1. Khandhavibhaṅgo

Namo tassa bhagavato arahato sammāsambuddhassa Abhidhammapiṭake Sammohavinodanī nāma Vibhaṅga-aṭṭhakathā 1. Khandhavibhaṅgo 1. Suttantabhājanīyavaṇṇanā Catusaccadaso nātho, catudhā dhammasaṅgaṇiṃ; Pakāsayitvā sambuddho, tasseva samanantaraṃ.

Read more

6. Aṭṭhakathākaṇḍo

6. Aṭṭhakathākaṇḍo Tikaatthuddhāravaṇṇanā 1384. Idāni nikkhepakaṇḍānantaraṃ ṭhapitassa aṭṭhakathākaṇḍassa vaṇṇanākkamo anuppatto. Kasmā panetaṃ aṭṭhakathākaṇḍaṃ nāma jātanti? Tepiṭakassa buddhavacanassa atthaṃ uddharitvā ṭhapitattā. Tīsupi

Read more

5. Nikkhepakaṇḍo

5. Nikkhepakaṇḍo Tikanikkhepakathā 985. Ettāvatā kusalattiko sabbesaṃ kusalādidhammānaṃ padabhājananayena vitthārito hoti. Yasmā pana yvāyaṃ kusalattikassa vibhajananayo vutto, sesatikadukānampi eseva vibhajananayo hoti

Read more

4. Rūpakaṇḍo

4. Rūpakaṇḍo Uddesavaṇṇanā Idāni rūpakaṇḍaṃ bhājetvā dassetuṃ puna katame dhammā abyākatātiādi āraddhaṃ. Tattha kiñcāpi heṭṭhā cittuppādakaṇḍe vipākābyākatañceva kiriyābyākatañca nissesaṃ katvā bhājitaṃ, rūpābyākatanibbānābyākatāni

Read more

3. Kāmāvacarakusalapadabhājanīyaṃ

3. Kāmāvacarakusalapadabhājanīyaṃ 1. Idāni yathānikkhittāya mātikāya saṅgahite dhamme pabhedato dassetuṃ katame dhammā kusalāti idaṃ padabhājanīyaṃ āraddhaṃ. Tattha yadetaṃ yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ

Read more

2. Dukamātikāpadavaṇṇanā

2. Dukamātikāpadavaṇṇanā 1-6. Dukamātikāyaṃ pana tikesu anāgatapadavaṇṇanaṃyeva karissāma. Hetugocchake tāva hetudhammāti mūlaṭṭhena hetusaṅkhātā dhammā. Hetū dhammātipi pāṭho. Nahetūti tesaṃyeva paṭikkhepavacanaṃ. Sampayogato pavattena saha hetunāti sahetukā. Tatheva

Read more

1. Tikamātikāpadavaṇṇanā

Tikamātikāpadavaṇṇanā Idāni Iti me bhāsamānassa, abhidhammakathaṃ imaṃ; Avikkhittā nisāmetha, dullabhā hi ayaṃ kathāti. Evaṃ paṭiññātāya abhidhammakathāya kathanokāso sampatto. Tattha yasmā abhidhammo

Read more

Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Abhidhammapiṭake Aṭṭhasālinī nāma Dhammasaṅgaṇī-aṭṭhakathā Ganthārambhakathā Karuṇā viya sattesu, paññā yassa mahesino; Ñeyyadhammesu sabbesu, pavattittha yathāruci. Dayāya tāya

Read more

6. Sāsanapaṭṭhānavāravaṇṇanā

Sāsanapaṭṭhānavāravaṇṇanā 89. Evaṃ sabbathā nayasamuṭṭhānaṃ vibhajitvā idāni sāsanapaṭṭhānaṃ vibhajanto yasmā saṅgahavārādīsu mūlapadeheva paṭṭhānaṃ saṅgahetvā sarūpato na dassitaṃ, tasmā yathā mūlapadehi

Read more

5. Nayasamuṭṭhānavāravaṇṇanā

Nayasamuṭṭhānavāravaṇṇanā 79. Evaṃ nānāsuttavasena ekasuttavasena ca hāravicāraṃ dassetvā idāni nayavicāraṃ dassetuṃ ‘‘tattha katamaṃ nayasamuṭṭhāna’’ntiādi āraddhaṃ. Kasmā panettha yathā ‘‘tattha katamo desanāhāro,

Read more

4. Paṭiniddesavāravaṇṇanā

4. Paṭiniddesavāravaṇṇanā 1. Desanāhāravibhaṅgavaṇṇanā 5. Evaṃ hārādayo sukhaggahaṇatthaṃ gāthābandhavasena sarūpato niddisitvā idāni tesu hāre tāva paṭiniddesavasena vibhajituṃ ‘‘tattha katamo desanāhāro’’tiādi āraddhaṃ. Tattha katamoti

Read more

3. Niddesavāravaṇṇanā

3. Niddesavāravaṇṇanā 4. Evaṃ uddiṭṭhe hārādayo niddisituṃ ‘‘tattha saṅkhepato’’tiādi āraddhaṃ. Tattha tatthāti tasmiṃ uddesapāṭhe. Saṅkhepato netti kittitāti samāsato nettippakaraṇaṃ kathitaṃ. Hāranayamūlapadānañhi sarūpadassanaṃ uddesapāṭhena katanti.

Read more

2. Uddesavāravaṇṇanā

2. Uddesavāravaṇṇanā 1. Evaṃ saṅgahavārena saṅkhepato dassite hārādayo idāni vibhāgena dassetuṃ ‘‘tattha katame soḷasa hārā’’tiādidesanā āraddhā. Tattha tatthāti yaṃ vuttaṃ – ‘‘soḷasahārā nettī’’ti,

Read more

1. Saṅgahavāravaṇṇanā

1. Saṅgahavāravaṇṇanā Evaṃ anekabhedavibhatte nettippakaraṇe yadidaṃ vuttaṃ ‘‘saṅgahavibhāgavāravasena duvidha’’nti, tattha saṅgahavāro ādi. Tassāpi ‘‘yaṃ loko pūjayate’’ti ayaṃ gāthā ādi. Tattha yanti aniyamato upayoganiddeso,

Read more

Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Nettippakaraṇa-aṭṭhakathā Ganthārambhakathā Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ; Vande nipuṇagambhīra-vicitranayadesanaṃ. Vijjācaraṇasampannā, yena niyyanti lokato; Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ. Sīlādiguṇasampanno, ṭhito maggaphalesu

Read more

10. Mātikākathā

10. Mātikākathā Mātikākathāvaṇṇanā 40. Idāni mahāthero vipassanākathānantaraṃ sakale paṭisambhidāmagge niddiṭṭhe samathavipassanāmagganibbānadhamme ākāranānattavasena nānāpariyāyehi thometukāmo nicchātotiādīni ekūnavīsati mātikāpadāni uddisitvā tesaṃ niddesavasena mātikākathaṃ nāma

Read more

9. Vipassanākathā

9. Vipassanākathā Vipassanākathāvaṇṇanā 36. Idāni vipassanāpaṭisaṃyuttāya satipaṭṭhānakathāya anantaraṃ vipassanāpabhedaṃ dassentena kathitāya suttantapubbaṅgamāya vipassanākathāya apubbatthānuvaṇṇanā. Tattha suttante tāva soiti sabbanāmattā yo vā so vā

Read more