhāvaadhicittasuttādidhammatantiṃ.

Punabbhavadānaṃ punabbhavo uttarapadalopena. Itareti ye na paccayavasikā na āmisacakkhukā, te na gacchanti taṇhāya vasaṃ.

Āraññakesūti araññabhāgesu araññapariyāpannesu. Nanu yattha katthacipi taṇhā sāvajjā evāti codanaṃ sandhāyāha ‘‘gāmantasenāsanesu hī’’tiādi, tena ‘‘anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato’’ti ettha vuttasinehādayo viya āraññakesu senāsanesu sālayatā sevitabbapakkhiyā evāti dasseti.

Attanāvāti sayameva, tena parehi anussāhitānaṃ saraseneva anāgatānaṃ pesalānaṃ bhikkhūnaṃ āgamanaṃ, āgatānañca phāsuvihāraṃ paccāsisantīti dasseti. Iminā nīhārenāti imāya paṭipattiyā. Aggahitadhammaggahaṇanti aggahitassa pariyattidhammassa uggahaṇaṃ. Gahitasajjhāyakaraṇanti uggahitassa suṭṭhu atthacintanaṃ. Cintanattho hi sajjhāyasaddo.

Entīti upagacchanti. Nisīdanti āsanapaññāpanādinā.

137. Āramitabbaṭṭhena kammaṃ ārāmo. Kamme ratā, na ganthadhure, vāsadhure vāti kammaratā, anuyuttāti tapparabhāvena punappunaṃ pasutā. Iti kātabbakammanti taṃ taṃ bhikkhūnaṃ kātabbaṃ uccāvacakammaṃ cīvaravicāraṇādi. Tenāha ‘‘seyyathida’’ntiādi. Upatthambhananti dupaṭṭatipaṭṭādikaraṇaṃ. Tañhi paṭhamapaṭalādīnaṃ upatthambhanakāraṇattā tathā vuttaṃ. Yadi evaṃ kathaṃ ayaṃ kammarāmatā paṭikkhittāti āha ‘‘ekacco hī’’tiādi.

Karonto yevāti yathāvuttatiracchānakathaṃ kathentoyeva. Atiracchānakathābhāvepi tassa tattha tapparabhāvadassanatthaṃ avadhāraṇavacanaṃ. Pariyantakārīti sapariyantaṃ katvā vattā. ‘‘Pariyantavatiṃ vācaṃ bhāsitā’’ti (dī. ni. 1.9, 194) hi vuttaṃ. Appabhasso vāti parimitakathoyeva ekantena kathetabbasseva kathanato. Samāpattisamāpajjanaṃ ariyo tuṇhībhāvo.

Niddāyatiyevāti niddokkamane anādīnavadassī niddāyatiyeva. Iriyāpathaparivattanādinā na naṃ vinodeti.

Evaṃ saṃsaṭṭho vāti vuttanayena gaṇasaṅgaṇikāya saṃsaṭṭho eva viharati.

Dussīlā pāpicchā nāmāti sayaṃ nissīlā asantaguṇasambhāvanicchāya samannāgatattā pāpā lāmakā icchā etesanti pāpicchā.

Pāpapuggalehi mettikaraṇato pāpamittā. Tehi sadā saha pavattanena pāpasahāyā. Tattha ninnatādinā tadadhimuttatāya pāpasampavaṅkā.

138. Saddhā etesaṃ atthīti saddhāti āha ‘‘saddhāsampannā’’ti. Āgamanīyapaṭipadāya āgatasaddhā āgamanīyasaddhā, sā sātisayā mahābodhisattānaṃ paropadesena vinā saddheyyavatthuṃ aviparītato ogāhetvā adhimuccanatoti āha ‘‘sabbaññubodhisattānaṃ hotī’’ti. Saccapaṭivedhato āgatasaddhā adhigamasaddhā surabandhādīnaṃ (dī. ni. aṭṭha. 3.118; dha. pa. aṭṭha. 1.suppabuddhakuṭṭhivatthu; udā. aṭṭha. 43) viya. ‘‘Sammāsambuddho bhagavā’’tiādinā buddhādīsu uppajjanakapasādo pasādasaddhā mahākappinarājādīnaṃ (a. ni. aṭṭha. 1.1.231; dha. pa. aṭṭha. 1.mahākappinattheravatthu; theragā. aṭṭha. 2.mahākappinattheragāthāvaṇṇanā, vitthāro) viya. ‘‘Evameta’’nti okkantitvā pakkhanditvā saddahanavasena kappanaṃ okappanaṃ. Duvidhāpīti pasādasaddhāpi okappanasaddhāpi. Tattha pasādasaddhā aparaneyyarūpā hoti savanamattena pasīdanato. Okappanasaddhā saddheyyavatthuṃ ogāhetvā anupavisitvā ‘‘evameta’’nti paccakkhaṃ karontī viya pavattati. Tenāha ‘‘saddhādhimutto vakkalittherasadiso hotī’’ti. Tassa hīti okappanasaddhāya samannāgatassa. Hirī etassa atthīti hiri, hiri mano etesanti hirimanāti āha ‘‘pāpa…pe… cittā’’ti. Pāpato ottappenti ubbijjanti bhāyantīti ottappī.

Bahu sutaṃ suttageyyādi etenāti bahussuto, sutaggahaṇaṃ cettha nidassanamattaṃ dhāraṇaparicayaparipucchānupekkhanadiṭṭhinijjhānānaṃ pettha icchitabbattā. Savanamūlakattā vā tesampi taggahaṇeneva gahaṇaṃ daṭṭhabbaṃ. Atthakāmena pariyāpuṇitabbato, diṭṭhadhammikādipurisatthasiddhiyā pariyattabhāvato ca pariyatti, tīṇi piṭakāni. Saccappaṭivedho saccānaṃ paṭivijjhanaṃ. Tadapi bāhusaccaṃ yathāvuttabāhusaccakiccanipphattito. Pariyatti adhippetā saccapaṭivedhāvahena bāhusaccena bahussutabhāvassa idha icchitattā. Soti pariyattibahussuto. Catubbidho hoti pañcamassa pakārassa abhāvato. Sabbatthakabahussutoti nissayamuccanakabahussutādayo viya padesiko ahutvā piṭakattaye sabbatthakameva bāhusaccasabbhāvato sabbassa atthassa kāyanato kathanato sabbatthakabahussuto. Te idha adhippetā paṭipattipaṭivedhasaddhammānaṃ mūlabhūte pariyattisaddhamme suppatiṭṭhitabhāvato.

Āraddhanti paggahitaṃ. Taṃ pana duvidhampi vīriyārambhavibhāgena dassetuṃ ‘‘tatthā’’tiādi vuttaṃ. Tattha ekakāti ekākino, vūpakaṭṭhavihārinoti attho.

Pucchitvāti parato pucchitvā. Sampaṭicchāpetunti ‘‘tvaṃ asukanāmo’’ti vatvā tehi ‘‘āmā’’ti paṭijānāpetunti attho. Evaṃ cirakatādianussaraṇasamatthasatinepakkānaṃ appakasireneva satisambojjhaṅgabhāvanāpāripūriṃ gacchatīti dassanatthaṃ ‘‘evarūpe bhikkhū sandhāyā’’ti vuttaṃ. Tenevāha ‘‘apicā’’tiādi.

139. Bujjhati etāyāti ‘‘bodhī’’ti laddhanāmāya sammādiṭṭhiādidhammasāmaggiyā aṅgoti bojjhaṅgo, pasattho, sundaro vā bojjhaṅgo sambojjhaṅgo. Upaṭṭhānalakkhaṇoti kāyavedanācittadhammānaṃ asubhadukkhāniccānattabhāvasallakkhaṇasaṅkhātaṃ ārammaṇe upaṭṭhānaṃ lakkhaṇaṃ etassāti upaṭṭhānalakkhaṇo. Catunnaṃ ariyasaccānaṃ pīḷanādippakārato vicayo upaparikkhā lakkhaṇaṃ etassāti pavicayalakkhaṇo. Anuppannā kusalānuppādanādivasena cittassa paggaho paggaṇhanaṃ lakkhaṇaṃ etassāti paggahalakkhaṇo. Pharaṇaṃ vipphārikatā lakkhaṇaṃ etassāti pharaṇalakkhaṇo. Upasamo kāyacittapariḷāhānaṃ vūpasamanaṃ lakkhaṇaṃ etassāti upasamalakkhaṇo. Avikkhepo vikkhepaviddhaṃsanaṃ lakkhaṇaṃ etassāti avikkhepalakkhaṇo. Līnuddhaccarahite adhicitte pavattamāne paggahaniggahasampahaṃsanesu abyāvaṭattā ajjhupekkhanaṃ paṭisaṅkhānaṃ lakkhaṇaṃ etassāti paṭisaṅkhānalakkhaṇo.

Catūhi kāraṇehīti satisampajaññaṃ, muṭṭhassatipuggalaparivajjanā, upaṭṭhitassatipuggalasevanā, tadadhimuttatāti imehi catūhi kāraṇehi. Chahi kāraṇehīti paripucchakatā, vatthuvisadakiriyā, indriyasamattapaṭipādanā, duppaññapuggalaparivajjanā, paññavantapuggalasevanā, tadadhimuttatāti imehi chahi kāraṇehi. Mahāsatipaṭṭhānavaṇṇanāyaṃ pana ‘‘sattahi kāraṇehī’’ (dī. ni. aṭṭha. 2.385; ma. ni. aṭṭha. 1.118) vakkhati, taṃ gambhīrañāṇacariyāpaccavekkhaṇāti imaṃ kāraṇaṃ pakkhipitvā veditabbaṃ. Navahi kāraṇehīti apāyabhayapaccavekkhaṇā, gamanavīthipaccavekkhaṇā, piṇḍapātassa apacāyanatā, dāyajjamahattapaccavekkhaṇā, satthumahattapaccavekkhaṇā, sabrahmacārīmahattapaccavekkhaṇā, kusītapuggalaparivajjanā, āraddhavīriyapuggalasevanā, tadadhimuttatāti imehi navahi kāraṇehi. Mahāsatipaṭṭhānavaṇṇanāyaṃ (dī. ni. aṭṭha. 2.385; ma. ni. aṭṭha. 1.118) pana ānisaṃsadassāvitā, jātimahattapaccavekkhaṇāti imehi saddhiṃ ‘‘ekādasā’’ti vakkhati. Dasahi kāraṇehīti buddhānussati, dhammānussati, saṅghasīlacāgadevatāupasamānussati, lūkhapuggalaparivajjanā, siniddhapuggalasevanā, tadadhimuttatāti imehi dasahi. Mahāsatipaṭṭhānavaṇṇanāyaṃ (dī. ni. aṭṭha. 2.385; ma. ni. aṭṭha. 1.118) pana pasādaniyasuttantapaccavekkhaṇāya saddhiṃ ‘‘ekādasā’’ti vakkhati. Sattahi kāraṇehīti paṇītabhojanasevanatā , utusukhasevanatā, iriyāpathasukhasevanatā, majjhattapayogatā, sāraddhakāyapuggalaparivajjanatā , passaddhakāyapuggalasevanatā, tadadhimuttatāti imehi sattahi. Dasahi kāraṇehīti vatthuvisadakiriyā, indriyasamattapaṭipādanā, nimittakusalatā, samaye cittassa paggahaṇaṃ, samaye cittassa niggahaṇaṃ, samaye cittassa sampahaṃsanaṃ, samaye cittassa ajjhupekkhanaṃ, asamāhitapuggalaparivajjanaṃ, samāhitapuggalasevanaṃ, tadadhimuttatāti imehi dasahi kāraṇehi. Mahāsatipaṭṭhānavaṇṇanāyaṃ (dī. ni. aṭṭha. 2.385; ma. ni. aṭṭha. 1.118) pana ‘‘jhānavimokkhapaccavekkhaṇā’’ti iminā saddhiṃ ‘‘ekādasahī’’ti vakkhati. Pañcahi kāraṇehīti sattamajjhattatā, saṅkhāramajjhattatā, sattasaṅkhārakelāyanapuggalaparivajjanā, sattasaṅkhāramajjhattapuggalasevanā, tadadhimuttatāti imehi pañcahi kāraṇehi. Yaṃ panettha vattabbaṃ, taṃ mahāsatipaṭṭhānavaṇṇanāyaṃ (dī. ni. aṭṭha. 2.385; ma. ni. aṭṭha. 1.118) āgamissati. Kāmaṃ bodhipakkhiyadhammā nāma nippariyāyato ariyamaggasampayuttā eva niyyānikabhāvato. Suttantadesanā nāma pariyāyakathāti ‘‘iminā vipassanā…pe… kathesī’’ti vuttaṃ.

140. Tebhūmake saṅkhāre ‘‘aniccā’’ti anupassati etāyāti aniccānupassanā, tathā pavattā vipassanā, sā pana yasmā attanā sahagatasaññāya bhāvitāya vibhāvitā eva hotīti vuttaṃ ‘‘aniccānupassanāya saddhiṃ uppannasaññā’’ti. Saññāsīsena vāyaṃ vipassanāya eva niddeso. Anattasaññādīsupi eseva nayo. Lokiyavipassanāpi honti, yasmā ‘‘anicca’’ntiādinā tā pavattantīti. Lokiyavipassanāpīti pi-saddena missakāpettha santīti atthato āpannanti atthāpattisiddhamatthaṃ niddhāretvā sarūpato dassetuṃ ‘‘virāgo’’tiādi vuttaṃ. Tattha āgatavasenāti tathā āgatapāḷivasena ‘‘virāgo nirodho’’ti hi tattha nibbānaṃ vuttanti idha ‘‘virāgasaññā, nirodhasaññā’’ti vuttasaññā nibbānārammaṇāpi siyuṃ. Tena vuttaṃ ‘‘dve lokuttarāpi hontī’’ti.

141. Mettā etassa atthīti mettaṃ, cittaṃ. Taṃsamuṭṭhānaṃ kāyakammaṃ mettaṃ kāyakammaṃ. Esa nayo sesadvayepi. Imānipi mettākāyakammādīni bhikkhūnaṃ vasena āgatāni tesaṃ seṭṭhaparisabhāvato. Yathā pana bhikkhūsupi labbhanti, evaṃ gihīsupi labbhanti catuparisasādhāraṇattāti taṃ dassento ‘‘bhikkhūnañhī’’tiādimāha. Kāmaṃ ādibrahmacariyakadhammassavanenapi mettākāyakammāni labbhanti, nippariyāyato pana cārittadhammassavanena ayamattho icchitoti dassento ‘‘ābhisamācārikadhammapūraṇa’’nti āha. Tepiṭakampi buddhavacanaṃ paripucchanaatthakathanavasena pavattiyamānaṃ hitajjhāsayena pavattitabbato.

Āvīti pakāsaṃ, pakāsabhāvo cettha yaṃ uddissa taṃ kāyakammaṃ karīyati, tassa sammukhabhāvatoti āha ‘‘sammukhā’’ti. Rahoti appakāsaṃ, appakāsatā ca yaṃ uddissa taṃ kāyakammaṃ karīyati, tassa paccakkhābhāvatoti āha ‘‘parammukhā’’ti. Sahāyabhāvagamanaṃ tesaṃ purato. Ubhayehīti navakehi, therehi ca.

Paggayhāti paggaṇhitvā uccaṃ katvā.

Kāmaṃ mettāsinehasiniddhānaṃ nayanānaṃ ummīlanā, pasannena mukhena olokanañca mettaṃ kāyakammameva, yassa pana cittassa vasena nayanānaṃ mettāsinehasiniddhatā, mukhassa ca pasannatā, taṃ sandhāya vuttaṃ ‘‘mettaṃ manokammaṃ nāmā’’ti.

Lābhasaddo kammasādhano ‘‘lābhāvata, lābho laddho’’tiādīsu viya, so cettha ‘‘dhammaladdhā’’ti vacanato atītakālikoti āha ‘‘cīvarādayo laddhapaccayā’’ti. Dhammato āgatāti dhammikā. Tenāha ‘‘dhammaladdhā’’ti. Imameva hi atthaṃ dassetuṃ ‘‘kuhanādī’’tiādi vuttaṃ. Cittena vibhajanapubbakaṃ kāyena vibhajananti mūlameva dassetuṃ ‘‘evaṃ cittena vibhajana’’nti vuttaṃ, tena cittuppādamattenapi paṭivibhāgo na kātabboti dasseti. Appaṭivibhattanti bhāvanapuṃsakaniddeso, appaṭivibhattaṃ vā lābhaṃ bhuñjatīti kammaniddeso eva.

Taṃtaṃ neva gihīnaṃ deti attano ājīvasodhanatthaṃ. Na attanā bhuñjatīti attanāva na paribhuñjati ‘‘mayhaṃ asādhāraṇabhogitā mā hotū’’ti. ‘‘Paṭiggaṇhanto ca…pe… passatī’’ti iminā tassa lābhassa tīsupi kālesu sādhāraṇato ṭhapanaṃ dassitaṃ. ‘‘Paṭiggaṇhanto ca saṅghena sādhāraṇaṃ hotū’’ti iminā paṭiggahaṇakālo dassito, ‘‘gahetvā…pe… passatī’’ti iminā paṭiggahitakālo, tadubhayaṃ pana tādisena pubbābhogena vinā na hotīti atthasiddho purimakālo. Tayidaṃ paṭiggahaṇato pubbe vassa hoti ‘‘saṅghena sādhāraṇaṃ hotūti paṭiggahessāmī’’ti. Paṭiggaṇhantassa hoti ‘‘saṅghena sādhāraṇaṃ hotūti paṭiggaṇhāmī’’ti. Paṭiggahetvā hoti ‘‘saṅghena sādhāraṇaṃ hotūti paṭiggahitaṃ mayā’’ti evaṃ tilakkhaṇasampannaṃ katvā laddhalābhaṃ osānalakkhaṇaṃ avikopetvā paribhuñjanto sādhāraṇabhogī, appaṭivibhattabhogī ca hoti.

Imaṃ pana sāraṇīyadhammanti imaṃ catutthaṃ saritabbayuttadhammaṃ. Na hi…pe… gaṇhanti, tasmā sādhāraṇabhogitā eva dussīlassa natthīti ārambhopi tāva na sambhavati, kuto pūraṇanti adhippāyo. ‘‘Parisuddhasīlo’’ti iminā lābhassa dhammikabhāvaṃ dasseti. ‘‘Vattaṃ akhaṇḍento’’ti iminā appaṭivibhattabhogitaṃ, sādhāraṇabhogitañca dasseti. Sati pana tadubhaye sāraṇīyadhammo pūrito eva hotīti āha ‘‘pūretī’’ti. ‘‘Odissakaṃkatvā’’ti etena anodissakaṃ katvā pituno, ācariyupajjhāyādīnaṃ vā therāsanato paṭṭhāya dentassa sāraṇīyadhammoyeva hotīti. Sāraṇīyadhammo panassa na hotīti paṭijagganaṭṭhāne odissakaṃ katvā dinnattā. Tenāha ‘‘palibodhajagganaṃ nāma hotī’’tiādi. Yadi evaṃ sabbena sabbaṃ sāraṇīyadhammapūrakassa odissakadānaṃ na vaṭṭatīti? No na vaṭṭati yuttaṭṭhāneti dassento ‘‘tena panā’’tiādimāha. Gilānādīnaṃ odissakaṃ katvā dānaṃ appaṭivibhāgapakkhikaṃ ‘‘asukassa na dassāmī’’ti paṭikkhepassa abhāvato. Byatirekappadhāno hi paṭivibhāgo. Tenāha ‘‘avasesa’’ntiādi. Adātumpīti pi-saddena dātumpi vaṭṭatīti dasseti, tañca kho karuṇāyanavasena, na vattapūraṇavasena.

Susikkhitāyāti sāraṇīyadhammapūraṇavidhimhi suṭṭhu sikkhitāya, sukusalāyāti attho. Idāni tassā kosallaṃ dassetuṃ ‘‘susikkhitāya hī’’tiādi vuttaṃ. ‘‘Dvādasahi vassehi pūrati, na tato ora’’nti iminā tassa duppūraṇaṃ dasseti. Tathā hi so mahapphalo mahānisaṃso, diṭṭhadhammikehipi tāva garutarehi phalānisaṃsehi ca anugato. Taṃsamaṅgī ca puggalo visesalābhī ariyapuggalo viya loke acchariyabbhutadhammasamannāgato hoti. Tathā hi so duppajahaṃ dānamayassa, sīlamayassa ca puññassa paṭipakkhadhammaṃ sudūre vikkhambhitaṃ katvā suvisuddhena cetasā loke pākaṭo paññāto hutvā viharati, tassimamatthaṃ byatirekato, anvayato ca vibhāvetuṃ ‘‘sace hī’’tiādi vuttaṃ, taṃ suviññeyyameva.

Idāni ye samparāyike, diṭṭhadhammike ca ānisaṃse dassetuṃ ‘‘eva’’ntiādi vuttaṃ. Neva issā, na macchariyaṃ hoti cirakālabhāvanāya vidhutabhāvato. Manussānaṃ piyo hoti pariccāgasīlatāya visuddhattā. Tenāha ‘‘dadaṃ piyo hoti bhajanti naṃ bahū’’tiādi (a. ni. 5.34). Sulabhapaccayo hoti dānavasena uḷārajjhāsayānaṃ paccayalābhassa idhānisaṃsabhāvato dānassa. Pattagataṃ assa diyyamānaṃna khīyati pattagatavasena dvādasavassikassa mahāpattassa avicchedena pūritattā. Aggabhaṇḍaṃ labhati devasikaṃ dakkhiṇeyyānaṃ aggato paṭṭhāya dānassa dinnattā. Bhayevā…pe… āpajjanti deyyapaṭiggāhakavikappaṃ akatvā attani nirapekkhacittena cirakālaṃ dānapūratāya pasāditacittattā.

Tatrāti tesu ānisaṃsesu vibhāvetabbesu. Imāni taṃ dīpanāni vatthūni kāraṇāni. Alabhantāpīti amahāpuññatāya na lābhino samānāpi. Bhikkhācāramaggasabhāganti sabhāgaṃ tabbhāgiyaṃ bhikkhācāramaggaṃ jānanti.

Anuttarimanussadhammattā, therānaṃ saṃsayavinodanatthañca ‘‘sāraṇīyadhammo me bhante pūrito’’ti āha. Tathā hi dutiyavatthusmimpi therena attā pakāsito. Manussānaṃ piyatāya, sulabhapaccayatāyapi idaṃ vatthumeva. Pattagatākhīyanassa pana visesaṃ vibhāvanato ‘‘idaṃ tāva…pe… ettha vatthu’’nti vuttaṃ.

Giribhaṇḍamahāpūjāyāti cetiyagirimhi sakalalaṅkādīpe, yojanappamāṇe samudde ca nāvāsaṅghāṭādike ṭhapetvā dīpapupphagandhādīhi kariyamānamahāpūjāyaṃ. Pariyāyenapīti lesenapi. Anucchavikanti sāraṇīyadhammapūraṇatopi idaṃ yathābhūtappavedanaṃ tumhākaṃ anucchavikanti attho.

Anārocetvāva palāyiṃsu corabhayena. ‘‘Attano dujjīvikāyā’’ti ca vadanti.

Vaṭṭissatīti kappissati. Therī sāraṇīyadhammapūrikā ahosi, therassa pana sīlatejeneva devatā ussukkaṃ āpajji.

Natthi etesaṃ khaṇḍanti akhaṇḍāni. Taṃ pana nesaṃ khaṇḍaṃ dassetuṃ ‘‘yassā’’tiādi vuttaṃ. Tattha upasampannasīlānaṃ uddesakkamena ādi antā veditabbā. Tenāha ‘‘sattasū’’tiādi. Anupasampannasīlānaṃ pana samādānakkamenapi ādi antā labbhanti. Pariyante chinnasāṭako viyāti vatthante, dasante vā chinnavatthaṃ viya, visadisūdāharaṇaṃ cetaṃ ‘‘akhaṇḍānī’’ti imassa adhigatattā. Evaṃ sesānipi udāharaṇāni. Khaṇḍitabhinnatā khaṇḍaṃ, taṃ etassa atthīti khaṇḍaṃ, sīlaṃ. ‘‘Chidda’’ntiādīsupi eseva nayo. Vemajjhe bhinnaṃ vinivijjhanavasena visabhāgavaṇṇena gāvī viyāti sambandho. Sabalarahitāni asabalāni. Tathā akammāsāni. Sīlassa taṇhādāsabyato mocanaṃ vivaṭṭūpanissayabhāvāpādanaṃ. Yasmā ca taṃsamaṅgīpuggalo serī sayaṃvasī bhujisso nāma hoti, tasmāpi bhujissāni. Tenevāha ‘‘bhujissabhāvakāraṇatobhujissānī’’ti. Suparisuddhabhāvena pāsaṃsattā viññupasatthāni. Imināhaṃ sīlena devo vā bhaveyyaṃ, devaññataro vā, tattha ‘‘nicco dhuvo sassato’’ti, ‘‘sīlena suddhī’’ti ca evaṃ ādinā taṇhādiṭṭhīhi aparāmaṭṭhattā. ‘‘Ayaṃ te sīlesu doso’’ti catūsupi vipattīsu yāya kāyaci vipattiyā dassanena parāmaṭṭhuṃ anuddhaṃsetuṃ. Samādhisaṃvattanappayojanāni samādhisaṃvattanikāni.

Samānabhāvūpagatasīlāti sīlasampattiyā samānabhāvaṃ upagatasīlā sabhāgavuttikā. Kāmaṃ puthujjanānañca catupārisuddhisīle nānattaṃ na siyā, taṃ pana na ekantikaṃ, idaṃ ekantikaṃ niyatabhāvatoti āha ‘‘natthi maggasīle nānatta’’nti. Taṃ sandhāyetaṃ vuttanti maggasīlaṃ sandhāya etaṃ ‘‘yāni tāni sīlānī’’tiādi vuttaṃ.

Yāyanti yā ayaṃ mayhañceva tumhākañca paccakkhabhūtā . Diṭṭhīti maggasammādiṭṭhi. Niddosāti nidhutadosā, samucchinnarāgādipāpadhammāti attho. Niyyātīti vaṭṭadukkhato nissarati nigacchati. Sayaṃ niyyantasseva hi ‘‘taṃsamaṅgīpuggalaṃ vaṭṭadukkhato niyyāpetī’’ti vuccati. Yā satthu anusiṭṭhi, taṃ karotīti takkaro, tassa, yathānusiṭṭhaṃ paṭipajjanakassāti attho. Samānadiṭṭhibhāvanti sadisadiṭṭhibhāvaṃ saccasampaṭivedhena abhinnadiṭṭhibhāvaṃ. Vuddhiyevāti ariyavinaye guṇehi vuḍḍhiyeva, no parihānīti ayaṃ aparihāniyadhammadesanā attanopi sāsanassa addhaniyataṃ ākaṅkhantena bhagavatā idha desitā.

142.Āsannaparinibbānattāti katipayamāsādhikena saṃvaccharamattena parinibbānaṃ bhavissatīti katvā vuttaṃ. Etaṃyevāti ‘‘iti sīla’’ntiādikaṃyeva iti sīlanti ettha iti-saddo pakārattho, parimāṇattho ca ekajjhaṃ katvā gahitoti āha ‘‘evaṃ sīlaṃ ettakaṃ sīla’’nti. Evaṃ sīlanti evaṃ pabhedaṃ sīlaṃ. Ettakanti etaṃ paramaṃ, na ito bhiyyo. Catupārisuddhisīlanti maggassa sambhārabhūtaṃ lokiyacatupārisuddhisīlaṃ. Cittekaggatā samādhīti etthāpi eseva nayo. Yasmiṃ sīle ṭhatvāti yasmiṃ lokuttarakusalassa padaṭṭhānabhūte ‘‘pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo suparisuddho hotī’’ti (ma. ni. 3.431; kathā. 874) evaṃ vuttasīle patiṭṭhāya. Esoti maggaphalasamādhi. Paribhāvitoti tena sīlena sabbaso bhāvito sambhāvito. Mahapphalo hoti mahānisaṃsoti maggasamādhi tāva sāmaññaphalehi mahapphalo, vaṭṭadukkhavūpasamena mahānisaṃso. Itaro paṭippassaddhippahānena mahapphalo, nibbutisukhuppattiyā mahānisaṃso. Yamhi samādhimhiṭhatvāti yasmiṃ lokuttarakusalassa padaṭṭhānabhūte pādakajjhānasamādhimhi ceva vuṭṭhānagāminisamādhimhi ca ṭhatvā. ti maggaphalapaññā. Tena paribhāvitāti tena yathāvuttasamādhinā sabbaso bhāvitā paribhāvitā. Mahapphalamahānisaṃsatā samādhimhi vuttanayena veditabbā. Api ca te bojjhaṅgamaggaṅgajhānaṅgappabhedahetutāya mahapphalā sattadakkhiṇeyyapuggalavibhāgahetutāya mahānisaṃsāti veditabbā. Yāya paññāya ṭhatvāti yāyaṃ vipassanāpaññāyaṃ, samādhivipassanāpaññāyaṃ vā ṭhatvā. Samathayānikassa hi samādhisahagatāpi paññā maggādhigamāya visesapaccayo hotiyeva. Sammadevāti suṭṭhuyeva yathā āsavānaṃ lesopi nāvasissati, evaṃ sabbaso āsavehi vimuccati. Aggamaggakkhaṇañhi sandhāyetaṃ vuttaṃ.

143. Lokiyatthasaddānaṃ viya abhiranta-saddassa siddhi daṭṭhabbā. Abhirantaṃ abhirataṃ abhiratīti hi atthato ekaṃ. Abhiranta-saddo cāyaṃ abhirucipariyāyo, na assādapariyāyo. Assādavasena hi katthaci vasantassa assādavatthuvigamena siyā tassa tattha anabhirati, yadidaṃ khīṇāsavānaṃ natthi, pageva buddhānanti āha ‘‘buddhānaṃ…pe… natthī’’ti. Abhirativasena katthaci vasitvā tadabhāvato aññattha gamanaṃ nāma buddhānaṃ natthi. Veneyyavinayanatthaṃ pana katthaci vasitvā tasmiṃ siddhe veneyyavinayanatthameva tato aññattha gacchanti, ayamettha yathāruci. Āyāmāti ettha ā-saddo ‘‘āgacchā’’ti iminā samānatthoti āha ‘‘ehi yāmā’’ti. Ayāmāti pana pāṭhe a-kāro nipātamattaṃ. Santikāvacarattā theraṃ ālapati, na pana tadā satthu santike vasantānaṃ bhikkhūnaṃ abhāvato. Aparicchinnagaṇano hi tadā bhagavato santike bhikkhusaṅgho . Tenāha ‘‘mahatā bhikkhusaṅghena saddhi’’nti. Ambalaṭṭhikāgamananti ambalaṭṭhikāgamanapaṭisaṃyuttapāṭhamāha. Pāṭaligamaneti etthāpi eseva nayo. Uttānameva anantaraṃ, heṭṭhā ca saṃvaṇṇitarūpattā.

Sāriputtasīhanādavaṇṇanā

145.‘‘Āyasmā sāriputto’’tiādi pāṭhajātaṃ. Sampasādanīyeti sampasādanīyasutte (dī. ni. 3.141) vitthāritaṃ porāṇaṭṭhakathāyaṃ, tasmā mayampi tattheva naṃ atthato vitthārayissāmāti adhippāyo.

Dussīlaādīnavavaṇṇanā

148. Āgantvā vasanti ettha āgantukāti āvasatho, tadeva agāranti āha ‘‘āvasathāgāranti āgantukānaṃ āvasathageha’’nti. Dvinnaṃrājūnanti licchavirājamagadharājūnaṃ. Sahāyakāti sevakā. Kulānīti kuṭumbike. Santhatanti santhari, sabbaṃ santhari sabbasanthari, taṃ sabbasanthariṃ. Bhāvanapuṃsakaniddeso cāyaṃ. Tenāha ‘‘yathā sabbaṃ santhataṃ hoti, eva’’nti.

149.Dussīloti ettha du-saddo abhāvattho ‘‘duppañño’’tiādīsu (ma. ni. 1.449; a. ni. 5.10) viya, na garahatthoti āha ‘‘asīlo nissīlo’’ti. Bhinnasaṃvaroti ettha yo samādinnasīlo kenaci kāraṇena sīlabhedaṃ patto, so tāva bhinnasaṃvaro hoti. Yo pana sabbena sabbaṃ asamādinnasīlo ācārahīno, so kathaṃ bhinnasaṃvaro nāma hotīti? Sopi sādhusamācārassa parihāniyassa bheditattā bhinnasaṃvaro eva nāma. Vissaṭṭhasaṃvaro saṃvararahitoti hi vuttaṃ hoti.

Taṃ taṃ sippaṭṭhānaṃ. Māghātakāleti ‘‘mā ghātetha pāṇino’’ti evaṃ māghātāti ghosanaṃ ghositadivase.

Abbhuggacchati pāpako kittisaddo.

Ajjhāsayena maṅku hotiyeva vippaṭisāribhāvato.

Tassāti dussīlassa. Samādāya pavattiṭṭhānanti uṭṭhāya samuṭṭhāya katakāraṇaṃ. Āpāthaṃ āgacchatīti taṃ manaso upaṭṭhāti. Ummīletvā idhalokanti ummīlanakāle attano puttadārādidassanavasena idha lokaṃ passati. Nimīletvā paralokanti nimīlanakāle gatinimittupaṭṭhānavasena paralokaṃ passati. Tenāha ‘‘cattāro apāyā’’tiādi. Pañcamapadanti ‘‘kāyassa bhedā’’tiādinā vutto pañcamo ādīnavakoṭṭhāso.

Sīlavantaānisaṃsavaṇṇanā

150.Vuttavipariyāyenāti vuttāya ādīnavakathāya vipariyāyena. ‘‘Appamatto taṃ taṃ kasivāṇijjādiṃ yathākālaṃ sampādetuṃ sakkotī’’tiādinā ‘‘pāsaṃsaṃ sīlamassa atthīti sīlavā. Sīlasampannoti sīlena samannāgato. Sampannasīlo’’ti evamādikaṃ pana atthavacanaṃ sukaranti anāmaṭṭhaṃ.

151.Pāḷimuttakāyāti saṅgītianāruḷhāya dhammikathāya. Tatthevāti āvasathāgāre eva.

Pāṭaliputtanagaramāpanavaṇṇanā

152.Issariyamattāyāti issariyappamāṇena, issariyena ceva vittūpakaraṇena cāti evaṃ vā attho daṭṭhabbo. Upabhogūpakaraṇānipi hi loke ‘‘mattā’’ti vuccanti. Pāṭaligāmaṃ nagaraṃ katvāti pubbe ‘‘pāṭaligāmo’’ti laddhanāmaṃ ṭhānaṃ idāni nagaraṃ katvā. Māpentīti patiṭṭhāpenti. Āyamukhapacchindanatthanti āyadvārānaṃ upacchedanāya. ‘‘Sahassasevā’’ti vā pāṭho, sahassaso eva. Tenāha ‘‘ekekavaggavasena sahassaṃ sahassaṃ hutvā’’ti. Gharavatthūnīti gharapatiṭṭhāpanaṭṭhānāni. Cittāni namantīti taṃtaṃdevatānubhāvena tattha tattheva cittāni namanti vatthuvijjāpāṭhakānaṃ, yattha yattha tāhi vatthūni pariggahitāni. Sippānubhāvenāti sippānugatavijjānubhāvena. Nāgaggāhoti nāgānaṃ nivāsappariggaho. Sesadvayesupi eseva nayo. Pāsāṇoti appalakkhaṇapāsāṇo. Khāṇukoti yo koci khāṇuko . Sippaṃ jappitvā tādisaṃ sārambhaṭṭhānaṃ pariharitvā anārambhe ṭhāne tāhi vatthupariggāhikāhi devatāhi saddhiṃ mantayamānāviya taṃtaṃgehāni māpenti upadesadānavasena. Nesanti vatthuvijjāpāṭhakānaṃ, sabbāsaṃ devatānaṃ. Maṅgalaṃ vaḍḍhāpessantīti maṅgalaṃ brūhessanti. Paṇḍitadassanādīni hi uttamamaṅgalāni. Tenāha ‘‘atha maya’’ntiādi.

Saddo abbhuggacchati avayavadhammena samudāyassa apadisitabbato yathā ‘‘alaṅkato devadatto’’ti.

Ariyakamanussānanti ariyadesavāsimanussānaṃ. Rāsivasenevāti ‘‘sahassaṃ satasahassa’’ntiādinā rāsivaseneva, appakassa pana bhaṇḍassa kayavikkayo aññatthāpi labbhatevāti ‘‘rāsivasenevā’’ti vuttaṃ. Vāṇijāya patho pavattiṭṭhānanti vaṇippathoti purimavikappe attho dutiyavikappe pana vāṇijānaṃ patho pavattiṭṭhānanti, vaṇippathoti imamatthaṃ dassento ‘‘vāṇijānaṃ vasanaṭṭhāna’’nti āha. Bhaṇḍapuṭe bhindanti mocenti etthāti puṭabhedananti ayamettha atthoti āha ‘‘bhaṇḍapuṭe…pe… vuttaṃ hotī’’ti.

Ca-kārattho samuccayattho vā-saddo.

153.Kāḷakaṇṇī sattāti attanā kaṇhadhammabahulatāya paresañca kaṇhavipākānatthanibbattinimittatāya ‘‘kāḷakaṇṇī’’ti laddhanāmā parūpaddavakarā appesakkhasattā. Tanti bhagavantaṃ. Pubbaṇhasamayanti pubbaṇhe ekaṃ samayaṃ. Gāmappavisananīhārenāti gāmappavesana nivasanākārena. Kāyapaṭibaddhaṃ katvāti cīvaraṃ pārupitvā, pattaṃ hatthena gahetvāti attho.

Etthāti etasmiṃ vā sakappitappadese. Saññateti sammadeva saññate susaṃvutakāyavācācitte.

Pattiṃ dadeyyāti attanā pasutaṃ puññaṃ tāsaṃ devatānaṃ anuppadajjeyya. ‘‘Pūjitā’’tiādīsu tadeva pattidānaṃ pūjā, anāgate eva upaddave ārakkhasaṃvidhānaṃ paṭipūjā. ‘‘Yebhuyyena ñātimanussā ñātipetānaṃ pattidānādinā pūjanamānanādīni karonti ime pana aññātakāpi samānā tathā karonti, tasmā nesaṃ sakkaccaṃ ārakkhā saṃvidhātabbā’’ti aññamaññaṃ sampavāretvā devatā tattha ussukkaṃ āpajjantīti dassento ‘‘ime’’tiādimāha. Balikammakaraṇaṃ mānanaṃ, sampati uppannaparissayaharaṇaṃ paṭimānanti dassetuṃ ‘‘ete’’tiādi vuttaṃ.

Sundarāni passatīti sundarāni iṭṭhāni eva passati, na aniṭṭhāni.

154.Āṇiyo koṭṭetvāti lahuke dārudaṇḍe gahetvā kavāṭaphalake viya aññamaññaṃ sambandhe kātuṃ āṇiyo koṭṭetvā. Nāvāsaṅkhepena kataṃ uḷumpaṃ, veḷunaḷādike saṅgharitvā valliādīhi kalāpavasena bandhitvā kattabbaṃ kullaṃ.

Udakaṭṭhānassetaṃ adhivacananti yathāvuttassa yassa kassaci udakaṭṭhānassa etaṃ ‘‘aṇṇava’’nti adhivacanaṃ, samuddassevāti adhippāyo. Saranti idha nadī adhippetā sarati sandatīti katvā. Gambhīravitthatanti agādhaṭṭhena gambhīraṃ, sakalalokattayabyāpitāya vitthataṃ. Visajjāti anāsajja appatvā. Pallalāni tesaṃ ataraṇato. Vināyeva kullenāti īdisaṃ udakaṃ kullena īdisena vinā eva tiṇṇā medhāvino janā, taṇhāsaraṃ pana ariyamaggasaṅkhātaṃ setuṃ katvā nittiṇṇāti yojanā.

Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.

Ariyasaccakathāvaṇṇanā

155.Mahāpanādassa rañño. Pāsādakoṭiyaṃkatagāmoti pāsādassa patitathupikāya patiṭṭhitaṭṭhāne niviṭṭhagāmo. Ariyabhāvakarānanti ye paṭivijjhanti, tesaṃ ariyabhāvakarānaṃ nimittassa kattubhāvūpacāravaseneva vuttaṃ. Tacchāvipallāsabhūtabhāvena saccānaṃ. Anubodho pubbabhāgiyaṃ ñāṇaṃ, paṭivedho maggañāṇena abhisamayo, tattha yasmā anubodhapubbako paṭivedho anubodhena vinā na hoti, anubodhopi ekacco paṭivedhena sambandho, tadubhayābhāvahetukañca vaṭṭeva saṃsaraṇaṃ, tasmā vuttaṃ pāḷiyaṃ ‘‘ananubodhā…pe… tumhākañcā’’ti. Paṭisandhiggahaṇavasena bhavato bhavantarūpagamanaṃ sandhāvanaṃ, aparāparaṃ cavanupapajjanavasena sañcaraṇaṃ saṃsaraṇanti āha ‘‘bhavato’’tiādi. Sandhāvitasaṃsaritapadānaṃ kammasādhanataṃ sandhāyāha ‘‘mayā ca tumhehi cā’’ti paṭhamavikappe. Dutiyavikappe pana bhāvasādhanataṃ hadaye katvā ‘‘mamañceva tumhākañcā’’ti yathārutavaseneva vuttaṃ. Nayanasamatthāti pāpanasamatthā, dīgharajjunā baddhasakuṇaṃ viya rajjuhattho puriso desantaraṃ taṇhārajjunā baddhaṃ sattasantānaṃ abhisaṅkhāro bhavantaraṃ neti etāyāti bhavanetti, taṇhā, sā ariyamaggasatthena suṭṭhu hatā chinnāti bhavanettisamūhatā.

Anāvattidhammasambodhiparāyaṇavaṇṇanā

156.Dve gāmā ‘‘nātikā’’ti evaṃ laddhanāmo, ña-kārassa cāyaṃ na-kārādesena niddeso ‘‘animittā na nāyare’’tiādīsu (visuddhi. 1.174; jā. aṭṭha. 2.2.34) viya. Tenāha ‘‘ñātigāmake’’ti . Giñjakā vuccanti iṭṭhakā, giñjakāhi eva kato āvasathoti giñjakāvasatho. So kira āvāso yathā sudhāparikammena sampayojanaṃ natthi, evaṃ iṭṭhakāhi eva cinitvā chādetvā kato. Tena vuttaṃ ‘‘iṭṭhakāmaye āvasathe’’ti. Tulādaṇḍakavāṭaphalakāni pana dārumayāneva.

157.Oraṃ vuccati kāmadhātu, paccayabhāvena taṃ oraṃ bhajantīti orambhāgiyāni, orambhāgassa vā hitāni orambhāgiyāni. Tenāha ‘‘heṭṭhābhāgiyāna’’ntiādi. Tīhi maggehīti heṭṭhimehi tīhi maggehi. Tehi pahātabbatāya hi nesaṃ saṃyojanānaṃ orambhāgiyatā. Orambhañjiyāni vā orambhāgiyāni vuttāni niruttinayena. Idāni byatirekamukhena nesaṃ orambhāgiyabhāvaṃ vibhāvetuṃ ‘‘tatthā’’tiādi vuttaṃ. Vikkhambhitāni samatthatāvighātena puthujjanānaṃ, samucchinnāni sabbaso abhāvena ariyānaṃ rūpārūpabhavūpapattiyā vibandhāya na hontīti vuttaṃ ‘‘avikkhambhitāni asamucchinnānī’’ti. Nibbattavasenāti paṭisandhiggahaṇavasena. Gantuṃ na denti mahaggatagāmikammāyūhanassa vinibandhanato. Sakkāyadiṭṭhiādīni tīṇi saṃyojanāni kāmacchandabyāpādā viya mahaggatūpapattiyā avinibandhabhūtānipi kāmabhavūpapattiyā visesapaccayattā tattha mahaggatabhave nibbattampi tannibbattihetukammaparikkhaye kāmabhavūpapattipaccayatāya mahaggatabhavato ānetvā puna idheva kāmabhave eva nibbattāpenti, tasmā sabbānipi pañcapi saṃyojanāni orambhāgiyāni eva. Paṭisandhivasena anāgamanasabhāvāti paṭisandhiggahaṇavasena tasmā lokā idha na āgamanasabhāvā. Buddhadassanatheradassanadhammassavanānaṃ panatthāyassa āgamanaṃ anivāritaṃ.

Kadāci karahaci uppattiyā saviraḷākāratā pariyuṭṭhānamandatāya abahalatāti dvedhāpi tanubhāvo. Abhiṇhanti bahuso. Bahalabahalāti tibbatibbā. Yattha uppajjanti, taṃ santānaṃ maddantā, pharantā, sādhentā, andhakāraṃ karontā uppajjanti, dvīhi pana maggehi pahīnattā tanukatanukā mandamandā uppajjanti. ‘‘Puttadhītaro hontī’’ti idaṃ akāraṇaṃ. Tathā hi aṅgapaccaṅgaparāmasanamattenapi te honti. Idanti ‘‘rāgadosamohānaṃ tanuttā’’ti idaṃ vacanaṃ. Bhavatanukavasenāti appakabhavavasena. Tanti mahāsivattherassa vacanaṃ paṭikkhittanti sambandho. Ye bhavā ariyānaṃ labbhanti, te paripuṇṇalakkhaṇabhavā eva. Ye na labbhanti, tattha kīdisaṃ taṃ bhavatanukaṃ, tasmā ubhayathāpi bhavatanukassa asambhavo evāti dassetuṃ ‘‘sotāpannassā’’tiādi vuttaṃ. Aṭṭhame bhave bhavatanukaṃ natthi aṭṭhamasseva bhavassa sabbasseva abhāvato. Sesesupi eseva nayo.

Kāmāvacaralokaṃsandhāya vuttaṃ itarassa lokassa vasena tathā vattuṃ asakkuṇeyyattā. Yo hi sakadāgāmī devamanussalokesu vomissakavasena nibbattati, sopi kāmabhavavaseneva paricchinditabbo. Bhagavatā ca kāmaloke ṭhatvā ‘‘sakideva imaṃ lokaṃ āgantvā’’ti vuttaṃ, ‘‘imaṃ lokaṃ āgantvā’’ti ca iminā pañcasu sakadāgāmīsu cattāro vajjetvā ekova gahito. Ekacco hi idha sakadāgāmiphalaṃ patvā idheva parinibbāyati, ekacco idha patvā devaloke parinibbāyati, ekacco devaloke patvā tattheva parinibbāyati, ekacco devaloke patvā idhūpapajjitvā parinibbāyati, ime cattāro idha na labbhanti. Yo pana idha patvā devaloke yāvatāyukaṃ vasitvā puna idhūpapajjitvā parinibbāyati, ayaṃ idha adhippeto. Aṭṭhakathāyaṃ pana imaṃ lokanti kāmabhavo adhippetoti imamatthaṃ vibhāvetuṃ ‘‘sace hī’’tiādinā aññaṃyeva catukkaṃ dassitaṃ.

Catūsu…pe… sabhāvoti attho apāyagamanīyānaṃ pāpadhammānaṃ sabbaso pahīnattā. Dhammaniyāmenāti maggadhammaniyāmena. Niyato uparimaggādhigamassa avassaṃbhāvibhāvato. Tenāha ‘‘sambodhiparāyaṇo’’ti.

Dhammādāsadhammapariyāyavaṇṇanā

158.Tesaṃ tesaṃ ñāṇagatinti tesaṃ tesaṃ sattānaṃ ‘‘asuko sotāpanno, asuko sakadāgāmī’’tiādinā taṃtaṃñāṇādhigamanaṃ. Ñāṇūpapattiṃ ñāṇābhisamparāyanti tato parampi ‘‘niyato sambodhiparāyaṇo, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissatī’’tiādinā ca ñāṇasahitaṃ uppattipaccayabhāvaṃ. Olokentassa ñāṇacakkhunā pekkhantassa kāyakilamathova, na tena kāci veneyyānaṃ atthasiddhīti adhippāyo. Cittavihesāti cittakhedo, sā kilesūpasaṃhitattā buddhānaṃ natthi. Ādīyati ālokīyati attā etenāti ādāsaṃ, dhammabhūtaṃ ādāsaṃ dhammādāsaṃ, ariyamaggañāṇassetaṃ adhivacanaṃ, tena ariyasāvakā catūsu ariyasaccesu viddhastasammohattā attānampi yāthāvato ñatvā yāthāvato byākareyya, tappakāsanato pana dhammapariyāyassa suttassa dhammādāsatā veditabbā. Yena dhammādāsenāti idha pana maggadhammameva vadati.

Avecca yāthāvato jānitvā tannimittauppannapasādo aveccapasādo, maggādhigamena uppannapasādo , so pana yasmā pāsāṇapabbato viya niccalo, na ca kenaci kāraṇena vigacchati, tasmā vuttaṃ ‘‘acalena accutenā’’ti.

‘‘Pañcasīlānī’’ti gahaṭṭhavasenetaṃ vuttaṃ tehi ekantapariharaṇīyato. Ariyānaṃ pana sabbāni sīlāni kantāneva. Tenāha ‘‘sabbopi panettha saṃvaro labbhatiyevā’’ti.

Sabbesanti sabbesaṃ ariyānaṃ. Sikkhāpadāvirodhenāti yathā bhūtarocanāpatti na hoti, evaṃ. Yuttaṭṭhāneti kātuṃ yuttaṭṭhāne.

Ambapālīgaṇikāvatthuvaṇṇanā

161. Tadā kira vesālī iddhā phītā sabbaṅgasampannā ahosi vepullappattā, taṃ sandhāyāha ‘‘khandhake vuttanayena vesāliyā sampannabhāvo veditabbo’’ti. Tasmiṃ kira bhikkhusaṅghe pañcasatamattā bhikkhū navā acirapabbajitā ahesuṃ osannavīriyā ca. Tathā hi vakkhati ‘‘tattha kira ekacce bhikkhū osannavīriyā’’tiādi (dī. ni. aṭṭha. 2.165). Satipaccupaṭṭhānatthanti tesaṃ satipaccupaṭṭhāpanatthaṃ. Saratīti kāyādike yathāsabhāvato ñāṇasampayuttāya satiyā anussarati upadhāreti. Sampajānātīti samaṃ pakārehi jānāti avabujjhati. Ayamettha saṅkhepo, vitthāro pana parato satipaṭṭhānavaṇṇanāyaṃ (dī. ni. aṭṭha. 2.373; ma. ni. aṭṭha. 1.106) āgamissati.

Sabbasaṅgāhakanti sarīragatassa ceva vatthālaṅkāragatassa cāti sabbassa nīlabhāvassa saṅgāhakaṃ vacanaṃ. Tassevāti nīlāti sabbasaṅgāhakavasena vuttaatthasseva. Vibhāgadassananti pabhedadassanaṃ. Yathā te licchavirājāno apītādivaṇṇā eva keci vilepanavasena pītādivaṇṇā khāyiṃsu, evaṃ anīlādivaṇṇā eva keci vilepanavasena nīlādivaṇṇā khāyiṃsūti vuttaṃ ‘‘na tesaṃ pakativaṇṇo nīlo’’tiādi. Nīlo maṇi etesūti nīlamaṇi, indanīlamahānīlādinīlaratanavinaddhā alaṅkārā. Te kira suvaṇṇaviracite hi maṇiobhāsehi ekanīlā viya khāyanti. Nīlamaṇikhacitāti nīlaratanaparikkhittā. Nīlavatthaparikkhittāti nīlavatthanīlakampalaparikkhepā. Nīlavammikehīti nīlakaghaṭaparikkhittehi. Sabbapadesūti ‘‘pītā hontī’’tiādisabbapadesu. Parivaṭṭesīti paṭighaṭṭesi. Āharanti imasmā rājapurisā balinti āhāro, tappattajanapadoti āha ‘‘sāhāranti sajanapada’’nti. Aṅguliphoṭopi aṅguliyā cālanavaseneva hotīti vuttaṃ ‘‘aṅguliṃ cālesu’’nti. Ambakāyāti mātugāmena. Upacāravacanaṃ hetaṃ itthīsu, yadidaṃ ‘‘ambakā mātugāmo jananikā’’ti.

Avalokethāti apavattitvā olokanaṃ oloketha. Taṃ pana apavattitvā olokanaṃ anu anu dassanaṃ hotīti āha ‘‘punappunaṃ passathā’’ti. Upanethāti ‘‘yathāyaṃ licchavirājaparisā sobhātisayena yuttā, evaṃ tāvatiṃsaparisā’’ti upanayaṃ karotha. Tenāha ‘‘tāvatiṃsehi samake katvā passathā’’ti.

‘‘Upasaṃharatha bhikkhave licchaviparisaṃ tāvatiṃsasadisa’’nti nayidaṃ nimittaggāhe niyojanaṃ, kevalaṃ pana dibbasampattisadisā etesaṃ rājūnaṃ issariyasampattīti anupubbikathāya saggasampattikathanaṃ viya daṭṭhabbaṃ. Tesu pana bhikkhūsu ekaccānaṃ tattha nimittaggāhopi siyā, taṃ sandhāya vuttaṃ ‘‘nimittaggāhe uyyojetī’’ti. Hitakāmatāya tesaṃ bhikkhūnaṃ yathā āyasmato nandassa hitakāmatāya saggasampattidassanaṃ. Tenāha ‘‘tatra kirā’’tiādi. Osannavīriyāti sammāpaṭipattiyaṃ avasannavīriyā, ossaṭṭhavīriyā vāti attho. Aniccalakkhaṇavibhāvanatthanti tesaṃ rājūnaṃ vasena bhikkhūnaṃ aniccalakkhaṇavibhūtabhāvatthaṃ.

Veḷuvagāmavassūpagamanavaṇṇanā

163.Samīpe veḷuvagāmoti pubbaṇhaṃ vā sāyanhaṃ vā gantvā nivattanayogye āsannaṭṭhāne niviṭṭhā parivāragāmo. Saṅgammāti sammā gantvā. Assāti bhagavato.

164.Pharusoti kakkhaḷo, garutaroti attho. Visabhāgarogoti dhātuvisabhāgatāya samuṭṭhito bahalatararogo, na ābādhamattaṃ. Ñāṇena paricchinditvāti vedanānaṃ khaṇikataṃ, dukkhataṃ, attasuññatañca yāthāvato ñāṇena paricchijja parituletvā. Adhivāsesīti tā abhibhavanto yathāparimadditākārasallakkhaṇena attani āropetvā vāsesi, na tāhi abhibhuyyamāno. Tenāha ‘‘avihaññamāno’’tiādi. Adukkhiyamānoti cetodukkhavasena adukkhiyamāno , kāyadukkhaṃ pana ‘‘natthī’’ti na sakkā vattuṃ. Asati hi tasmiṃ adhivāsanāya eva asambhavoti. Anāmantetvāti anālapitvā. Anapaloketvāti avissajjitvā. Tenāha ‘‘ovādānusāsaniṃ adatvāti vuttaṃ hotī’’ti. Pubbabhāgavīriyenāti phalasamāpattiyā parikammavīriyena. Phalasamāpattivīriyenāti phalasamāpattisampayuttavīriyena. Vikkhambhetvāti vinodetvā. Yathā nāma pupphanasamaye campakādirukkhe vekhe dinne yāva so vekho nāpanīyati, tāvassa pupphanasamatthatā vikkhambhitā vinoditā hoti, evameva yathāvuttavīriyavekhadānena tā vedanā satthu sarīre yathāparicchinnaṃ kālaṃ vikkhambhitā vinoditā ahesuṃ. Tena vuttaṃ ‘‘vikkhambhetvāti vinodetvā’’ti. Jīvitampi jīvitasaṅkhāro kammunā saṅkharīyatīti katvā. Chijjamānaṃ virodhipaccayasamāyogena payogasampattiyā ghaṭetvā ṭhapīyati. Adhiṭṭhāyāti adhiṭṭhānaṃ katvā. Tenāha ‘‘dasamāse mā uppajjitthāti samāpattiṃ samāpajjī’’ti. Taṃ pana ‘‘adhiṭṭhānaṃ, pavattana’’nti ca vattabbataṃ arahatīti vuttaṃ ‘‘adhiṭṭhahitvā pavattetvā’’ti.

Khaṇikasamāpattīti tādisaṃ pubbābhisaṅkhāraṃ akatvā ṭhānaso samāpajjitabbasamāpatti. Puna sarīraṃ vedanā ajjhottharati savisesapubbābhisaṅkhārassa akatattā. Rūpasattakaarūpasattakāni visuddhimaggasaṃvaṇṇanāsu (visuddhi. ṭī. 2.706, 717) vitthāritanayena veditabbāni. Suṭṭhu vikkhambheti pubbābhisaṅkhārassa sātisayattā. Idāni tamatthaṃ upamāya vibhāvetuṃ ‘‘yathā nāmā’’tiādi vuttaṃ. Apabyūḷhoti apanīto. Cuddasahākārehi sannetvāti tesaṃyeva rūpasattakaarūpasattakānaṃ vasena cuddasahi pakārehi vipassanācittaṃ, sakalameva vā attabhāvaṃ visabhāgarogasañjanitalūkhabhāvanirogakaraṇāya sinehetvā na uppajjiyeva sammāsambuddhena sātisayasamāpattivegena suvikkhambhitattā.

Gilāno hutvā puna vuṭṭhitoti pubbe gilāno hutvā puna tato gilānabhāvato vuṭṭhito. Madhurakabhāvo nāma sarīrassa thambhitattaṃ, taṃ pana garubhāvapubbakanti āha ‘‘sañjātagarubhāvo sañjātathaddhabhāvo’’ti. ‘‘Nānākārato na upaṭṭhahantī’’ti iminā disāsammohopi me ahosi sokabalenāti dasseti. Satipaṭṭhānādidhammāti kāyānupassanādayo anupassanādhammā pubbe vibhūtā hutvā upaṭṭhahantāpi idāni mayhaṃ pākaṭā na honti.

165.Abbhantaraṃ karoti nāma attaniyeva ṭhapanato. Puggalaṃ abbhantaraṃ karoti nāma samānattatāvasena dhammena pubbe tassa saṅgaṇhato. Daharakāleti attano daharakāle. Kassaci akathetvāti kassaci attano antevāsikassa upanigūhabhūtaṃ ganthaṃ akathetvā. Muṭṭhiṃ katvāti muṭṭhigataṃ viya rahasibhūtaṃ katvā. Yasmiṃ vā naṭṭhe sabbo taṃmūlako dhammo vinassati, so ādito mūlabhūto dhammo, mussati vinassati dhammo etena naṭṭhenāti muṭṭhi, taṃ tathārūpaṃ muṭṭhiṃ katvā pariharitvā ṭhapitaṃ kiñci natthīti dasseti.

Ahamevāti avadhāraṇaṃ bhikkhusaṅghapariharaṇassa aññasādhāraṇicchādassanatthaṃ, avadhāraṇena pana vinā ‘‘ahaṃ bhikkhusaṅgha’’ntiādi bhikkhusaṅghapariharaṇe ahaṃkāramamaṃkārābhāvadassananti daṭṭhabbaṃ. Uddisitabbaṭṭhenāti ‘‘satthā’’ti uddisitabbaṭṭhena. Mā vāahesuṃ bhikkhūti adhippāyo. ‘‘Mā vā ahosī’’ti vā pāṭho. Evaṃ na hotīti ‘‘ahaṃ bhikkhusaṅghaṃ pariharissāmī’’tiādi ākārena cittappavatti na hoti. ‘‘Pacchimavayaanuppattabhāvadīpanatthaṃ vutta’’nti iminā vayo viya buddhakiccampi pariyositakammanti dīpeti. Sakaṭassa bāhappadese daḷhībhāvāya veṭhadānaṃ bāhabandho. Cakkanemisandhīnaṃ daḷhībhāvāya veṭhadānaṃ cakkabandho.

Tamatthanti veṭhamissakena maññeti vuttamatthaṃ. Rūpādayo eva dhammā saviggaho viya upaṭṭhānato rūpanimittādayo, tesaṃ rūpanimittādīnaṃ. Lokiyānaṃ vedanānanti yāsaṃ nirodhanena phalasamāpatti samāpajjitabbā, tāsaṃ nirodhā phāsu hoti, tathā bāḷhavedanābhitunnasarīrassāpi. Tadatthāyāti phalasamāpattivihāratthāya. Dvīhi bhāgehi āpo gato etthāti dīpo, oghena parigato hutvā anajjhotthaṭo bhūmibhāgo, idha pana catūhipi oghehi, saṃsāramahogheneva vā anajjhotthaṭo attā ‘‘dīpo’’ti adhippeto. Tenāha ‘‘mahāsamuddagatā’’tiādi. Attassaraṇāti attappaṭisaraṇā. Attagatikā vāti attaparāyaṇāva . Mā aññagatikāti aññaṃ kiñci gatiṃ paṭisaraṇaṃ parāyaṇaṃ mā cintayittha. Kasmā? Attā nāmettha paramatthato dhammo abbhantaraṭṭhena, so evaṃ sampādito tumhākaṃ dīpaṃ tāṇaṃ gati parāyaṇanti. Tena vuttaṃ ‘‘dhammadīpā’’tiādi. Tathā cāha ‘‘attā hi attano nātho, ko hi nātho paro siyā’’ti (dha. pa. 160, 380) upadesamattameva hi parasmiṃ paṭibaddhaṃ, aññā sabbā sampatti purisassa attādhīnā eva. Tenāha bhagavā ‘‘tumhehi kiccaṃ ātappaṃ, akkhātāro tathāgatā’’ti (dha. pa. 276). Tamaggeti tamayogassa agge tassa atikkantābhāvato. Tenevāha ‘‘ime aggatamā’’tiādi. Mamāti mama sāsane. Sabbepi te catusatipaṭṭhānagocarā vāti catubbidhaṃ satipaṭṭhānaṃ bhāvetvā brūhetvā tadeva gocaraṃ attano pavattiṭṭhānaṃ katvā ṭhitā eva bhikkhū agge bhavissanti.

Dutiyabhāṇavāravaṇṇanā niṭṭhitā.

Nimittobhāsakathāvaṇṇanā

166. Anekavāraṃ bhagavā vesāliyaṃ viharati, tasmā imaṃ vesālippavesanaṃ niyametvā dassetuṃ ‘‘kadā pāvisī’’ti pucchitvā āgamanato paṭṭhāya taṃ dassento ‘‘bhagavā kirā’’tiādimāha. Āgatamaggenevāti pubbe yāva veḷuvagāmakā āgatamaggeneva paṭinivattento. Yathāparicchedenāti yathāparicchinnakālena. Tatoti phalasamāpattito. Ayanti idāni vuccamānākāro. Divāṭṭhānolokanādi parinibbānassa ekantikabhāvadassanaṃ. Ossaṭṭhoti vissaṭṭho āyusaṅkhāro ‘‘sattāhameva mayā jīvitabba’’nti.

Jeṭṭhakaniṭṭhabhātikānanti sabbeva sabrahmacārino sandhāya vadati.

Paṭipādessāmīti maggapaṭipattiyā niyojessāmi. Maṇiphalaketi maṇikhacite pamukhe atthataphalake. Taṃ paṭhamaṃdassananti yaṃ veḷuvane paribbājakarūpena āgatassa siddhaṃ dassanaṃ, taṃ paṭhamadassanaṃ. Yaṃ vā anomadassissa bhagavato vacanaṃ saddahantena tadā abhinīhārakāle paccakkhato viya tumhākaṃ dassanaṃ siddhaṃ, taṃ paṭhamadassanaṃ. Paccāgamanacārikanti paccāgamanatthaṃ cārikaṃ.

Sattāhanti accantasaṃyoge upayogavacanaṃ. Therassa jātovarakagehaṃ kira itaragehato vivekaṭṭhaṃ, vivaṭaṅgaṇañca, tasmā devabrahmānaṃ upasaṅkamanayogyanti ‘‘jātovarakaṃ paṭijaggathā’’ti vuttaṃ. Soti uparevato. Taṃ pavattinti tattha vasitukāmatāya vuttaṃ taṃ.

‘‘Jānantāpi tathāgatā pucchantī’’ti (pārā. 16, 165) iminā nīhārena thero ‘‘ke tumhe’’ti pucchi. ‘‘Tvaṃ catūhi mahārājehi mahantataro’’ti puṭṭho attano mahattaṃ satthu upari pakkhipanto ‘‘ārāmikasadisā ete upāsike amhākaṃ satthuno’’ti āha. Sāvakasampattikittanampi hi atthato satthu sampattiṃyeva vibhāveti.

Sotāpattiphale patiṭṭhāyāti therassa desanānubhāvena, attano ca upanissayasampattiyā ñāṇassa paripakkattā sotāpattiphale patiṭṭhahitvā.

Ayanti yathāvuttā. Etthāti ‘‘vesāliṃ piṇḍāya pāvisī’’ti etasmiṃ vesālīpavese. Anupubbīkathāti anupubbadīpanī kathā.

167.Udenayakkhassa cetiyaṭṭhāneti udenassa nāma yakkhassa āyatanabhāvena iṭṭhakāhi cite mahājanassa cittīkataṭṭhāne. Katavihāroti bhagavantaṃ uddissa katavihāro. Vuccatīti purimavohārena ‘‘udenacetiya’’nti vuccati. Gotamakādīsupīti ‘‘gotamakacetiya’’nti evaṃ ādīsupi. Eseva nayoti cetiyaṭṭhāne katavihārabhāvaṃ atidisati. Vaḍḍhitāti bhāvanāpāripūrivasena paribrūhitā. Punappunaṃ katāti bhāvanāya bahulīkaraṇena aparāparaṃ pavattitā. Yuttayānaṃ viya katāti yathā yuttaṃ ājaññayānaṃ chekena sārathinā adhiṭṭhitaṃ yathāruci pavattati, evaṃ yathārucipavattirahataṃ gamitā. Patiṭṭhānaṭṭhenāti adhiṭṭhānaṭṭhena. Vatthu viya katāti sabbaso upakkilesavisodhanena iddhivisayatāya pavattiṭṭhānabhāvato suvisodhitaparissayavatthu viya katā. Adhiṭṭhitāti paṭipakkhadūrībhāvato subhāvitabhāvena taṃtaṃadhiṭṭhānayogyatāya ṭhapitā . Samantato citāti sabbabhāgena bhāvanupacayaṃ gamitā. Tenāha ‘‘suvaḍḍhitā’’ti. Suṭṭhu samāraddhāti iddhibhāvanāya sikhāppattiyā sammadeva saṃsevitā.

Aniyamenāti ‘‘yassa kassacī’’ti aniyamavacanena. Niyametvāti ‘‘tathāgatassā’’ti sarūpadassanena niyametvā. Āyuppamāṇanti paramāyuppamāṇaṃ vadati, tasseva gahaṇe kāraṇaṃ brahmajālasuttavaṇṇanāyaṃ (dī. ni. aṭṭha. 1.40; dī. ni. ṭī. 1.40) vuttanayeneva veditabbaṃ. Mahāsivatthero pana ‘‘mahābodhisattānaṃ carimabhave paṭisandhidāyino kammassa asaṅkhyeyyāyukatāsaṃvattanasamatthataṃ hadaye ṭhapetvā buddhānaṃ āyusaṅkhārassa parissayavikkhambhanasamatthatā pāḷiyaṃ āgatā evāti imaṃ bhaddakappameva tiṭṭheyyā’’ti avoca. ‘‘Khaṇḍiccādīhi abhibhuyyatī’’ti etena yathā iddhibalena jarāya na paṭighāto, evaṃ tena maraṇassapi na paṭighātoti atthato āpannamevāti. ‘‘Kva saro khitto, kva ca nipatito’’ti aññathā vuṭṭhitenāpi theravādena aṭṭhakathāvacanameva samatthitanti daṭṭhabbaṃ . Tenāha ‘‘so na ruccati…pe… niyamita’’nti.

Pariyuṭṭhitacittoti yathā kiñci atthānatthaṃ sallakkhetuṃ na sakkā, evaṃ abhibhūtacitto. So pana abhibhavo mahatā udakoghena appakassa udakassa ajjhottharaṇaṃ viya ahosīti vuttaṃ ‘‘ajjhotthaṭacitto’’ti. Aññopīti therato, ariyehi vā aññopi yo koci puthujjano. Puthujjanaggahaṇañcettha yathā sabbena sabbaṃ appahīnavipallāso mārena pariyuṭṭhitacitto kiñci atthaṃ sallakkhetuṃ na sakkoti, evaṃ thero bhagavatā kataṃ nimittobhāsaṃ sabbaso na sallakkhesīti dassanatthaṃ. Tenāha ‘‘māro hī’’tiādi. Cattāro vipallāsāti asubhe ‘‘subha’’nti saññāvipallāso, cittavipallāso, dukkhe ‘‘sukha’’nti saññāvipallāso, cittavipallāsoti ime cattāro vipallāsā. Tenāti yadipi itare aṭṭha vipallāsā pahīnā, tathāpi yathāvuttānaṃ catunnaṃ vipallāsānaṃ appahīnabhāvena. Assāti therassa. Maddatīti phusanamattena maddanto viya hoti, aññathā tena maddite sattānaṃ maraṇameva siyā. Kiṃ sakkhissati, na sakkhissatīti adhippāyo. Kasmā na sakkhissati, nanu esa aggasāvakassa kucchiṃ paviṭṭhoti? Saccaṃ paviṭṭho, tañca kho attano ānubhāvadassanatthaṃ, na vibādhanādhippāyena. Vibādhanādhippāyena pana idha ‘‘kiṃ sakkhissatī’’ti vuttaṃ hadayamaddanassa adhigatattā. Nimittobhāsanti ettha ‘‘tiṭṭhatu bhagavā kappa’’nti sakalakappaṃ avaṭṭhānayācanāya ‘‘yassa kassaci ānanda cattāro iddhipādā bhāvitā’’tiādinā aññāpadesena attano caturiddhipādabhāvanānubhāvena kappaṃ avaṭṭhānasamatthatāvasena saññuppādanaṃ nimittaṃ, tathā pana pariyāyaṃ muñcitvā ujukaṃyeva attano adhippāyavibhāvanaṃ obhāso. Jānantoyeva vāti mārena pariyuṭṭhitabhāvaṃ jānanto eva. Attano aparādhahetuto sattānaṃ soko tanuko hoti, na balavāti āha ‘‘dosāropanena sokatanukaraṇattha’’nti. Kiṃ pana thero mārena pariyuṭṭhitacittakāle pavattiṃ pacchā jānātīti? Na jānāti sabhāvena, buddhānubhāvena pana anujānāti.

Mārayācanakathāvaṇṇanā

168.Anatthe niyojento guṇamāraṇena māreti, virāgavibandhanena vā jātinimittatāya tattha tattha jātaṃ jātaṃ mārento viya hotīti ‘‘māretīti māro’’ti vuttaṃ. Ativiya pāpatāya pāpimā. Kaṇhadhammehi samannāgato kaṇho. Virāgādiguṇānaṃ antakaraṇato antako. Sattānaṃ anatthāvahapaṭipattiṃ na muccatīti namuci. Attano mārapāsena pamatte bandhati, pamattā vā bandhū etassāti pamattabandhu. Sattamasattāhato paraṃ satta ahāni sandhāyāha ‘‘aṭṭhame sattāhe’’ti na pana pallaṅkasattāhādi viya niyatakiccassa aṭṭhamasattāhassa nāma labbhanato. Sattamasattāhassa hi parato ajapālanigrodhamūle mahābrahmuno, sakkassa ca devarañño paṭiññātadhammadesanaṃ bhagavantaṃ ñatvā ‘‘idāni satte dhammadesanāya mama visayaṃ atikkamāpessatī’’ti sañjātadomanasso hutvā ṭhito cintesi ‘‘handa dānāhaṃ naṃ upāyena parinibbāpessāmi, evamassa manoratho aññathattaṃ gamissati, mama ca manoratho ijjhissatī’’ti . Evaṃ pana cintetvā bhagavantaṃ upasaṅkamitvā ekaṃ antaṃ ṭhito ‘‘parinibbātu dāni bhante bhagavā’’tiādinā parinibbānaṃ yāci, taṃ sandhāya vuttaṃ ‘‘aṭṭhame sattāhe’’tiādi. Tattha ajjāti āyusaṅkhārossajjanadivasaṃ sandhāyāha. Bhagavā cassa abhisandhiṃ jānantopi taṃ anāvikatvā parinibbānassa akālabhāvameva pakāsento yācanaṃ paṭikkhipi. Tenāha ‘‘na tāvāha’’ntiādi.

Maggavasena viyattāti saccasampaṭivedhaveyyattiyena byattā. Tatheva vinītāti maggavasena kilesānaṃ samucchedavinayanena vinītā. Tathā visāradāti ariyamaggādhigameneva satthusāsane vesārajjappattiyā visāradā , sārajjakarānaṃ diṭṭhivicikicchādipāpadhammānaṃ vigamena visāradabhāvaṃ pattāti attho. Yassa sutassa vasena vaṭṭadukkhato nissaraṇaṃ sambhavati, taṃ idha ukkaṭṭhaniddesena ‘‘suta’’nti adhippetanti āha ‘‘tepiṭakavasenā’’ti. Tiṇṇaṃ piṭakānaṃ samūho tepiṭakaṃ, tīṇi vā piṭakāni tipiṭakaṃ, tipiṭakameva tepiṭakaṃ, tassa vasena. Tamevāti yaṃ taṃ tepiṭakaṃ sotabbabhāvena ‘‘suta’’nti vuttaṃ, tameva. Dhammanti pariyattidhammaṃ. Dhārentīti suvaṇṇabhājane pakkhittasīhavasaṃ viya avinassantaṃ katvā suppaguṇasuppavattibhāvena dhārenti hadaye ṭhapenti. Iti pariyattidhammavasena bahussutadhammadharabhāvaṃ dassetvā idāni paṭivedhadhammavasenapi taṃ dassetuṃ ‘‘atha vā’’tiādi vuttaṃ. Ariyadhammassāti maggaphaladhammassa, navavidhassāpi vā lokuttaradhammassa. Anudhammabhūtanti adhigamāya anurūpadhammabhūtaṃ. Anucchavikapaṭipadanti ca tameva vipassanādhammamāha, chabbidhā visuddhiyo vā. Anudhammanti tassā yathāvuttapaṭipadāya anurūpaṃ abhisallekhitaṃ appicchatādidhammaṃ. Caraṇasīlāti samādāya pavattanasīlā. Anu maggaphaladhammo etissāti vā anudhammā, vuṭṭhānagāminivipassanā, tassā caraṇasīlā. Attano ācariyavādanti attano ācariyassa sammāsambuddhassa vādaṃ. Sadevakassa lokassa ācārasikkhāpanena ācariyo, bhagavā. Tassa vādo, catusaccadesanā.

Ācikkhissantīti ādito kathessanti, attanā uggahitaniyāmena pare uggaṇhāpessantīti attho. Desessantīti vācessanti, pāḷiṃ sammā pabodhessantīti attho. Paññāpessantīti pajānāpessanti, saṅkāpessantīti attho. Paṭṭhapessantīti pakārehi ṭhapessanti, pakāsessantīti attho. Vivarissantīti vivaṭaṃ karissanti. Vibhajissantīti vibhattaṃ karissanti. Uttāniṃ karissantīti anuttānaṃ gambhīraṃ uttānaṃ pākaṭaṃ karissanti. Saha dhammenāti ettha dhamma-saddo kāraṇapariyāyo ‘‘hetumhi ñāṇaṃ dhammapaṭisambhidā’’tiādīsu (vibha. 270) viyāti āha ‘‘sahetukena sakāraṇena vacanenā’’ti. Sappāṭihāriyanti sanissaraṇaṃ , yathā paravādaṃ bhañjitvā sakavādo patiṭṭhahati, evaṃ hetudāharaṇehi yathādhigatamatthaṃ sampādetvā dhammaṃ kathessanti. Tenāha ‘‘niyyānikaṃ katvā dhammaṃ desessantī’’ti, navavidhaṃ lokuttaradhammaṃ pabodhessantīti attho. Ettha ca ‘‘paññāpessantī’’tiādīhi chahi padehi cha atthapadāni dassitāni, ādito pana dvīhi padehi cha byañjanapadāni. Ettāvatā tepiṭakaṃ buddhavacanaṃ saṃvaṇṇanānayena saṅgahetvā dassitaṃ hoti. Vuttañhetaṃ nettiyaṃ ‘‘dvādasapadāni suttaṃ, taṃ sabbaṃ byañjanañca attho cā’’ti (netti. saṅkhāre).

Sikkhattayasaṅgahitanti adhisīlasikkhādisikkhattayasaṅgahaṇaṃ. Sakalaṃ sāsanabrahmacariyanti anavasesaṃ satthusāsanabhūtaṃ seṭṭhacariyaṃ. Samiddhanti sammadeva vaḍḍhitaṃ. Jhānassādavasenāti tehi tehi bhikkhūhi samadhigatajhānasukhavasena. Vuddhippattanti uḷārapaṇītabhāvagamanena sabbaso parivuddhiṃ upagataṃ. Sabbapāliphullaṃ viya abhiññāsampattivasena abhiññāsampadāhi sāsanābhivuddhiyā matthakappattito. Patiṭṭhitavasenāti patiṭṭhānavasena, patiṭṭhappattiyāti attho. Paṭivedhavasena bahuno janassa hitanti bāhujaññaṃ. Tenāha ‘‘bahujanābhisamayavasenā’’ti. Puthu puthulaṃ bhūtaṃ jātaṃ, puthu vā puthuttaṃ bhūtaṃ pattanti puthubhūtaṃ. Tenāha ‘‘sabbākāra…pe… patta’’nti. Suṭṭhu pakāsitanti suṭṭhu sammadeva ādikalyāṇādibhāvena paveditaṃ.

Āyusaṅkhāraossajjanavaṇṇanā

169.Satiṃ sūpaṭṭhitaṃ katvāti ayaṃ kāyādivibhāgo attabhāvasaññito dukkhabhāro mayā ettakaṃ kālaṃ vahito, idāni pana na vahitabbo, etassa avahanatthaṃ cirataraṃ kālaṃ ariyamaggasambhāro sambhato, svāyaṃ ariyamaggo paṭividdho, yato ime kāyādayo asubhādito sammadeva pariññātā, catubbidhampi sammāsatiṃ yathātathaṃ visaye suṭṭhu upaṭṭhitaṃ katvā. Ñāṇena paricchinditvāti yasmā imassa attabhāvasaññitassa dukkhabhārassa vahane payojanabhūtaṃ attahitaṃ tāva mahābodhimūle eva parisamāpitaṃ, parahitaṃ pana buddhaveneyyavinayanaṃ parisamāpitabbaṃ, taṃ idāni māsattayeneva parisamāpanaṃ pāpuṇissati, tasmā abhāsi ‘‘visākhapuṇṇamāyaṃ parinibbāyissāmī’’ti, evaṃ buddhañāṇena paricchinditvā sabbabhāgena nicchayaṃ katvā. Āyusaṅkhāraṃ vissajjīti āyuno jīvitassa abhisaṅkhārakaṃ phalasamāpattidhammaṃ ‘‘na samāpajjissāmī’’ti vissajji taṃvissajjaneneva tena abhisaṅkhariyamānaṃ jīvitasaṅkhāraṃ ‘‘nappavattessāmī’’ti vissajji. Tenāha ‘‘tatthā’’tiādi. Ṭhānamahantatāyapi pavattiākāramahantatāyapi mahanto pathavīkampo. Tattha ṭhānamahantatāya bhūmicālassa mahattaṃ dassetuṃ ‘‘tadā kira…pe… kampitthā’’ti vuttaṃ. Sā pana jātikkhettabhūtā dasasahassī lokadhātu eva, na yā kāci, yā mahābhinīhāramahājātiādīsupi kampittha. Tadāpi tattikāya eva kampane kiṃ kāraṇaṃ ? Jātikkhettabhāvena tasseva ādito pariggahassa katattā. Pariggahakaraṇaṃ cassa dhammatāvasena veditabbaṃ. Tathā hi purimabuddhānampi tāvatakameva jātikkhettaṃ ahosi. Tathā hi vuttaṃ ‘‘dasasahassī lokadhātū, nissaddā honti nirākulā…pe… mahāsamuddo ābhujati, dasasahassī pakampatī’’ti ca ādi (bu. vaṃ. 84-91). Udakapariyantaṃ katvā chappakārapavedhanena avītarāge bhiṃsetīti bhiṃsano, so eva bhiṃsanakoti āha ‘‘bhayajanako’’ti. Devabheriyoti devadundubhisaddassa pariyāyavacanamattaṃ. Na cettha kāci bherī ‘‘devadundubhī’’ti adhippetā, atha kho uppātabhāvena labbhamāno ākāsagato nigghosasaddo. Tenāha ‘‘devo’’tiādi. Devoti megho. Tassa hi acchabhāvena ākāsassa vassābhāvena sukkhagajjitasaññite sadde niccharante devadundubhisamaññā. Tenāha ‘‘devo sukkhagajjitaṃ gajjī’’ti.

Pītivegavissaṭṭhanti ‘‘evaṃ cirataraṃ kālaṃ vahito ayaṃ attabhāvasaññito dukkhabhāro, idāni na cirasseva nikkhipissatī’’ti sañjātasomanasso bhagavā sabhāveneva pītivegavissaṭṭhaṃ udānaṃ udānesi. Evaṃ pana udānentena ayampi attho sādhito hotīti dassanatthaṃ aṭṭhakathāyaṃ ‘‘kasmā’’tiādi vuttaṃ.

Tulīyatīti tulanti tula-saddo kammasādhanoti dassetuṃ ‘‘tulita’’nti vuttaṃ. Appānubhāvatāya paricchinnaṃ. Tathā hi taṃ parito khaṇḍitabhāvena ‘‘paritta’’nti vuccati. Paṭipakkhavikkhambhanato dīghasantānatāya, vipulaphalatāya ca na tulaṃ na paricchinnaṃ. Yehi kāraṇehi pubbe avisesato mahaggataṃ ‘‘atula’’nti vuttaṃ, tāni kāraṇāni rūpāvacarato āruppassa sātisayāni vijjantīti ‘‘arūpāvacaraṃ atula’’nti vuttaṃ, itarañca ‘‘tula’’nti, appavipākaṃ tīsupi kammesu yaṃ tanuvipākaṃ hīnaṃ, taṃ tulaṃ. Bahuvipākanti yaṃ mahāvipākaṃ paṇītaṃ, taṃ atulaṃ. Yaṃ panettha majjhimaṃ, taṃ hīnaṃ, ukkaṭṭhanti dvidhā bhinditvā dvīsu bhāgesu pakkhipitabbaṃ. Hīnattikavaṇṇanāyaṃ vuttanayeneva appabahuvipākataṃ niddhāretvā tassa vasena tulātulabhāvo veditabbo. Sambhavati etasmāti sambhavoti āha ‘‘sambhavassa hetubhūta’’nti. Niyakajjhattaratoti sasantānadhammesu vipassanāvasena, gocarāsevanāya ca nirato. Savipākaṃ samānaṃ pavattivipākamattadāyikammaṃ savipākaṭṭhena sambhavaṃ. Na ca taṃ kāmādibhavābhisaṅkhārakanti tato visesanatthaṃ ‘‘sambhava’’nti vatvā ‘‘bhavasaṅkhāra’’nti vuttaṃ. Ossajjīti ariyamaggena avassajji . Kavacaṃ viya attabhāvaṃ pariyonandhitvā ṭhitaṃ attani sambhūtattā attasambhavaṃ kilesañca abhindīti kilesabhedasahabhāvikammossajjanaṃ dassento tadubhayassa kāraṇaṃ avoca ‘‘ajjhattarato samāhito’’ti.

Tīrentoti ‘‘uppādo bhayaṃ, anuppādo khema’’ntiādinā vīmaṃsanto. ‘‘Tulento tīrento’’tiādinā saṅkhepato vuttamatthaṃ vitthārato dassetuṃ ‘‘pañcakkhandhā’’ti ādiṃ vatvā bhavasaṅkhārassa avassajjanākāraṃ sarūpato dassesi. ‘‘Eva’’ntiādinā pana udānavaṇṇanāyaṃ ādito vuttamatthaṃ nigamanavasena dassesi.

Mahābhūmicālavaṇṇanā

171. Yanti karaṇe vā adhikaraṇe vā paccattavacananti adhippāyena āha ‘‘yena samayena, yasmiṃ vā samaye’’ti. Ukkhepakavātāti udakasandhārakavātaṃ upacchinditvā ṭhitaṭṭhānato khepakavātā. ‘‘Saṭṭhi…pe… bahala’’nti idaṃ tassa vātassa ubbedhappamāṇameva gahetvā vuttaṃ, āyāmavitthārato pana dasasahassacakkavāḷappamāṇampi udakasandhārakavātaṃ upacchindatiyeva. Ākāseti pubbe vātena patiṭṭhitokāse. Puna vātoti ukkhepakavāte tathākatvā vigate udakasandhārakavāto puna ābandhitvāgaṇhāti yathā taṃ udakaṃ na bhassati, evaṃ utthambhentaṃ ābandhanavitānavasena bandhitvā gaṇhāti. Tato udakaṃ uggacchatīti tato ābandhitvā gahaṇato tena vātena utthambhitaṃ udakaṃ uggacchati upari gacchati. Hotiyevāti antarantarā hotiyeva. Bahalabhāvenāti mahāpathaviyā mahantabhāvena. Sakalā hi mahāpathavī tadā oggacchati, uggacchati ca, tasmā kampanaṃ na paññāyati.

Ijjhanassāti icchitatthasijjhanassa. Anubhavitabbassaissariyasampattiādikassa. Parittāti paṭiladdhamattā nātisubhāvitā. Tathā ca bhāvanā balavatī na hotīti āha ‘‘dubbalā’’ti. Saññāsīsena hi bhāvanā vuttā. Appamāṇāti paguṇā subhāvitā. Sā hi thirā daḷhatarā hotīti āha ‘‘balavā’’ti. ‘‘Parittā pathavīsaññā, appamāṇā āposaññā’’ti desanāmattameva, āposaññāya pana subhāvitāya pathavīkampo sukheneva ijjhatīti ayamettha adhippāyo veditabbo. Saṃvejento dibbasampattiyā pamattaṃ sakkaṃ devarājānaṃ. Vīmaṃsanto vā tāvadeva samadhigataṃ attano iddhibalaṃ. Mahāmoggallānattherassa pāsādakampanaṃ pākaṭanti taṃ anāmasitvā saṅgharakkhitasāmaṇerassa pāsādakampanaṃ dassetuṃ ‘‘so kirāyasmā’’tiādi vuttaṃ. Pūtimisso gandho etassāti pūtigandho, tena pūtigandheneva adhigatamātukucchisambhavaṃ viya gandheneva sīsena, ativiya dārako evāti attho.

Ācariyanti ācariyūpadesaṃ. Iddhābhisaṅkhāro nāma iddhividhappaṭipakkhādībhāvena icchitabbo, so ca upāye kosallassa attanā na sammā uggahitattā na tāva sikkhitoti āha ‘‘asikkhitvāva yuddhaṃ paviṭṭhosī’’ti. ‘‘Pilavanta’’nti iminā sakalameva pāsādavatthuṃ udakaṃ katvā adhiṭṭhātabbapāsādova tattha pilavatīti dasseti. Adhiṭṭhānakkamaṃ pana upamāya dassento ‘‘tāta…pe… jānāhī’’ti āha. Tattha kapallakapūvanti āsittakapūvaṃ, taṃ pacantā kapāle paṭhamaṃ kiñci piṭṭhaṃ ṭhapetvā anukkamena vaḍḍhetvā antantena paricchindanti pūvaṃ samantato paricchinnaṃ katvā ṭhapenti, evaṃ ‘‘āpokasiṇavasena ‘pāsādena patiṭṭhitaṭṭhānaṃ udakaṃ hotū’ti adhiṭṭhahanto samantato pāsādassa yāva pariyantā yathā udakaṃ hoti, tathā adhiṭṭhātabba’’nti upamāya upadisati.

Mahāpadānevuttamevāti ‘‘dhammatā esā, bhikkhave, yadā bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkamatī’’ti (dī. ni. 2.18) vatvā ‘‘ayañca dasasahassī lokadhātu saṅkampati sampakampati sampavedhatī’’ti (dī. ni. 2.18), tathā ‘‘dhammatā esā, bhikkhave, yadā bodhisatto mātukucchimhā nikkhamatī’’ti (dī. ni. 2.30) vatvā ‘‘ayañca dasasahassī lokadhātu saṅkampati sampakampati sampavedhatī’’ti (dī. ni. 2.32) ca mahābodhisattassa gabbhokkantiyaṃ, abhijātiyañca dhammatāvasena mahāpadānepathavīkampassa vuttattā itaresupi catūsu ṭhānesu pathavīkampo dhammatāvasenevāti mahāpadāneatthato vuttaṃ evāti adhippāyo.

Idāni nesaṃ pathavīkampanaṃ kāraṇato, pavattiākārato ca vibhāgaṃ dassetuṃ ‘‘iti imesū’’tiādi vuttaṃ. Dhātukopenāti ukkhepakadhātusaṅkhātāya vāyodhātuyā pakopena. Iddhānubhāvenāti ñāṇiddhiyā vā kammavipākajiddhiyā vā pabhāvena, tejenāti attho. Puññatejenāti puññānubhāvena, mahābodhisattassa puññabalenāti attho. Ñāṇatejenāti paṭivedhañāṇānubhāvena. Sādhukāradānavasenāti yathā anaññasādhāraṇena paṭivedhañāṇānubhāvena abhihatā mahāpathavī abhisambodhiyaṃ akampittha, evaṃ anaññasādhāraṇena desanāñāṇānubhāvena abhihatā mahāpathavī akampittha, taṃ panassā sādhukāradānaṃ viya hotīti ‘‘sādhukāradānavasenā’’ti vuttaṃ.

Yena pana bhagavā asītianubyañjanapaṭimaṇḍitadvattiṃsamahāpurisalakkhaṇa- (dī. ni. 2.33; 3.198; ma. ni. 2.385) vicitrarūpakāyo sabbākāraparisuddhasīlakkhandhādiguṇaratanasamiddhidhammakāyo puññamahattathāmamahattayasamahaāiddhimahattapaññāmahattānaṃ paramukkaṃsagato asamo asamasamo appaṭipuggalo arahaṃ sammāsambuddho attano attabhāvasaññitaṃ khandhapañcakaṃ kappaṃ vā kappāvasesaṃ vā ṭhapetuṃ samatthopi saṅkhatadhammaṃ paṭijigucchanākārappavattena ñāṇavisesena tiṇāyapi amaññamāno āyusaṅkhārossajjanavidhinā nirapekkho ossajji. Tadanubhāvābhihatā mahāpathavī āyusaṅkhārossajjane akampittha, taṃ panassā kāruññasabhāvasaṇṭhitā viya hotīti vuttaṃ ‘‘kāruññasabhāvenā’’ti . Yasmā bhagavā parinibbānasamaye catuvīsatikoṭisatasahassasaṅkhyā samāpattiyo samāpajji antarantarā phalasamāpattisamāpajjanena, tassa pubbabhāge sātisayaṃ tikkhaṃ sūraṃ vipassanāñāṇañca pavattesi, ‘‘yadatthañca mayā evaṃ sucirakālaṃ anaññasādhāraṇo paramukkaṃsagato ñāṇasambhāro sambhato, anuttaro ca vimokkho samadhigato, tassa vata me sikhāppattaphalabhūtā accantaniṭṭhā anupādisesanibbānadhātu ajja samijjhatī’’ti bhiyyo ativiya somanassappattassa bhagavato pītivipphārādiguṇavipulatarānubhāvo parehi asādhāraṇañāṇātisayo udapādi, yassa samāpattibalasamupabrūhitassa ñāṇātisayassa ānubhāvaṃ sandhāya idaṃ vuttaṃ ‘‘dveme piṇḍapātā samasamaphalā samasamavipākā’’tiādi (udā. 75), tasmā tassa ānubhāvena samabhihatā mahāpathavī akampittha. Taṃ panassā tassaṃ velāyaṃ ārodanākārappatti viya hotīti ‘‘aṭṭhamo ārodanenā’’ti vuttaṃ.

Idāni saṅkhepato vuttamatthaṃ vivaranto ‘‘mātukucchiṃ okkamante’’tiādimāha. Ayaṃ panatthoti ‘‘sādhukāradānavasenā’’tiādinā vutto attho. Pathavīdevatāya vasenāti ettha samuddadevatā viya mahāpathaviyā adhidevatā kira nāma atthi. Tādise kāraṇe sati tassā cittavasena ayaṃ mahāpathavī saṅkampati sampakampati sampavedhati, yathā vātavalāhakadevatānaṃ cittavasena vātā vāyanti, sītuṇhaabbhavassavalāhakadevatānaṃ cittavasena sītādayo bhavanti. Tathā hi visākhapuṇṇamāyaṃ abhisambodhiatthaṃ bodhirukkhamūle nisinnassa lokanāthassa antarāyakaraṇatthaṃ upaṭṭhitaṃ mārabalaṃ vidhamituṃ –

‘‘Acetanāyaṃ pathavī, aviññāya sukhaṃ dukhaṃ;

Sāpi dānabalā mayhaṃ, sattakkhattuṃ pakampathā’’ti. (cariyā. 1.124) –

Vacanasamanantaraṃ mahāpathavī bhijjitvā saparisaṃ māraṃ parivattesi. Etanti sādhukāradānādi. Yadipi natthi acetanattā, dhammatāvasena pana vuttanayena siyāti sakkā vattuṃ. Dhammatā pana atthato dhammasabhāvo, so puññadhammassa vā ñāṇadhammassa vā ānubhāvasabhāvoti. Tayidaṃ sabbaṃ vicāritameva, evañca katvā –

‘‘Ime dhamme sammasato, sabhāvasarasalakkhaṇe;

Dhammatejena vasudhā, dasasahassī pakampathā’’ti. (bu. vaṃ. 1.166);

Ādi vacanañca samatthitaṃ hoti.

Niddiṭṭhanidassananti niddiṭṭhassa atthassa niyyātanaṃ, nigamananti attho. Ettāvatāti pathavīkampādiuppādajananena ceva pathavīkampassa bhagavato hetunidassanena ca. ‘‘Addhā ajja bhagavatā āyusaṅkhāro ossaṭṭho’’ti sallakkhesi pārisesañāyena. Evañhi tadā thero tamatthaṃ vīmaṃseyya nāyaṃ bhūmikampo dhātuppakopahetuko tassa apaññāyamānarūpattā, bāhirakopi isi evaṃ mahānubhāvo buddhakāle natthi, sāsanikopi satthu anārocetvā evaṃ karonto nāma natthi, sesānaṃ pañcannaṃ idāni asambhavo, evaṃ bhūmikampo cāyaṃ mahābhiṃsanako salomahaṃso ahosi, tasmā pārisesato āha ‘‘ajja bhagavatā āyusaṅkhāro ossaṭṭhoti sallakkhesī’’ti.

Aṭṭhaparisavaṇṇanā

172.Okāsaṃ adatvāti ‘‘tiṭṭhatu bhante bhagavā kappa’’ntiādi (dī. ni. 2.178) nayappavattāya therassa āyācanāya avasaraṃ adatvā. Aññānipi aṭṭhakāni sampiṇḍento hetuaṭṭhakato aññāni parisābhibhāyatanavimokkhavasena tīṇi aṭṭhakāni saṅgahetvā dassento ‘‘aṭṭha kho imā’’tiādimāha. ‘‘Āyasmato ānandassa sokuppattiṃ pariharanto vikkhepaṃ karonto’’ti keci sahasā bhaṇite balavasoko uppajjeyyāti.

Samāgantabbato, samāgacchatīti vā samāgamo, parisā. Bimbisārapamukho samāgamo bimbisārasamāgamo. Sesadvayepi eseva nayo. Bimbisāra…pe… samāgamādisadisaṃ khattiyaparisanti yojanā. Aññesu cakkavāḷesupi labbhateyeva satthu khattiyaparisādiupasaṅkamanaṃ. Ādito tehi saddhiṃ satthu bhāsanaṃ ālāpo. Kathanapaṭikathanaṃ sallāpo. Dhammupasañhitā pucchā paṭipucchā dhammasākacchā. Saṇṭhānaṃ paṭicca kathanaṃ saṇṭhānapariyāyattā vaṇṇa-saddassa ‘‘mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā’’tiādīsu (saṃ. ni. 1.138) viya. ‘‘Tesa’’nti padaṃ ubhayapadāpekkhaṃ ‘‘tesampi lakkhaṇasaṇṭhānaṃ viya satthu sarīrasaṇṭhānaṃ, tesaṃ kevalaṃ paññāyati evā’’ti. Nāpi āmukkamaṇikuṇḍalo bhagavā hotīti yojanā. Chinnassarāti dvidhābhūtassarā. Gaggarassarāti jajjaritassarā. Bhāsantaranti tesaṃ sattānaṃ bhāsato aññaṃ bhāsaṃ. Vīmaṃsāti cintanā. ‘‘Kimatthaṃ…pe… desetī’’ti idaṃ nanu attānaṃ jānāpetvā dhamme kathite tesaṃ sātisayo pasādo hotīti iminā adhippāyena vuttaṃ? Yesaṃ attānaṃ ajānāpetvāva dhamme kathite pasādo hoti, na jānāpetvā, tādise sandhāya satthā tathā karoti. Tattha payojanamāha ‘‘vāsanatthāyā’’ti. Evaṃ sutopīti evaṃ aviññātadesako aviññātāgamanopi suto dhammo attano dhammasudhammatāyeva anāgate paccayo hoti suṇantassa.

‘‘Ānandā’’tiādiko saṅgītianāruḷho pāḷidhammo eva tathā dassito. Esa nayo ito paresupi evarūpesu ṭhānesu.

Aṭṭhaabhibhāyatanavaṇṇanā

173. Abhibhavatīti abhibhu, parikammaṃ, ñāṇaṃ vā. Abhibhu āyatanaṃ etassāti abhibhāyatanaṃ, jhānaṃ. Abhibhavitabbaṃ vā ārammaṇasaṅkhātaṃ āyatanaṃ etassāti abhibhāyatanaṃ. Ārammaṇābhibhavanato abhibhu ca taṃ āyatanañca yogino sukhavisesānaṃ adhiṭṭhānabhāvato, manāyatanadhammāyatanabhāvato vātipi sasampayuttaṃ jhānaṃ abhibhāyatanaṃ. Tenāha ‘‘abhibhavanakāraṇānī’’tiādi. Tāni hīti abhibhāyatanasaññitāni jhānāni. ‘‘Puggalassa ñāṇuttariyatāyā’’ti idaṃ ubhayatthāpi yojetabbaṃ. Kathaṃ? Paṭipakkhabhāvena paccanīkadhamme abhibhavanti puggalassa ñāṇuttariyatāya ārammaṇāni abhibhavanti. Ñāṇabaleneva hi ārammaṇābhibhavanaṃ viya paṭipakkhābhibhavo pīti.

Parikammavasena ajjhattaṃ rūpasaññī, na appanāvasena. Na hi paṭibhāganimittārammaṇā appanā ajjhattavisayā sambhavati, taṃ pana ajjhattaparikammavasena laddhaṃ kasiṇanimittaṃ avisuddhameva hoti, na bahiddhāparikammavasena laddhaṃ viya visuddhaṃ.

Parittānīti yathāladdhāni suppasarāvamattāni. Tenāha ‘‘avaḍḍhitānī’’ti. Parittavasenevāti vaṇṇavasena ābhoge vijjamānepi parittavaseneva idaṃ abhibhāyatanaṃ vuttaṃ. Parittatā hettha abhibhavanassa kāraṇaṃ. Vaṇṇābhoge satipi asatipi abhibhāyatanabhāvanā nāma tikkhapaññasseva sambhavati, na itarassāti āha ‘‘ñāṇuttariko puggalo’’ti. Abhibhavitvā samāpajjatīti ettha abhibhavanaṃ, samāpajjanañca upacārajjhānādhigamasamanantarameva appanājhānuppādananti āha ‘‘saha nimittuppādenevettha appanaṃ pāpetī’’ti. Saha nimittuppādenāti ca appanāparivāsābhāvassa lakkhaṇaṃ vacanametaṃ. Yo ‘‘khippābhiñño’’ti vuccati, tatopi ñāṇuttarasseva abhibhāyatanabhāvanā. Etthāti etasmiṃ nimitte. Appanaṃ pāpetīti bhāvanaṃ appanaṃ neti.

Ettha ca keci ‘‘uppanne upacārajjhāne taṃ ārabbha ye heṭṭhimantena dve tayo javanavārā pavattanti, te upacārajjhānapakkhikā eva, tadanantarañca bhavaṅgaparivāsena, upacārāsevanāya ca vinā appanā hoti, saha nimittuppādeneva appanaṃ pāpetī’’ti vadanti, taṃ tesaṃ matimattaṃ. Na hi parivāsitaparikammena appanāvāro icchito, nāpi mahaggatappamāṇajjhānesu viya upacārajjhāne ekantato paccavekkhaṇā icchitabbā, tasmā upacārajjhānādhigamanato paraṃ katipayabhavaṅgacittāvasāne appanaṃ pāpuṇanto ‘‘saha nimittuppādenevettha appanaṃ pāpetī’’ti vutto. Saha nimittuppādenevāti ca adhippāyikamidaṃ vacanaṃ, na nītatthaṃ, adhippāyo vuttanayeneva veditabbo, na antosamāpattiyaṃ tadā tathārūpassa ābhogassa asambhavato. Samāpattito vuṭṭhitassa ābhogo pubbabhāgabhāvanāyavasena jhānakkhaṇe pavattaṃ abhibhavanākāraṃ gahetvā pavattoti daṭṭhabbaṃ. Abhidhammaṭṭhakathāyaṃ pana ‘‘iminā tassa pubbābhogo kathito’’ti (dha. sa. aṭṭha. 204) vuttaṃ. Antosamāpattiyaṃ tathā ābhogābhāve kasmā ‘‘jhānasaññāyapī’’ti vuttanti āha ‘‘abhibhavana…pe… atthī’’ti.

Vaḍḍhitappamāṇānīti vipulappamāṇānīti attho, na ekaṅguladvaṅgulādivasena vaḍḍhiṃ pāpitānīti tathā vaḍḍhanassevettha asambhavato. Tenāha ‘‘mahantānī’’ti. Bhattavaḍḍhitakanti bhuñjanabhājanaṃ vaḍḍhetvā dinnabhattaṃ, ekāsane purisena bhuñjitabbabhattato upaḍḍhabhattanti attho.

Rūpe saññā rūpasaññā, sā assa atthīti rūpasaññī, na rūpasaññī arūpasaññī, saññāsīsena jhānaṃ vadati. Rūpasaññāya anuppādanaṃ evettha alābhitā.

Bahiddhāvauppannanti bahiddhā vatthusmiṃyeva uppannaṃ. Abhidhamme pana ‘‘ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni…pe… appamāṇāni suvaṇṇadubbaṇṇānī’’ti (dha. sa. 220) evaṃ catunnaṃ abhibhāyatanānaṃ āgatattā abhidhammaṭṭhakathāyaṃ (dha. sa. aṭṭha. 204) ‘‘kasmā pana ‘yathā suttante ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati parittānītiādi vuttaṃ, evaṃ avatvā idha catūsupi abhibhāyatanesu ajjhattaṃ arūpasaññitāva vuttā’ti codanaṃ katvā ‘ajjhattarūpānaṃ anabhibhavanīyato’ti kāraṇaṃ vatvā, tattha vā hi idha vā bahiddhā rūpāneva abhibhavitabbāni, tasmā tāni niyamato vattabbānīti tatrāpi idhāpi vuttāni. ‘Ajjhattaṃ rūpasaññī’ti idaṃ pana satthu desanāvilāsamattamevā’’ti vuttaṃ. Ettha ca vaṇṇābhogarahitāni, sahitāni ca sabbāni parittāni ‘‘parittāni suvaṇṇadubbaṇṇānī’’ti vuttāni, tathā appamāṇāni ‘‘appamāṇāni suvaṇṇadubbaṇṇānī’’ti. Atthi hi so pariyāyo parittāni abhibhuyya tāni ce kadāci vaṇṇavasena ābhujitāni honti, suvaṇṇadubbaṇṇāni abhibhuyyāti. Pariyāyakathā hi suttantadesanāti. Abhidhamme (dha. sa. 222) pana nippariyāyadesanattā vaṇṇābhogarahitāni visuṃ vuttāni, tathā sahitāni. Atthi hi ubhayattha abhibhavanavisesoti. Tathā idha pariyāyadesanattā vimokkhānampi abhibhavanapariyāyo atthīti ‘‘ajjhattaṃ rūpasaññī’’tiādinā paṭhamadutiyaabhibhāyatanesu paṭhamavimokkho, tatiyacatutthaabhibhāyatanesu dutiyavimokkho, vaṇṇābhibhāyatanesu tatiyavimokkho ca abhibhavanappavattito saṅgahito. Abhidhamme pana nippariyāyadesanattā vimokkhābhibhāyatanāni asaṅkarato dassetuṃ vimokkhe vajjetvā abhibhāyatanāni kathitāni ; sabbāni ca vimokkhakiccāni jhānāni vimokkhadesanāyaṃ vuttāni. Tadetaṃ ‘‘ajjhattaṃ rūpasaññī’’ti āgatassa abhibhāyatanadvayassa abhidhamme abhibhāyatanesu avacanato ‘‘rūpī rūpāni passatī’’tiādīnañca sabbavimokkhakiccasādhāraṇavacanabhāvato vavatthānaṃ katanti viññāyati. ‘‘Ajjhattarūpānaṃ anabhibhavanīyato’’ti idaṃ katthacipi ‘‘ajjhattaṃ rūpāni passatī’’ti avatvā sabbattha yaṃ vuttaṃ ‘‘bahiddhā rūpāni passatī’’ti, tassa kāraṇavacanaṃ, tena yaṃ aññahetukaṃ, taṃ tena hetunā vuttaṃ. Yaṃ pana desanāvilāsahetukaṃ ajjhattaṃ arūpasaññitāya eva abhidhamme (dha. sa. 223) vacanaṃ, na tassa aññaṃ kāraṇaṃ maggitabbanti dasseti. Ajjhattarūpānaṃ anabhibhavanīyatā ca tesaṃ bahiddhā rūpānaṃ viya abhūtattā. Desanāvilāso ca yathāvuttavavatthānavasena veditabbo veneyyajjhāsayavasena vijjamānapariyāyakathābhāvato. ‘‘Suvaṇṇadubbaṇṇānī’’ti eteneva siddhattā na nīlādi abhibhāyatanāni vattabbānīti ce? Taṃ na, nīlādīsu katādhikārānaṃ nīlādibhāvasseva abhibhavanakāraṇattā. Na hi tesaṃ parisuddhāparisuddhavaṇṇānaṃ parittatā, appamāṇatā vā abhibhavanakāraṇaṃ, atha kho nīlādibhāvo evāti. Etesu ca parittādikasiṇarūpesu yaṃ yaṃ caritassa imāni abhibhāyatanāni ijjhanti, taṃ dassetuṃ ‘‘imesu panā’’tiādi vuttaṃ.

Sabbasaṅgāhakavasenāti sakalanīlavaṇṇanīlanidassananīlanibhāsānaṃ sādhāraṇavasena. Vaṇṇavasenāti sabhāvavaṇṇavasena. Nidassanavasenāti passitabbatāvasena cakkhuviññāṇādiviññāṇavīthiyā gahetabbatāvasena. Obhāsavasenāti sappabhāsatāya avabhāsanavasena. Umāpupphanti atasipupphaṃ. Nīlameva hoti vaṇṇasaṅkarābhāvato. Bārāṇasisambhavanti bārāṇasiyaṃ samuṭṭhitaṃ.

Ekaccassa ito bāhirakassa appamāṇaṃ ativitthāritaṃ kasiṇanimittaṃ olokentassa bhayaṃ uppajjeyya ‘‘kiṃ nu kho idaṃ sakalaṃ lokaṃ abhibhavitvā ajjhottharitvā gaṇhātī’’ti, tathāgatassa pana tādisaṃ bhayaṃ vā sārajjaṃ vā natthīti abhītabhāvadassanatthameva ānītāni.

Aṭṭhavimokkhavaṇṇanā

174.Uttānatthāyeva heṭṭhā atthato vibhattattā. Ekaccassa vimokkhoti ghosopi bhayāvaho vaṭṭābhiratabhāvato, tathāgatassa pana vimokkhe upasampajja viharatopi taṃ natthīti abhītabhāvadassanatthameva ānītāni.

Ānandayācanakathāvaṇṇanā

178.Bodhīti sabbaññutaññāṇaṃ. Tañhi ‘‘catumaggañāṇapaṭivedha’’ntveva vuttaṃ sabbaññutaññāṇappaṭivedhassa taṃmūlakattā. Evaṃ vuttabhāvanti ‘‘ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyyā’’ti (dī. ni. 2.166) evaṃ vuttabhāvaṃ.

179.Tampi oḷārikanimittaṃ kataṃ tassa mārena pariyuṭṭhitacetaso na paṭividdhaṃ na sallakkhitaṃ.

183.Ādikehīti evamādīhi mittāmaccasuhajjāhi. Piyāyitabbato piyehi. Manavaḍḍhanato manāpehi. Jātiyāti jātianurūpagamanena. Nānābhāvo visuṃbhāvo asambaddhabhāvo. Maraṇena vinābhāvoti cutiyā tenattabhāvena apunarāvattanato vippayogo. Bhavena aññathābhāvoti bhavantaraggahaṇena purimākārato aññākāratā ‘‘kāmāvacarasatto rūpāvacaro hotī’’tiādinā, tatthāpi ‘‘manusso devo hotī’’tiādināpi yojetabbo. Kutettha labbhāti kuto kuhiṃ kismiṃ nāma ṭhāne ettha etasmiṃ khandhappavatte ‘‘yaṃ taṃ jātaṃ…pe… mā palujjī’’ti laddhuṃ sakkā. Na sakkā eva tādisassa kāraṇassa abhāvatoti āha ‘‘netaṃ ṭhānaṃ vijjatī’’ti. Evaṃ acchariyabbhutadhammaṃ tathāgatassāpi sarīraṃ, kimaṅgaṃ pana aññesanti adhippāyo. ‘‘Paccāvamissatī’’ti netaṃ ṭhānaṃ vijjati satiṃ sūpaṭṭhitaṃ katvā ñāṇena paricchinditvā āyusaṅkhārānaṃ ossaṭṭhattā, buddhakiccassa ca pariyosāpitattā. Na hettha māsattayato paraṃ buddhaveneyyā labbhantīti.

184. Sāsanassa ciraṭṭhiti nāma sasambhārehi ariyamaggadhammehi kevalehīti āha ‘‘sabbaṃ lokiyalokuttaravaseneva kathita’’nti lokiyāhi sīlasamādhipaññāhi vinā lokuttaradhammasamadhigamassa asambhavato.

Tatiyabhāṇavāravaṇṇanā niṭṭhitā.

Nāgāpalokitavaṇṇanā

186.Nāgāpalokitanti nāgassa viya apalokitaṃ, hatthināgassa apalokanasadisaṃ apalokananti attho. Āhaccāti phusitvā. Aṅkusakalaggāni viyāti aṅkusakāni viya aññamaññasmiṃ laggāni āsattāni hutvā ṭhitāni. Ekābaddhānīti aññamaññaṃ ekato ābaddhāni. Tasmāti gīvaṭṭhīnaṃ ekagghanānaṃ viya ekābaddhabhāvena, na kevalaṃ gīvaṭṭhīnaṃyeva, atha kho sabbānipi tāni buddhānaṃ ṭhapetvā bāhusandhiādikā dvādasa mahāsandhiyo, aṅgulisandhiyo ca itarasandhīsu ekābaddhāni hutvā ṭhitāni, yato nesaṃ pakatihatthīnaṃ koṭisahassabalappamāṇaṃ kāyabalaṃ hoti. Vesālinagarābhimukhaṃ akāsi kaṇṭakaparivattane viya kapilanagarābhimukhaṃ. Yadi evaṃ kathaṃ taṃ nāgāpalokitaṃ nāma jātaṃ? Tadajjhāsayaṃ upādāya. Bhagavā hi nāgāpalokitavaseneva apaloketukāmo jāto, puññānubhāvena panassa patiṭṭhitaṭṭhānaṃ parivatti, tena taṃ ‘‘nāgāpalokitaṃ’’ tveva vuccati.

‘‘Idaṃ pacchimakaṃ ānanda tathāgatassa vesāliyā dassana’’nti nayidaṃ vesāliyā apalokanassa kāraṇavacanaṃ anekantikattā, bhūtakathanamattaṃ panetaṃ. Maggasodhanavasena taṃ dassetvā aññadevettha apalokanakāraṇaṃ dassetukāmo ‘‘nanu cā’’tiādimāha. Taṃ taṃ sabbaṃ pacchimadassanameva anukkamena kusināraṃ gantvā parinibbātukāmatāya tato tato nikkhantattā. ‘‘Anacchariyattā’’ti iminā yathāvuttaṃ anekantikattaṃ pariharati, tayidaṃ sodhanamattaṃ. Idaṃ panettha aviparītaṃ kāraṇanti dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Na hi bhagavā sāpekkho vesāliṃ apalokesi, ‘‘idaṃ pana me gamanaṃ apunarāgamana’’nti dassanamukhena bahujanahitāya bahujanasukhāya lokānukampāya apalokesi. Tenāha ‘‘apica vesālirājāno’’tiādi.

Antakaroti sakalavaṭṭadukkhassa sakasantāne, parasantāne ca vināsakaro abhāvakaro. Buddhacakkhudhammacakkhudibbacakkhumaṃsacakkhusamantacakkhusaṅkhātehi pañcahi cakkhūhi cakkhumā. Savāsanānaṃ kilesānaṃ samucchinnattā sātisayaṃ kilesaparinibbānena parinibbuto.

Catumahāpadesavaṇṇanā

187.Mahāokāseti mahante okāse. Mahantāni dhammassa patiṭṭhāpanaṭṭhānāni. Yesu patiṭṭhāpito dhammo nicchīyati asandehato, kāni pana tāni? Āgamanavisiṭṭhāni suttotaraṇādīni. Dutiyavikappe apadisantīti apadesā, ‘‘sammukhā metaṃ āvuso bhagavato suta’’ntiādinā kenaci ābhatassa ‘‘dhammo’’ti vinicchinane kāraṇaṃ. Kiṃ pana tanti? Tassa yathābhatassa suttotaraṇādi eva. Yadi evaṃ kathaṃ cattāroti? Yasmā dhammassa dve samparāyā satthā, sāvakā ca, tesu ca sāvakā saṅghagaṇapuggalavasena tividhā , evaṃ ‘‘tumhākaṃ mayā yaṃ dhammo paṭiggahito’’ti apadisitabbānaṃ bhedena cattāro. Tenāha ‘‘sammukhā me taṃ āvuso bhagavato suta’’ntiādi. Tathā ca vuttaṃ nettiyaṃ ‘‘cattāro mahāpadesā buddhāpadeso saṅghāpadeso sambahulattherāpadeso ekattherāpadeso. Ime cattāro mahāpadesā’’ti (netti. 18) buddho apadeso etassāti buddhāpadeso. Esa nayo sesesupi. Tenāha ‘‘buddhādayo…pe… mahākāraṇānī’’ti.

188.Nevaabhinanditabbanti na sampaṭicchitabbaṃ. Ganthassa sampaṭicchanaṃ nāma savananti āha ‘‘na sotabba’’nti. Padabyañjanānīti padāni ca byañjanāni ca, atthapadāni, byañjanapadāni cāti attho. Pajjati attho etehīti padāni, akkharādīni byañjanapadāni. Pajjitabbato padāni, saṅkāsanādīni atthapadāni. Aṭṭhakathāyaṃpana ‘‘‘padasaṅkhātāni byañjanānī’ti byañjanapadāneva vuttānī’’ti keci, taṃ na, atthaṃ byañjentīti byañjanāni, byañjanapadāni, tehi byañjitabbato byañjanāni, atthapadānīti ubhayasaṅgahato. Imasmiṃ ṭhāneti tenābhatasuttassa imasmiṃ padese. Pāḷi vuttāti kevalo pāḷidhammo pavatto. Attho vuttoti pāḷiyā attho pavatto niddiṭṭho. Anusandhi kathitoti yathāraddhadesanāya, upari desanāya ca anusandhānaṃ kathitaṃ sambandho kathito . Pubbāparaṃ kathitanti pubbenāparaṃ avirujjhanañceva visesādhānañca kathitaṃ pakāsitaṃ. Evaṃ pāḷidhammādīni sammadeva sallakkhetvā gahaṇaṃ sādhukaṃ uggahaṇanti āha ‘‘suṭṭhu gahetvā’’ti. Sutte otāretabbānīti ñāṇena sutte ogāhetvā tāretabbāni, taṃ pana ogāhetvā taraṇaṃ tattha otaraṇaṃ anuppavesanaṃ hotīti vuttaṃ ‘‘sutte otāretabbānī’’ti. Saṃsandetvā dassanaṃ sandassananti āha ‘‘vinaye saṃsandetabbānī’’ti.

Kiṃ pana taṃ suttaṃ, ko vā vinayoti vicāraṇāya ācariyānaṃ matibhedamukhena tamatthaṃ dassetuṃ ‘‘ettha cā’’tiādi vuttaṃ. Vinayoti vibhaṅgapāṭhamāha. So hi mātikāsaññitassa suttassa atthasūcanato ‘‘sutta’’nti vattabbataṃ arahati. Vividhanayattā, visiṭṭhanayattā ca vinayo, khandhakapāṭho. Evanti evaṃ suttavinayesu pariggayhamānesu vinayapiṭakampi na pariyādīyati parivārapāḷiyā asaṅgahitattā. Suttantābhidhammapiṭakāni vā suttaṃ atthasūcanādiatthasambhavato. Evampīti ‘‘suttantābhidhammapiṭakāni suttaṃ, vinayapiṭakaṃ vinayo’’ti evaṃ suttavinayavibhāge vuccamānepi. Na tāva pariyādīyantīti na tāva anavasesato pariggayhanti, kasmāti āha ‘‘asuttanāmakañhī’’tiādi. Yasmā ‘‘sutta’’nti imaṃ nāmaṃ anāropetvā saṅgītampi jātakādibuddhavacanaṃ atthi, tasmā vuttanayena tīṇi piṭakāni na pariyādiṇṇānīti. Suttanipātaudānaitivuttakādīni dīghanikāyādayo viya suttanāmaṃ āropetvā asaṅgītānīti adhippāye panettha jātakādīhi saddhiṃ tānipi gahitāni. Buddhavaṃsacariyāpiṭakānaṃ panettha aggahaṇe kāraṇaṃ maggitabbaṃ, kiṃ vā tena magganena? Sabbopāyaṃ vaṇṇanānayo theravādaṃ dassanamukhena paṭikkhitto evāti.

Atthīti kiṃ atthi, asuttanāmakaṃ buddhavacanaṃ natthi evāti dasseti. Tathā hi nidānavaṇṇanāyaṃ (dī. ni. ṭī. 1.paṭhamamahāsaṅgītikathāvaṇṇanā; sārattha. ṭī. 1.paṭhamamahāsaṅgītikathāvaṇṇanā) amhehi vuttaṃ ‘‘suttanti sāmaññavidhi, visesavidhayo pare’’ti. Taṃ sabbaṃ paṭikkhipitvā ‘‘suttanti vinayo’’tiādinā vuttaṃ saṃvaṇṇanānayaṃ ‘‘nāyamattho idhādhippeto’’ti paṭisodhetvā. Vineti etena kileseti vinayo, kilesavinayanūpāyo, so eva ca naṃ karotīti kāraṇanti āha ‘‘vinayo pana kāraṇa’’nti.

Dhammeti pariyattidhamme. Sarāgāyāti sarāgabhāvāya kāmarāgabhavarāgaparibrūhanāya. Saññogāyāti bhavasaṃyojanāya. Ācayāyāti vaṭṭassa vaḍḍhanatthāya. Mahicchatāyāti mahicchabhāvāya. Asantuṭṭhiyāti asantuṭṭhibhāvāya. Saṅgaṇikāyāti kilesasaṅgaṇagaṇasaṅgaṇavihārāya. Kosajjāyāti kusītabhāvāya. Dubbharatāyāti dupposatāya. Virāgāyāti sakalavaṭṭato virajjanatthāya. Visaññogāyāti kāmabhavādīhi visaṃyujjanatthāya. Apacayāyāti sabbassāpi vaṭṭassa apacayanāya, nibbānāyāti attho. Appicchatāyāti paccayappicchatādivasena sabbaso icchāpagamāya. Santuṭṭhiyāti dvādasavidhasantuṭṭhibhāvāya. Pavivekāyāti pavivittabhāvāya, kāyavivekāditadaṅgavivekādivivekasiddhiyā. Vīriyārambhāyāti kāyikassa ceva, cetasikassa ca vīriyassa paggahaṇatthāya. Subharatāyāti sukhaposanatthāya. Evaṃ yo pariyattidhammo uggahaṇadhāraṇaparipucchāmanasikāravasena yoniso paṭipajjantassa sarāgādibhāvaparivajjanassa kāraṇaṃ hutvā virāgādibhāvāya saṃvattati, ekaṃsato eso dhammo. Eso vinayo, sammadeva apāyādīsu apatanavasena dhāraṇato, kilesānaṃ vinayanato, satthu sammāsambuddhassa ovādānusiṭṭhibhāvato etaṃ satthusāsananti dhāreyyāsi jāneyyāsi, avabujjheyyāsīti attho. Catusaccassa sūcanaṃ suttanti āha ‘‘sutteti tepiṭake buddhavacane’’ti. Tepiṭakañhi buddhavacanaṃ saccavinimuttaṃ natthi. Rāgādivinayanakāraṇaṃ tathāgatena suttapadena pakāsitanti āha ‘‘vinayeti etasmiṃ rāgādivinayakāraṇe’’ti.

Sutte osaraṇañcettha tepiṭake buddhavacane pariyāpannatāvaseneva veditabbaṃ, na aññathāti āha ‘‘suttapaṭipāṭiyā katthaci anāgantvā’’ti. Challiṃ uṭṭhapetvāti arogassa mahato rukkhassa tiṭṭhato upakkamena challiyā sakalikāya, papaṭikāya vā uṭṭhapanaṃ viya arogassa sāsanadhammassa tiṭṭhato byañjanamattena tappariyāpannaṃ viya hutvā challisadisaṃ pubbāparaviruddhatādidosaṃ uṭṭhapetvā paridīpetvā, tādisāni pana ekaṃsato guḷhavessantarādipariyāpannāni hontīti āha ‘‘guḷhavessantara…pe…paññāyantīti attho’’ti . Rāgādivinayeti rāgādīnaṃ vinayanatthe. Tadākāratāya na paññāyamānāni na dissamānāni chaḍḍetabbāni vajjitabbāni na gahetabbāni. Sabbatthāti sabbavāresu.

Imasmiṃpana ṭhāneti imasmiṃ mahāpadesaniddesaṭṭhāne. ‘‘Sutte cattāro mahāpadesā’’tiādinā vuttampi avuttena saddhiṃ gahetvā pakiṇṇakakathāya mātikaṃ uddisati. Ñātuṃ icchito attho pañho, tassa vissajjanāni pañhābyākaraṇāni, atthasūcanādiatthena suttaṃ, pāḷi, taṃ suttaṃ anulometi anukūletīti suttānulomaṃ, mahāpadeso. Ācariyā vadanti saṃvaṇṇenti pāḷiṃ etenāti ācariyavādo aṭṭhakathā. Tassa tassa therassa attano eva mati adhippāyoti attanomati. Dhammavinicchaye patteti dhamme vinicchinitabbe upaṭṭhite. Imeti anantaraṃ vuttā cattāro mahāpadesā. Pamīyati dhammo paricchijjati vinicchīyati etenāti pamāṇaṃ. Tenāha ‘‘yaṃ ettha sametī’’tiādi. Itaranti mahāpadesesu asamentaṃ. Puna itaranti akappiyaṃ anulomentaṃ kappiyaṃ paṭibāhantaṃ sandhāyāha.

Ekaṃseneva byākātabbo vissajjetabboti ekaṃsabyākaraṇīyo. Vibhajjāti pucchitamatthaṃ avadhāraṇādibhedena vibhajitvā. Paṭipucchāti pucchantaṃ puggalaṃ paṭipucchitvā. Ṭhapanīyoti tidhāpi avissajjanīyattā ṭhapanīyo byākaraṇaṃ akatvā ṭhapetabbo. ‘‘Cakkhuṃ anicca’’nti pañhe uttarapadāvadhāraṇaṃ sandhāya ‘‘ekaṃseneva byākātabba’’nti vuttaṃ niccatāya lesassāpi tattha abhāvato. Purimapadāvadhāraṇe pana vibhajjabyākaraṇīyatā cakkhusotesu visesatthasāmaññatthānaṃ asādhāraṇabhāvato. Dvinnaṃ tesaṃ sadisatācodanā paṭipucchanamukheneva byākaraṇīyā paṭikkhepavasena, anuññātavasena ca vissajjitabbatoti āha ‘‘yathā cakkhu, tathā sotaṃ…pe… ayaṃ paṭipucchābyākaraṇīyo pañho’’ti. Taṃ jīvaṃ taṃ sarīranti jīvasarīrānaṃ anaññatāpañho. Yassa yena anaññatācoditā, so eva paramatthato nupalabbhatīti vañjhātanayassa matteyyatākittanasadisoti abyākātabbatāya ṭhapanīyo vuttoti. Imāni cattāri pañhabyākaraṇāni pamāṇaṃ teneva nayena tesaṃ pañhānaṃ byākātabbato.

Vinayamahāpadeso kappiyānulomavidhānato nippariyāyato anulomakappiyaṃ nāma, mahāpadesabhāvena pana taṃsadisatāya suttantamahāpadesesupi ‘‘anulomakappiya’’nti ayaṃ aṭṭhakathāvohāro. Yadipi tattha tattha bhagavatā pavattitapakiṇṇakadesanāva aṭṭhakathā, sā pana dhammasaṅgāhakehi paṭhamaṃ tīṇi piṭakāni saṅgāyitvā tassa atthavaṇṇanānurūpeneva vācanāmaggaṃ āropitattā ‘‘ācariyavādo’’ti vuccati ācariyā vadanti saṃvaṇṇenti pāḷiṃ etenāti. Tenāha ‘‘ācariyavādo nāma aṭṭhakathā’’ti. Tisso saṅgītiyo āruḷho eva ca buddhavacanassa atthasaṃvaṇṇanābhūto kathāmaggo mahindattherena tambapaṇṇidīpaṃ ābhato pacchā tambapaṇṇiyehi mahātherehi sīhaḷabhāsāya ṭhapito nikāyantaraladdhisaṅkarapariharaṇatthaṃ. Attanomati nāma theravādo. Nayaggāhenāti suttādito labbhamānanayaggahaṇena. Anubuddhiyāti suttādīniyeva anugatabuddhiyā. Attano paṭibhānanti attano eva tassa atthassa vuttanayena upaṭṭhānaṃ, yathāupaṭṭhitā atthā eva tathā vuttā. Samentameva gahetabbanti yathā suttena saṃsandati, evaṃ mahāpadesato atthā uddharitabbāti dasseti. Pamādapāṭhavasena ācariyavādassa kadāci pāḷiyā asaṃsandanāpi siyā, so na gahetabboti dassento āha ‘‘ācariyavādopi suttena samentoyevagahetabbo’’ti. Sabbadubbalā puggalassa sayaṃ paṭibhānabhāvato. Tathā ca sāpi gahetabbā, kīdisī? Suttena samentā yevāti yojanā. Tāsūti tīsu saṅgītīsu. ‘‘Āgatameva pamāṇa’’nti iminā mahākassapādīhi saṅgītameva ‘‘sutta’’nti idhādhippetanti tadaññassa suttabhāvameva paṭikkhipati. Tadatthā eva hi tisso saṅgītiyo. Tatthāti gārayhasutte. Na ceva sutte osaranti, na ca vinaye sandissantīti veditabbāni tassa asuttabhāvato tena ‘‘anulomakappiyaṃ suttena samentameva gahetabba’’nti vuttaṃ evatthaṃ nigamanavasena nidasseti. Sabbattha ‘‘na itara’’nti vacanaṃ tattha tattha gahitāvadhāraṇaphaladassanaṃ daṭṭhabbaṃ.

Kammāraputtacundavatthuvaṇṇanā

189.Sūkaramaddavanti vanavarāhassa mudumaṃsaṃ. Yasmā cundo ariyasāvako sotāpanno, aññe ca bhagavato, bhikkhusaṅghassa ca āhāraṃ paṭiyādentā anavajjameva paṭiyādenti, tasmā vuttaṃ ‘‘pavattamaṃsa’’nti. Taṃ kirāti ‘‘nātitaruṇassā’’tiādinā vuttavisesaṃ. Tathā hi taṃ ‘‘mudu ceva siniddhañcā’’ti vuttaṃ. Mudumaṃsabhāvato hi abhisaṅkharaṇavisesena ca ‘‘maddava’’nti vuttaṃ. Ojaṃ pakkhipiṃsu ‘‘ayaṃ bhagavato pacchimako āhāro’’ti puññavisesāpekkhāya, taṃ pana tathāpakkhittadibbojatāya garutaraṃ jātaṃ.

Aññe yaṃ dujjīraṃ, taṃ ajānantā ‘‘kassaci adatvā vināsita’’nti upavadeyyunti parūpavādamocanatthaṃ bhagavā ‘‘nāhaṃ ta’’ntiādinā sīhanādaṃ nadati.

190. Kathaṃ panāyaṃ sīhanādo nanu taṃ bhagavatopi sammāpariṇāmaṃ na gatanti? Nayidaṃ evaṃ daṭṭhabbaṃ, yasmā ‘‘sammadeva taṃ bhagavato pariṇāmaṃ gata’’nti vattuṃ arahati tappaccayā uppannassa vikārassa abhāvato, aññapaccayassa ca vikārassa mudubhāvaṃ āpāditattā. Tenāha ‘‘na pana bhuttappaccayā’’tiādi. Na hi bhagavā, aññe vā pana khīṇāsavā navavedanuppādanavasena āhāraṃ paribhuñjanti aṭṭhaṅgasamannāgatameva katvā āhārassa upabhuñjanato. Yadi evaṃ kasmā pāḷiyaṃ ‘‘bhattaṃ bhuttāvissa kharo ābādho uppajjī’’tiādi vuttaṃ? Taṃ bhojanuttarakālaṃ uppannattā vuttaṃ. ‘‘Na pana bhuttapaccayā’’ti vutto vāyamattho aṭṭhakathāyaṃ. Katupacitassa laddhokāsassa kammassa vasena balavatipi roge uppanne garusiniddhabhojanappaccayā vedanāniggaho jāto, tenāha ‘‘yadi hī’’tiādi. Patthitaṭṭhāneti icchitaṭṭhāne, icchā cassa tattha gantvā vinetabbaveneyyāpekkhā daṭṭhabbā. Gāthāyampi ‘‘suta’’nti iminā sutamattaṃ, paresaṃ vacanamattametaṃ, na pana bhojanappaccayā ābādhaṃ phusi dhīroti dasseti.

Pānīyāharaṇavaṇṇanā

191. Pasannabhāvena udakassa acchabhāvo veditabboti āha ‘‘acchodakāti pasannodakā’’ti. Sādurasattā sātatāti āha ‘‘madhurodakā’’ti. Tanukameva salilaṃ visesato sītalaṃ, na bahalanti āha ‘‘tanusītalasalilā’’ti. Nikkaddamāti setabhāvassa kāraṇamāha. Paṅkacikkhallādivasena hi udakassa vivaṇṇatā, sabhāvato pana taṃ setavaṇṇaṃ evāti.

Pukkusamallaputtavatthuvaṇṇanā

192.Dhuravāteti paṭimukhavāte. Dīghapiṅgaloti dīgho hutvā piṅgalacakkhuko. Piṅgalakkhiko hi so ‘‘āḷāro’’ti paññāyittha. Evarūpanti dakkhati karissati bhavissatīti īdisaṃ. Īdisesūti yatra yaṃcāti evarūpanipātasaddayuttaṭṭhānesu.

193. Vicarantiyo meghagabbhato niccharantiyo viya hontīti vuttaṃ ‘‘niccharantīsūti vicarantīsū’’ti. Navavidhāyāti navappakārāya. Navasu hi pakāresu ekavidhāpi asani tappariyāpannatāya ‘‘navavidhā’’ tveva vuccati. Īdisī hi esā ruḷhi aṭṭhavimokkhapattipi samaññā viya. Asaññaṃ karoti, yo tassā saddena , tejasā ca ajjhotthaṭo. Ekaṃ cakkanti ekaṃ maṇḍalaṃ. Saṅkāraṃ tīrentī paricchijjantī viya dassetīti saterā. Gaggarāyamānāti gaggarātisaddaṃ karontī, anuravadassanañhetaṃ. Kapisīsāti kapisīsākāravatī. Macchavilolikāti udake paripphandamānamaccho viya viluḷitākārā. Kukkuṭasadisāti pasāritapakkhakukkuṭākārā. Naṅgalassa kassanakāle kassakānaṃ hatthena gahetabbaṭṭhāne maṇikā hoti, taṃ upādāya naṅgalaṃ ‘‘daṇḍamaṇikā’’ti vuccati, tasmā daṇḍamaṇikākārā daṇḍamaṇikā. Tenāha ‘‘naṅgalasadisā’’ti. Deve vassantepi sajotibhūtatāya udakena atemetabbato mahāsani ‘‘sukkhāsanī’’ti vuttā. Tenāha ‘‘patitaṭṭhānaṃ samugghāṭetī’’ti.

Bhusāgāraketi bhusamaye agārake. Tattha kira mahantaṃ palālapuñjaṃ abbhantarato palālaṃ nikkaḍḍhitvā sālāsadisaṃ pabbajitānaṃ vasanayoggaṭṭhānaṃ kataṃ, tadā bhagavā tattha vasi, taṃ pana khalamaṇḍalaṃ sālāsadisanti āha ‘‘khalasālāya’’nti. Etthāti hetumhi bhummavacananti āha ‘‘etasmiṃ kāraṇe’’ti, asanipātena channaṃ janānaṃ hatakāraṇeti attho. So tvaṃ bhanteti ayameva vā pāṭho.

194. Siṅgī nāma kira uttamaṃ ativiya pabhassaraṃ buddhānaṃ chavivaṇṇobhāsaṃ devalokato āgatasuvaṇṇaṃ. Tenevāha ‘‘siṅgīsuvaṇṇavaṇṇa’’nti. ‘‘Kiṃ pana thero taṃ gaṇhī’’ti sayameva pucchaṃ samuṭṭhāpetvā tattha kāraṇaṃ dassento ‘‘kiñcāpī’’tiādimāha. Teneva kāraṇenāti upaṭṭhākaṭṭhānassa matthakappatti, paresaṃ vacanokāsapacchedanaṃ, tena vatthena satthu pūjanaṃ, satthu ajjhāsayānuvattananti iminā teneva yathāvuttena catubbidhena kāraṇena.

195. Thero ca tāvadeva taṃ siṅgīvaṇṇaṃ maṭṭhadussaṃ bhagavato upanāmesi ‘‘paṭiggaṇhatu me bhante bhagavā imaṃ maṭṭhadussaṃ, taṃ mamassa dīgharattaṃ hitāya sukhāyā’’ti. Paṭiggahesi bhagavā, paṭiggahetvāva naṃ paribhuñji . Tena vuttaṃ ‘‘bhagavāpi tato ekaṃ nivāsesi, ekaṃ pārupī’’ti. Tāvadeva kira taṃ bhikkhū ovaṭṭikaraṇamattena tunnakammaṃ niṭṭhāpetvā therassa upanesuṃ, thero bhagavato upanāmesi. Hataccikaṃ viyāti paṭihatappabhaṃ, viya-saddo nipātamattaṃ. Bhagavato hi sarīrappabhāhi abhibhuyyamānā tassa vatthayugassa pabhassaratā nāhosi. Antantenevāti anto anto eva, abbhantarato evāti attho. Tenāha ‘‘bahipanassa pabhā natthī’’ti.

‘‘Pasannarūpaṃ samuṭṭhāpetī’’ti etenetassa āhārassa bhuttappaccayā na so rogoti ayamattho dīpito. Dvīsu kālesu evaṃ hoti dvinnaṃ nibbānadhātūnaṃ samadhigamasamayabhāvato. Upavattane antarena yamakasālānanti ettha vattabbaṃ parato āgamissati.

196.Sabbaṃsuvaṇṇavaṇṇameva ahosi ativiya parisuddhāya pabhassarāya ekagghanāya bhagavato sarīrappabhāya nirantaraṃ abhibhūtattā.

Dhammeti pariyattidhamme. Pavattāti pāvacanabhāvena desetā. Puratova nisīdi ovādappaṭikaraṇabhāvato.

197.Dānānisaṃsasaṅkhātālābhāti vaṇṇadānabaladānādibhedā dānassa ānisaṃsasaññitā diṭṭhadhammikā, samparāyikā ca lābhā icchitabbā. Te alābhāti te sabbe tuyhaṃ alābhā, lābhā eva na honti. Diṭṭheva dhamme paccakkhabhūte imasmiṃyeva attabhāve bhavā diṭṭhadhammikā. Samparetabbato pecca gantabbato ‘‘samparāyo’’ti laddhanāme paraloke bhavā samparāyikā. Diṭṭhadhammikā ca samparāyikā ca diṭṭhadhammikasamparāyikā. Dānānisaṃsasaṅkhātā lābhāti dānānisaṃsabhūtā lābhā. Sabbathā samameva hutvā samaṃ phalaṃ etesaṃ na ekadesenāti samasamaphalā. Piṇḍapātāti tabbisayaṃ dānamayaṃ puññamāha.

Yadi khettavasena nesaṃ samaphalatā adhippetā, satipi ekasantānabhāve puthujjanaarahantabhāvasiddhaṃ nanu tesaṃ khettaṃ visiṭṭhanti dassetuṃ ‘‘nanu cā’’tiādimāha. Parinibbānasamatāyāti kilesaparinibbānakhandhaparinibbānabhāvena parinibbānasamatāya. ‘‘Paribhuñjitvā parinibbuto’’ti etena yathā paṇītapiṇḍapātaparibhogūpatthambhitarūpakāyasannissayo dhammakāyo sukheneva kilese pariccaji, bhojanasappāyasaṃsiddhiyā evaṃ sukheneva khandhe pariccajīti evaṃ kilesapariccāgassa, khandhapariccāgassa ca sukhasiddhinimittatāya ubhinnaṃ piṇḍapātānaṃ samaphalatā jotitā. ‘‘Piṇḍapātasīsena ca piṇḍapātadānaṃ jotita’’nti vutto vāyamattho. Yathā hi sujātāya ‘‘imaṃ āhāraṃ nissāya mayhaṃ devatāya vaṇṇasukhabalādiguṇā sammadeva sampajjeyyu’’nti uḷāro ajjhāsayo tadā ahosi, evaṃ cundassapi kammāraputtassa ‘‘imaṃ āhāraṃ nissāya bhagavato vaṇṇasukhabalādiguṇā sammadeva sampajjeyyu’’nti uḷāro ajjhāsayoti evampi nesaṃ ubhinnaṃ samaphalatā veditabbā. Satipi catuvīsatikoṭisatasahassasamāpattīnaṃ devasikaṃ vaḷañjanasamāpattibhāve yathā pana abhisambujjhanadivase abhinavavipassanaṃ paṭṭhapento rūpasattakādi (visuddhi. ṭī. 2.707 vitthāro) vasena cuddasahākārehi sannetvā mahāvipassanāmukhena tā samāpattiyo samāpajji, evaṃ parinibbānadivasepi sabbā tā samāpajjīti evaṃ samāpattisamatāyapi tesaṃ samaphalatā. Cundassa tāva anussaraṇaṃ uḷārataraṃ hotu bhagavato dinnabhāvena aññathattābhāvato, sujātāya pana kathaṃ devatāya dinnanti? Evaṃsaññibhāvatoti āha ‘‘sujātā cā’’tiādi. Aparabhāgeti abhisambodhito aparabhāge. Puna aparabhāgeti parinibbānato parato. Dhammasīsanti dhammānaṃ matthakabhūtaṃ nibbānaṃ. Me gahitanti mama vasena gahitaṃ. Tenāha ‘‘mayhaṃ kirā’’tiādi.

Adhipatibhāvo ādhipateyyanti āha ‘‘jeṭṭhabhāvasaṃvattaniyaka’’nti.

Saṃvareti sīlasaṃvare. Veranti pāṇātipātādipañcavidhaṃ veraṃ. Tañhi veridhammabhāvato, verahetutāya ca ‘‘vera’’nti vuccati. Kosallaṃ vuccati ñāṇaṃ, tena yutto kusaloti āha ‘‘kusalo pana ñāṇasampanno’’ti. Ñāṇasampadā nāma ñāṇapāripūrī, sā ca aggamaggavasena veditabbā, aggamaggo ca niravasesato kilese pajahatīti āha ‘‘ariyamaggena…pe… jahātī’’ti. Imaṃ pāpakaṃ jahitvāti dānena tāva lobhamacchariyādipāpakaṃ, sīlena pāṇātipātādipāpakaṃ jahitvā tadaṅgavasena pahāya tato samathavipassanādhammehi vikkhambhanavasena, tato maggapaṭipāṭiyā samucchedavasena anavasesaṃ pāpakaṃ pahāya. Tathā pahīnattā eva rāgādīnaṃ khayā kilesanibbānena sabbaso kilesavūpasamena nibbuto parinibbutoti saupādisesāya nibbānadhātuyā desanāya kūṭaṃ gaṇhanto ‘‘iti cundassa…pe… sampassamāno udānaṃ udānesī’’ti.

Catutthabhāṇavāravaṇṇanā niṭṭhitā.

Yamakasālavaṇṇanā

198.Evaṃtaṃ kusinārāyaṃ hotīti yathā anurādhapurassa thūpārāmo dakkhiṇapacchimadisāyaṃ, evaṃ taṃ uyyānaṃ kusinārāya dakkhiṇapacchimadisāyaṃ hoti. Tasmāti yasmā nagaraṃ pavisitukāmā uyyānato upecca vattanti gacchanti etenāti ‘‘upavattana’’nti vuccati, taṃ sālapantibhāvena ṭhitaṃ sālavanaṃ. Antarenāti vemajjhe. Tassa kira mañcakassāti tattha paññapiyamānassa tassa mañcakassa. Tatrāpi…pe… eko pādabhāgassa, tasmā ‘‘antarena yamakasālāna’’nti vuttaṃ. Saṃsibbitvāti aññamaññaāsattaviṭapasākhatāya saṃsibbitvā viya. ‘‘Ṭhitasākhā’’tipi vuttaṃ aṭṭhakathāyaṃ. Yaṃ pana pāḷiyaṃ ‘‘uttarasīsakaṃ mañcakaṃ paññapehī’’ti vuttaṃ, taṃ pacchimadassanaṃ daṭṭhuṃ āgatānaṃ devatānaṃ daṭṭhuṃ yogyatāvasena vuttaṃ. Keci pana ‘‘uttaradisāvilokanamukhaṃ pubbadisāsīsakaṃ katvā mañcakaṃ paññapehīti attho’’ti vadanti, taṃ tesaṃ matimattaṃ.

Ete nāgānamuttamāti ete gottato gocariādināmakā hatthināgesu balena seṭṭhatamā. Majjhimaṭṭhakathāyaṃ (ma. ni. aṭṭha. 1.148) pana keci hatthino ito aññathā āgatā, so pana nesaṃ nāmamattakato bhedo daṭṭhabbo.

Paribhuttakālato paṭṭhāya…pe… parikkhayaṃ gataṃ, ‘‘na pana paribhuttappaccayā’’ti heṭṭhā vuttanayeneva attho daṭṭhabbo. Caṅgavāreti ūmiyaṃ. Katokāsassa kammassa vasena yathāsamuṭṭhito rogo ārogyaṃ abhimaddatīti katvā etamatthaṃ dassento ‘‘viyā’’ti vuttaṃ. Yasmā bhagavā heṭṭhā vuttanayena kappaṃ, kappāvasesaṃ vā ṭhātuṃ samattho eva, tattakaṃ kālaṃ ṭhāne payojanābhāvato āyusaṅkhāre ossajjitvā tādisassa kammassa okāsaṃ adāsi, tasmā etamatthaṃ dassento ‘‘viyā’’tipi vattuṃ yujjatiyeva.

Kusalaṃ kātabbaṃ maññissanti ‘‘evaṃ mahapphalaṃ, evaṃ mahānisaṃsaṃ, mahānubhāvañca taṃ kusala’’nti.

Ekassāpi sattassa vaṭṭadukkhavūpasamo buddhānaṃ garutaro hutvā upaṭṭhāti atidullabhabhāvato, tasmā ‘‘aparampi passatī’’tiādi vuttaṃ, svāyamattho māgaṇḍiyasuttena (su. ni. 841) dīpetabbo.

Tatiyaṃ pana kāraṇaṃ sattānaṃ uppajjanakaanatthapariharaṇanti taṃ dassento puna ‘‘aparampi passatī’’tiādimāha.

Sīhaseyyanti. Ettha sayanaṃ seyyā, sīhassa viya seyyā sīhaseyyā, taṃ sīhaseyyaṃ. Atha vā sīhaseyyanti seṭṭhaseyyaṃ, yadidaṃ atthadvayaṃ parato āgamissati.

‘‘Vāmena passena sentī’’ti evaṃ vuttā kāmabhogiseyyā,dakkhiṇapassena sayāno nāma natthi dakkhiṇahatthassa sarīraggahaṇādiyogakkhamato, purisavasena cetaṃ vuttaṃ.

Ekenapassena sayituṃ na sakkonti dukkhuppattito.

Ayaṃ sīhaseyyāti ayaṃ evaṃ vuttā sīhaseyyā. ‘‘Tejussadattā’’ti iminā sīhassa abhīrubhāvaṃ dasseti. Bhīrukā hi sesamigā attano āsayaṃ pavisitvā santāsapubbakaṃ yathā tathā sayanti, sīho pana abhīrubhāvato satokārī bhikkhu viya satiṃ upaṭṭhāpetvāva sayati. Tenāha ‘‘purimapāde’’tiādi. Dakkhiṇe purimapāde vāmassa purimapādassa ṭhapanavasena dve purimapāde ekasmiṃ ṭhāne ṭhapetvā. Pacchimapādeti dve pacchimapāde. Vuttanayeneva idhāpi ekasmiṃ ṭhāne pādaṭṭhapanaṃ veditabbaṃ, ṭhitokāsasallakkhaṇaṃ abhīrubhāveneva. ‘‘Sīsaṃ pana ukkhipitvā’’tiādinā vuttā sīhakiriyā anutrāsapabujjhanaṃ viya abhīrubhāvasiddhā dhammatāvasenevāti veditabbā. Sīhavijambhitavijambhanaṃ ativelaṃ ekākārena ṭhapitānaṃ sarīrāvayavānaṃ gamanādikiriyāsu yogyabhāvāpādanatthaṃ. Tikkhattuṃ sīhanādanadanaṃ appesakkhamigajātapariharaṇatthaṃ.

Seti abyāvaṭabhāvena pavattati etthāti seyyā, catutthajjhānameva seyyā catutthajjhānaseyyā. Kiṃ pana taṃ catutthajjhānanti? Ānāpānacatutthajjhānaṃ, tato hi vuṭṭhahitvā vipassanaṃ vaḍḍhetvā bhagavā anukkamena aggamaggaṃ adhigantvā tathāgato jātoti. ‘‘Tayidaṃ padaṭṭhānaṃ nāma, na seyyā, tathāpi yasmā ‘catutthajjhānā vuṭṭhahitvā samanantarā bhagavā parinibbāyī’ti (dī. ni. 2.219) vakkhati, tasmā lokiyacatutthajjhānasamāpatti eva tathāgataseyyā’’ti keci, evaṃ sati parinibbānakālikāva tathāgataseyyāti āpajjati, na ca bhagavā lokiyacatutthajjhānasamāpajjanabahulo vihāsi. Aggaphalavasena pavattaṃ panettha catutthajjhānaṃ veditabbaṃ. Tattha yathā sattānaṃ niddupagamanalakkhaṇā seyyā bhavaṅgacittavasena hoti, sā ca nesaṃ paṭhamajātisamanvayā yebhuyyavuttikā, evaṃ bhagavato ariyajātisamanvayaṃ yebhuyyavuttikaṃ aggaphalabhūtaṃ catutthajjhānaṃ ‘‘tathāgataseyyā’’ti veditabbaṃ. Sīhaseyyā nāma seṭṭhaseyyāti āha ‘‘uttamaseyyā’’ti.

Natthi etissā uṭṭhānanti anuṭṭhānā, seyyā, taṃ anuṭṭhānaseyyaṃ. ‘‘Ito uṭṭhahissāmī’’ti manasikārassa abhāvato ‘‘uṭṭhānasaññaṃ manasi karitvā’’ti na vuttaṃ.Etthāti etasmiṃ anuṭṭhānaseyyupagamane. Kāyavasena anuṭṭhānaṃ, na cittavasena, cittavasena ca anuṭṭhānaṃ nāma niddupagamananti tadabhāvaṃ dassetuṃ ‘‘niddāvasenā’’tiādi vuttaṃ. Bhavaṅgassāti niddupagamanalakkhaṇassa bhavaṅgassa.

Sabbapāliphullāti sabbatthakameva vikasanavasena phullā, na ekadesavikasanavasena. Tenāha ‘‘sabbe samantato pupphitā’’ti. Ekacchannāti samphullapupphehi ekākārena sabbattheva chāditā. Ullokapadumānīti heṭṭhā olokentāni viya tiṭṭhanapadumāni. Morapiñchakalāpo viya pañcavaṇṇapupphasañchāditattā.

Nandapokkharaṇīsambhavānīti nandapokkharaṇītīrasambhavāni. Mahātumbamattanti āḷhakamattaṃ. Paviṭṭhānīti khittāni. Sarīrameva okirantīti sarīrameva ajjhokiranti.

Devatānaṃupakappanacandanacuṇṇānīti saṭṭhipi paññāsampi yojanāni vāyanakasetavaṇṇacandanacuṇṇāni. Dibbagandhajālacuṇṇānīti dibbagandhadibbacuṇṇāni. Haritālaañjanacuṇṇādīnipi dibbāni paramasugandhāni evāti veditabbāni. Tenevāha ‘‘sabbadibbagandhavāsavikatiyo’’ti.

Ekacakkavāḷe sannipatitvā antalikkhe vajjanti mahābhinikkhamanakāle viya.

ti devatā. Ganthamānā vāti mālaṃ racantiyo eva. Apariniṭṭhitā vāti yathādhippāyaṃ pariyositā eva. Hatthena hatthanti attano hatthena parassa hatthaṃ. Gīvāya gīvanti kaṇṭhagāhavasena attano gīvāya parassa gīvaṃ. Gahetvāti āmasitvā. Mahāyaso mahāyasoti āmeḍitavasena aññamaññaṃ ālāpavacanaṃ.

199.Mahantaṃ ussāhanti tathāgatassa pūjāsakkāravasena pavattiyamānaṃ mahantaṃ ussāhaṃ disvā.

Sāyevapana paṭipadāti pubbabhāgapaṭipadā eva. Anucchavikattāti adhigantabbassa navavidhalokuttaradhammassa anurūpattā.

Sīlanti cārittasīlamāha. Ācārapaññattīti cārittasīlaṃ. Yāva gotrabhutoti yāva gotrabhuñāṇaṃ, tāva pavattetabbā samathavipassanā sammāpaṭipadā. Idāni taṃ sammāpaṭipadaṃ byatirekato, anvayato ca vibhāvetuṃ ‘‘tasmā’’tiādi vuttaṃ. Jinakāḷasuttanti jinamahāvaḍḍhakinā ṭhapitaṃ vajjetabbagahetabbadhammasandassanakāḷasuttaṃ sikkhāpadamariyādaṃ, upāsakopāsikāvāresu ‘‘gandhapūjaṃ mālāpūjaṃ karotī’’ti vacanaṃ cārittasīlapakkhe ṭhapetvā karaṇaṃ sandhāya vuttaṃ, tena bhikkhubhikkhunīnampi tathākaraṇaṃ anuññātamevāti daṭṭhabbaṃ.

Ayañhīti dhammānudhammapaṭipadaṃ sandhāya vadati.

Upavāṇattheravaṇṇanā

200.Apanesīti ṭhitappadesato yathā apagacchati, evamakāsi, na pana nibbhacchi. Tenāha ‘‘ānando’’tiādi. Vuttasadisā vāti samacittapariyāyadesanāyaṃ (a. ni. 2.37) vuttasadisā eva. Āvārentoti chādento.

Yasmā kassapassabuddhassa cetiye ārakkhadevatā ahosi, tasmā therova tejussado, na aññe arahantoti ānetvā yojanā.

Idāni āgamanato paṭṭhāya tamatthaṃ vitthārato dassetuṃ ‘‘vipassimhi kira sammāsambuddhe’’tiādi āraddhaṃ. ‘‘Cātumahārājikā devatā’’ti idaṃ gobalībaddañāyena gahetabbaṃ bhummadevatādīnampi tappariyāpannattā. Tesaṃ manussānaṃ.

Tatthāti kassapassa bhagavato cetiye.

201.Adhivāsentīti rocenti.

Chinnapāto viya chinnapāto, taṃ chinnapātaṃ, bhāvanapuṃsakaniddeso yaṃ. Āvaṭṭantīti abhimukhabhāvena vaṭṭanti. Yattha patitā, tato katipayaratanaṭṭhānaṃ vaṭṭanavaseneva gantvā puna yathāpatitameva ṭhānaṃ vaṭṭanavasena āgacchanti. Tenāha ‘‘āvaṭṭantiyopatitaṭṭhānameva āgacchantī’’ti. Vivaṭṭantīti yattha patitā, tato vinivaṭṭanti. Tenāha ‘‘patitaṭṭhānato parabhāgaṃ vaṭṭamānā gacchantī’’ti. Purato vaṭṭanaṃ āvaṭṭanaṃ, itaraṃ tividhampi vivaṭṭananti dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Devatā dhāretuṃ na sakkoti udakaṃ viya osīdanato. Tenāha ‘‘tatthā’’tiādi. Tatthāti pakatipathaviyaṃ. Devatā osīdanti dhātūnaṃ saṇhasukhumālabhāvato. Pathaviyaṃpathaviṃ māpesunti pakatipathaviyaṃ attano sarīraṃ dhāretuṃ samatthaṃ iddhānubhāvena pathaviṃ māpesuṃ.

Kāmaṃ domanasse asatipi ekacco rāgo hotiyeva, rāge pana asati domanassassa asambhavo evāti tadekaṭṭhabhāvatoti āha ‘‘vītarāgāti pahīnadomanassā’’ti. Silāthambhasadisā iṭṭhāniṭṭhesu nibbikāratāya.

Catusaṃvejanīyaṭṭhānavaṇṇanā

202.Apāragaṅgāyāti gaṅgāya orambhāge. ‘‘Saṅkārachaḍḍakasammajjaniyo gahetvā’’tiādi attano attano vasanaṭṭhāne vattakaraṇākāradassanaṃ. ‘‘Evaṃ dvīsu kālesū’’tiādi nidassanatthaṃ paccāmasanaṃ, taṃ heṭṭhā adhigataṃ.

Kammasādhano sambhāvanattho bhāvanīya-saddoti āha ‘‘manasā bhāvite sambhāvite’’ti. Dutiyavikappe pana bhāvanaṃ, vaḍḍhanañca paṭipakkhapahānatoti āha ‘‘ye vā’’tiādi.

Buddhādīsu tīsu vatthūsu pasannacittassa, na kammaphalasaddhāmattena. Sā cassa saddhāsampadā evaṃ veditabbāti phalena hetuṃ dassento ‘‘vattasampannassā’’ti āha. Saṃvego nāma sahottappañāṇaṃ, abhijātiṭṭhānādīnipi tassa uppattihetūni bhavantīti āha ‘‘saṃvegajanakānī’’ti.

Cetiyapūjanatthaṃ cārikā cetiyacārikā. Sagge patiṭṭhahissantiyeva buddhaguṇārammaṇāya kusalacetanāya saggasaṃvattaniyabhāvato.

Ānandapucchākathāvaṇṇanā

203.Etthāti mātugāme. Ayaṃ uttamā paṭipatti,yadidaṃ adassanaṃ, dassanamūlakattā tappaccayānaṃ sabbānatthānaṃ. Lobhoti kāmarāgo. Cittacalanā paṭipattiantarāyakaro cittakkhobho. Murumurāpetvāti saaṭṭhikaṃ katvā khādane anuravadassanaṃ. Aparimitaṃ kālaṃ dukkhānubhavanaṃ aparicchinnadukkhānubhavanaṃ. Vissāsoti visaṅgo ghaṭṭanābhāvo. Otāroti tattha cittassa anuppaveso. Asihatthena verīpurisena, pisācenāpi khāditukāmena. Āsīdeti akkamanādivasena bādheyya. Assāti mātugāmassa. Pabbajitehi kattabbakammanti āmisapaṭiggahaṇādi pabbajitehi kātabbaṃ kammaṃ. Satīti vā kāyagatāsati upaṭṭhāpetabbā.

204.Atantibaddhāti abhāravahā. Pesitacittāti nibbānaṃ pati pesitacittā.

205.Vihatenāti kappāsavihananadhanunā pabbajaṭānaṃ vijaṭanavasena hatena. Tenāha ‘‘supothitenā’’ti, asaṅkaraṇavasena suṭṭhu pothitenāti attho, dassanīyasaṃvejanīyaṭṭhānakittanena ca vasanaṭṭhānaṃ kathitaṃ.

Ānandaacchariyadhammavaṇṇanā

207.Theraṃ adisvā āmantesīti tattha adisvā āvajjanto therassa ṭhitaṭṭhānaṃ, pavattiñca ñatvā āmantesi.

Kāyakammassa hitabhāvo hitajjhāsayena pavattitattāti āha ‘‘hitavuddhiyā katenā’’ti. Sukhabhāvo kāyikadukkhābhāvo, cetasikasukhabhāvo cetasikasukhasamuṭṭhitattā cāti vuttaṃ ‘‘sukhasomanasseneva katenā’’ti. Āvirahovibhāgato advayabhāvato advayenāti imamatthaṃ dassetuṃ ‘‘yathā’’tiādi vuttaṃ. Satthu khettabhāvasampattiyā, therassa ajjhāsayasampattiyā ca ‘‘ettakamida’’nti pamāṇaṃ gahetuṃ asakkuṇeyyatāya pamāṇavirahitattā tassa kammassāti āha ‘‘cakkavāḷampī’’tiādi.

Evaṃ pavattitenāti evaṃ odissakamettābhāvanāya vasena pavattitena. Vivaṭṭūpanissayabhūtaṃ kataṃ upacitaṃ puññaṃ etenāti katapuñño, arahattādhigamāya katādhikāroti attho. Tenāha ‘‘abhinīhārasampannosīti dassetī’’ti.

208. Katthaci saṅkucitaṃ hutvā ṭhitaṃ mahāpathaviṃ pattharanto viya, paṭisaṃhaṭaṃ hutvā ṭhitaṃ ākāsaṃ vitthārento viya, catusaṭṭhādhikayojanasatasahassubbedhaṃ cakkavāḷagiriṃ adho osārento viya, aṭṭhasaṭṭhādhikasahassayojanasatasahassubbedhaṃ sineruṃ ukkhipento viya, satayojanāyāmavitthāraṃ mahājambuṃ khandhe gahetvā cālento viyāti pañca hi upamā hi therassa guṇakathā mahantabhāvadassanatthañceva aññesaṃ dukkaṭabhāvadassanatthañca āgatāva. Eteneva cāti ca-saddena ‘‘ahaṃ etarahi arahaṃ sammāsambuddho’’ (dī. ni. 2.4), ‘‘sadevakasmiṃ lokasmiṃ natthi me paṭipuggalo’’ti (ma. ni. 1.285; 2.341; mahāva. 11; kathā. 405; mi. pa. 5.11) ca evaṃ ādīnaṃ saṅgaho daṭṭhabbo. Byattoti khandhakosallādisaṅkhātena veyyattiyena samannāgato. Medhāvīti medhāsaṅkhātāya sammābhāvitāya paññāya samannāgato.

209.Paṭisanthāradhammanti pakaticārittavasena vuttaṃ, upagatānaṃ pana bhikkhūnaṃ bhikkhunīnañca pucchāvissajjanavasena ceva cittarucivasena ca yathākālaṃ dhammaṃ desetiyeva, upāsakopāsikānaṃ pana upanisinnakathāvasena.

Mahāsudassanasuttadesanāvaṇṇanā

210.Khuddaka-saddo patirūpavācī, ka-saddo appatthoti āha ‘‘khuddakanagaraketi nagarapatirūpake sambādhe khuddakanagarake’’ti. Dhuparavisālasaṇṭhānatāya taṃ ‘‘ujjaṅgalanagaraka’’nti vuttanti āha ‘‘visamanagarake’’ti. Aññesaṃ mahānagarānaṃ ekadesappamāṇatāya sākhāsadise. Ettha ca ‘‘khuddakanagarake’’ti iminā tassa nagarassa appakabhāvo vutto, ‘‘ujjaṅgalanagarake’’ti iminā bhūmivipattiyā nihīnabhāvo, ‘‘sākhānagarake’’ti iminā appadhānabhāvo. Sārappattāti vibhavasārādinā sāramahattaṃ pattā.

Kahāpaṇasakaṭanti ettha ‘‘dvikumbhaṃ sakaṭaṃ. Kumbho pana dasambaṇo’’ti vadanti. Dve pavisantīti dve kahāpaṇasakaṭāni dve āyavasena pavisanti.

Subhikkhāti sulabhāhārā, sundarāhārā ca. Tenāha ‘‘khajjabhojjasampannā’’ti. Saddaṃ karonteti ravasārinā tuṭṭhabhāvena koñcanādaṃ karonte. Avivittāti asuññā, kadāci ratho paṭhamaṃ gacchati, taṃ añño anubandhanto gacchati, kadāci dutiyaṃ vuttaratho paṭhamaṃ gacchati, itaro taṃ anubandhati evaṃ aññamaññaṃ anubandhamānā. Etthāti kusāvatīnagare. Tassa mahantabhāvato ceva iddhādibhāvato ca niccaṃ payojitāneva bheriādīni tūriyāni, samma sammāti vā aññamaññaṃ piyālāpasaddo samma-saddo. Kaṃsatāḷādisabbatāḷāvacarasaddo tāḷa-saddo, kūṭabheri-saddo kumbhathūṇasaddo.

Evarūpāsaddā honti kacavarākiṇṇavīthitāya, araññe kandamūlapaṇṇādiggahaṇāya, tattha dukkhajīvikatāya cāti yathākkamaṃ yojetabbaṃ. Idha na evaṃ ahosi devaloke viya sabbaso paripuṇṇasampattikatāya.

Mahantaṃ kolāhalanti saddhāsampannānaṃ devatānaṃ, upāsakānañca vasena purato purato mahatī ugghosanā hoti. Tattha bhagavantaṃ uddissa katassa vihārassa abhāvato, bhikkhusaṅghassa ca mahantabhāvato te āgantvā…pe… pesesi. Pesento ca ‘‘kathañhi nāma bhagavā pacchime kāle attano pavattiṃ amhākaṃ nārocesi, nesaṃ domanassaṃ mā ahosī’’ti ‘‘ajja kho vāseṭṭhā’’tiādinā sāsanaṃ pesesi.

Mallānaṃ vandanāvaṇṇanā

211. Aghaṃ dukkhaṃ āventi pakāsentīti aghāvino, pākaṭībhūtadukkhāti āha ‘‘uppannadukkhā’’ti. Ñātisālohitabhāvena kulaṃ parivattati etthāti kulaparivattaṃ. Taṃ taṃkulīnabhāgena ṭhito sattanikāyo ‘‘kulaparivattaso’’ti vuttanti āha ‘‘kulaparivatta’’nti. Te pana taṃtaṃkulaparivattaparicchinnā mallarājāno tasmiṃ nagare vīthiādisabhāgena vasantīti vuttaṃ ‘‘vīthisabhāgena ceva racchāsabhāgena cā’’ti.

Subhaddaparibbājakavatthuvaṇṇanā

212. Kaṅkhā eva kaṅkhādhammo. Ekato vāti bhūmiṃ avibhajitvā sādhāraṇatova. Bījato ca aggaṃ gahetvā āhāraṃ sampādetvā dānaṃ bījaggaṃ. Gabbhakāleti gabbhadhāraṇato paraṃ khīraggahaṇakāle. Tenāha ‘‘gabbhaṃ phāletvā khīraṃ niharitvā’’tiādi. Puthukakāleti sassānaṃ nātipakke puthukayogyaphalakāle. Lāyanagganti pakkassa sassassa lavane lavanārambhe dānaṃ adāsi. Lunassa sassassa veṇivasena bandhitvā ṭhapanaṃ veṇikaraṇaṃ. Tassa ārambhe dānaṃ veṇaggaṃ. Veṇiyo pana ekato katvā rāsikaraṇaṃ kalāpo. Tattha aggadānaṃ kalāpaggaṃ. Kalāpato nīharitvā maddane aggadānaṃ khalaggaṃ. Madditaṃ ophuṇitvā dhaññassa rāsikaraṇe aggadānaṃ khalabhaṇḍaggaṃ. Dhaññassa khalato koṭṭhe pakkhipane aggadānaṃ koṭṭhaggaṃ. Uddharitvāti koṭṭhato uddharitvā.

‘‘Navaaggadānāni adāsī’’ti iminā ‘‘kathaṃ nu kho ahaṃ satthu santike aggatova mucceyya’’nti aggaggadānavasena vivaṭṭūpanissayassa kusalassa katūpacitattā, ñāṇassa ca tathā paripākaṃ gatattā aggadhammadesanāya tassa bhājanabhāvaṃ dasseti. Tenāha ‘‘imaṃ aggadhammaṃ tassa desessāmī’’tiādi. Ohīyitvā saṅkocaṃ āpajjitvā.

213.Aññātukāmova na sandiṭṭhiṃ parāmāsī. Abbhaññiṃsūti sandehajātassa pucchāvacananti katvā jāniṃsūti atthamāha. Tenāha pāḷiyaṃ ‘‘sabbeva na abbhaññiṃsū’’ti. Nesanti pūraṇādīnaṃ. Sā paṭiññāti ‘‘karoto kho mahārāja kārayato’’tiādinā (dī. ni. 1.166) paṭiññātā, sabbaññupaṭiññā eva vā. Niyyānikāti sappāṭihāriyā, tesaṃ vā siddhantasaṅkhātā paṭiññā vaṭṭato nissaraṇaṭṭhena niyyānikāti. Sāsanassa sampattiyā tesaṃ sabbaññutaṃ, tabbipariyāyato ca asabbaññutaṃ gacchatīti daṭṭhabbaṃ. Tenāha ‘‘tasmā’’tiādi. Atthābhāvatoti subhaddassa sādhetabbaatthābhāvato. Okāsābhāvatoti tathā vitthāritaṃ katvā dhammaṃ desetuṃ avasarābhāvato. Idāni tameva okāsābhāvaṃ dassetuṃ ‘‘paṭhamayāmasmi’’ntiādi vuttaṃ.

214. Yesaṃ samaṇabhāvakarānaṃ dhammānaṃ sampādanena samaṇo, te pana ukkaṭṭhaniddesena ariyamaggadhammāti catumaggasaṃsiddhiyā pāḷiyaṃ cattāro samaṇā vuttāti te bāhirasamaye sabbena sabbaṃ natthīti dassento ‘‘paṭhamo sotāpannasamaṇo’’tiādimāha. Purimadesanāyāti ‘‘yasmiñca kho, subhadda, dhammavinaye’’tiādinā vuttāya desanāya. Byatirekato, anvayato ca adhippeto attho vibhāvīyatīti paṭhamanayopettha ‘‘purimadesanāyā’’ti padena saṅgahito vāti daṭṭhabbo. Attano sāsanaṃ niyamento āha ‘‘imasmiṃ kho’’ti yojanā. Āraddhavipassakehīti samādhikammikavipassakehi, sikhāppattavipassake sandhāya vuttaṃ, na paṭṭhapitavipassane. Apare pana ‘‘bāhirakasamaye vipassanārambhassa ganthopi natthevāti avisesavacanameta’’nti vadanti. Adhigataṭṭhānanti adhigatassa kāraṇaṃ, tadatthaṃ pubbabhāgapaṭipadanti attho, yena sotāpattimaggo adhigato, na uparimaggo, so sotāpattimagge ṭhito akuppadhammatāya tassa, tattha vā siddhito ṭhitapubbo bhūtapubbagatiyāti sotāpattimaggaṭṭho sotāpanno, na sesaariyā bhūmantaruppattito. Sotāpanno hi attanā adhigataṭṭhānaṃ sotāpattimaggaṃ aññassa kathetvā sotāpattimaggaṭṭhaṃ kareyya, na aṭṭhamako asambhavato. Esa nayo sesamaggaṭṭhesūti etthāpi imināva nayena attho veditabbo. Paguṇaṃ kammaṭṭhānanti attano paguṇaṃ vipassanākammaṭṭhānaṃ, eteneva ‘‘avisesavacana’’nti vādo paṭikkhittoti daṭṭhabbo.

Sabbaññutaññāṇaṃadhippetaṃ. Tañhi sabbañeyyadhammāvabodhane ‘‘kusalaṃ chekaṃ nipuṇa’’nti vuccati tattha asaṅgaappaṭihataṃ pavattatīti katvā. Samadhikāni ekena vassena. Ñāyanti etena catusaccadhammaṃ yāthāvato paṭivijjhantīti ñāyo, lokuttaramaggoti āha ‘‘ariyamaggadhammassā’’ti. Padissati etena ariyamaggo paccakkhato dissatīti padeso, vipassanāti vuttaṃ ‘‘padese vipassanāmagge’’ti. Samaṇopīti ettha pi-saddo ‘‘padesavattī’’ti etthāpi ānetvā sambandhitabboti āha ‘‘padesavatti…pe… natthīti vuttaṃ hotī’’ti.

215.Soti tathāvutto antevāsī. Tenāti ācariyena. Attano ṭhāne ṭhapito hoti parapabbājanādīsu niyuttattā.

Sakkhisāvakoti paccakkhasāvako, sammukhasāvakoti attho. Bhagavati dharamāneti dharamānassa bhagavato santike. Sesadvayepi eseva nayo. Sabbopi soti sabbo so tividhopi. Ayaṃ pana arahattaṃ patto, tasmā paripuṇṇagatāya matthakappatto pacchimo sakkhisāvakoti.

Pañcamabhāṇavāravaṇṇanā niṭṭhitā.

Tathāgatapacchimavācāvaṇṇanā

216.Tanti bhikkhusaṅghassa ovādakaṅgaṃ dassetuṃ…pe… vuttaṃ dhammasaṅgāhakehīti adhippāyo. Suttābhidhammasaṅgahitassa dhammassa atisajjanaṃ sambodhanaṃ desanā, tasseva pakārato ñāpanaṃ veneyyasantāne ṭhapanaṃ paññāpananti ‘‘dhammopi desito cevapaññatto cā’’ti vuttaṃ. Tathā vinayatantisaṅgahitassa kāyavācānaṃ vinayanato ‘‘vinayo’’ti laddhādhivacanassa atthassa atisajjanaṃ sambodhanaṃ desanā, tasseva pakārato ñāpanaṃ asaṅkarato ṭhapanaṃ paññāpananti ‘‘vinayopi desito ceva paññatto cā’’ti vuttaṃ. Adhisīlasikkhāniddesabhāvena sāsanassa mūlabhūtattā vinayo paṭhamaṃ sikkhitabboti taṃ tāva ayamuddesaṃ sarūpato dassento ‘‘mayā hi vo’’tiādimāha. Tattha sattāpattikkhandhavasenāti sattannaṃ āpattikkhandhānaṃ avītikkamanīyatāvasena . Satthukiccaṃ sādhessati ‘‘idaṃ vo kattabbaṃ, idaṃ vo na kattabba’’nti kattabbākattabbassa vibhāgena anusāsanato.

Tenatenākārenāti tena tena veneyyānaṃ ajjhāsayānurūpena pakārena. Ime dhammeti ime sattatiṃsabodhipakkhiyadhamme. Tappadhānattā suttantadesanāya ‘‘suttantapiṭakaṃ desita’’nti vuttaṃ. Satthukiccaṃ sādhessati taṃtaṃcariyānurūpaṃ sammāpaṭipattiyā anusāsanato. Kusalākusalābyākatavasena nava hetū. ‘‘Satta phassā’’tiādi sattaviññāṇadhātusampayogavasena vuttaṃ. Dhammānulome tikapaṭṭhānādayo cha, tathā dhammapaccanīye, dhammānulomapaccanīye, dhammapaccanīyānulometi catuvīsati samantapaṭṭhānāni etassāti catuvīsatisamantapaṭṭhānaṃ, taṃ pana paccayānulomādivasena vibhajiyamānaṃ aparimāṇanayaṃ evāti āha ‘‘anantanayamahāpaṭṭhānapaṭimaṇḍita’’nti. Satthukiccaṃ sādhessatīti khandhādivibhāgena ñāyamānaṃ catusaccasambodhāvahattā satthārā sammāsambuddhena kātabbakiccaṃ nipphādessati.

Ovadissanti anusāsissanti ovādānusāsanīkiccanipphādanato.

Cārittanti samudācārā, navesu piyālāpaṃ vuḍḍhesu gāravālāpanti attho. Tenāha ‘‘bhanteti vā āyasmāti vā’’ti. Gāravavacanaṃ hetaṃ yadidaṃ bhanteti vā āyasmāti vā, loke pana ‘‘tatra bhava’’nti, ‘‘devānaṃ piyā’’ti ca gāravavacanameva.

‘‘Ākaṅkhamāno samūhanatū’’ti vutte ‘‘na ākaṅkhamāno na samūhanatū’’tipi vuttameva hotīti āha ‘‘vikappavacaneneva ṭhapesī’’ti. Balanti ñāṇabalaṃ. Yadi asamūhananaṃ diṭṭhaṃ, tadeva ca icchitaṃ, atha kasmā bhagavā ‘‘ākaṅkhamāno samūhanatū’’ti avocāti? Tathārūpapuggalajjhāsayavasena. Santi hi keci khuddānukhuddakāni sikkhāpadāni samādāya saṃvattituṃ anicchantā, tesaṃ tathā avuccamāne bhagavati vighāto uppajjeyya, taṃ tesaṃ bhavissati dīgharattaṃ ahitāya dukkhāya, tathā pana vutte tesaṃ vighāto na uppajjeyya ‘‘amhākaṃ evāyaṃ doso, yato amhesu eva keci samūhananaṃ na icchantī’’ti. Keci ‘‘sakalassa pana sāsanassa saṅghāyattabhāvakaraṇatthaṃ tathā vutta’’nti vadanti. Yañca kiñci satthārā sikkhāpadaṃ paññattaṃ, taṃ samaṇā sakyaputtiyā sirasā sampaṭicchitvā jīvitaṃ viya rakkhanti. Tathā hi te ‘‘khuddānukhuddakāni sikkhāpadāni ākaṅkhamāno saṅgho samūhanatū’’ti vuttepi na samūhaniṃsu, aññadatthu ‘‘purato viya tassa accayepi rakkhiṃsu evā’’ti satthusāsanassa , saṅghassa ca mahantabhāvadassanatthampi tathā vuttanti daṭṭhabbaṃ. Tathā hi āyasmā ānando, aññepi vā bhikkhū ‘‘katamaṃ pana bhante khuddakaṃ, katamaṃ anukhuddaka’’nti na pucchiṃsu samūhanajjhāsayasseva abhāvato.

Na taṃ evaṃ gahetabbanti ‘‘nāgasenatthero khuddānukhuddakaṃ jānātī’’tiādinā vuttaṃ taṃ nesaṃ vacanaṃ iminā vuttākārena na gahetabbaṃ adhippāyassa aviditattā. Idāni taṃ adhippāyaṃ vibhāvetuṃ ‘‘nāgasenattherohī’’tiādi vuttaṃ. Yasmā nāgasenatthero (milindapañhe abhejjavagge vitthāro) paresaṃ vādapathopacchedanatthaṃ saṅgītikāle dhammasaṅgāhakamahātherehi gahitakoṭṭhāsesu ca antimakoṭṭhāsameva gahetvā milindarājānaṃ paññāpesi. Mahākassapatthero pana ekasikkhāpadampi asamūhanitukāmatāya tathā kammavācaṃ sāveti, tasmā taṃ tesaṃ vacanaṃ tathā na gahetabbaṃ.

217.Dveḷhakanti dvidhāgāho, anekaṃsaggāhoti attho. Vimatīti saṃsayāpatti. Tenāha ‘‘vinicchituṃ asamatthatā’’ti. Taṃ vo vadāmīti taṃ saṃsayavantaṃ bhikkhuṃ sandhāya vo tumhe vadāmi.

Nikkaṅkhabhāvapaccakkhakaraṇañāṇaṃ yevāti buddhādīsu tesaṃ bhikkhūnaṃ nikkaṅkhabhāvassa paccakkhakāriyābhāvato tamatthaṃ paṭivijjhitvā ṭhitaṃ sabbaññutaññāṇameva. Ettha etasmiṃ atthe.

218. Appamajjanaṃ appamādo, so pana atthato ñāṇūpasañhitā sati. Yasmā tattha satiyā byāpāro sātisayo, tasmā ‘‘satiavippavāsenā’’ti vuttaṃ. Appamādapadeyeva pakkhipitvā adāsi taṃ atthato, tassa sakalassa buddhavacanassa saṅgaṇhanato ca.

Parinibbutakathāvaṇṇanā

219. Jhānādīsu, citte ca paramukkaṃsagatavasībhāvatāya ‘‘ettake kāle ettakā samāpattiyo samāpajjitvā parinibbāyissāmī’’ti kālaparicchedaṃ katvā samāpatti samāpajjanaṃ ‘‘parinibbānaparikamma’’nti adhippetaṃ. Theroti anuruddhatthero.

Ayampicāti yathāvuttapañcasaṭṭhiyā jhānānaṃ samāpannabhāvakathāpi saṅkhepakathā eva, kasmā ? Yasmā bhagavā tadāpi devasikaṃ vaḷañjanasamāpattiyo sabbāpi aparihāpetvā samāpajji evāti dassento ‘‘nibbānapuraṃ pavisanto’’tiādimāha.

Imāni dvepi samanantarāneva paccavekkhaṇāyapi yebhuyyenānantariyakatāya jhānapakkhikabhāvato, yasmā bhavaṅgacittaṃ sabbapacchimaṃ, tato bhavato cavanato ‘‘cutī’’ti vuccati, tasmā na kevalaṃ ayameva bhagavā, atha kho sabbepi sattā bhavaṅgacitteneva cavantīti dassetuṃ ‘‘ye hi kecī’’tiādi vuttaṃ.

220.Paṭibhāgapuggalavirahitoti sīlādiguṇehi asadisatāya sadisapuggalarahito.

221. Saṅkhārā vūpasamanti etthāti vūpasamoti evaṃsaṅkhātaṃ ñātaṃ kathitaṃ nibbānaṃ.

222.Yanti paccatte upayogavacananti āha ‘‘yo kālaṃ akarī’’ti.

Suvikasitenevāti pītisomanassayogato suṭṭhu vikasitena muditena. Vedanaṃ adhivāsesi abhāvasamudayo kato suṭṭhu pariññātattā. Anāvaraṇavimokkho sabbaso nibbutabhāvato.

223. Ākaronti attano phalāni samānākāre karontīti ākārā, kāraṇāni. Sabbākāravarūpeteti sabbehi ākāravarehi uttamakāraṇehi sīlādiguṇehi samannāgateti attho.

225.Kathaṃbhūtāti kīdisābhūtā.

Cullakaddhānanti parittaṃ kālaṃ dvattināḍikāmattaṃ velaṃ.

Buddhasarīrapūjāvaṇṇanā

227. Kaṃsatāḷādi tāḷaṃ avacarati etthāti ‘‘tāḷāvacara’’nti vuccati ātatāditūriyabhaṇḍaṃ. Tenāha ‘‘sabbaṃ tūriyabhaṇḍa’’nti.

Dakkhiṇadisābhāgenevāti aññena disābhāgena anāharitvā yamakasālānaṃ ṭhānato dakkhiṇadisābhāgeneva, tatopi dakkhiṇadisābhāgaṃ haritvā netvā.

Jetavanasadiseti sāvatthiyā jetavanasadise ṭhāne, ‘‘jetavanasadise ṭhāne’’tipi pāṭho.

228.Pasādhanamaṅgalasālāyāti abhisekakāle alaṅkaraṇamaṅgalasālāya.

229.Devadāniyoti tassa corassa nāmaṃ.

Mahākassapattheravatthuvaṇṇanā

231.Pāvāyāti pāvā nagarato. Āvajjanapaṭibaddhattā jānanassa anāvajjitattā satthu parinibbānaṃ ajānanto ‘‘dasabalaṃ passissāmī’’ti thero cintesi, satthu sarīre vā satthusaññaṃ uppādento tathā cintesi. Tenevāha ‘‘atha bhagavantaṃ ukkhipitvā’’ti. ‘‘Dhuvaṃ parinibbuto bhavissatī’’ti cintesi pārisesañāyena. Jānantopi thero ājīvakaṃ pucchiyeva, pucchane pana kāraṇaṃ sayameva pakāsetuṃ ‘‘kiṃ panā’’tiādi āraddhaṃ.

Ajja sattāhaparinibbutoti ajja divasato paṭilomato sattame ahani parinibbuto.

232.Nāḷiyā vāpakenāti nāḷiyā ceva thavikāya ca.

Mañjuketi mañjubhāṇine madhurassare. Paṭibhāneyyaketi paṭibhānavante. Bhuñjitvā pātabbayāgūti paṭhamaṃ bhuñjitvā pivitabbayāgu.

Tassāti subhaddassa vuḍḍhapabbajitassa.

Ārādhitasāsaneti samāhitasāsane. Alanti samattho. Pāpoti pāpapuggalo. Osakkāpetunti hāpetuṃ antaradhāpetuṃ.

Pañhavārāti pañhā viya vissajjanāni ‘‘yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hotī’’tiādinā, (dha. sa. 1.1) ‘‘yasmiṃ samaye rūpūpapattiyā maggaṃ bhāvetī’’tiādinā (dha. sa. 1.251) ca pavattāni ekaṃ dve bhūmantarāni.Mūle naṭṭhe pisācasadisā bhavissāmāti yathā rukkhe adhivattho pisāco tassa sākhāparivāre naṭṭhe khandhaṃ nissāya vasati, khandhe naṭṭhe mūlaṃ nissāya vasati, mūle pana naṭṭhe anissayova hoti, tathā bhavissāmāti attho. Atha vā mūle naṭṭheti pisācena kira rukkhagacchādīnaṃ kañcideva mūlaṃ chinditvā attano puttassa dinnaṃ, yāva taṃ tassa hatthato na vigacchati, tāva so taṃ padesaṃ adissamānarūpo vicarati. Yadā pana tasmiṃ kenaci acchinnabhāvena vā sativippavāsavasena vā naṭṭhe manussānampi dissamānarūpo vicarati, taṃ sandhāyāha ‘‘mūle naṭṭhe pisācasadisā bhavissāmā’’ti.

Maṃ kāyasakkhiṃ katvāti taṃ paṭipadaṃ kāyena sacchikatavantaṃ tasmā tassā desanāya sakkhibhūtaṃ maṃ katvā. Paṭicchāpesi taṃ paṭicchāpanaṃ kassapasuttena dīpetabbaṃ.

233. Candanaghaṭikābāhullato candanacitakā.

Taṃ sutvāti taṃ āyasmatā anuruddhattherena vuttaṃ devatānaṃ adhippāyaṃ sutvā.

234.Dasikatantaṃ vāti paliveṭhitaahatakāsikavatthānaṃ dasaṭhānena tantumattampi vā. Dārukkhandhaṃ vāti candanādicitakadārukkhandhaṃ vā.

235. Samudāyesu pavattavohārānaṃ avayavesu dissanato sarīrassa avayavabhūtāni aṭṭhīni ‘‘sarīrānī’’ti vuttāni.

Na vippakiriṃsūti sarūpeneva ṭhitāti attho. ‘‘Sesā vippakiriṃsū’’ti vatvā yathā pana tā vippakiṇṇā ahesuṃ, taṃ dassetuṃ ‘‘tatthā’’tiādi vuttaṃ.

Udakadhārā nikkhamitvā nibbāpesunti devatānubhāvena. Evaṃ mahatiyo bahū udakadhārā kimatthāyāti āha ‘‘bhagavato citako mahanto’’ti. Mahā hi so vīsaratanasatiko. Aṭṭhadantakehīti naṅgalehi aṭṭheva hi nesaṃ dantasadisāni potthāni honti, tasmā ‘‘aṭṭhadantakānī’’ti vuccati.

Dhammakathāvapamāṇanti ativiya acchariyabbhutabhāvato passantānaṃ, suṇantānañca sātisayaṃ pasādāvahabhāvato, savisesaṃ buddhānubhāvadīpanato. Parinibbutassa hi buddhassa bhagavato evarūpo ānubhāvoti taṃ pavattiṃ kathentānaṃ dhammakathikānaṃ attano ñāṇabalānurūpaṃ pavattiyamānā dhammakathā evettha pamāṇaṃ vaṇṇetabbassa atthassa mahāvisayattā, tasmā vaṇṇanābhūmi nāmesāti adhippāyo. Catujjātiyagandhaparibhaṇḍaṃ kāretvāti tagarakuṅkumayavanapupphatamālapattāni pisitvā katagandhena paribhaṇḍaṃ kāretvā. Khacitvāti tattha tattha olambanavasena racetvā, gandhavatthūni gahetvā ganthitamālā gandhadāmāni ratanāvaḷiyo ratanadāmāni. Bahikilañjaparikkhepassa, antosāṇiparikkhepassa karaṇena sāṇikilañjaparikkhepaṃ kāretvā. Vātaggāhiniyo paṭākā vātapaṭākā. Sarabharūpapādako pallaṅko sarabhamayapallaṅko, tasmiṃ sarabhamayapallaṅke.

Sattihatthā purisā sattiyo taṃsahacaraṇato yathā ‘‘kuntā pacarantī’’ti, tehi samantato rakkhāpanaṃ pañcakaraṇanti āha ‘‘sattihatthehi purisehi parikkhipāpetvā’’ti. Dhanūhīti etthāpi eseva nayo. Sannāhagavacchikaṃviya katvā nirantarāvaṭṭhitaārakkhasannāhena gavacchijālaṃ viya katvā.

Sādhukīḷitanti saparahitaṃ sādhanaṭṭhena sādhū, tesaṃ kīḷitaṃ uḷārapuññapasavanato, samparāyikatthāvirodhikaṃ kīḷāvihāranti attho.

Sarīradhātuvibhajanavaṇṇanā

236.Imināva niyāmenāti yena nīhārena mahātale nisinno kañci parihāraṃ akatvā kevalaṃ iminā niyāmeneva. Supinakoti dussupinako. Dukūladupaṭṭaṃ nivāsetvāti dve dukūlavatthāni ekajjhaṃ katvā nivāsetvā. Evañhi tāni sokasamappitassāpi abhassitvā tiṭṭhanti.

Abhisekasiñcakoti rajjābhiseke abhisekamaṅgalasiñcako uttamamaṅgalabhāvato. Visaññī jāto yathā taṃ bhagavato guṇavisesāmatarasaññutāya avaṭṭhitapemo pothujjanikasaddhāya patiṭṭhitapasādo katūpakāratāya sañjanitacittamaddavo.

Suvaṇṇabimbisakavaṇṇanti suviracita apassenasadisaṃ.

Kasmā panettha pāveyyakā pāḷiyaṃ sabbapacchato gahitā, kiṃ te kusinārāya āsannatarāpi sabbapacchato uṭṭhitā? Āma, sabbapacchato uṭṭhitāti dassetuṃ ‘‘tattha pāveyyakā’’tiādi vuttaṃ.

Dhātupāsanatthanti satthu dhātūnaṃ payirupāsanāya. Nesaṃ pakkhā ahesuṃ ‘‘ñāyena tesaṃ santakā dhātuyo’’ti.

237.Doṇagajjitaṃ nāma avoca satthu avatthattayūpasaṃhitaṃ. Etadatthameva hi bhagavā maggaṃ gacchanto ‘‘pacchato āgacchanto doṇo brāhmaṇo yāva me padavaḷañjaṃ passati, tāva mā vigacchatū’’ti adhiṭṭhāya aññatarasmiṃ rukkhamūle nisīdi. Doṇopi kho brāhmaṇo ‘‘imāni sadevake loke aggapuggalassa padānī’’ti sallakkhento padānusārena satthu santikaṃ upagacchi, satthāpissa dhammaṃ desesi, tenapi so bhagavati niviṭṭhasaddho ahosi. Etadavoca, kiṃ avocāti āha ‘‘suṇantu…pe… avocā’’ti.

Kāyena ekasannipātā vācāya ekavacanā abhinnavacanā evaṃ samaggā hotha. Tassa panidaṃ kāraṇanti āha ‘‘sammodamānā’’ti. Tenāha ‘‘cittenāpi aññamaññaṃ sammodamānā hothā’’ti.

238.Tato tato samāgatasaṅghānanti tato tato attano vasanaṭṭhānato samāgantvā sannipatitabhāvena samāgatasaṅghānaṃ. Tathā samāpatitasamūhabhāvena samāgatagaṇānaṃ. Vacanasampaṭicchanena paṭissuṇitvā.

Dhātuthūpapūjāvaṇṇanā

239.Yakkhaggāho devatāveso. Khipitakaṃ dhātukkhobhaṃ uppādetvā khipitakarogo. Arocako āhārassa aruccanarogo.

Sattamadivaseti sattavassasattamāsato parato sattame divase. Balānurūpenāti vibhavabalānurūpena.

Pacchā saṅgītikārakāti dutiyaṃ tatiyaṃ saṅgītikārakā. Dhātūnaṃ antarāyaṃ disvāti tattha tattha cetiye yathāpatiṭṭhāpitabhāveneva ṭhitānaṃ dhātūnaṃ micchādiṭṭhikānaṃ vasena antarāyaṃ disvā, mahādhātunidhānena sammadeva rakkhitānaṃ anāgate asokena dhammaraññā tato uddharitvā vitthāritabhāve kate sadevakassa lokassa hitasukhāvahabhāvañca disvāti adhippāyo. Paricaraṇamattamevāti gahetvā paricaritabbadhātumattameva. Rājūnaṃ hatthe ṭhapetvā, na cetiyesu. Tathā hi pacchā asokamahārājā cetiyesu dhātūnaṃ na labhati.

Purimaṃ purimaṃ katassa gaṇhanayogyaṃ pacchimaṃ pacchimaṃ kārento aṭṭha aṭṭha haricandanādimaye karaṇḍe ca thūpe ca kāresi. Lohitacandanamayādīsupi eseva nayo. Maṇikaraṇḍesūti lohitaṅkamasāragallaphalikamaye ṭhapetvā avasesamaṇivicittakesu karaṇḍesu.

Thūpārāmacetiyappamāṇanti devānaṃpiyatissamahārājena kāritacetiyappamāṇaṃ.

Mālā mā milāyantūti ‘‘yāva asoko dhammarājā bahi cetiyāni kāretuṃ ito dhātuyo uddharissati, tāva mālā mā milāyantū’’ti adhiṭṭhahitvā. Āviñchanarajjuyanti aggaḷāviñchanarajjuyaṃ. Kuñcikamuddikanti dvāravivaraṇatthaṃ kuñcikañceva muddikañca.

Vāḷasaṅghātayantanti kukkulaṃ paṭibhayadassanaṃ aññamaññapaṭibaddhagamanāditāya saṅghāṭitarūpakayantaṃ yojesi. Tenāha ‘‘kaṭṭharūpakānī’’tiādi. Āṇiyā bandhitvāti anekakaṭṭharūpavicittayantaṃ attano devānubhāvena ekāya eva āṇiyā bandhitvā vissakammo devalokameva gato. ‘‘Samantato’’tiādi pana tasmiṃ dhātunidāne ajātasattuno kiccavisesānuṭṭhānadassanaṃ.

‘‘Asukaṭṭhāne nāma dhātunidhāna’’nti raññā pucchite ‘‘tasmiṃ sannipāte visesalābhino nāhesu’’nti keci. ‘‘Attānaṃ nigūhitvā tassa vuḍḍhatarassa vacanaṃ nissāya vīmaṃsanto jānissatīti na kathesu’’nti apare. Yakkhadāsaketi upahārādividhinā devatāvesanake bhūtāviggāhake.

Imaṃpadanti ‘‘evametaṃ bhūtapubba’’nti dutiyasaṅgītikārehi ṭhapitaṃ imaṃ padaṃ. Mahādhātunidhānampi tassa atthaṃ katvā tatiyasaṅgītikārāpi ṭhapayiṃsu.

Mahāparinibbānasuttavaṇṇanāya līnatthappakāsanā.

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.