43-48. Sakiṃsammajjakādivaggo

43-48. Sakiṃsammajjakādivaggo 1-60. Sakiṃsammajjakattheraapadānādivaṇṇanā Tecattālīsamavagge sabbatherāpadānāni uttānāneva. Kevalaṃ therānaṃ nāmanānattaṃ puññanānattañca viseso. Catucattālīsame vaggepi sabbāni apadānāni pākaṭāneva. Kevalaṃ puññanānattaṃ phalanānattañca viseso.

Read more

42. Bhaddālivaggo

42. Bhaddālivaggo 1-10. Bhaddālittheraapadānādivaṇṇanā Bācattālīsamavagge paṭhamāpadānañca dutiyāpadānañca tatiyāpadānañca nayānusārena suviññeyyameva. 106. Catutthāpadāne nagare bandhumatiyātiādikaṃ āyasmato madhumaṃsadāyakattherassa apadānaṃ. Tattha sūkarikoti sūkaramaṃsaṃ vikkiṇitvā jīvikaṃ kappento. Ukkoṭakaṃ

Read more

41. Metteyyavaggo

41. Metteyyavaggo 1. Tissametteyyattheraapadānavaṇṇanā 1. Ekacattālīsame vagge paṭhamāpadāne pabbhārakūṭaṃ nissāyātiādikaṃ tissametteyyattherassa apadānaṃ. Tattha tāpasapabbajjaṃ pabbajitvā padumuttarassa bhagavato ajinacammaṃ nisīdanatthāya dinnameva nānaṃ. Sesaṃ

Read more

40. Pilindavacchavaggo

40. Pilindavacchavaggo 1. Pilindavacchattheraapadānavaṇṇanā Cattālīsamavagge apadāne nagare haṃsavatiyātiādikaṃ āyasmato pilindavacchattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato

Read more

39. Avaṭaphalavaggo

39. Avaṭaphalavaggo 9. Soṇakoṭivīsattheraapadānavaṇṇanā Navamāpadāne pana vipassino pāvacanetiādikaṃ āyasmato soṇassa koṭivīsattherassa apadānaṃ. Ayampi thero purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto

Read more

34-38. Gandhodakādivaggo

34-38. Gandhodakādivaggo 1-50. Gandhadhūpiyattheraapadānādivaṇṇanā Catutiṃsatimavaggapañcatiṃsatimavaggachattiṃsatimavaggasattatiṃsatimavaggaaṭṭhatiṃsatimavaggā uttānatthāyeva. Ekūnacattālīsamavaggepi paṭhamāpadānādīni aṭṭhamāpadānantāni uttānānevāti.     TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM

Read more

33. Umāpupphiyavaggo

33. Umāpupphiyavaggo 1-10. Umāpupphiyattheraapadānādivaṇṇanā Tettiṃsatime vagge paṭhamadutiyatatiyacatutthapañcamachaṭṭhāpadānāni uttānāniyeva. 55. Sattamāpadāne samayaṃ agamāsahanti samūhaṃ samāgamaṭṭhānaṃ ahaṃ agamāsinti attho. 62.Abbudanirabbudānīti ‘‘pakoṭisatasahassānaṃ sataṃ abbudaṃ, abbudasatasahassānaṃ

Read more

32. Ārakkhadāyakavaggo

32. Ārakkhadāyakavaggo 1-10. Ārakkhadāyakattheraapadānādivaṇṇanā Bāttiṃsatimavagge paṭhamadutiyatatiyāpadānāni suviññeyyāneva. 16. Catutthāpadāne jalajaggehi okirinti jalajehi uttamehi uppalapadumādīhi pupphehi okiriṃ pūjesinti attho. Pañcamāpadānaṃ uttānameva. 26-27. Chaṭṭhāpadāne cetiyaṃ

Read more

31. Padumakesaravaggo

31. Padumakesaravaggo 1-10. Padumakesariyattheraapadānādivaṇṇanā 1-2. Ekatiṃsatime vagge paṭhamāpadāne isisaṅghe ahaṃ pubbeti ahaṃ pubbe bodhisambhārapūraṇakāle isisaṅghe paccekabuddhaisisamūhe tesaṃ samīpe himavantapabbate mātaṅgahatthikule vāraṇo caṇḍahatthī

Read more

30. Citakapūjakavaggo

30. Citakapūjakavaggo 1-10. Citakapūjakattheraapadānādivaṇṇanā 1-2. Tiṃsatime vagge paṭhamāpadāne āhutiṃ yiṭṭhukāmohanti pūjāsakkāraṃ kāretukāmo ahaṃ. Nānāpupphaṃ samānayinti nānā anekavidhaṃ campakasalalādipupphaṃ saṃ suṭṭhu ānayiṃ, rāsiṃ akāsinti

Read more

29. Paṇṇadāyakavaggo

29. Paṇṇadāyakavaggo 1-10. Paṇṇadāyakattheraapadānādivaṇṇanā 1-2. Ekūnatiṃsatime vagge paṭhamāpadāne paṇṇabhojanabhojanoti khīrapaṇṇādibhojanassa bhuñjanatthāya paṇṇasālāya nisinno amhi bhavāmīti attho. Upaviṭṭhañca maṃ santanti paṇṇasālāyaṃ upaviṭṭhaṃ santaṃ vijjamānaṃ maṃ. Upāgacchi mahāisīti

Read more

28. Suvaṇṇabibbohanavaggo

28. Suvaṇṇabibbohanavaggo 1-10. Suvaṇṇabibbohaniyattheraapadānādivaṇṇanā Aṭṭhavīsatime vagge paṭhamāpadānaṃ uttānameva. 5. Dutiyāpadāne manomayena kāyenāti yathā cittavasena pavattakāyenāti attho. 10. Tatiyāpadāne mahāsamuddaṃ nissāyāti mahāsāgarāsanne ṭhitassa pabbatassa

Read more

27. Padumukkhipavaggo

27. Padumukkhipavaggo 1-10. Ākāsukkhipiyattheraapadānādivaṇṇanā 1-2. Sattavīsatime vagge paṭhamāpadāne jalajagge duve gayhāti jale udake jāte agge uppalādayo dve pupphe gahetvā buddhassa samīpaṃ gantvā

Read more

26. Thomakavaggo

26. Thomakavaggo 1-10. Thomakattheraapadānādivaṇṇanā Chabbīsatime vagge paṭhamāpadānaṃ uttānameva. 5-6. Dutiyāpadāne vijahitvā devavaṇṇanti devatā sarīraṃ vijahitvā chaḍḍetvā, manussasarīraṃ nimminitvāti attho. Adhikāraṃ kattukāmoti adhikakiriyaṃ puññasambhāraṃ

Read more

25. Tuvaradāyakavaggo

25. Tuvaradāyakavaggo 1-10. Tuvaradāyakattheraapadānādivaṇṇanā 1. Pañcavīsatime vagge paṭhamāpadāne bharitvā tuvaramādāyāti tuvaraaṭṭhiṃ muggakalayasadisaṃ tuvaraṭṭhiṃ bhajjitvā pupphetvā bhājanena ādāya saṅghassa vanamajjhogāhakassa adadiṃ adāsinti attho. 4-5. Dutiyāpadāne dhanuṃ advejjhaṃ katvānāti

Read more

24. Udakāsanavaggo

24. Udakāsanavaggo 1-10.Udakāsanadāyakattheraapadānādivaṇṇanā Catuvīsatime vagge paṭhamadutiyāpadānāni uttānāneva. 9. Tatiyāpadāne aruṇavatiyā nagareti ā samantato ālokaṃ karonto uṇati uggacchatīti aruṇo, so tasmiṃ vijjatīti aruṇavatī,

Read more

21-23. Kaṇikārapupphiyādivaggo

21-23. Kaṇikārapupphiyādivaggo 1-30. Kaṇikārapupphiyattheraapadānādivaṇṇanā Ito paraṃ sabbattha anuttānapadavaṇṇanaṃ karissāma. Ekavīsatime bāvīsatime tevīsatime ca vagge sabbesaṃ therānaṃ sayaṃkatena puññena laddhanāmāni, katapuññānañca nānattaṃ

Read more