25. Tuvaradāyakavaggo

25. Tuvaradāyakavaggo

1-10. Tuvaradāyakattheraapadānādivaṇṇanā

1. Pañcavīsatime vagge paṭhamāpadāne bharitvā tuvaramādāyāti tuvaraaṭṭhiṃ muggakalayasadisaṃ tuvaraṭṭhiṃ bhajjitvā pupphetvā bhājanena ādāya saṅghassa vanamajjhogāhakassa adadiṃ adāsinti attho.

4-5. Dutiyāpadāne dhanuṃ advejjhaṃ katvānāti migādīnaṃ māraṇatthāya dhanuṃ sannayhitvā caramāno kesaraṃ ogataṃ disvāti supupphitaṃ khuddakasaraṃ disvā buddhassa abhiropesinti ahaṃ cittaṃ pasādetvā vanaṃ sampattassa tissassa bhagavato abhiropayiṃ pūjesinti attho.

9-10. Tatiyāpadāne jalakukkuṭoti jātassare caramānakukkuṭo. Tuṇḍena kesariṃ gayhāti padumapupphaṃ mukhatuṇḍena ḍaṃsitvā ākāsena gacchantassa tissassa bhagavato abhiropesiṃ pūjesinti attho.

14. Catutthāpadāne viravapupphamādāyāti vividhaṃ ravati saddaṃ karotīti viravaṃ, saddakaraṇavelāyaṃ vikasanato ‘‘virava’’nti laddhanāmaṃ pupphasamūhaṃ ādāya gahetvā siddhatthassa buddhassa abhiropayiṃ pūjesinti attho.

17. Pañcamāpadāne kuṭigopakoti senāsanapālako. Kālena kālaṃ dhūpesinti sampattasampattakālānukāle dhūpesiṃ, dhūpena sugandhaṃ akāsinti attho. Siddhatthassa bhagavato gandhakuṭikālānusāridhūpena dhūpesiṃ vāsesinti attho.

Chaṭṭhasattamāpadānāni uttānatthāneva.

27. Aṭṭhamāpadāne satta sattalipupphānīti sattalisaṅkhātāni, satta pupphāni sīsenādāya vessabhussa bhagavato abhiropesiṃ pūjesinti attho.

31. Navamāpadāne bimbijālakapupphānīti rattaṅkuravakapupphāni siddhatthassa bhagavato pūjesinti attho.

35. Dasamāpadāne uddālakaṃ gahetvānāti jātassare vihaṅgasobbhe jātaṃ uddālakapupphaṃ ocinitvā kakusandhassa bhagavato pūjesinti attho. Sesaṃ suviññeyyamevāti.

Pañcavīsatimavaggavaṇṇanā samattā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.