10. Mātikākathā

10. Mātikākathā Mātikākathāvaṇṇanā 40. Idāni mahāthero vipassanākathānantaraṃ sakale paṭisambhidāmagge niddiṭṭhe samathavipassanāmagganibbānadhamme ākāranānattavasena nānāpariyāyehi thometukāmo nicchātotiādīni ekūnavīsati mātikāpadāni uddisitvā tesaṃ niddesavasena mātikākathaṃ nāma

Read more

9. Vipassanākathā

9. Vipassanākathā Vipassanākathāvaṇṇanā 36. Idāni vipassanāpaṭisaṃyuttāya satipaṭṭhānakathāya anantaraṃ vipassanāpabhedaṃ dassentena kathitāya suttantapubbaṅgamāya vipassanākathāya apubbatthānuvaṇṇanā. Tattha suttante tāva soiti sabbanāmattā yo vā so vā

Read more

8. Satipaṭṭhānakathā

8. Satipaṭṭhānakathā Satipaṭṭhānakathāvaṇṇanā 34. Idāni samasīsakathānantaraṃ attanā vuttassa iddhipāṭihāriyassa sādhake satta anupassanāvisese dassentena kathitāya suttantapubbaṅgamāya satipaṭṭhānakathāya apubbatthānuvaṇṇanā. Tattha suttante tāva cattāroti gaṇanaparicchedo,

Read more

7. Samasīsakathā

7. Samasīsakathā Samasīsakathāvaṇṇanā 33. Idāni pāṭihāriyakathānantaraṃ ādipāṭihāriyabhūtassa iddhipāṭihāriyasaṅgahitassa samasīsibhāvassa iddhipāṭihāriyabhāvadīpanatthaṃ ñāṇakathāya niddiṭṭhāpi samasīsakathā iddhipāṭihāriyasambandhena puna kathitā. Tassā atthavaṇṇanā tattha kathitāyevāti. Samasīsakathāvaṇṇanā

Read more

6. Pāṭihāriyakathā

6. Pāṭihāriyakathā Pāṭihāriyakathāvaṇṇanā 30. Idāni lokatthacariyāpariyosānāya cariyākathāya anantaraṃ lokatthānusāsanapariyosānaṃ pāṭihāriyaṃ dassentena kathitāya suttantapubbaṅgamāya pāṭihāriyakathāya apubbatthānuvaṇṇanā. Tattha suttante tāva pāṭihāriyānīti paccanīkapaṭiharaṇavasena pāṭihāriyāni. Iddhipāṭihāriyanti ijjhanavasena

Read more

5. Cariyākathā

5. Cariyākathā Cariyākathāvaṇṇanā 28-29. Idāni vivekakathānantaraṃ paramavivekabhūtassa nissaraṇavivekasaṅkhātassa nibbānassa sacchikaraṇīyassa sacchikiriyopāyadassanatthaṃ, tathā sacchikatanirodhassa lokahitasukhakiriyākaraṇadassanatthañca indriyakathāya niddiṭṭhāpi cariyākathā puna kathitā. Tassā atthavaṇṇanā indriyakathāya

Read more

4. Vivekakathā

4. Vivekakathā Vivekakathāvaṇṇanā 22. Idāni pahānāvasānāya abhisamayakathāya anantaraṃ pahānākāraṃ dassentena kathitāya suttantapubbaṅgamāya vivekakathāya apubbatthānuvaṇṇanā. Tattha suttante tāva ye kecīti anavasesapariyādānaṃ. Balakaraṇīyāti ūrubalena bāhubalena

Read more

3. Abhisamayakathā

3. Abhisamayakathā Abhisamayakathāvaṇṇanā 19. Idāni iddhikathānantaraṃ paramiddhibhūtaṃ abhisamayaṃ dassentena kathitāya abhisamayakathāya apubbatthānuvaṇṇanā. Tattha abhisamayoti saccānaṃ abhimukhena samāgamo, paṭivedhoti attho. Kenaabhisametīti kiṃ vuttaṃ hoti?

Read more

1. Mahāpaññākathā

1. Mahāpaññākathā Mahāpaññākathāvaṇṇanā 1. Idāni visesato paññāpadaṭṭhānabhūtāya suññakathāya anantaraṃ kathitāya paññākathāya apubbatthānuvaṇṇanā. Tattha ādito tāva sattasu anupassanāsu ekekamūlakā satta paññā pucchāpubbaṅgamaṃ

Read more

(2) Yuganaddhavaggo

(2) Yuganaddhavaggo 1. Yuganaddhakathā Yuganaddhakathāvaṇṇanā 1. Idāni maṇḍapeyyaguṇassa ariyamaggassa yuganaddhaguṇaṃ dassentena kathitāya suttantapubbaṅgamāya yuganaddhakathāya apubbatthānuvaṇṇanā. Yasmā pana dhammasenāpati dhammarāje dharamāneyeva dhammarājassa

Read more

10. Maṇḍapeyyakathā

10. Maṇḍapeyyakathā Maṇḍapeyyakathāvaṇṇanā 238. Idāni tassa maggassa maṇḍapeyyattaṃ dassentena kathitāya bhagavato vacanekadesapubbaṅgamāya maṇḍapeyyakathāya apubbatthānuvaṇṇanā. Tattha maṇḍapeyyanti yathā sampannaṃ nimmalaṃ vippasannaṃ sappi sappimaṇḍoti

Read more

9. Maggakathā

9. Maggakathā Maggakathāvaṇṇanā 237. Idāni tesaṃ tiṇṇaṃ vipallāsānaṃ pahānakaraṃ ariyamaggaṃ dassentena kathitāya maggakathāya apubbatthānuvaṇṇanā. Tattha maggoti kenaṭṭhena maggoti yo buddhasāsane maggoti vuccati,

Read more

8. Vipallāsakathā

8. Vipallāsakathā Vipallāsakathāvaṇṇanā 236. Idāni tassa kammassa paccayabhūte vipallāse dassentena kathitāya suttantapubbaṅgamāya vipallāsakathāya apubbatthānuvaṇṇanā. Suttante tāva saññāvipallāsāti saññāya vipallatthabhāvā viparītabhāvā, viparītasaññāti attho.

Read more

7. Kammakathāvaṇṇanā

7. Kammakathāvaṇṇanā Kammakathāvaṇṇanā 234. Idāni tassā hetusampattiyā paccayabhūtaṃ kammaṃ dassentena kathitāya kammakathāya apubbatthānuvaṇṇanā. Tattha ahosi kammaṃ ahosi kammavipākotiādīsu atītabhavesu katassa kammassa atītabhavesuyeva vipakkavipākaṃ

Read more

6. Gatikathā

6. Gatikathā Gatikathāvaṇṇanā 231. Idāni tassā vimokkhuppattiyā hetubhūtaṃ hetusampattiṃ dassentena kathitāya gatikathāya apubbatthānuvaṇṇanā. Duhetukapaṭisandhikassāpi hi ‘‘natthi jhānaṃ apaññassā’’ti (dha. pa. 372)

Read more

5. Vimokkhakathā

5. Vimokkhakathā 1. Vimokkhuddesavaṇṇanā 209. Idāni indriyakathānantaraṃ kathitāya vimokkhakathāya apubbatthānuvaṇṇanā anuppattā. Ayañhi vimokkhakathā indriyabhāvanānuyuttassa vimokkhasabbhāvato indriyakathānantaraṃ kathitā. Tañca kathento bhagavato sammukhā

Read more

4. Indriyakathā

4. Indriyakathā 1. Paṭhamasuttantaniddesavaṇṇanā 184. Idāni ānāpānassatikathānantaraṃ kathitāya indriyakathāya apubbatthānuvaṇṇanā anuppattā. Ayañhi indriyakathā ānāpānassatibhāvanāya upakārakānaṃ indriyānaṃ abhāve ānāpānassatibhāvanāya abhāvato tadupakārakānaṃ indriyānaṃ

Read more