Buddhaguṇagāthāvalī

Namo tassa bhagavato arahato sammāsambuddhassa

Buddhaguṇagāthāvalī

Yatheva puppharāsimhā, gantheyya mālā sobhanā;

Evaṃ buddhaguṇagāthā, viraciṃ sahassādhikā.

Sopi bhagavā arahaṃ, sammāsambuddho sayambhū;

Vijjācaraṇasampanno, buddhaṃ taṃ paṇamāmyahaṃ.1.

Purisadammasārathī, lokavidū anuttaro;

Satthādevamanussānaṃ, buddhaṃ taṃ paṇamāmyahaṃ.2.

Sugato sugado sāmī, sukhado santipadāyako;

Sabbalokānukampako, buddhaṃ taṃ paṇamāmyahaṃ.3.

Varo varaññū varado, varuttamo varāharo;

Varadhammaṃ adesayi, buddhaṃ taṃ paṇamāmyahaṃ.4.

Mahāmaṅgalamaṅgalyo, maṅgalo maṅgalālayo;

Maṅgalāyatano nātho, buddhaṃ taṃ paṇamāmyahaṃ.5.

Maṅgalindo maṅgaliko, mahāmaṅgalanāyako;

Maṅgaladhammaṃ desesi, buddhaṃ taṃ paṇamāmyahaṃ.6.

Maṅgalaggo maṅgalaññū, maṅgalatthapadāyako;

Maṅgalapanthadassāvī, buddhaṃ taṃ paṇamāmyahaṃ.7.

Maṅgaliccho maṅgaliddho, maṅgalamabhivaddhano;

Maṅgalehi paripuṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.8.

Maṅgalābhā ujjotesi, maṅgalatthapabhākaro;

Maṅgalālokamaṇḍito, buddhaṃ taṃ paṇamāmyahaṃ.9.

Maṅgalatthamanuppatto, maṅgalatthaparāyaṇo;

Sabbadā maṅgalakaro, buddhaṃ taṃ paṇamāmyahaṃ.10.

Maṅgalamaggamanvesi, patto maṅgalamuttamaṃ;

Maṅgalāyanaṃ dassetā, buddhaṃ taṃ paṇamāmyahaṃ.11.

Maṅgalamahimādhārī, maṅgalakārī nāyako;

Sabbadhi maṅgaladātā, buddhaṃ taṃ paṇamāmyahaṃ.12.

Maṅgalassa kovido ca, amaṅgalassa kovido;

Paramaṃ maṅgalaṃ laddho, buddhaṃ taṃ paṇamāmyahaṃ.13.

Sabbamaṅgalasampanno, maṅgalaghosaghosako;

Maṅgaluttamaṃ desesi, buddhaṃ taṃ paṇamāmyahaṃ.14.

Mahāmaṅgalatthaṃ maggī, laddho dhammasumaṅgalo;

Maṅgala’ddhānaṃ ñāpesi, buddhaṃ taṃ paṇamāmyahaṃ.15.

Agārikatthaṃ ñāpesi, mahāmaṅgalamuttamaṃ;

Gihī sahāyako sāmī, buddhaṃ taṃ paṇamāmyahaṃ.16.

Mahāmaṅgala’laṅkito, mahāmaṅgalabhūsano;

Mahāmaṅgalasekharo, buddhaṃ taṃ paṇamāmyahaṃ.17.

Mahāmaṅgalaṃsumālī, maṅgalābho samujjalo;

Maṅgalaṃsuṃ ujjotesi, buddhaṃ taṃ paṇamāmyahaṃ.18.

Mahaggha maṅgalodadhi, mahantamaṅgalaṇṇavo;

Mahāmaṅgalasāgaro, buddhaṃ taṃ paṇamāmyahaṃ.19.

Amaṅgalanisāhantā, maṅgalabhānubhassaro;

Maṅgalālokavikiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.20.

Bāhusacco bujjhanako, dhammacakkhuuppādako;

Tibhavamaṅgalaṅkārī, buddhaṃ taṃ paṇamāmyahaṃ.21.

Mahāvattā pavattā ca, atthassa ninnetā pabhū;

Amatassa dātā viññū, buddhaṃ taṃ paṇamāmyahaṃ.22.

Divā tapati ādicco, rattiṃ dippati candimā;

Rattiṃdivaṃ tapi nātho, buddhaṃ taṃ paṇamāmyahaṃ.23.

Sannaddho khattiyo tapati, jhāyī tapati brāhmaṇo;

Nirantaraṃ tapi nātho, buddhaṃ taṃ paṇamāmyahaṃ.24.

Dukkhadomanassanāsī, sokaparidevakkhayo;

Jātimaccujarātigo, buddhaṃ taṃ paṇamāmyahaṃ.25.

Yathāvādī tathākārī, tathavādī tathāgato;

Yathākārī tathāvādī, buddhaṃ taṃ paṇamāmyahaṃ.26.

Bhaggarāgo bhaggadoso, bhaggamoho so bhagavā;

Bhaggamāno bhaggamāyo, buddhaṃ taṃ paṇamāmyahaṃ.27.

Bhaggakāmo bhaggakodho, bhaggakopo bhaggakuho;

Bhaggakasāvo bhaggindho, buddhaṃ taṃ paṇamāmyahaṃ.28.

Bhaggajāti bhaggamaccū, bhaggaloko bhaggabhavo;

Bhaggasaṃsāro bhaggogho, buddhaṃ taṃ paṇamāmyahaṃ.29.

Bhogabhaggo sokabhaggo, rogabhaggo bhaggarajo;

Sūlabhaggo sallabhaggo, buddhaṃ taṃ paṇamāmyahaṃ.30.

Āsābhaggo issābhaggo, ejābhaggo bhaggajaṭā;

Chandabhaggo bandhabhaggo, buddhaṃ taṃ paṇamāmyahaṃ.31.

Vītarāgo vītadoso, vītamoho vītāsavo;

Vītakāmo vītakodho, buddhaṃ taṃ paṇamāmyahaṃ.32.

Vītapāpo vītapuñño, vītabhāro vītamalo;

Vītavikāro vītindho, buddhaṃ taṃ paṇamāmyahaṃ.33.

Vantarāgo vantadoso, vantamoho vantamalo;

Vantakasāvo vantīgho, buddhaṃ taṃ paṇamāmyahaṃ.34.

Vantarāgo vantadoso, vantamoho vantamalo;

Vantakasāvo vantīgho, buddhaṃ taṃ paṇamāmyahaṃ.35.

Sagguru tilokaguru, sabbasattānamaggagurū;

Netāresu mahānetā, buddhaṃ taṃ paṇamāmyahaṃ.36.

Mahāguru naraguru, devaguru guruttamo!

Jeṭṭhaguru seṭṭhaguru, buddhaṃ taṃ paṇamāmyahaṃ.37.

Vissaguru lokaguru, dhammaguru gurūttamo;

Natthi etādiso guru, buddhaṃ taṃ paṇamāmyahaṃ.38.

Mahāsatthā mahāsotthi, mahāmitto mahāsakhā;

Mahākalyāṇamitto yo, buddhaṃ taṃ paṇamāmyahaṃ.39.

Mahāpañño mahāviññū, mahāvidvā mahāvidū;

Mahāmedhāvī sumedho, buddhaṃ taṃ paṇamāmyahaṃ.40.

Mahāsuddho mahābhaddo, mahādayo mahāsayo;

Mahādibbo mahābhabbo, buddhaṃ taṃ paṇamāmyahaṃ.41.

Mahāvīro mahādhīro, mahāsūro mahabbalo;

Mahāmāracamū maddi, buddhaṃ taṃ paṇamāmyahaṃ.42.

Mahājeṭṭho mahāseṭṭho, mahaggo mahānāyako;

Mahācheko mahādakkho, buddhaṃ taṃ paṇamāmyahaṃ.43.

Mahābyatto mahāñāto, mahākhyāto mahāyasī;

Mahiddho mahāvikhyāto, buddhaṃ taṃ paṇamāmyahaṃ.44.

Mahātuṭṭho mahāhaṭṭho, mahājavo mahājayo;

Mahāsantuṭṭho visiṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.45.

Mahānātho mahāsāmī, mahāpabhū mahāvibhū;

Mahissaro bodhissaro, buddhaṃ taṃ paṇamāmyahaṃ.46.

Mahāvaṇṇo mahākanto, manopiyo manāpiko;

Mahāsobhano manuñño, buddhaṃ taṃ paṇamāmyahaṃ.47.

Mahājhāyī mahāñāṇī, mahādhīmā mahāsudhī;

Mahāvibhāvī medhāvī, buddhaṃ taṃ paṇamāmyahaṃ.48.

Mahākhantī ca titikkho, mahānikkaṅkho dhammagū;

Mahāsaṃyato saṃvuto, buddhaṃ taṃ paṇamāmyahaṃ.49.

Mahāthomito pūjito, mahāmānito vandito;

Mahābhivādito bhiyyo, buddhaṃ taṃ paṇamāmyahaṃ.50.

Mahatattho mahatthiko, mahantattho mahattaro;

Mahanto mahattappatto, buddhaṃ taṃ paṇamāmyahaṃ.51.

Mahālābhī mahākārī, mahādāyī mahādhanī;

Mahāvijjo mahāpujjo, buddhaṃ taṃ paṇamāmyahaṃ.52.

Mahābuddhi mahābudhā, mahāpabodhipuṅgavo;

Mahābhavaṇṇavaṃ tiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.53.

Mahānāgo mahābhāgo, mahābāho mahiddhiko;

Mahāyodho mahaggato, buddhaṃ taṃ paṇamāmyahaṃ.54.

Mahādanto mahāsanto, mahāgaṇī mahāguṇī;

Mahāsantipadāyako, buddhaṃ taṃ paṇamāmyahaṃ.55.

Mahāsīlo mahācitto, mahābudho mahesino;

Mahāmohodadhiṃ tiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.56.

Mahātapassī dhammesī, mahāyasassī nāyako;

Mahāpatāpī tejassī, buddhaṃ taṃ paṇamāmyahaṃ.57.

Mahāābho mahāpabho, mohandhakārabhindako;

Ñāṇapadīpaṃ dīpesi, buddhaṃ taṃ paṇamāmyahaṃ.58.

Mahāpassaddhidāyako, munirājā munissaro;

Santidado sukhadado, buddhaṃ taṃ paṇamāmyahaṃ.59.

Mahānīvaraṇā’tīto, mahāmohasamūhato;

Mahoghatiṇṇo mokkhako, buddhaṃ taṃ paṇamāmyahaṃ.60.

Mahābhavopadhicatto, lobhadosavināsako;

Mahāripuṃ nimaddesi, buddhaṃ taṃ paṇamāmyahaṃ.61.

Mahā’bhiññābalappatto, mahāmaññitanāsako;

Mahāsaddhamaṃ niddisi, buddhaṃ taṃ paṇamāmyahaṃ.62.

Ahorattiṃ sadāsuddho, mahālokagganāyako;

Samattavissavissuto, buddhaṃ taṃ paṇamāmyahaṃ.63.

Mahāavijjāucchinno, mahāāsattiriñcako;

Mahājaṭā vijaṭesi, buddhaṃ taṃ paṇamāmyahaṃ.64.

Mahāsūlavivattako, mahāsallavinodano;

Mahāsavaṃ byantikaro, buddhaṃ taṃ paṇamāmyahaṃ.65.

Mahāparakkamī sūro, sabbathā aparājayo;

Accantaabhayo vīro, buddhaṃ taṃ paṇamāmyahaṃ.66.

Mahātaṇhāvītivatto, mahāsokapanūdano;

Mahādukkhamatikkanto, buddhaṃ taṃ paṇamāmyahaṃ.67.

Mahāmānamatikkamo, mārasenanimmaddano;

Kammaklesaṃ nijjaresi, buddhaṃ taṃ paṇamāmyahaṃ.68.

Mahābhavodadhittiṇṇo, pāpaṇṇavapāraṅgato;

Mahāsaṃsaraṇātigo, buddhaṃ taṃ paṇamāmyahaṃ.69.

Mahāsaṃyojanātīto, mahāvaṭṭavināsako;

Mahāsaṃsāroghatiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.70.

Mahārāgavirañjako, mahādosanimmaddako;

Mahāsotaṃ visosesi, buddhaṃ taṃ paṇamāmyahaṃ.71.

Mahāmettāvihārī yo, mahāpuñño mahāraho;

Mahākaruṇāsāgaro, buddhaṃ taṃ paṇamāmyahaṃ.72.

Mahābhavasindhulaṅghī, bhavamutto bhavantagū;

Sokasūlasamucchinno, buddhaṃ taṃ paṇamāmyahaṃ.73.

Mahāvanapathātīto, mahākantārapāragū;

Mahābhavoghanittiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.74.

Mahāmaggaphalappatto, supatto amatodadhī;

Bhavacakkaṃ vibhañjesi, buddhaṃ taṃ paṇamāmyahaṃ.75.

Mahāsubodhisampanno, muttimaggasubhāvito;

Bhavabandhanaṃ bhañjesi, buddhaṃ taṃ paṇamāmyahaṃ.76.

Mahānandīsamucchinno, mahākilesanissaṭo;

Mahāpāpoghamuttiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.77.

Mahāpihāparikkhīṇo, mahāsaṃyojane nudo;

Sabbāsave vinodesi, buddhaṃ taṃ paṇamāmyahaṃ.78.

Mohatimiraṃ bhañjesi, suriyo’va pabhaṅkaro;

Mahājutiṃ pabhāsesi, buddhaṃ taṃ paṇamāmyahaṃ.79.

Mahābhayaṃ padālesi, chambhacchinno bhayanudo;

Mahādukkhakkhandhanudo, buddhaṃ taṃ paṇamāmyahaṃ.80.

Mahāsattuṃ vināsesi, sattidhārī mahābalī;

Mahāsiddho mahesakkho, buddhaṃ taṃ paṇamāmyahaṃ.81.

Mahātamaṃ panudi ca, mahājotipabhāsako;

Ādicco viya dīpesi, buddhaṃ taṃ paṇamāmyahaṃ.82.

Mahābhogapariccāgī, tiṇṇamahātaṇhaṇṇavo;

Mohudadhiṃ pāraṅgato, buddhaṃ taṃ paṇamāmyahaṃ.83.

Mahābhiññābalappatto, mahāpadhānanāyako;

Mahābandhanavimutto, buddhaṃ taṃ paṇamāmyahaṃ.84.

Mahābodhimahaṇṇavo, mahāsambodhisāgaro;

Mahāñāṇamahodadhi, buddhaṃ taṃ paṇamāmyahaṃ.85.

Mahābhisakko yatīndo, taṇhārogatikicchako;

Dukkhato bahū mocesi, buddhaṃ taṃ paṇamāmyahaṃ.86.

Mahāmahimāmaṇḍito, chabbaṇṇaraṃsidhārako;

Mahāpabhāya byāpako, buddhaṃ taṃ paṇamāmyahaṃ.87.

Mahākaruṇāsampatto, sadā mettāya’bhirato;

Mahājanahitarato, buddhaṃ taṃ paṇamāmyahaṃ.88.

Mahāmicchādiṭṭhiṃ hantā, mahāsaddhammuddesako;

Mahāantakupacchinno, buddhaṃ taṃ paṇamāmyahaṃ.89.

Mahāsokasallakatto, mahākhīlavisodhano;

Mahāsantikaro loke, buddhaṃ taṃ paṇamāmyahaṃ.90.

Mahāpāpapaṅkaṃ dhotā, mahādukkhavimocako;

Mahāsajjanaṃ sodhesi, buddhaṃ taṃ paṇamāmyahaṃ.91.

Mahāantakahantā yo, maccusenavināsako;

Mahātaṇhaṃ vinodesi, buddhaṃ taṃ paṇamāmyahaṃ.92.

Mahādiṭṭhiṃ viddhaṃsesi, pāpapuññasamūhato;

Mānaṃ māyañca maddesi, buddhaṃ taṃ paṇamāmyahaṃ.93.

Mahāmohaṃ vināsesi, mahārāganirodhako;

Mahādosaṃ niddhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.94.

Vicitradhammakathiko, abbhutamagguddesako;

Mahakkhāto mahākathī, buddhaṃ taṃ paṇamāmyahaṃ.95.

Mahāvādī kammavādī, mahāsakyamunīvaro;

Munipuṅgavo munindo, buddhaṃ taṃ paṇamāmyahaṃ.96.

Mahāmohanisānāsī, mahāpabhā vitthārako;

Mahājuṇhā pajjotesi, buddhaṃ taṃ paṇamāmyahaṃ.97.

Mahā’vijjānisā hantā, vijjāraṃsivibhūsito;

Mahādhammābhā vikari, buddhaṃ taṃ paṇamāmyahaṃ.98.

Mahāmohaṃ nimmaddesi, māyājālavimocano;

Micchāvādaṃ pamaddesi, buddhaṃ taṃ paṇamāmyahaṃ.99.

Āsavasotaṃ sosesi, mahāvyāpādamaddano;

Mohamahodadhitiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.100.

Mahāmohamatikkanto, mahāsaṅkāvinodano;

Mahābhavoghanittiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.101.

Pāṇātipātā virato, cattadaṇḍo ahiṃsako;

Amitamettavāridhi, buddhaṃ taṃ paṇamāmyahaṃ.102.

Adinnādānā virato, aniccho apariggaho;

Sabbassa cāgī virāgī, buddhaṃ taṃ paṇamāmyahaṃ.103.

Abrahmacariyātīto, kāmabhogapariccajo;

Māradhītāmānaṃ maddi, buddhaṃ taṃ paṇamāmyahaṃ.104.

Kāyānurakkhī sudanto, vācānurakkhī subbato;

Mahāsīlena sampanno, buddhaṃ taṃ paṇamāmyahaṃ.105.

Sammāājīvasampanno, suddhācaraṇacārako;

Sīlasiromaṇi sāmī, buddhaṃ taṃ paṇamāmyahaṃ.106.

Subharo sīlasampanno, suddhācārasiromaṇī;

Thāmavā javasampanno, buddhaṃ taṃ paṇamāmyahaṃ.107.

Avikappo avitakko, avicāro acintako;

Cittaekaggatāppatto, buddhaṃ taṃ paṇamāmyahaṃ.108.

Indriyāni surakkhesi, sato saṃvaramānaso;

Sammāsamāhitacitto, buddhaṃ taṃ paṇamāmyahaṃ.109.

Pabalapañño paññaññū, gambhīrapaññāsobhano;

Sampannapañño paññakkho, buddhaṃ taṃ paṇamāmyahaṃ.110.

Pahūtapañño supañño, puthulapañño paññavā;

Paguṇañāṇo ñāṇakkho, buddhaṃ taṃ paṇamāmyahaṃ.111.

Tikkhapañño khippapañño, puṇṇapañño paññāpabhū;

Paññānātho paññāsāmī, buddhaṃ taṃ paṇamāmyahaṃ.112.

Dhuvapañño ṭhitapañño, thirapañño paññādado;

Pariyodātapañño yo, buddhaṃ taṃ paṇamāmyahaṃ.113.

Paññāya pāramīppatto, anantapaññasekharo;

Puññapāramīsampanno, buddhaṃ taṃ paṇamāmyahaṃ.114.

Paññādhanī paññābalī, paññāsīlasamāhito;

Paññāpati paññādhārī, buddhaṃ taṃ paṇamāmyahaṃ.115.

Paññavanto sudhīmanto, sīdhapañño paññānidhi;

Paññāvāridhi paññagū, buddhaṃ taṃ paṇamāmyahaṃ.116.

Paguṇapaññākusalo, anantapaññavā vibhū;

Seṭṭhapañño jeṭṭhapañño, buddhaṃ taṃ paṇamāmyahaṃ.117.

Paripuṇṇapañño puṇṇo, pavarapaññapāragū;

Paññissaro ñāṇissaro, buddhaṃ taṃ paṇamāmyahaṃ.118.

Accantaamalapañño, sampuṇṇapaṭibhānavā;

Paṭivedhapaññādhārī, buddhaṃ taṃ paṇamāmyahaṃ.119.

Anomapañño anomo, bhūripañño paññavaro;

Parisuddhapañño suddho, buddhaṃ taṃ paṇamāmyahaṃ.120.

Nibbedhikapañño nātho, paṭibodhapañño paṭū;

Visuddhapañño saṃsuddho, buddhaṃ taṃ paṇamāmyahaṃ.121.

Paññācakkhu ñāṇacakkhu, buddhacakkhu sucakkhumā;

Samantacakkhu sampuṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.122.

Pabalapaññāsaṃyutto, tikkhamedho medhāmayo;

Puṇṇābhiññā aññātāvī, buddhaṃ taṃ paṇamāmyahaṃ.123.

Paññāvudhena sampanno, ajeyyo ajito pabhū;

Jino ajini pāpimaṃ, buddhaṃ taṃ paṇamāmyahaṃ.124.

Asaṅkhatamanuppatto, paññā’bharaṇabhūsito;

Paramatthaṃ paññāpesi, buddhaṃ taṃ paṇamāmyahaṃ.125.

Paññavā paññaṃ pasāresi, ñāṇī ñāṇasaṃvaḍḍhano;

Adhammadhaṃsako dhammī, buddhaṃ taṃ paṇamāmyahaṃ.126.

Paññāsekharo paññindo, ñāṇindo ñāṇasekharo;

Dhammasekharo dhammindo, buddhaṃ taṃ paṇamāmyahaṃ.127.

Javanapañño jitatto, sabbaganthappamocano;

Gaṇṭhimutto guttadvāro, buddhaṃ taṃ paṇamāmyahaṃ.128.

Bahupañño bahukārī, bahuñāṇī bahuguṇo;

Bahulaguṇasampanno, buddhaṃ taṃ paṇamāmyahaṃ.129.

Paññāvimuttisampanno, mohātīto dukkhātigo;

Kilesasallakantako, buddhaṃ taṃ paṇamāmyahaṃ.130.

Bodhihadayo sambuddho, paññindo paññamānaso;

Ñāṇacetaso ñāṇābho, buddhaṃ taṃ paṇamāmyahaṃ.131.

Dhuvasīlo dhuvacitto, dhuvamedho dhuvaṅgato;

Dhuvamutto dhuvaladdho, buddhaṃ taṃ paṇamāmyahaṃ.132.

Sīlabalī cittabalī, paññābalī aññābalī;

Dhammabalī dhīrabalī, buddhaṃ taṃ paṇamāmyahaṃ.133.

Sīladhanī cittadhanī, paññādhanī aññādhanī;

Dhammadhanī dhīradhanī, buddhaṃ taṃ paṇamāmyahaṃ.134.

Kāyāsaṃvarasaṃyato, saṃyatavācāsaṃvaro;

Cittasaṃvara saṃyato, buddhaṃ taṃ paṇamāmyahaṃ.135.

Sīlaggo samādhippatto, paññappatto subhāvito;

Dhammasudhārasaṃ pāyī, buddhaṃ taṃ paṇamāmyahaṃ.136.

Susīlo samādhippatto, paññālaṅkāra’laṅkato;

Dhammābharaṇabhūsito, buddhaṃ taṃ paṇamāmyahaṃ.137.

Sammāsamādhi’laṅkito, sīlapaññavibhūsato;

Sabbābhiññābalappatto, buddhaṃ taṃ paṇamāmyahaṃ.138.

Suddhasīlo suddhacitto, suddhapañño suddhamano;

Suddhadhammaṃ pakāsesi, buddhaṃ taṃ paṇamāmyahaṃ.139.

Sīlavā susamāhito, paññavā yasavā isi;

Lokavissuto vidito, buddhaṃ taṃ paṇamāmyahaṃ.140.

Sīlasamādhisampanno, vidhuro paññapuṅgavo;

Sabbesaṃ sabbaṃ bodhesi, buddhaṃ taṃ paṇamāmyahaṃ.141.

Anantañāṇī nijjhānī, ñāṇasīsacūḷāmaṇi;

Ñāṇakkho narapāmokkho, buddhaṃ taṃ paṇamāmyahaṃ.142.

Nāyakānaṃ varo nātho, ñāṇiko ñāṇapuṇṇiko;

Ñāṇasamattho ñāṇaṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.143.

Ñāṇarāmo ñāṇarato, gambhīrañāṇakovido;

Ñāṇadassanasampanno, buddhaṃ taṃ paṇamāmyahaṃ.144.

Ñāṇasobhito ñāṇaggū, ñāṇa’laṅkāra’laṅkato;

Ñāṇasiromaṇi ñāṇī, buddhaṃ taṃ paṇamāmyahaṃ.145.

Ñāṇavanto ñāṇavaro, ñāṇaneru suññāṇavā;

Ñāṇasindhu ñāṇodadhi, buddhaṃ taṃ paṇamāmyahaṃ.146.

Ñāṇamoli ñāṇamuddho, ñāṇadīpo ñāṇasikho;

Ñāṇameru ñāṇasiṅgo, buddhaṃ taṃ paṇamāmyahaṃ.147.

Gambhīraññāṇī medhāvī, tikkhaññāṇī vicakkhaṇo;

Aññāṇamūlaṃ bhañjesi, buddhaṃ taṃ paṇamāmyahaṃ.148.

Sabbañāṇī sabbaññāto, satthā sammapavattako;

Suddhadhammaṃ vitthāresi, buddhaṃ taṃ paṇamāmyahaṃ.149.

Sabbaññutañāṇapatto, sabbaviññū vināyako;

Nibbānasukhasampatto, buddhaṃ taṃ paṇamāmyahaṃ.150.

Sabbaññū sabbañāṇiko, sabbato maññanājaho;

Sabbamathitavikkhīṇo, buddhaṃ taṃ paṇamāmyahaṃ.151.

Sabbañāṇādhipatiko, samattho pavaro pabhū;

Sabbato ñāṇadassāvī, buddhaṃ taṃ paṇamāmyahaṃ.152.

Dasabalādhipo nāgo, amitañāṇādhipati;

Bahuṃ iddhiṃ anuppatto, buddhaṃ taṃ paṇamāmyahaṃ.153.

Paṭivedhañāṇayutto, māyāpaṭapacchedako;

Avijjaṃ paridhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.154.

Muttiñāṇaṃ gavesi yo, maggasaccapakāsako;

Magga’kkhāyī maggavidū, buddhaṃ taṃ paṇamāmyahaṃ.155.

Sabbāññāṇaṃ vināsesi, mahāpaññānamuttamo;

Bodhiñāṇamahāsindhu, buddhaṃ taṃ paṇamāmyahaṃ.156.

Sammādassanasampatto, sammāñāṇapatiṭṭhito;

Sammāvimuttijitatto, buddhaṃ taṃ paṇamāmyahaṃ.157.

Arahā vijjāsampanno, ñāṇasikharasekharo;

Paramaṃ sukhaṃ sampatto, buddhaṃ taṃ paṇamāmyahaṃ.158.

Paramañāṇasampanno, pavarapaññāpuṇṇiko;

Sammāvimuttiṃ sampatto, buddhaṃ taṃ paṇamāmyahaṃ.159.

Sabbadassāvī suññāṇī, sabbakiccesu paṇḍito;

Sabbadhi suguṇupeto, buddhaṃ taṃ paṇamāmyahaṃ.160.

Saṃvedanā saṃveditvā, sammāsambodhiṃ bodhayi;

Sokavigato sumato, buddhaṃ taṃ paṇamāmyahaṃ.161.

Vedanāsu vītagijjho, vedanāmutto sabbathā;

Vedagū ca vedantagū, buddhaṃ taṃ paṇamāmyahaṃ.162.

Vissāsabhūmi sattānaṃ, andhānaṃ nayanūpamo;

Arakkheyyo ārakkhako, buddhaṃ taṃ paṇamāmyahaṃ.163.

Dukkhasakkhī dukkhakkhīṇo, dukkhavidū dukkhantagū;

Dukkhappahīno dukkhaññū, buddhaṃ taṃ paṇamāmyahaṃ.164.

Kāyasakkhī cittasakkhī, vedanānusakkhī sukhī;

Dhammānusakkhī susakkhī, buddhaṃ taṃ paṇamāmyahaṃ.165.

Santakāyo santavāco, santacitto samāhito;

Sabbūpadhivūpasanto, buddhaṃ taṃ paṇamāmyahaṃ.166.

Sammāsamāhitacitto, sammāsīle patiṭṭhito;

Sammāpaññāparipuṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.167.

Nikhilaniṭṭha’dhigamo, accāraddhavipassako;

Samattasantisampatto, buddhaṃ taṃ paṇamāmyahaṃ.168.

Sabbakāyaṃ saṃveditvā, sabbadhammavipassako;

Bhavasaṃsāraṃ riñcesi, buddhaṃ taṃ paṇamāmyahaṃ.169.

Sabbadā satisampanno, sampajaññarato sadā;

Santataṃ samaṇo sāmī, buddhaṃ taṃ paṇamāmyahaṃ.170.

Saccadassanadassāvī, saccadhammavipassako;

Saccacakkaṃ pavattesi, buddhaṃ taṃ paṇamāmyahaṃ.171.

Jhānasokhummasampanno, attapaṇidhipāragū;

Bhavādīnavadassāvī, buddhaṃ taṃ paṇamāmyahaṃ.172.

Cakkhumanto vatavanto, sīlavanto susīlavā;

Medhāvanto paññāvanto, buddhaṃ taṃ paṇamāmyahaṃ.173.

Vaṇṇavanto guṇavanto, jutimanto jutidharo;

Yasavanto kittimanto, buddhaṃ taṃ paṇamāmyahaṃ.174.

Satimanto yati santo, matimanto medhāvino;

Patāpavanto dhīmanto, buddhaṃ taṃ paṇamāmyahaṃ.175.

Yogavanto khemavanto, paṭibhānavanto pabhū;

Hirīmano sirīmano, buddhaṃ taṃ paṇamāmyahaṃ.176.

Attadanto anussado, dhīradhārī dhurandharo;

Dhitimanto dhīsampanno, buddhaṃ taṃ paṇamāmyahaṃ.177.

Thāmavanto iddhimanto, dayāvanto dayālayo;

Kantimanto rūpavanto, buddhaṃ taṃ paṇamāmyahaṃ.178.

Khantimanto santimanto, bhagavanto sukevalī;

Ñāyavanto nayavanto, buddhaṃ taṃ paṇamāmyahaṃ.179.

Bodhimanto buddhimanto, bodhiñāṇo bodhiguṇo;

Bodhidhammamanuppatto, buddhaṃ taṃ paṇamāmyahaṃ.180.

Muttadoso mettāvanto, karuṇāvanto modito;

Sabbathā upekkhāvanto, buddhaṃ taṃ paṇamāmyahaṃ.181.

Yatavanto yatacārī, khamavanto sukhemino;

Tapavanto tathavanto, buddhaṃ taṃ paṇamāmyahaṃ.182.

Pabhāvavanto puriso, patāpī paṭibhānavā;

Sadatthapaṭidīpako, buddhaṃ taṃ paṇamāmyahaṃ.183.

Saṅgachinno raṅgachinno, rāgachinno chinnaratī;

Nandīchinno taṇhāchinno, buddhaṃ taṃ paṇamāmyahaṃ.184.

Chinnāsaṅko chinnātaṅko, chinnākaṅkho chinnaṅgaṇo;

Chinnasaṃyojanā sabbe, buddhaṃ taṃ paṇamāmyahaṃ.185.

Chinnāsaṅgo chinnāsatto, chinnādāno chinnāvilo;

Chinnalitto chinnālambo, buddhaṃ taṃ paṇamāmyahaṃ.186.

Chinnakāmo chinnakodho, chinnakopo chinnamado;

Chinnakleso chinnakhobho, buddhaṃ taṃ paṇamāmyahaṃ.187.

Chinnapāpo chinnatāpo, chinniccho chinnasaṃsayo;

Chinnasoto chinnasneho, buddhaṃ taṃ paṇamāmyahaṃ.188.

Chinnabhogo chinnayogo, chinnabhīti chinnabhayo;

Chinnakhandho chinnachando, buddhaṃ taṃ paṇamāmyahaṃ.189.

Bhinnāsaṅko bhinnātaṅko, bhinnākaṅkho bhinnussuko;

Bhinnābhirato bhinnāso, buddhaṃ taṃ paṇamāmyahaṃ.190.

Bhinnakhobho bhinnadukkho, bhinnakleso bhinnakhilo;

Bhinnābhimāno bhinnejo, buddhaṃ taṃ paṇamāmyahaṃ.191.

Lobhabhinno lolabhinno, rosabhinno bhinnaraṇo;

Nehabhinno khedabhinno, buddhaṃ taṃ paṇamāmyahaṃ.192.

Bhogabhinno sokabhinno, rogabhinno bhinnarajo;

Sūlabhinno sallabhinno, buddhaṃ taṃ paṇamāmyahaṃ.193.

Saṅgabhinno raṅgabhinno, rāgabhinno bhinnaratī;

Nandībhinno taṇhābhinno, buddhaṃ taṃ paṇamāmyahaṃ.194.

Sabbabhavābādhabhinno, bhinnamahāmohatamo;

Ādhibhinno vyādhibhinno, buddhaṃ taṃ paṇamāmyahaṃ.195.

Khinnagiddho khinnamuddho, khinnābhilāso khinniccho;

Khinnalobho khinnābhijjho, buddhaṃ taṃ paṇamāmyahaṃ.196.

Āsākhinno issākhinno, ejākhinno khinnaiṇo;

Chandakhinno bandhakhinno, buddhaṃ taṃ paṇamāmyahaṃ.197.

Kappakhinno kālakhinno, kilesakhinno sabbathā;

Mūlakhinno sūlakhinno, buddhaṃ taṃ paṇamāmyahaṃ.198.

Tiṇṇapāpo tiṇṇapuñño, tiṇṇamoho tiṇṇamalo;

Tiṇṇavikāro tiṇṇīṇo, buddhaṃ taṃ paṇamāmyahaṃ.199.

Tiṇṇadoso tiṇṇadoho, tiṇṇarāgo tiṇṇamamo;

Tiṇṇatāpo tiṇṇatāso, buddhaṃ taṃ paṇamāmyahaṃ.200.

Tiṇṇajāti tiṇṇamaccu, tiṇṇaloko tiṇṇabhavo;

Tiṇṇogho tiṇṇasaṃsāro, buddhaṃ taṃ paṇamāmyahaṃ.201.

Cuṇṇamoho cuṇṇamakkho, cuṇṇamāno cuṇṇamado;

Cuṇṇarāgo cuṇṇadoso, buddhaṃ taṃ paṇamāmyahaṃ.202.

Cuṇṇakodho cuṇṇakopo, cuṇṇakhobho cuṇṇabhayo;

Cuṇṇasūlo cuṇṇasallo, buddhaṃ taṃ paṇamāmyahaṃ.203.

Pāpacuṇṇo puññacuṇṇo, ahaṃcuṇṇo cuṇṇamamo;

Kaṅkhācuṇṇo saṅkācuṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.204.

Saṃsāracakkaṃ cuṇṇesi, bhavarajjūnikantako;

Sabbasaṅkhāravicuṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.205.

Nimmamo nirahaṃkāro, nirālambo nirālayo;

Nippapañco nirārambho, buddhaṃ taṃ paṇamāmyahaṃ.206.

Nirāsatto nirāsaṃso, nissaṃsayo nirussuko;

Nirāsavo nirapekkho, buddhaṃ taṃ paṇamāmyahaṃ.207.

Nirāsaṅko nirātaṅko, nirākaṅkho niraṅgaṇo;

Nissaṅkiliṭṭho nikkaṅkho, buddhaṃ taṃ paṇamāmyahaṃ.208.

Nhāto dhoto niddhoto, nibbuto nittharaṇiko;

Nimmalo nirodhappatto, buddhaṃ taṃ paṇamāmyahaṃ.209.

Nibbhayo naranisabho, nikkampo narakesarī;

Narakuñjaro nicchambhī, buddhaṃ taṃ paṇamāmyahaṃ.210.

Nirāgo cāpi nikkopo, nicchuddho cāpi nimmado;

Niddukkho cāpi nissoko, buddhaṃ taṃ paṇamāmyahaṃ.211.

Nāsako titthiye nānā, nānāvādaviddhaṃsako;

Nānādiṭṭhiṃ nivāresi, buddhaṃ taṃ paṇamāmyahaṃ.212.

Nandikkhayo nibbanatho, niricchako nirindhano;

Nissaṭṭhamāno nittaṇho, buddhaṃ taṃ paṇamāmyahaṃ.213.

Nippaṭibaddho nibaddho, nirābādho nirabbudo;

Niraggalo nikkaṇṭako, buddhaṃ taṃ paṇamāmyahaṃ.214.

Nirupatāpo nippāpo, nippipāso nirākulo;

Nippariphando niriñjo, buddhaṃ taṃ paṇamāmyahaṃ.215.

Nihatamāno nepuñño, nayaniyāmañāṇiko;

Nittiṇṇakaṅkho nissaṅko, buddhaṃ taṃ paṇamāmyahaṃ.216.

Nippagabbho nippaṭigho, nātimāno nirāvilo;

Nibbānapatto nikhilo, buddhaṃ taṃ paṇamāmyahaṃ.217.

Nirosamāno nivero, nikkodho ca nikkupito;

Niyāmappatto pamudo, buddhaṃ taṃ paṇamāmyahaṃ.218.

Sunipuṇo nayaladdho, nirāgu nibbānagato;

Namucidheyyamaccago, buddhaṃ taṃ paṇamāmyahaṃ.219.

Nillobhamāno nisneho, nikkamano nikkāmano;

Nirabhimānī nilluddho, buddhaṃ taṃ paṇamāmyahaṃ.220.

Nirāgamāno ninneho, nandīrāgavināsako;

Niricchamāno nillaggo, buddhaṃ taṃ paṇamāmyahaṃ.221.

Niddosamāno nimmakkho, bhavanettinikantako;

Nikkasāvo nikkaluso, buddhaṃ taṃ paṇamāmyahaṃ.222.

Nikkilissako nikkuppo, niccalo ca niccañcalo;

Niccapalo ca nillolo, buddhaṃ taṃ paṇamāmyahaṃ.223.

Nikkuho ca nikkuṭilo, nibbikāro nibbijjano;

Niggaṇṭho nirāparādho, buddhaṃ taṃ paṇamāmyahaṃ.224.

Nikkukkucco niruddhacco, nirāso ca bhavābhave;

Nibbicikiccho nibbijjo, buddhaṃ taṃ paṇamāmyahaṃ.225.

Namucisenasūdako, animittarato yatī;

Nipuṇo nittiṇṇaogho, buddhaṃ taṃ paṇamāmyahaṃ.226.

Nikkhīlo cāpi nissallo, nissūlo nibbānarato;

Nippamādo nibbandhano, buddhaṃ taṃ paṇamāmyahaṃ.227.

Nirabhimāno nimmāno, nittaṇhamāno nicchalo;

Nikkaṅkhamāno nicchando, buddhaṃ taṃ paṇamāmyahaṃ.228.

Naravīro naradhīro, narājañño naravaro;

Naranāgo narasīho, buddhaṃ taṃ paṇamāmyahaṃ.229.

Narajeṭṭho naraseṭṭho, narusabho naruttamo;

Naradammasusārathī, buddhaṃ taṃ paṇamāmyahaṃ.230.

Varanātho naranātho, lokanātho lokajino;

Devanātho brahmanātho, buddhaṃ taṃ paṇamāmyahaṃ.231.

Jhānanirato nijjhāyī, kilesavisanāsako;

Sukhumajhānasampanno, buddhaṃ taṃ paṇamāmyahaṃ.232.

Nittaṇhamānaso nātho, sadā nimmalamānaso;

Alittamānaso cāgī, buddhaṃ taṃ paṇamāmyahaṃ.233.

Nunnajāti nunnamaccu, nunnaloko nunnabhavo;

Nunnavibhavo nunnogho, buddhaṃ taṃ paṇamāmyahaṃ.234.

Nunnāsaṅko nunnātaṅko, nunnāso ca nunnussuko;

Nunnābhirato nunniccho, buddhaṃ taṃ paṇamāmyahaṃ.235.

Nunnānutāpo nunnāgu, nunnadāho nunnāsavo;

Nunnamānābhimāno yo, buddhaṃ taṃ paṇamāmyahaṃ.236.

Lobhanudo lolanudo, rosanudo nunnamado;

Disanudo dessanudo, buddhaṃ taṃ paṇamāmyahaṃ.237.

Kammanudo klesanudo, kalinudo nunnamalo;

Sabbathā avijjānudo, buddhaṃ taṃ paṇamāmyahaṃ.238.

Sabbabhavābādhanudo, nunnamahāmohatamo;

Ādhinudo vyādhinudo, buddhaṃ taṃ paṇamāmyahaṃ.239.

Lahupañño paññaṇṇavo, kāruṇo karuṇaṇṇavo;

Medhaṇṇavo mettaṇṇavo, buddhaṃ taṃ paṇamāmyahaṃ.240.

Ñāṇanidhi ñāṇaṇṇavo, dhammanidhi dhammaṇṇavo;

Guṇanidhi guṇaṇṇavo, buddhaṃ taṃ paṇamāmyahaṃ.241.

Muttāsaṅgo muttāsaṅko, muttālambo muttālayo;

Muttāsaṃso muttāsatto, buddhaṃ taṃ paṇamāmyahaṃ.242.

Muttalālaso muttindho, muttachambho muttadaro;

Muttamaccharo mutticcho, buddhaṃ taṃ paṇamāmyahaṃ.243.

Muttakāmo muttataṇho, muttarāgo muttapiho;

Muttachando muttanandī, buddhaṃ taṃ paṇamāmyahaṃ.244.

Muttagiddho muttaluddho, muttābhilāso muttiñjo;

Muttalobho muttābhijjho, buddhaṃ taṃ paṇamāmyahaṃ.245.

Jālamutto’va sakuṇo, muttāso yo bhavābhave;

Saṃyojanehi vimutto, buddhaṃ taṃ paṇamāmyahaṃ.246.

Cetovimutto jhānavā, paññāvimutto paññavā;

Ubhatobhāga vimutto, buddhaṃ taṃ paṇamāmyahaṃ.247.

Sabbāyatanehi mutto, munindo parinibbuto;

Jātisaṃsāravimutto, buddhaṃ taṃ paṇamāmyahaṃ.248.

Sabbakilesā vimutto, sabbadomanassacuto;

Sabbadohavinimutto, buddhaṃ taṃ paṇamāmyahaṃ.249.

Kāmesanā vinimutto, mutto cāpi bhavesanā;

Vibhavesanā vimutto, buddhaṃ taṃ paṇamāmyahaṃ.250.

Kāmiñjanā vinimutto, mutto cāpi bhaviñjanā;

Vibhaviñjanā vimutto, buddhaṃ taṃ paṇamāmyahaṃ.251.

Kāmataṇhā vinimutto, bhavataṇhāvibhañjako;

Vibhavataṇhāvikkhīṇo, buddhaṃ taṃ paṇamāmyahaṃ.252.

Sabbakāmarogamutto, bhavarogabhesajjagū;

Rāgarogavinimutto, buddhaṃ taṃ paṇamāmyahaṃ.253.

Dukkhamutto sukhappatto, attamutto anattagū;

Aniccamutto niccaññū, buddhaṃ taṃ paṇamāmyahaṃ.254.

Kodhamutto kopamutto, klesamutto muttakuho;

Chandamutto chalamutto, buddhaṃ taṃ paṇamāmyahaṃ.255.

Māyāmutto mohamutto, makkhamutto muttamado;

Mānamutto mucchāmutto, buddhaṃ taṃ paṇamāmyahaṃ.256.

Dosamutto dohamutto, dessamutto muttadiso;

Diṭṭhimutto aghamutto, buddhaṃ taṃ paṇamāmyahaṃ.257.

Lobhamutto lolamutto, rosamutto muttaraṇo;

Khobhamutto khedamutto, buddhaṃ taṃ paṇamāmyahaṃ.258.

Bhogamutto sokamutto, rogamutto muttarajo;

Sūlamutto sallamutto, buddhaṃ taṃ paṇamāmyahaṃ.259.

Saṅgamutto raṅgamutto, rāgamutto muttaratī;

Nandīmutto taṇhāmutto, buddhaṃ taṃ paṇamāmyahaṃ.260.

Iñjāmutto indhāmutto, icchāmutto muttapiho;

Edhamutto eḷamutto, buddhaṃ taṃ paṇamāmyahaṃ.261.

Ītimutto bhītimutto, chambhamutto muttabhayo;

Ādhimutto vyādhimutto, buddhaṃ taṃ paṇamāmyahaṃ.262.

Gabbamutto dambhamutto, kūṭamutto muttadaro;

Ḍāhamutto dāhamutto, buddhaṃ taṃ paṇamāmyahaṃ.263.

Kamyamutto kiccamutto, bhantimutto muttabhamo;

Vaṭṭamutto oghamutto, buddhaṃ taṃ paṇamāmyahaṃ.264.

Jātimutto maccumutto, lokamutto muttabhavo;

Nehamutto nettimutto, buddhaṃ taṃ paṇamāmyahaṃ.265.

Āsāmutto issāmutto, ejāmutto muttaiṇo;

Vānamutto pihāmutto, buddhaṃ taṃ paṇamāmyahaṃ.266.

Sotamutto yogamutto, phassamutto muttaraso;

Mūlamutto bhāramutto, buddhaṃ taṃ paṇamāmyahaṃ.267.

Oramutto pāramutto, ghoramutto muttagaho;

Kappamutto kālamutto, buddhaṃ taṃ paṇamāmyahaṃ.268.

Pāpamutto puññamutto, ahaṃmutto muttamamo;

Kaṅkhāmutto saṅkāmutto, buddhaṃ taṃ paṇamāmyahaṃ.269.

Thīnamutto middhamutto, tāpamutto muttupayo;

Muttuttāpo muttuddhacco, buddhaṃ taṃ paṇamāmyahaṃ.270.

Khandhamutto bandhamutto, kalimutto muttamalo;

Sabbathā pipāsāmutto, buddhaṃ taṃ paṇamāmyahaṃ.271.

Vicāravitakkamutto, sadā sammāsamāhito;

Sammāpaṇihitacitto, buddhaṃ taṃ paṇamāmyahaṃ.272.

Anvāhatacittamutto, mutto sabbabhayehi ca;

Bhīmamutto bhesmamutto, buddhaṃ taṃ paṇamāmyahaṃ.273.

Yo paññattiṃ ṭhapetvāna, paramatthassa dassano;

Vipallāsā vippamutto, buddhaṃ taṃ paṇamāmyahaṃ.274.

Abhāvitacittamutto, mutto sabbadukkhehi ca;

Sabbūpasaggā vimutto, buddhaṃ taṃ paṇamāmyahaṃ.275.

Ākulacittavimutto, sabbadā thiramānaso;

Aggalacittavimutto, buddhaṃ taṃ paṇamāmyahaṃ.276.

Abbudacittavimutto, sadā bhāvitamānaso;

Pamādacittapamutto, buddhaṃ taṃ paṇamāmyahaṃ.277.

Upadhicittavimutto, sadā niyyānamānaso;

Ussukacittavimutto, buddhaṃ taṃ paṇamāmyahaṃ.278.

Apekkhācittavimutto, sadā cittanirālayo;

Ārambhacittavimutto, buddhaṃ taṃ paṇamāmyahaṃ.279.

Sammāvimutto sambuddho, suvimuttacitto munī;

Sammadaññāparimutto, buddhaṃ taṃ paṇamāmyahaṃ.280.

Asaṅkiliṭṭhacitto yo, mutto sabbabhavehi ca;

Abhinivesābhimutto, buddhaṃ taṃ paṇamāmyahaṃ.281.

Tilokatimirā mutto, paññappabhāpabhāsako;

Tibhavataṇhā nittiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.282.

Pamadappamutto byatto, bhāvanāratamānaso;

Bhavaṇṇavavinimutto, buddhaṃ taṃ paṇamāmyahaṃ.283.

Saṃsārasaṅkhārā mutto, vikāramuttamānaso;

Navasamussayamutto, buddhaṃ taṃ paṇamāmyahaṃ.284.

Jātivyādhijarāmutto, maraṇamutto mārajī;

Punabbhavavinimutto, buddhaṃ taṃ paṇamāmyahaṃ.285.

Asuciasuddhimutto, niccanimmalamānaso;

Subhāvitacitto suddho, buddhaṃ taṃ paṇamāmyahaṃ.286.

Avijjāndhakāramutto, vijjālokapakāsako;

Anavasesañāṇaññū, buddhaṃ taṃ paṇamāmyahaṃ.287.

Āsattimutto alitto, āsajjāmuttacetaso;

Mohamānavinimutto, buddhaṃ taṃ paṇamāmyahaṃ.288.

Bhavabhogavippamutto, bhavasaṃyojanacchido;

Bhavabhītibhayātīto, buddhaṃ taṃ paṇamāmyahaṃ.289.

Kopakodhavinimutto, dosadohaṃ visosayī;

Sokasallaṃ vicuṇṇesi, buddhaṃ taṃ paṇamāmyahaṃ.290.

Bījamutto balayutto, subujjhitā subuddhimā;

Gedhāmutto medhāyutto, buddhaṃ taṃ paṇamāmyahaṃ.291.

Sabbabhavābādhamutto, muttamahāmohatamo;

Bālyasaṭhatāvimutto, buddhaṃ taṃ paṇamāmyahaṃ.292.

Tasamutto tāsamutto, santāsamutto sabbathā;

Sabbatassanavimutto, buddhaṃ taṃ paṇamāmyahaṃ.293.

Bhavanettiyā vimutto, bhavoghamuttamānaso;

Sabbattha saṃyogamutto, buddhaṃ taṃ paṇamāmyahaṃ.294.

Sabbakāmayogamutto, sabbakāmagginibbuto;

Sabbakāmaratimutto, buddhaṃ taṃ paṇamāmyahaṃ.295.

Sabbesānaṃ jaṭāmutto, vimutto sabbāsattiyā;

Sabbānusayāmutto, buddhaṃ taṃ paṇamāmyahaṃ.296.

Sabbāsavā vinimutto, sadā alīnamānaso;

Sabbāsajjā vippamutto, buddhaṃ taṃ paṇamāmyahaṃ.297.

Sabbātaṅkavinimutto, sīho abhayamānaso;

Sabbathā tassanamutto, buddhaṃ taṃ paṇamāmyahaṃ.298.

Sabbāsaṅkā vinimutto, anavassutamānaso;

Sabbaṭhāne kicchāmutto, buddhaṃ taṃ paṇamāmyahaṃ.299.

Sabbālambavinimutto, sabbathā bhavabhañjako;

Sabbānusayā vicchinno, buddhaṃ taṃ paṇamāmyahaṃ.300.

Sabbāpekkhā vippamutto, sadā alittacetaso;

Sabbābhijjhā vinimutto, buddhaṃ taṃ paṇamāmyahaṃ.301.

Iñjanāindhanāmutto, muttomohamadehi ca;

Sabbalobhavinimutto, buddhaṃ taṃ paṇamāmyahaṃ.302.

Sabbākkosā vinimutto, sampuṇṇamettamānaso;

Kuppanakujjhanamutto, buddhaṃ taṃ paṇamāmyahaṃ.303.

Sabbathā saṅkopamutto, byāpādamutto sabbadā;

Sabbadhi paṭighamutto, buddhaṃ taṃ paṇamāmyahaṃ.304.

Sabbābhilāsā vimutto, ākaṅkhāmutto sabbathā;

Sabbalālasā vimutto, buddhaṃ taṃ paṇamāmyahaṃ.305.

Virodhānurodhamutto, saṅkhobhamutto sabbadā;

Sabbānutāpā sumutto, buddhaṃ taṃ paṇamāmyahaṃ.306.

Sabbadā sammosamutto, sammohamutto sabbathā;

Sabbadhi avijjāmutto, buddhaṃ taṃ paṇamāmyahaṃ.307.

Sabbaṭhāne vibbhamamutto, vibbhantimutto sabbadhi;

Sabbavipallāsamutto, buddhaṃ taṃ paṇamāmyahaṃ.308.

Kaṭukakasāyāmutto, kakkasamutto sabbathā;

Sabbadā kalusāmutto, buddhaṃ taṃ paṇamāmyahaṃ.309.

Sabbassādanā vimutto, saṃsaṭṭhamutto sabbadā;

Āsajjanā vinimutto, buddhaṃ taṃ paṇamāmyahaṃ.310.

Ahaṅkārā vinimutto, mamaṅkārā mutto munī;

Mānāvamānā vimutto, buddhaṃ taṃ paṇamāmyahaṃ.311.

Sabbaganthavinimutto, palighamutto sabbadā;

Sabbābhibhū sabbamutto, buddhaṃ taṃ paṇamāmyahaṃ.312.

Sabbasārambhasumutto, papañcamutto sabbadā;

Sabbūpadhi vinimutto, buddhaṃ taṃ paṇamāmyahaṃ.313.

Kohaññakoṭillamutto, cāpallamutto sabbathā;

Sabbathā viddesamutto, buddhaṃ taṃ paṇamāmyahaṃ.314.

Domanassā vinimutto, paḷāsamuttamānaso;

Sabbasantāpā sumutto, buddhaṃ taṃ paṇamāmyahaṃ.315.

Sabbābhimānā vimutto, sabbatāpehi muccako;

Sabbadhi vikkhobhamutto, buddhaṃ taṃ paṇamāmyahaṃ.316.

Sabbanīvaraṇāmutto, siddho ekaggamānaso;

Sammāpañño sammāmutto, buddhaṃ taṃ paṇamāmyahaṃ.317.

Sabbāvilā vippamutto, suddho saṃsuddhacetaso;

Kasāvakalaṅkamutto, buddhaṃ taṃ paṇamāmyahaṃ.318.

Sabbabyāpādappamutto, sadā pasādamānaso;

Sabbūpanāhā vimutto, buddhaṃ taṃ paṇamāmyahaṃ.319.

Sabbathāpamādamutto, sampajāno satiyuto;

Bhāvanābhirato yogī, buddhaṃ taṃ paṇamāmyahaṃ.320.

Sabbābhisajjanā mutto, sadā kāruññamānaso;

Sabbupārambhavimutto, buddhaṃ taṃ paṇamāmyahaṃ.321.

Sabbadhi rosarahito, sabbadhi karuṇānidhī;

Sabbasāvajjā vimutto, buddhaṃ taṃ paṇamāmyahaṃ.322.

Sabbabādhāparimutto, bandhamutto ca sabbathā;

Kaṅkhicchākaṇṭakamutto, buddhaṃ taṃ paṇamāmyahaṃ.323.

Sabbārambhavinimutto, sadā samitamānaso;

Khambhanākhobhanā mutto, buddhaṃ taṃ paṇamāmyahaṃ.324.

Sabbasaṅkhatā sumutto, asaṅkhata sudassano;

Uddhaccakukkuccāmutto, buddhaṃ taṃ paṇamāmyahaṃ.325.

Sabbabyasanavimutto, abyāsatta sumānaso;

Sabbasaṃsaraṇamutto, buddhaṃ taṃ paṇamāmyahaṃ.326.

Sabbupādānapamutto, mutto sabbamadehi ca;

Sabbāyatanehi suñño, buddhaṃ taṃ paṇamāmyahaṃ.327.

Sabbapāsehi pamutto, yo vippasannamānaso;

Sabbamānānusayāmutto, buddhaṃ taṃ paṇamāmyahaṃ.328.

Sabbanehavinimutto, sadā alittacetaso;

Sabbāsativinimutto, buddhaṃ taṃ paṇamāmyahaṃ.329.

Cittiñjanā vinimutto, sadā cittanirindhano;

Sabbāsavā vippamutto, buddhaṃ taṃ paṇamāmyahaṃ.330.

Sabbadā akampacitto, thiravimuttamānaso;

Sabbavikkhepavimutto, buddhaṃ taṃ paṇamāmyahaṃ.331.

Bhavasnehā vippamutto, vimutto tibhavodadhi;

Sabbānugiddhisumutto, buddhaṃ taṃ paṇamāmyahaṃ.332.

Bhavacakkavinimutto, sudanto bahusaṃyato;

Visaṅkhāragatacitto, buddhaṃ taṃ paṇamāmyahaṃ.333.

Sabbathā bhaviñjāmutto, vantalokāmiso isi;

Dhāresi antimaṃ dehaṃ, buddhaṃ taṃ paṇamāmyahaṃ.334.

Sabbābhijjhāvinimutto, santuṭṭho suddhamānaso;

Saṃsārasāgarā mutto, buddhaṃ taṃ paṇamāmyahaṃ.335.

Sabbadhi sabbato mutto, sabbaññāto sabbañjayo;

Sabbathā mutto subhaddo, buddhaṃ taṃ paṇamāmyahaṃ.336.

Sabbantarāyavimutto, aggalamutto sabbadhi;

Sabbabyavadhānamutto, buddhaṃ taṃ paṇamāmyahaṃ.337.

Sabbatāpavinimutto, sītalo sītimānaso;

Bhavarāgaggivimutto, buddhaṃ taṃ paṇamāmyahaṃ.338.

Vaṅkamutto paṅkamutto,?..Dhamutto muttamano;

Sabbadā ātaṅkamutto, buddhaṃ taṃ paṇamāmyahaṃ.339.

Sabbathā saṃsayamutto, kampamutto visārado;

Aggiidhumavimutto, buddhaṃ taṃ paṇamāmyahaṃ.340.

Sabbadā caṇḍikkamutto, dussanamutto sabbathā;

Sabbadhi sampuṇṇamutto, buddhaṃ taṃ paṇamāmyahaṃ.341.

Ujucitto sujūcitto, samacitto samācaro;

Dhīticitto vatacitto, buddhaṃ taṃ paṇamāmyahaṃ.342.

Alobhaadosacitto, alaggacitto sobhano;

Amohacitto dhīcitto, buddhaṃ taṃ paṇamāmyahaṃ.343.

Sādhucitto suddhacitto, sotthicitto satiyuto;

Cārucitto sivacitto, buddhaṃ taṃ paṇamāmyahaṃ.344.

Dhammacitto atthacitto, dhīracitto cittuttamo;

Hiricitto siricitto, buddhaṃ taṃ paṇamāmyahaṃ.345.

Hitacitto sukhacitto, kalyāṇacitto kāruñño;

Pīticitto sīticitto, buddhaṃ taṃ paṇamāmyahaṃ.346.

Paramavisuddhacitto, muttacitto yativaro;

Yatacitto vatacitto, buddhaṃ taṃ paṇamāmyahaṃ.347.

Haṭṭhacitto tuṭṭhacitto, seṭṭhacitto suṭṭhuttaro;

Santuṭṭhacitto pahaṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.348.

Saticitto yaticitto, sampajañño viriyavā;

Sumaticitto sappañño, buddhaṃ taṃ paṇamāmyahaṃ.349.

Mettacitto dayācitto, karuṇacitto kevalī;

Modito maddavacitto, buddhaṃ taṃ paṇamāmyahaṃ.350.

Saccacitto tathacitto, suguṇacitto sīlavā;

Nillobhacitto sucitto, buddhaṃ taṃ paṇamāmyahaṃ.351.

Niddosacitto niddhoto, nimmohacitto nillīno;

Nimmalacitto nissaṅgo, buddhaṃ taṃ paṇamāmyahaṃ.352.

Dibbacitto bhabbacitto, dammacitto dasabalo;

Bhabbabhāvarato bhabbo, buddhaṃ taṃ paṇamāmyahaṃ.353.

Ñāṇacitto medhācitto, vijjācitto vijjādhanī;

Paññācitto aññācitto, buddhaṃ taṃ paṇamāmyahaṃ.354.

Ditticitto juticitto, juṇhacitto ālokado;

Kanticitto khanticitto, buddhaṃ taṃ paṇamāmyahaṃ.355.

Amalo odātacitto, pasannacitto pesalo;

Pāvano punītacitto, buddhaṃ taṃ paṇamāmyahaṃ.356.

Javacitto balacitto, thāmacitto visārado;

Ṭhitacitto thiracitto, buddhaṃ taṃ paṇamāmyahaṃ.357.

Ojacitto tejacitto, yodhacitto avicalo;

Nibbhayacitto nipphando, buddhaṃ taṃ paṇamāmyahaṃ.358.

Paguṇo supaññacitto, saṃyatacitto saṃvuto;

Pasannacitto passaddho, buddhaṃ taṃ paṇamāmyahaṃ.359.

Bhaddacitto mokkhacitto, sabbaseṭṭho sattuttamo;

Somanassacitto santo, buddhaṃ taṃ paṇamāmyahaṃ.360.

Santacitto dantacitto, vasīcitto vusitavā;

Sucicitto rucicitto, buddhaṃ taṃ paṇamāmyahaṃ.361.

Guttacitto muttacitto, pasannacitto cittujū;

Sumanacitto sucitto, buddhaṃ taṃ paṇamāmyahaṃ.362.

Santacitto sadāsanto, sadā santusito isi;

Sabbattha saṃvuto sāmī, buddhaṃ taṃ paṇamāmyahaṃ.363.

Rittakāmo rittataṇho, rittarāgo rittarajo;

Rittachando rittanandī, buddhaṃ taṃ paṇamāmyahaṃ.364.

Rittavero rittaroso, rittuttāpo rittāvilo;

Rittakodho rittakopo, buddhaṃ taṃ paṇamāmyahaṃ.365.

Saṅgaritto raṅgaritto, rāgaritto rittaratī;

Nandīritto taṇhāritto, buddhaṃ taṃ paṇamāmyahaṃ.366.

Sabbabhavābādharitto, rittamahāmohatamo;

Sabbathā avijjāritto, buddhaṃ taṃ paṇamāmyahaṃ.367.

Nandīsaṃyojanaritto, sabbasaṅgapariccajo;

Uttamatthaṃ hatthagato, buddhaṃ taṃ paṇamāmyahaṃ.368.

Iñjāritto indhāritto, icchāritto rittaagho;

Edharitto gedharitto, buddhaṃ taṃ paṇamāmyahaṃ.369.

Antagato antappatto, pārappatto pāraṅgato;

Koṭigato koṭippatto, buddhaṃ taṃ paṇamāmyahaṃ.370.

Khemappatto khemaṅgato, aggappatto aggaṅgato;

Sivappatto sivaṅgato, buddhaṃ taṃ paṇamāmyahaṃ.371.

Padappatto dhuvappatto, parisuddhippatto pabhū;

Maggappatto phalappatto, buddhaṃ taṃ paṇamāmyahaṃ.372.

Sārappatto pāragato, pariyantappatto varo;

Pariyodātasampatto, buddhaṃ taṃ paṇamāmyahaṃ.373.

Vimalo vodātappatto, nibbānappatto nimmalo;

Amalo amatappatto, buddhaṃ taṃ paṇamāmyahaṃ.374.

Dhammappatto dhammayogī, kusalappatto kevalī;

Lokuttarappatto pujjo, buddhaṃ taṃ paṇamāmyahaṃ.375.

Pattavijjo pattapañño, patto sambodhimuttamaṃ;

Pattasanti pattasukho, buddhaṃ taṃ paṇamāmyahaṃ.376.

Pattadhammo pattabodhi, pattamaggo pattaphalo;

Pattaamato pattattho, buddhaṃ taṃ paṇamāmyahaṃ.377.

Paramatthasaccaṃ patto, pattakhemo pattasivo;

Pattaaccuto pattaggo, buddhaṃ taṃ paṇamāmyahaṃ.378.

Pattaanomo pattiṭṭho, pattadhuvo pattakkhayo;

Pattalokuttaradhammo, buddhaṃ taṃ paṇamāmyahaṃ.379.

Pattañāṇo pattamedho, pattadhammaniyāmako;

Pattaananto pattanto, buddhaṃ taṃ paṇamāmyahaṃ.380.

Pattavisuddhi pattiddhi, pattapparamatthapado;

Pattanipuṇatthadhammo, buddhaṃ taṃ paṇamāmyahaṃ.381.

Pattakanti pattavaṇṇo, pattakitti pattayaso;

Pattapassiddhi pakhyāto, buddhaṃ taṃ paṇamāmyahaṃ.382.

Sabbakappaparikkhīṇo, parimutto patāpavā;

Saṃsāroghapārappatto, buddhaṃ taṃ paṇamāmyahaṃ.383.

Nayappatto vasīppatto, sacchikaraṇapāragū;

Niyyānaṃ susacchikato, buddhaṃ taṃ paṇamāmyahaṃ.384.

Bhārabhañjako bhadanto, bhuvanabhogabhindako;

Bhavamahaṇṇavaṃ tiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.385.

Dukkare bodhissambhāre, pūretvāna asesato;

Patto sabbaññutaṃ ñāṇaṃ, buddhaṃ taṃ paṇamāmyahaṃ.386.

Santipatto santibhūto, sītalībhūto sabbadhi;

Paramaṃ sukhaṃ sampatto, buddhaṃ taṃ paṇamāmyahaṃ.387.

Pannāsajjo pannāsatto, pannālambo pannālayo;

Pannasūlo pannasallo, buddhaṃ taṃ paṇamāmyahaṃ.388.

Pannāsaṅko pannātaṅko, pannākaṅkho pannaṅgaṇo;

Pannāpekkho pannābhijjho, buddhaṃ taṃ paṇamāmyahaṃ.389.

Pannabhāro katakicco, puṇṇaabhiññā vosito;

Sabbavosita vosānaṃ, buddhaṃ taṃ paṇamāmyahaṃ.390.

Manogutto vacīgutto, kāyagutto guttivaro;

Guttakammo guttadhammo, buddhaṃ taṃ paṇamāmyahaṃ.391.

Cittagutto cittadanto, saṃtata citta saṃyato;

Cittamutto cittasanto, buddhaṃ taṃ paṇamāmyahaṃ.392.

Indriyagutto sugutto, attapaccakkho āsabho;

Pacurapaññāsampanno, buddhaṃ taṃ paṇamāmyahaṃ.393.

Kāyagutto vacīgutto, cittagutto yo guttatto;

Sabbindriyagutto sāmī, buddhaṃ taṃ paṇamāmyahaṃ.394.

Dhīrahadayo dhorayho, saṃvuto saṃyatamano;

Guttindriyo guttamāno, buddhaṃ taṃ paṇamāmyahaṃ.395.

Dhitiyutto matiyutto, nītiyutto yuttanayo;

Maggayutto phalayutto, buddhaṃ taṃ paṇamāmyahaṃ.396.

Maggaladdho aggaladdho, antaladdho laddhapatho;

Paramatthasaccaladdho, buddhaṃ taṃ paṇamāmyahaṃ.397.

Iṭṭhaladdho siddhaladdho, sītiladdho laddhasivo;

Dullabhanibbānaladdho, buddhaṃ taṃ paṇamāmyahaṃ.398.

Dhammaladdho atthaladdho, muttiladdho laddhatatho;

Paladdhatiṃsapāramī, buddhaṃ taṃ paṇamāmyahaṃ.399.

Santiladdho khantiladdho, kantiladdho laddhayaso;

Dittiladdho kittiladdho, buddhaṃ taṃ paṇamāmyahaṃ.400.

Dibbaladdho bhabbaladdho, sabbaladdho laddhabalo;

Sududdasaṃ sivaṃ laddho, buddhaṃ taṃ paṇamāmyahaṃ.401.

Suddhiladdho buddhiladdho, iddhiladdho laddhanidhī;

Upaladdhachaḷabhiñño, buddhaṃ taṃ paṇamāmyahaṃ.402.

Kalyāṇaṃ kusalaṃ laddho, pītiladdho laddhasukho;

Upaladdhaamatasindhū, buddhaṃ taṃ paṇamāmyahaṃ.403.

Upaladdhayogakkhemo, sotthiladdho laddhadhuvo;

Dasabalaladdho vīro, buddhaṃ taṃ paṇamāmyahaṃ.404.

Bodhiladdho ñāṇaladdho, medhāladdho laddhanayo;

Paññāladdho vijjāladdho, buddhaṃ taṃ paṇamāmyahaṃ.405.

Sumatiladdho dhīladdho, laddhavimuttisampattī;

Parama’pavaggaladdho, buddhaṃ taṃ paṇamāmyahaṃ.406.

Punītaṃ pavittaṃladdho, laddhauttamamaṅgalo;

Paramaṃ avayaṃ laddho, buddhaṃ taṃ paṇamāmyahaṃ.407.

Ukkaṭṭhaṃ kevalaṃ laddho, sumuttiladdho sabbato;

Ananta’nītikaṃ laddho, buddhaṃ taṃ paṇamāmyahaṃ.408.

Sattabojjhaṅgupaladdho, laddhaabhiñño sabbato;

Bhavataṇhakkhayaṃ laddho, buddhaṃ taṃ paṇamāmyahaṃ.409.

Parisuddhapanthaladdho, saccaladdho anūpamo;

Paripuṇṇadhammaladdho, buddhaṃ taṃ paṇamāmyahaṃ.410.

Sampuṇṇapariññāladdho, aññāladdho sabbuttamo;

Paṭisambhidāsuladdho, buddhaṃ taṃ paṇamāmyahaṃ.411.

Paccakkhavimuttiladdho, laddhachaḷabhiññāvaro;

Paripuṇṇasantiladdho, buddhaṃ taṃ paṇamāmyahaṃ.412.

Yathābhūtasaccaladdho, tathatāladdho sabbadhi;

Samantasamatāladdho, buddhaṃ taṃ paṇamāmyahaṃ.413.

Nimmalacakkhupaladdho, vimalavijjāvāridhi;

Nipuṇatthadhammaladdho, buddhaṃ taṃ paṇamāmyahaṃ.414.

Thāmaladdho javaladdho, samaladdho patāpavā;

Lokuttarasaccaladdho, buddhaṃ taṃ paṇamāmyahaṃ.415.

Dhitiladdho suciladdho, saṃsuddhiladdho suddhimā;

Sudhāladdho sumedhāvī, buddhaṃ taṃ paṇamāmyahaṃ.416.

Laddhaaddho bhaddaladdho, modaladdho laddhasubho;

Sabbattha santosaladdho, buddhaṃ taṃ paṇamāmyahaṃ.417.

Tīraladdho pāraladdho, sāraladdho laddhaphalo;

Maṅgalamuttamaṃ laddho, buddhaṃ taṃ paṇamāmyahaṃ.418.

Aṃsuladdho raṃsiladdho, ojaladdho laddhajutī;

Uggaaggaābhāladdho, buddhaṃ taṃ paṇamāmyahaṃ.419.

Pasaṃsāpasiddhiladdho, visesavissavissuto;

Pūjanaṃ thomanaṃ laddho, buddhaṃ taṃ paṇamāmyahaṃ.420.

Mohandhakāravimutto, ālokaladdho lokajī;

Appameyyappabhāladdho, buddhaṃ taṃ paṇamāmyahaṃ.421.

Visallo kusalo satthā, kammākammassakovido;

Pāragū sabbakammānaṃ, buddhaṃ taṃ paṇamāmyahaṃ.422.

Kusalassa kovido ca, akusalassa kovido;

Kusalassupasampanno, buddhaṃ taṃ paṇamāmyahaṃ.423.

Dhammassa kovido cāpi, adhammassāpi kovido;

Pāragū sabbadhammānaṃ, buddhaṃ taṃ paṇamāmyahaṃ.424.

Puññassa kovido cāpi, apuññassāpi kovido;

Pāpapuññamatikkanto, buddhaṃ taṃ paṇamāmyahaṃ.425.

Maggassa kovido cāpi, amaggassāpi kovido;

Aggamaggamugghāṭesi, buddhaṃ taṃ paṇamāmyahaṃ.426.

Sukhassa kovido cāpi, dukkhassa cāpi kovido;

Paramasukhadassāvī, buddhaṃ taṃ paṇamāmyahaṃ.427.

Iṭṭhassa kovido cāpi, aniṭṭhassāpi kovido;

Paramiṭṭhaṃ paññāpesi, buddhaṃ taṃ paṇamāmyahaṃ.428.

Antassa kovido cāpi, anantassāpi kovido;

Anantaobhāsaṃ sakkhī, buddhaṃ taṃ paṇamāmyahaṃ.429.

Matassa kovido cāpi, amatassāpi kovido;

Amatassasindhuladdho, buddhaṃ taṃ paṇamāmyahaṃ.430.

Niccassa kovido cāpi, aniccassāpi kovido;

Niccasaccaṃ pakāsesi, buddhaṃ taṃ paṇamāmyahaṃ.431.

Bhavassa kovido cāpi, vibhavassāpi kovido;

Sabbaso bhavaṃ bhañjesi, buddhaṃ taṃ paṇamāmyahaṃ.432.

Rāgassa kovido cāpi, arāgassāpi kovido;

Sabbarāgaṃ virañjesi, buddhaṃ taṃ paṇamāmyahaṃ.433.

Dosassa kovido cāpi, adosassāpi kovido;

Sabbadosaṃ viddhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.434.

Mohassa kovido cāpi, amohassāpi kovido;

Sabbamohavītivatto, buddhaṃ taṃ paṇamāmyahaṃ.435.

Verassa kovido cāpi, averassāpi kovido;

Sabbaveramatikkanto, buddhaṃ taṃ paṇamāmyahaṃ.436.

Klesassa kovido cāpi, niklesassāpi kovido;

Sabbakilesaṃ jhāpesi, buddhaṃ taṃ paṇamāmyahaṃ.437.

Tamassa kovido cāpi, ālokassāpi kovido;

Loke ālokaṃ jotesi, buddhaṃ taṃ paṇamāmyahaṃ.438.

Neḷassa kovido cāpi, aneḷassāpi kovido;

Aneḷako akkileso, buddhaṃ taṃ paṇamāmyahaṃ.439.

Saṅgassa kovido cāpi, asaṅgassāpi kovido;

Sabbasaṅgavinimutto, buddhaṃ taṃ paṇamāmyahaṃ.440.

Kovido ca vedanāya, avedanāya kovido;

Sabbassa vedanātīto, buddhaṃ taṃ paṇamāmyahaṃ.441.

Ārambhassa kovido ca, anārambhassa kovido;

Sabbārambhapariccāgī, buddhaṃ taṃ paṇamāmyahaṃ.442.

Ālayassa kovido ca, anālayassa kovido;

Sabbālayavinimutto, buddhaṃ taṃ paṇamāmyahaṃ.443.

Ālambassa kovido ca, anālambassa kovido;

Sabbālambanā vigato, buddhaṃ taṃ paṇamāmyahaṃ.444.

Taṇhāya kovido cāpi, vītataṇhāya kovido;

Taṇhājālaṃ vidālesi, buddhaṃ taṃ paṇamāmyahaṃ.445.

Mānassa kovido cāpi, avamānassa kovido;

Mānāvamānasamako, buddhaṃ taṃ paṇamāmyahaṃ.446.

Kāmassa kovido cāpi, nikkāmassāpi kovido;

Sabbakāmaparikkhīṇo, buddhaṃ taṃ paṇamāmyahaṃ.447.

Kopassa kovido cāpi, nikkopassāpi kovido;

Sabbakopagginibbuto, buddhaṃ taṃ paṇamāmyahaṃ.448.

Kodhassa kovido cāpi, nikkodhassāpi kovido;

Kodhānalaṃ nibbāpesi, buddhaṃ taṃ paṇamāmyahaṃ.449.

Chandassa kovido cāpi, nicchandassāpi kovido;

Sabbabhavacchandacchinno, buddhaṃ taṃ paṇamāmyahaṃ.450.

Lobhassa kovido cāpi, nillobhassāpi kovido;

Lobhalālasānillitto, buddhaṃ taṃ paṇamāmyahaṃ.451.

Sokassa kovido cāpi, nissokassāpi kovido;

Sokasūlaṃ abbāhesi, buddhaṃ taṃ paṇamāmyahaṃ.452.

Snehassa kovido cāpi, nisnehassāpi kovido;

Sabbasnehā vinimutto, buddhaṃ taṃ paṇamāmyahaṃ.453.

Khobhassa kovido cāpi, nikkhobhassāpi kovido;

Sabbakammakhobhakhīṇo, buddhaṃ taṃ paṇamāmyahaṃ.454.

Sallassa kovido cāpi, visallassāpi kovido;

Sabbasallaṃ sandālesi, buddhaṃ taṃ paṇamāmyahaṃ.455.

Khayassa kovido cāpi, akkhayassāpi kovido;

Sabbathā akkhayaṃ patto, buddhaṃ taṃ paṇamāmyahaṃ.456.

Lokassa kovido cāpi, lokantassāpi kovido;

Lokuttaraṃ sacchikato, buddhaṃ taṃ paṇamāmyahaṃ.457.

Suddhassa kovido cāpi, asuddhassāpi kovido;

Suddhimaggaṃ visodhesi, buddhaṃ taṃ paṇamāmyahaṃ.458.

Kālassa kovido cāpi, akālassāpi kovido;

Kālānusārī desesi, buddhaṃ taṃ paṇamāmyahaṃ.459.

Chalassa kovido cāpi, nicchalassāpi kovido;

Sabbathā chalavimutto, buddhaṃ taṃ paṇamāmyahaṃ.460.

Sumanassa kovido ca, dummanassāpi kovido;

Sabbadhi sumano santo, buddhaṃ taṃ paṇamāmyahaṃ.461.

Kovido lokacakkassa, dhammacakkassa kovido;

Lokacakkaṃ viddhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.462.

Tīrassa kovido cāpi, pārassa cāpi kovido;

Ghoraṃ oghaṃ pāraṅgato, buddhaṃ taṃ paṇamāmyahaṃ.463.

Bodhassa kovido cāpi, dubbodhassāpi kovido;

Sabbathā sabbaṃ bodhesi, buddhaṃ taṃ paṇamāmyahaṃ.464.

Yogassa kovido cāpi, khemassa cāpi kovido;

Yogakkhemamanuppatto, buddhaṃ taṃ paṇamāmyahaṃ.465.

Āvilassa kovido ca, anāvilassa kovido;

Sabbāvilaṃ vidhopesi, buddhaṃ taṃ paṇamāmyahaṃ.466.

Saṃsayassa kovido ca, asaṃsayassa kovido;

Sabbattha saṃsayamutto, buddhaṃ taṃ paṇamāmyahaṃ.467.

Sārajjassa kovido ca, visārajjassa kovido;

Vesārajjañāṇupeto, buddhaṃ taṃ paṇamāmyahaṃ.468.

Vikārassa kovido ca, nibbikārassa kovido;

Vikārāni vikkhambhesi, buddhaṃ taṃ paṇamāmyahaṃ.469.

Sammohassa kovido ca, asammohassa kovido;

Sabbasammohā vimutto, buddhaṃ taṃ paṇamāmyahaṃ.470.

Santāpassa kovido ca, asantāpassa kovido;

Santāpānaṃ santikaro, buddhaṃ taṃ paṇamāmyahaṃ.471.

Paṭighassa kovido ca, appaṭighassa kovido;

Paṭighasaññāsuñño yo, buddhaṃ taṃ paṇamāmyahaṃ.472.

Āsavassa kovido ca, anāsavassa kovido;

Sabbāsavaparikkhīṇo, buddhaṃ taṃ paṇamāmyahaṃ.473.

Suguṇassa kovido ca, dugguṇassāpi kovido;

Sabbasuguṇasaṃyutto, buddhaṃ taṃ paṇamāmyahaṃ.474.

Kalyāṇassa kovido ca, akalyāṇassa kovido;

Kalyāṇatthamanuppatto, buddhaṃ taṃ paṇamāmyahaṃ.475.

Vipulapañño pabalo, maggāmaggassa kovido;

Paramatthadhammaladdho, buddhaṃ taṃ paṇamāmyahaṃ.476.

Cetosamathakovido, jhānasamādhikovido;

Samāpattisamāpanno, buddhaṃ taṃ paṇamāmyahaṃ.477.

Maggakovido maggaññū, dhammaññū dhammakovido;

Aggakovido aggaññū, buddhaṃ taṃ paṇamāmyahaṃ.478.

Sampajaññassa kovido, sammāsatiyā kovido;

Satipaṭṭhāne kovido, buddhaṃ taṃ paṇamāmyahaṃ.479.

Sattabojjhaṅgakovido, sabbavibhaṅgakovido;

Vijjākovido tevijjo, buddhaṃ taṃ paṇamāmyahaṃ.480.

Cetovimuttikovido, paññāvimuttikovido;

Ubhatovimuttippatto, buddhaṃ taṃ paṇamāmyahaṃ.481.

Iddhipādesu kovido, cetopariyakovido;

Chaḷabhiññāhi sampanno, buddhaṃ taṃ paṇamāmyahaṃ.482.

Appamaññāsu kovido, aṭṭhaṅgamaggaṃ pāragū;

Sabbathā nikkhayappatto, buddhaṃ taṃ paṇamāmyahaṃ.483.

Dhammaniyāme kovido, dhammatāyapi kovido;

Dhammaṭṭhitiyā kovido, buddhaṃ taṃ paṇamāmyahaṃ.484.

Kāyasaṃvarasampanno, cittasaṃvarakovido;

Vacīsaṃvarasaṃvuto, buddhaṃ taṃ paṇamāmyahaṃ.485.

Lokajeṭṭho lokaseṭṭho, tilokajeṭṭho tevijjo;

Purisajeṭṭho visiṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.486.

Sabbaseṭṭho sudhammaṭṭho, yoniso sabbaniggaho;

Visaṃsaggo visaṃsaṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.487.

Sabbajeṭṭho sabbaseṭṭho, sabbaggo sabbanāyako;

Sabbanātho sabbasāmī, buddhaṃ taṃ paṇamāmyahaṃ.488.

Maccujayī mārajayī, māradheyyaviddhaṃsako;

Mārapāsaṃ vināsesi, buddhaṃ taṃ paṇamāmyahaṃ.489.

Maccuhāyī mārahāyī, maccudheyyaviddhaṃsako;

Maccupāsaṃ vināsesi, buddhaṃ taṃ paṇamāmyahaṃ.490.

Mārajayo maccujayo, antakadheyyaddhaṃsako;

Maccukhettaṃ padālesi, buddhaṃ taṃ paṇamāmyahaṃ.491.

Parakkamapuṇṇo vīro, māracamūnimmaddano;

Maccutiṇṇo maccujito, buddhaṃ taṃ paṇamāmyahaṃ.492.

Māramāyaṃ vimaddesi, mohanamāraghātako;

Māramadanamaddano, buddhaṃ taṃ paṇamāmyahaṃ.493.

Pabalo māraṃ maddesi, sabalo maccumaddako;

Namucināsako nāgo, buddhaṃ taṃ paṇamāmyahaṃ.494.

Pāpīmārabalānīkaṃ, nimmaddesi mahājino;

Paraṃ sukhaṃ adhippatto, buddhaṃ taṃ paṇamāmyahaṃ.495.

Pāpajayo puññajayo, ahaṃjayo jitamamo;

Kaṅkhājayo saṅkājayo, buddhaṃ taṃ paṇamāmyahaṃ.496.

Jitamoho jitamāyo, jitamakkho mārañjito;

Jitamaccharo jiticcho, buddhaṃ taṃ paṇamāmyahaṃ.497.

Jitakodho jitakāmo, jitalobho nandījito;

Jitataṇho jitarāgo, buddhaṃ taṃ paṇamāmyahaṃ.498.

Jitavero jitasneho, jitamāno jitamado;

Jitātaṅko jitāpekkho, buddhaṃ taṃ paṇamāmyahaṃ.499.

Sabbadā vijayī vīro, sabbaji samaṇuttamo;

Khemadāyako khemindo, buddhaṃ taṃ paṇamāmyahaṃ.500.

Sabbajito sabbavasī, sabbavijayamaṅgalo;

Sabbajayo sakkasīho, buddhaṃ taṃ paṇamāmyahaṃ.501.

Dantathīno dantamiddho, dantapamādo dantiñjo;

Dantārambho dantalīno, buddhaṃ taṃ paṇamāmyahaṃ.502.

Dantachambho dantadaro, dantabhīti dantabhayo;

Dantabhesmo dantabhīmo, buddhaṃ taṃ paṇamāmyahaṃ.503.

Dohadanto dosadanto, dessadanto dantadiso;

Ḍāhadanto dāhadanto, buddhaṃ taṃ paṇamāmyahaṃ.504.

Sammāpadhāno vikkanto, mahāvikkamamānaso;

Parakkamī mārañjayo, buddhaṃ taṃ paṇamāmyahaṃ.505.

Sammāpadhānakusalo, saṃvuto atisaṃyato;

Pāramitāparipuṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.506.

Hirottappī ātāpī ca, sudanto atisaṃvuto;

Sakyaseṭṭho sabbajeṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.507.

Dasabaladhārī daḷho, dhīro asayhasāhino;

Purisapuṅgavo sūro, buddhaṃ taṃ paṇamāmyahaṃ.508.

Dvipaduttamo damako, danto daḷhaparakkamo;

Dosāpagato dosaññū, buddhaṃ taṃ paṇamāmyahaṃ.509.

Upakkamī parakkamī, viriyārambho vikkamī;

Pāramī paripūresi, buddhaṃ taṃ paṇamāmyahaṃ.510.

Patāpī pāramīppatto, padhāniko paggāhako;

Pāpīmāraṃ parājesi, buddhaṃ taṃ paṇamāmyahaṃ.511.

Javasattisusampanno, sūro vikkamasekharo;

Dhitidhārako sudhīro, buddhaṃ taṃ paṇamāmyahaṃ.512.

Vikkamo duratikkamo, akilanto parakkamo;

Amatāgadhaṃ sampatto, buddhaṃ taṃ paṇamāmyahaṃ.513.

Satisātaccasampanno, sammappadhāna pāragū;

Ariyadassanadassī, buddhaṃ taṃ paṇamāmyahaṃ.514.

Sammāviriyasampanno, sammāpadhānapāragū;

Sabbatthappatto siddhattho, buddhaṃ taṃ paṇamāmyahaṃ.515.

Sūro vijitasaṅgāmo, vīro vijitaveriko;

Dhīro purisadhoreyyo, buddhaṃ taṃ paṇamāmyahaṃ.516.

Pūresi pāramī sabbā, narāsabho parakkamī;

Vimuttajātimaraṇo, buddhaṃ taṃ paṇamāmyahaṃ.517.

Vikkamo ca parakkamo, pāpakammaṃ pahāṇako;

Paggāhako upakkamo, buddhaṃ taṃ paṇamāmyahaṃ.518.

Sabbasattahitatthāya, parikkāmesi vikkamī;

Muttāyanaṃ anvesi, buddhaṃ taṃ paṇamāmyahaṃ.519.

Bhavavaṭṭaṃ suacchecchi, narasaddūlo niddaro;

Paramiṭṭhaṃ susampatto, buddhaṃ taṃ paṇamāmyahaṃ.520.

Hatamoho hatamāyo, hatamakkho hatamado;

Hatamāno hatamāro, buddhaṃ taṃ paṇamāmyahaṃ.521.

Dambhahantā gabbahantā, vaṭṭahantā arahanto;

Bījahantā bādhāhantā, buddhaṃ taṃ paṇamāmyahaṃ.522.

Bhavanettiṃ sammāhantā, saṅkhatamuttamānaso;

Sabbadhi avijjāhantā, buddhaṃ taṃ paṇamāmyahaṃ.523.

Saṃvutatto saṃyatatto, samitatto samāhito;

Vimuttatto virattatto, buddhaṃ taṃ paṇamāmyahaṃ.524.

Pāpaghacco puññaghacco, ahaṃghacco ghaccamamo;

Kaṅkhāghacco saṅkāghacco, buddhaṃ taṃ paṇamāmyahaṃ.525.

Kappaghacco kālaghacco, kilesaghacco sabbathā;

Mūlaghacco sūlaghacco, buddhaṃ taṃ paṇamāmyahaṃ.526.

Ghaccajāti ghaccamaccu, ghaccaloko ghaccabhavo;

Ghaccavibhavo ghaccogho, buddhaṃ taṃ paṇamāmyahaṃ.527.

Ghaccakhobho ghaccadukkho, ghaccasallo ghaccakhilo;

Ghaccābhimāno ghaccedho, buddhaṃ taṃ paṇamāmyahaṃ.528.

Dosabhañjo dohabhañjo, kāmabhañjo bhañjatamo;

Diṭṭhibhañjo dukkhabhañjo, buddhaṃ taṃ paṇamāmyahaṃ.529.

Bhogabhañjo sokabhañjo, rogabhañjo bhañjarajo;

Sūlabhañjo sallabhañjo, buddhaṃ taṃ paṇamāmyahaṃ.530.

Bhañjathīno bhañjamiddho, bhañjabandho bhañjaggalo;

Bhañjārambho bhañjalīno, buddhaṃ taṃ paṇamāmyahaṃ.531.

Bhañjāsaṅko bhañjātaṅko, bhañjāsaṃso bhañjussuko;

Bhañjābhirato bhañjiccho, buddhaṃ taṃ paṇamāmyahaṃ.532.

Bhañjānutāpo bhañjāgu, bhañjaṅgaṇo bhañjāsavo;

Mānābhimānavibhañjo, buddhaṃ taṃ paṇamāmyahaṃ.533.

Sallabhañjo sūlabhañjo, mūlabhañjo bhañjamalo;

Sabbabhavabandhabhañjo, buddhaṃ taṃ paṇamāmyahaṃ.534.

Kappakkhayo kālakkhayo, kilesakkhayo sabbathā;

Mūlakkhayo sūlakkhayo, buddhaṃ taṃ paṇamāmyahaṃ.535.

Dosakkhayo dohakkhayo, kāmakkhayo khīṇamado;

Diṭṭhikkhayo dukkhakkhayo, buddhaṃ taṃ paṇamāmyahaṃ.536.

Kodhakhīṇo kopakhīṇo, klesakhīṇo khīṇakuho;

Verakhīṇo dessakhīṇo, buddhaṃ taṃ paṇamāmyahaṃ.537.

Lobhakhīṇo lolakhīṇo, rosakhīṇo khīṇaraṇo;

Kicchākhīṇo icchākhīṇo, buddhaṃ taṃ paṇamāmyahaṃ.538.

Khīṇarāgo khīṇadoso, khīṇamoho khīṇabhavo;

Khīṇamāno khīṇamakkho, buddhaṃ taṃ paṇamāmyahaṃ.539.

Khīṇagedho khīṇalobho, khīṇakāmo ca khīṇiñjo;

Khīṇasārambho khīṇindho, buddhaṃ taṃ paṇamāmyahaṃ.540.

Khīṇāsayo khīṇabījo, aviruḷhichando vasī;

Khīṇataṇho khīṇabhijjho, buddhaṃ taṃ paṇamāmyahaṃ.541.

Khayāsaṅko khayātaṅko, khayākaṅkho khayaṅgaṇo;

Khayāpekkho khayābhijjho, buddhaṃ taṃ paṇamāmyahaṃ.542.

Khayataṇho khayalobho, khayasallo khayakhilo;

Khayabhogo khayarogo, buddhaṃ taṃ paṇamāmyahaṃ.543.

Khayachambho khayadaro, khayabhismā khayabhayo;

Khayasaṃsayo khayiñjo, buddhaṃ taṃ paṇamāmyahaṃ.544.

Khayasaṃsaṭṭho khayoko, khayāgāro khayagaho;

Khayasūlo khayamūlo, buddhaṃ taṃ paṇamāmyahaṃ.545.

Ahaṅkhayo mamaṅkhayo, saṅkhatakkhayo sabbadhi;

Saṅkilesakkhayappatto, buddhaṃ taṃ paṇamāmyahaṃ.546.

Suññataṇho suññarāgo, suññaraṅgo suññarajo;

Suññachando suññanandī, buddhaṃ taṃ paṇamāmyahaṃ.547.

Suññaroso suññadoso, suññadoho suññadaho;

Suññasāpo suññatāpo, buddhaṃ taṃ paṇamāmyahaṃ.548.

Suññakodho suññakopo, suññakleso suññakuho;

Suññaverī suññasattu, buddhaṃ taṃ paṇamāmyahaṃ.549.

Suññajāti suññamaccu, suññaloko suññabhavo;

Suññatā’bhirato sugato, buddhaṃ taṃ paṇamāmyahaṃ.550.

Ītisuñño bhītisuñño, chambhasuñño suññabhayo;

Sabbathā sārajjasuñño, buddhaṃ taṃ paṇamāmyahaṃ.551.

Suññagantho suññarajju, sabbathā suññabandhano;

Suññadiṭṭhi suññanetti, buddhaṃ taṃ paṇamāmyahaṃ.552.

Sallasuñño sūlasuñño, mūlasuñño suññamalo;

Sabbānusayehi suñño, buddhaṃ taṃ paṇamāmyahaṃ.553.

Sabbadhi santāpasuñño, santāsasuñño sabbathā;

Tasasuñño tāsasuñño, buddhaṃ taṃ paṇamāmyahaṃ.554.

Āsāsuñño issāsuñño, ejāsuñño suññaiṇo;

Chandasuñño bandhasuñño, buddhaṃ taṃ paṇamāmyahaṃ.555.

Pāpasuñño puññasuñño, ahaṃsuñño suññamamo;

Kaṅkhāsuñño saṅkāsuñño, buddhaṃ taṃ paṇamāmyahaṃ.556.

Sabbakammajaho cāgī, cattābhilāso sabbadhi;

Sabbathā cattasaṃsaṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.557.

Dosacāgī dohacāgī, kujjhanacāgī cattindho;

Kodhacāgī kopacāgī, buddhaṃ taṃ paṇamāmyahaṃ.558.

Sabbarājabhogacāgī, mahāoghamummujjako;

Paramatthadhammadassī, buddhaṃ taṃ paṇamāmyahaṃ.559.

Cattakāmo cattakleso, cattāsatto cattāsavo;

Cattapāpo cattuttāpo, buddhaṃ taṃ paṇamāmyahaṃ.560.

Īticuto bhīticuto, chambhacuto cuttabhayo;

Ḍāhacuto dāhacuto, buddhaṃ taṃ paṇamāmyahaṃ.561.

Sabbacatto sabbacajo, sabbacāgī sabbaccago;

Sabbaritto sabbañjaho, buddhaṃ taṃ paṇamāmyahaṃ.562.

Anāsaṅko anātaṅko, anākaṅkho anaṅgaṇo;

Sadā asaṅgacetaso, buddhaṃ taṃ paṇamāmyahaṃ.563.

Anusūyo anāsaṃso, anāso ca anussuko;

Anāsavo anapekkho, buddhaṃ taṃ paṇamāmyahaṃ.564.

Ākāso viya paññāya, alitto anilo yathā;

Anissito vihāsi yo, buddhaṃ taṃ paṇamāmyahaṃ.565.

Āraddhaviriyo ātāpī, uyyujjanto padhāniko;

Akusīto analaso, buddhaṃ taṃ paṇamāmyahaṃ.566.

Anupamo satthā jeṭṭho, sabbaseṭṭho ovādako;

Ariyadhammaṃ aññāsi, buddhaṃ taṃ paṇamāmyahaṃ.567.

Amatena atappi lokaṃ, dhammameghapavassako;

Assāsesi yathā cando, buddhaṃ taṃ paṇamāmyahaṃ.568.

Avikampī anabhīto, asantāsī anāturo;

Abhīruko yo acchambhī, buddhaṃ taṃ paṇamāmyahaṃ.569.

Amaccharī amāyāvī, ajeguccho aniṭṭhuro;

Appaduṭṭho akuṭilo, buddhaṃ taṃ paṇamāmyahaṃ.570.

Anabhijjho apihālu, akuhako alolupo;

Anupavajjo amatto, buddhaṃ taṃ paṇamāmyahaṃ.571.

Appagabbho appaṭigho, appāvilo amucchito;

Apesuṇiko adoso, buddhaṃ taṃ paṇamāmyahaṃ.572.

Akopo cāpi aduṭṭho, vītussuko adūsako;

Vītakopo vītakuho, buddhaṃ taṃ paṇamāmyahaṃ.573.

Akampito akampako, avero akutobhayo;

Sabbadā chambharahito, buddhaṃ taṃ paṇamāmyahaṃ.574.

Anatimānī akhilo, akuppano akujjhano;

Anabhisajjo akkodho, buddhaṃ taṃ paṇamāmyahaṃ.575.

Akakkaso ca akkopo, akaṭuko akūṭako;

Appadesso anunnalo, buddhaṃ taṃ paṇamāmyahaṃ.576.

Anapekkhī anupayo, anāsaṅgo anāvilo;

Analitto anālambo, buddhaṃ taṃ paṇamāmyahaṃ.577.

Aggamahattatto muni, abhinibbuttatto yatī;

Visuddho abhisambuddho, buddhaṃ taṃ paṇamāmyahaṃ.578.

Abbūḷhasallo arajo, akkhadakkhī anāsavo;

Anomadakkhī anaṇo, buddhaṃ taṃ paṇamāmyahaṃ.579.

Atthapatiṭṭho atthagū, anappaatthapāragū;

Accanto atthakusalo, buddhaṃ taṃ paṇamāmyahaṃ.580.

Ariyaddhānaṃ sampatto, atthatto atthapaṇḍito;

Mocesi bandhanāsatte, buddhaṃ taṃ paṇamāmyahaṃ.581.

Asajjamānaso alīno, sadā asaṅgamānaso;

Appamādarato nātho, buddhaṃ taṃ paṇamāmyahaṃ.582.

Asaṅgacitto akleso, āsā yassa na vijjati;

Asaṅkiliṭṭho akkuho, buddhaṃ taṃ paṇamāmyahaṃ.583.

Upekkhacitto acalo, upādānakkhayo ujū;

Abhinibbido appiñjo, buddhaṃ taṃ paṇamāmyahaṃ.584.

Abhiññāpāramīpatto, abhipañño abhigato;

Anupādā vimutto yo, buddhaṃ taṃ paṇamāmyahaṃ.585.

Aviruddho asāratto, santiladdho anappako;

Amitaamatappatto, buddhaṃ taṃ paṇamāmyahaṃ.586.

Ākaṅkhiñjāritto, anupādāno uttamo;

Appaneho ca appiho, buddhaṃ taṃ paṇamāmyahaṃ.587.

Atisīlo atisanto, ativiññū arahato;

Aggatthapatto aggatto, buddhaṃ taṃ paṇamāmyahaṃ.588.

Adhisīlo adhicitto, adhipañño adhigato;

Apalokitadassāvī, buddhaṃ taṃ paṇamāmyahaṃ.589.

Attadīpo attasaraṇo, attanātho adhivaro;

Accantuttamo aggabhū, buddhaṃ taṃ paṇamāmyahaṃ.590.

Anabhikaṅkho aniccho, arāgo anapekkhako;

Ananugiddho alobho, buddhaṃ taṃ paṇamāmyahaṃ.591.

Anabhilāso anedho, aviruḷhitaṇho isi;

Ucchinnarāgo alaggo, buddhaṃ taṃ paṇamāmyahaṃ.592.

Naṭṭharāgo naṭṭhadoso, naṭṭhamoho naṭṭhamado;

Naṭṭhakodho naṭṭhakopo, buddhaṃ taṃ paṇamāmyahaṃ.593.

Vinaṭṭhiñjo vinaṭṭhindho, vinaṭṭhiccho vinaṭṭhiṇo;

Vinaṭṭhāsā vinaṭṭhissā, buddhaṃ taṃ paṇamāmyahaṃ.594.

Naṭṭhakaṅkhā naṭṭhasaṅkā, naṭṭhabhanti naṭṭhabhamo;

Naṭṭhamāyā, naṭṭhāvijjā, buddhaṃ taṃ paṇamāmyahaṃ.595.

Amāyo aparicchinno, ujuko ativissuto;

Anomacitto aneḷo, buddhaṃ taṃ paṇamāmyahaṃ.596.

Atthapassī atthacaro, atthakkhāyī atthakaro;

Atthakāmo attamano, buddhaṃ taṃ paṇamāmyahaṃ.597.

Abbhuto ca acchariyo, cittakathī ovādako!

Aggamaggaṃ suakkhāsi, buddhaṃ taṃ paṇamāmyahaṃ.598.

Akalaṅko akaluso, akasāvo apaṇṇako;

Akukkucco ca akaṅkhī, buddhaṃ taṃ paṇamāmyahaṃ.599.

Sabbaso vijayo sūro, abhayo abhayappado;

Anākulo appabhīto, buddhaṃ taṃ paṇamāmyahaṃ.600.

Upekkhako upasanto, anusayaritto isi;

Appaṭibaddho abaddho, buddhaṃ taṃ paṇamāmyahaṃ.601.

Atthacārī atthakārī, atthasārī attharato;

Atthañāṇī atthabhāṇī, buddhaṃ taṃ paṇamāmyahaṃ.602.

Anadhivaro asoko, usabho isipuṅgavo;

Anomanāmo anomo, buddhaṃ taṃ paṇamāmyahaṃ.603.

Anavassutahadayo, ananvāhatacetaso;

Anabhirato aniñjo, buddhaṃ taṃ paṇamāmyahaṃ.604.

Appāsaṅko appātaṅko, appākaṅkho appaṅgaṇo;

Appalolo appakampī, buddhaṃ taṃ paṇamāmyahaṃ.605.

Atthaviññū atthavidū, atthakusalo atthavā;

Kusalatthamanuppatto, buddhaṃ taṃ paṇamāmyahaṃ.606.

Avicalito akuppo, kesarī’va achambhito;

Avikampito abbhayo, buddhaṃ taṃ paṇamāmyahaṃ.607.

Akiñcano anādāno, amataññū amatogadho;

Aggaphalamanuppatto, buddhaṃ taṃ paṇamāmyahaṃ.608.

Amitaanuggahaṃ katvā, akālikadhammadado;

Accantupakārī nātho, buddhaṃ taṃ paṇamāmyahaṃ.609.

Anupalitto lokena, toyena padumaṃ yathā;

Nissaṅgacitto nissatto, buddhaṃ taṃ paṇamāmyahaṃ.610.

Abbūḷhesiko isi, ukkhittapaligho ujū;

Anuddhato atandito, buddhaṃ taṃ paṇamāmyahaṃ.611.

Agiddho alittacitto, ādīnavavidālako;

Pakatatto pahitatto, buddhaṃ taṃ paṇamāmyahaṃ.612.

Aggapuñño aggaviññū, aggīsi aggasekharo;

Aggamaggamanuppatto, buddhaṃ taṃ paṇamāmyahaṃ.613.

Aggagocaro aggagū, aggattho aggadesako;

Aggañāṇī aggabhāṇī, buddhaṃ taṃ paṇamāmyahaṃ.614.

Aggapañño aggaṭṭhito, aggasiddho aggayatī;

Aggabhūto aggapati, buddhaṃ taṃ paṇamāmyahaṃ.615.

Aggasamaṇo lokaggo, paññaggo aggamaggagū;

Aggadhammaṃ ugghāṭesi, buddhaṃ taṃ paṇamāmyahaṃ.616.

Aggadhammamanuppatto, aggadhammappakāsako;

Apāyadukkhaṃ nāsesi, buddhaṃ taṃ paṇamāmyahaṃ.617.

Aggapuggalo aggaggo, ñāṇaggo ñāṇapuṅgavo;

Dhammapuggalo dhammaggo, buddhaṃ taṃ paṇamāmyahaṃ.618.

Aggapassī aggadassī, aggapanthapakāsako;

Aggesī aggadassāvī, buddhaṃ taṃ paṇamāmyahaṃ.619.

Anantajhānī jhānindo, anantapaññavāridhī;

Anantamedhāsampanno, buddhaṃ taṃ paṇamāmyahaṃ.620.

Anantavijjāvāridhi, anantapaññāsāgaro;

Anantakaruṇāsindhu, buddhaṃ taṃ paṇamāmyahaṃ.621.

Sabbuttamo sattuttamo, sumano samaṇuttamo;

Januttamo jinuttamo, buddhaṃ taṃ paṇamāmyahaṃ.622.

Kalyāṇamitto kalyāṇo, maṅgalamitto maṅgalo;

Dhammamitto dhammadado, buddhaṃ taṃ paṇamāmyahaṃ.623.

Dhammiṭṭho cāpi dhammaṭṭho, paññiṭṭho cāpi paññaṭṭho;

Suddhiṭṭho cāpi suddhaṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.624.

Kāyāsakkhī cittasakkhī, dhammasakkhī sakkhīvaro;

Vedanāsakkhī susakkhī, buddhaṃ taṃ paṇamāmyahaṃ.625.

Sīghapañño sunipuṇo, santipatto sukhādhipo;

Kalyāṇakārī kusalo, buddhaṃ taṃ paṇamāmyahaṃ.626.

Susīlaggo sucittaggo, supaññaggo susobhito;

Aggamatthamanuppatto, buddhaṃ taṃ paṇamāmyahaṃ.627.

Upariṭṭho ujjugato, ukkaṭṭho amatāvaho;

Appadambho appagabbo, buddhaṃ taṃ paṇamāmyahaṃ.628.

Appasoko apparogo, appabhīti appabhayo;

Appapāpo appatāpo, buddhaṃ taṃ paṇamāmyahaṃ.629.

Apparoso appadoso, appadoho appindhano;

Appābhisajjo appīgho, buddhaṃ taṃ paṇamāmyahaṃ.630.

Accantakaruṇākārī, accantamettacetaso;

Accantamudito santo, buddhaṃ taṃ paṇamāmyahaṃ.631.

Ekappatto ekanātho, eko appaṭipuggalo;

Ekova sabbalokasmiṃ, buddhaṃ taṃ paṇamāmyahaṃ.632.

Atuliyo atitulo, adutiyo anuttaro;

Appameyyo appaṭimo, buddhaṃ taṃ paṇamāmyahaṃ.633.

Atuladassī atulo, asarikkho anupamo;

Asamo yo asadiso, buddhaṃ taṃ paṇamāmyahaṃ.634.

Amito aparimito, amitañāṇasāgaro;

Aparitto appamāṇo, buddhaṃ taṃ paṇamāmyahaṃ.635.

Asīmo asamasamo, atulyo amitaguṇo;

Anupameyyo agādho, buddhaṃ taṃ paṇamāmyahaṃ.636.

Nipparicchinno nissīmo, nappamañño jinavaro;

Nappamāṇo nirupamo, buddhaṃ taṃ paṇamāmyahaṃ.637.

Natthi añño etādiso, nipako ekapuggalo;

Ekantasukhasaṃvedī, buddhaṃ taṃ paṇamāmyahaṃ.638.

Aggavasabho asamo, asamapaṭipuggalo;

Ekako ekapuriso, buddhaṃ taṃ paṇamāmyahaṃ.639.

Sabbattha āsattisuñño, sabbathāmuttamānaso;

Sabbadā ekasadiso, buddhaṃ taṃ paṇamāmyahaṃ.640.

Pāpasūlaṃ vibhañjesi, pāpamūlassa chedako;

Pāparajjuṃ vikantesi, buddhaṃ taṃ paṇamāmyahaṃ.641.

Pāpanettiṃ nijjaresi, pāpakammavināsako;

Sabbapāpaparikkhīṇo, buddhaṃ taṃ paṇamāmyahaṃ.642.

Samūlaṃ khaṇito pāpaṃ, pāpavāridhipāragū;

Pāpaganthiṃ vimocesi, buddhaṃ taṃ paṇamāmyahaṃ.643.

Pāpacakkaṃ vicuṇṇetvā, dhammacakkaṃ pavattayī;

Bahūjane uddhāresi, buddhaṃ taṃ paṇamāmyahaṃ.644.

Nijjaresi pāpakammaṃ, mahāpāpoghapāragū;

Sabbapāpavītivatto, buddhaṃ taṃ paṇamāmyahaṃ.645.

Sabbapāpamatikkanto, sabbapāpasamūhato;

Sabbapāpasamucchinno, buddhaṃ taṃ paṇamāmyahaṃ.646.

Pāpasotaṃ visosesi, pāpatāpapanūdano;

Pāpachandaṃ vicchindesi, buddhaṃ taṃ paṇamāmyahaṃ.647.

Pāpatāsavinimutto, pāpapāvakanibbuto;

Pāpabandhaṃ vimocesi, buddhaṃ taṃ paṇamāmyahaṃ.648.

Pāpasallaṃ vicuṇṇesi, pāpacakkavidālako;

Pāparogasokakhīṇo, buddhaṃ taṃ paṇamāmyahaṃ.649.

Pāpamohaparimutto, pāpasaṃtāsanāsako;

Pāpakhobhaṃ vikkhambhesi, buddhaṃ taṃ paṇamāmyahaṃ.650.

Kaṇhakalusaṃ dhopesi, pāpamalapakkhālako;

Sabbaklesaṃ vodāpesi, buddhaṃ taṃ paṇamāmyahaṃ.651.

Pāpapariḷāhamutto, vimuttapāpatassanā;

Pāpasantāpavimutto, buddhaṃ taṃ paṇamāmyahaṃ.652.

Pāpaupadhimucchinno, pāpapalighabhaggavā;

Pāpadheyyavītivatto, buddhaṃ taṃ paṇamāmyahaṃ.653.

Pāpapuññapanūdako, bhavabandhanabhañjako;

Pāpakaṇṭakakantako, buddhaṃ taṃ paṇamāmyahaṃ.654.

Sabbapāpaṃ padālesi, sabbapāpaṃ pariccajī;

Sabbapāpehi nissaṭo, buddhaṃ taṃ paṇamāmyahaṃ.655.

Sabbapāpaṃ pavāhesi, sabbapāpajigucchako;

Sabbapāpehi vimutto, buddhaṃ taṃ paṇamāmyahaṃ.656.

Sabbapāpaṃ virajjesi, sabbapāpaniddhotako;

Sabbapāpaṃ niddhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.657.

Pāpaṇṇavasamuttiṇṇo, chinnabhavasaṃyojano;

Punabbhavaparikkhīṇo, buddhaṃ taṃ paṇamāmyahaṃ.658.

Pāpapaṅkaṃ pakkhālesi, dhammasotapavāhako;

Saddhammaṃ patiṭṭhāpesi, buddhaṃ taṃ paṇamāmyahaṃ.659.

Pāputtāpaṃ samucchinno, mohuttāpaṃ sītikaro;

Sabbuttāpaṃ nibbāpesi, buddhaṃ taṃ paṇamāmyahaṃ.660.

Pāpahārī tāpahārī, sukhakārī khemaṅkaro;

Mettāvihārī mārārī, buddhaṃ taṃ paṇamāmyahaṃ.661.

Saṃyojanaparikkhīṇo, pāpatāpaviddhaṃsako;

Antimabhavasampatto, buddhaṃ taṃ paṇamāmyahaṃ.662.

Paṭipadāpaṭipanno, dukkhadāhapanūdano;

Pāpatāpaparikkhīṇo, buddhaṃ taṃ paṇamāmyahaṃ.663.

Puññapāpaparikkhīṇo, sokasallavinodano;

Padhānapahitatto yo, buddhaṃ taṃ paṇamāmyahaṃ.664.

Cakkhumā sabbadhammesu, sabbapāpappabhañjako;

Sabbasaṃyojanahantā, buddhaṃ taṃ paṇamāmyahaṃ.665.

Sabbapāpaṃ pakkhālesi, sabbakilesasodhako;

Sabbattha vimalo suddho, buddhaṃ taṃ paṇamāmyahaṃ.666.

Sabbapāpaṃ nimmaddesi, sabbatāpasamūhato;

Sabbasantāpaṃ hāpesi, buddhaṃ taṃ paṇamāmyahaṃ.667.

Sabbūpadhīnaṃ nissaggo, sabbāsānaṃ virajjako;

Sabbapāpaṃ pabhañjesi, buddhaṃ taṃ paṇamāmyahaṃ.668.

Pāragū pārasampatto, āsavasotasosako;

Sabbapāpaṃ pahāsi yo, buddhaṃ taṃ paṇamāmyahaṃ.669.

Sabbāsavaṃ viddhaṃsesi, sabbamohasamūhato;

Sabbapāpaṃ vivajjesi, buddhaṃ taṃ paṇamāmyahaṃ.670.

Sabbāsā samatikkanto, sabbarāgaggi nibbuto;

Sabbapāpaṃ parimaddi, buddhaṃ taṃ paṇamāmyahaṃ.671.

Sabbakāmabhavatiṇṇo, sabbavibhavavajjito;

Sabbapāputtāpakkhīṇo, buddhaṃ taṃ paṇamāmyahaṃ.672.

Sabbanīvaraṇātīto, sabbapāsappamocano;

Māramarīcikā bhañji, buddhaṃ taṃ paṇamāmyahaṃ.673.

Saraṇadāyako sāmī, parittāṇappadāyako;

Ārakkhaṇadātā satthā, buddhaṃ taṃ paṇamāmyahaṃ.674.

Saccassa kovido cāpi, asaccassāpi kovido;

Catusaccaṃ ugghosesi, buddhaṃ taṃ paṇamāmyahaṃ.675.

Bhaddassa kovido cāpi, abhaddassāpi kovido;

Sabbato bhaddaṃ dassāvī, buddhaṃ taṃ paṇamāmyahaṃ.676.

Ākaṅkhāya kovido ca, anākaṅkhāya kovido;

Sabbesu ca nirākaṅkho, buddhaṃ taṃ paṇamāmyahaṃ.677.

Lolassa kovido cāpi, alolassāpi kovido;

Nillobho api nillolo, buddhaṃ taṃ paṇamāmyahaṃ.678.

Papañcassa kovido ca, nippapañcassa kovido;

Nippapañco ca nicchalo, buddhaṃ taṃ paṇamāmyahaṃ.679.

Sabbe dhamme pabodhesi, sabbapāpehi mocako;

Sabbadukkhavītivatto, buddhaṃ taṃ paṇamāmyahaṃ.680.

Viduro sabbadhammesu, pāpappahānapāragū;

Sabbasaṅkhārūpasamo, buddhaṃ taṃ paṇamāmyahaṃ.681.

Saccadhammaṃ vitthāresi, sabbapāpavināsako;

Pāpāyatanā vimutto, buddhaṃ taṃ paṇamāmyahaṃ.682.

Sabbadhammānupassī yo, sabbapāpaṃ visosayī;

Sabbataṇhā pahāsi yo, buddhaṃ taṃ paṇamāmyahaṃ.683.

Pāpapāsaṃ pamocesi, sabbadhammāna vedagū;

Sabbupadhīhi vimutto, buddhaṃ taṃ paṇamāmyahaṃ.684.

Cakkavattī dhammarājā, dhammacakkavibhūsito;

Adhammacakkaṃ cuṇṇesī, buddhaṃ taṃ paṇamāmyahaṃ.685.

Saddhammamuddhābhisito, dhammamahārañño budho;

Dhammasāsana ṭhāpesi, buddhaṃ taṃ paṇamāmyahaṃ.686.

Dhammanātho dhammassāmī, dhammīso dhammasāsako;

Dhammasūro dhammasatthā, buddhaṃ taṃ paṇamāmyahaṃ.687.

Dhammarañño dhammapati, dhammavattī dhammissaro;

Dhammabhūpo dhammādhipo, buddhaṃ taṃ paṇamāmyahaṃ.688.

Dhammamahārājādhipo, sabbathā dhammasammato;

Dhammasamattho dhammīso, buddhaṃ taṃ paṇamāmyahaṃ.689.

Dhammatāṇo dhammaleṇo, dhammasaraṇadāyako;

Dhammasakko dhammāsayo, buddhaṃ taṃ paṇamāmyahaṃ.690.

Dhammadātā dhammatātā, dhammakkhātā dhammasakhā;

Dhammasukho dhammahito, buddhaṃ taṃ paṇamāmyahaṃ.691.

Dhammanāgo dhammasīho, dhammājañño dhammusabho;

Dhammadhurandharo dhīro, buddhaṃ taṃ paṇamāmyahaṃ.692.

Dhammasiṅgo dhammatuṅgo, dhammameru dhammagiri;

Dhammakūṭo dhammasīso, buddhaṃ taṃ paṇamāmyahaṃ.693.

Dhammādicco dhammappabho, dibbo dhammavibhākaro;

Dhammabhākaro dhammābho, buddhaṃ taṃ paṇamāmyahaṃ.694.

Dhammasiromaṇi sāmī, dhammasikharasekharo;

Dhammacūḷāmaṇi cāru, buddhaṃ taṃ paṇamāmyahaṃ.695.

Dhammabhūsanabhūsito, dhammālaṅkāra’laṅkito;

Dhammābharaṇasobhito, buddhaṃ taṃ paṇamāmyahaṃ.696.

Dhammadīpo dhammobhāso, dhammaloko dhammajuti;

Dhammapakāso dhammaṃsu, buddhaṃ taṃ paṇamāmyahaṃ.697.

Dhammagutto pāpamutto, dhammayutto dhammālayo;

Dhammañatto dhammasañño, buddhaṃ taṃ paṇamāmyahaṃ.698.

Dhammadassī dhammapassī, dhammapekkhī vicakkhaṇo;

Dhammavipassī supassī, buddhaṃ taṃ paṇamāmyahaṃ.699.

Dhammadakkhī dhammasakkhī, dhammarakkhī dhammadharo;

Saddhammapekkhī upekkhī, buddhaṃ taṃ paṇamāmyahaṃ.700.

Dhammasañño dhammapañño, dhammaabhiñño dhammañño;

Dhañño dhammaparāyaṇo, buddhaṃ taṃ paṇamāmyahaṃ.701.

Dhammañāṇī dhammabhāṇī, dhammavācī dhammavidū;

Mantabhāṇī madhubhāṇī, buddhaṃ taṃ paṇamāmyahaṃ.702.

Dhammavā dhammasampanno, ñāṇavā ñāṇasāgaro;

Paññavā paññāvāridhi, buddhaṃ taṃ paṇamāmyahaṃ.703.

Dhammakkho dhammarakkhako, buddhakkho bodhirakkhako;

Paññakkho cāpi medhakkho, buddhaṃ taṃ paṇamāmyahaṃ.704.

Adhammamutto dhammabhā, aññāṇamutto ñāṇabhā;

Avijjāmutto vijjābhā, buddhaṃ taṃ paṇamāmyahaṃ.705.

Dhammasindhu dhammodadhi, anantadhammasāgaro;

Saddhammaratnākaro, buddhaṃ taṃ paṇamāmyahaṃ.706.

Dhammapaṭibhānappatto, dhammappaṭipadāvidū;

Paṭisambhidāmaggaññū, buddhaṃ taṃ paṇamāmyahaṃ.707.

Tuṭṭho dhammasantuṭṭhito, dhīro dhammapatiṭṭhito;

Aggapatiṭṭhito aggo, buddhaṃ taṃ paṇamāmyahaṃ.708.

Mokkhaddhajaṃ unnāmesi, māraddhajaṃ onāmako;

Pāpahārī sokahārī, buddhaṃ taṃ paṇamāmyahaṃ.709.

Sabbāsavaṃ vivajjitvā, pattadhammaniyyāniko;

Samiddhiguṇasampanno, buddhaṃ taṃ paṇamāmyahaṃ.710.

Dhammadhārā pavāhesi, pāpadhārānirodhako;

Atittānaṃ sutosesi, buddhaṃ taṃ paṇamāmyahaṃ.711.

Dhammamegho paññāmegho, dhammāmataṃ pavassayī;

Rajojallaṃ vidhovesi, buddhaṃ taṃ paṇamāmyahaṃ.712.

Dhammañatto dhammakkhāyī, dhammamaggassa desako;

Dhammiṃ dhammaṃ vitthāresi, buddhaṃ taṃ paṇamāmyahaṃ.713.

Sabbañeyyadhammaṃ ñatvā, ñattadhammaṃ suvitarī;

Abhiññāñāṇasampuṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.714.

Sabbasaddhammasampatto, tiṇṇasaṃsārasāgaro;

Sabbapāpaparimutto, buddhaṃ taṃ paṇamāmyahaṃ.715.

Siddhadhammo siddhaattho, sabbasaṃsārapūjito;

Sabbuttamo sammacārī, buddhaṃ taṃ paṇamāmyahaṃ.716.

Dhammakārī dhammadhārī, dhammacārī dhammayuto;

Dhammasārī dhammabhāvī, buddhaṃ taṃ paṇamāmyahaṃ.717.

Dhammajeṭṭho dhammaseṭṭho, dhammasuddho dhammasucī;

Dhammaketu dhammaddhajo, buddhaṃ taṃ paṇamāmyahaṃ.718.

Dhammakāmo dhammabhūto, dhammābhiramanto muni;

Dhammānurāgī virāgī, buddhaṃ taṃ paṇamāmyahaṃ.719.

Dhammañāto pāpanudo, dhammavihārī dhammiko;

Dassesi amataṃ dhammaṃ, buddhaṃ taṃ paṇamāmyahaṃ.720.

Dhammakāyo dhammarūpo, dhammanāmo dhammamudo;

Dhammapatiṭṭho muttiṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.721.

Dhammadhārako dhoreyho, dhammapuṇṇo’va puṇṇindu;

Amatogadhaṃ sampatto, buddhaṃ taṃ paṇamāmyahaṃ.722.

Dhammatikicchako dakkho, visallo sallakantako;

Mahopakārī bhisakko, buddhaṃ taṃ paṇamāmyahaṃ.723.

Dhammasakko dhammasiddho, dhammamakuṭasobhano;

Dhammakanto dhammasanto, buddhaṃ taṃ paṇamāmyahaṃ.724.

Dhammāñāṇī dhammakathī, dhammadāyī maggadado;

Dhammavibhū dhammapabhū, buddhaṃ taṃ paṇamāmyahaṃ.725.

Amatadhammaṃ ñāpesi, santāresi bahujanaṃ;

Āturānaṃ tikicchako, buddhaṃ taṃ paṇamāmyahaṃ.726.

Dhammabhāgī pāpacāgī, dhammabhajī pāpaccajo;

Dhammarāgī dhammaramo, buddhaṃ taṃ paṇamāmyahaṃ.727.

Dhammaviññū dhammavidvā, dhammavijjo dhammayuto;

Dhammavattā dhammavyatto, buddhaṃ taṃ paṇamāmyahaṃ.728.

Dhammānudhammadhārako, tāsānutāsanāsako;

Bhayānubhayabhañjako, buddhaṃ taṃ paṇamāmyahaṃ.729.

Visuddhadhammadhārako, sabbadhi upakārako;

Cārucaraṇacārako, buddhaṃ taṃ paṇamāmyahaṃ.730.

Dhammamakarandapāyī, muducitto madhukaro;

Saddhammasudhāmathano, buddhaṃ taṃ paṇamāmyahaṃ.731.

Ehipassikaṃ dhammadado, sandiṭṭhikamakālikaṃ;

Opanayikaṃ svākkhātaṃ, buddhaṃ taṃ paṇamāmyahaṃ.732.

Suddhadhammāmataṃ pāyī, subhuñjesi muttiphalaṃ;

Santibhojī sukhabhakkhī, buddhaṃ taṃ paṇamāmyahaṃ.733.

Mānito mahimāvanto, mahiddhiko mahīyato;

Mahāsaddhammādhipati, buddhaṃ taṃ paṇamāmyahaṃ.734.

Attasaraṇamanusāsi, nepakko anusāsako;

Dhammasaraṇamanusāsi, buddhaṃ taṃ paṇamāmyahaṃ.735.

Bodhipakkhiyadhammānaṃ, bhāvito bahulīkato;

Sammāsambodhisampatto, buddhaṃ taṃ paṇamāmyahaṃ.736.

Matimā dhitisampanno, dhīravaro sudhammiko;

Dhammaṭṭhappaṭisaṃyutto, buddhaṃ taṃ paṇamāmyahaṃ.737.

Dhamma’jjhāsayakusalo, dhammesu akathaṃkathī;

Paramatthamanuppatto, buddhaṃ taṃ paṇamāmyahaṃ.738.

Dhitibalo dhitidharo, dhitidhārī dhīsekharo;

Uttamadhammesī dhīro, buddhaṃ taṃ paṇamāmyahaṃ.739.

Sabbasantāpaṃ dhaṃsesi, sabbapāpavinodano;

Sabbadhammaphalappatto, buddhaṃ taṃ paṇamāmyahaṃ.740.

Virato sabbapāpehi, sabbādhammehi muñcito;

Sabbadukkhabyantikaro, buddhaṃ taṃ paṇamāmyahaṃ.741.

Sabbadhi pāpavimutto, suddhadhamme patiṭṭhito;

Sabbadukkhā pamocesi, buddhaṃ taṃ paṇamāmyahaṃ.742.

Sabbapāpappahīno yo, sabbadhammāna pāragū;

Ghoradukkhoghauttiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.743.

Sabbādhammaṃ viddhaṃsesi, sabbapāpakkhayaṅkaro;

Kattako sabbabandhānaṃ, buddhaṃ taṃ paṇamāmyahaṃ.744.

Sabbādhidhammaṃ pālesi, sabbapāpapanūdano;

Sabbadukkhaṃ niddhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.745.

Dukkhamocako mokkhado, samattho satthavāhako;

Pāpanāsī dhammabhāsī, buddhaṃ taṃ paṇamāmyahaṃ.746.

Dhammabhajo pāpaccajo, rāgaccajo cāgabhajo;

Sukhabhajo dukkhaccajo, buddhaṃ taṃ paṇamāmyahaṃ.747.

Sammājīvī dhammājīvī, suddhājīvī sucijīvī;

Sīlajīvī saccājīvī, buddhaṃ taṃ paṇamāmyahaṃ.748.

Paññājīvī aññājīvī, ñāṇājīvī varajīvī;

Vijjājīvī viññājīvī, buddhaṃ taṃ paṇamāmyahaṃ.749.

Khantijīvī santijīvī, sūjujīvī ujujīvī;

Pītijīvī pītibhojī, buddhaṃ taṃ paṇamāmyahaṃ.750.

Dibbājīvī bhabbājīvī, bhaddājīvī samajīvī;

Modajīvī mettājīvī, buddhaṃ taṃ paṇamāmyahaṃ.751.

Guttājīvī muttājīvī, dantājīvī yatajīvī;

Dakkhājīvī seṭṭhājīvī, buddhaṃ taṃ paṇamāmyahaṃ.752.

Hitajīvī sukhajīvī, jhānajīvī vatajīvī;

Sudhājīvī subhājīvī, buddhaṃ taṃ paṇamāmyahaṃ.753.

Visuddhajīvī saṃsuddho, santuṭṭhajīvī sutuṭṭho;

Pavarajīvī pakaṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.754.

Mettādhārī mettācārī, mettākārī mettālayo;

Mettāsayo mettāsārī, buddhaṃ taṃ paṇamāmyahaṃ.755.

Santidhārī santikārī, santicārī santimano;

Santisārī santicitto, buddhaṃ taṃ paṇamāmyahaṃ.756.

Khantidhārī khantikārī, khanticārī khantimano;

Khantiyutto khantisārī, buddhaṃ taṃ paṇamāmyahaṃ.757.

Sukhakārī sukhacārī, sukhadhārī sukhāvaho;

Sukhasārī sukhacitto, buddhaṃ taṃ paṇamāmyahaṃ.758.

Hitakārī hitadhārī, hitacārī hitāvaho;

Hitasārī hitesino, buddhaṃ taṃ paṇamāmyahaṃ.759.

Paññācārī paññāsārī, paññādhārī paññālayo;

Paññābhānu paññādicco, buddhaṃ taṃ paṇamāmyahaṃ.760.

Medhācārī medhāsārī, medhādhārī medhālayo;

Medhācando medhāindo, buddhaṃ taṃ paṇamāmyahaṃ.761.

Mettaṅkaro modaṅkaro, kusalo kusalaṅkaro;

Medhācārī medhaṅkaro, buddhaṃ taṃ paṇamāmyahaṃ.762.

Pabhaṅkaro divaṅkaro, kāruñño karuṇaṅkaro;

Nibbhīto nibbhayaṅkaro, buddhaṃ taṃ paṇamāmyahaṃ.763.

Sivaṅkaro subhaṅkaro, sukhaṅkaro hitaṅkaro;

Sallaharo sūlaharo, buddhaṃ taṃ paṇamāmyahaṃ.764.

Mahākhemaṅkaro khemī, mahāpaññaṅkaro pabhū;

Mahāsantikaro santo, buddhaṃ taṃ paṇamāmyahaṃ.765.

Anāthānaṃ bhavanātho, bhītānaṃ abhayaṅkaro;

Saraṇaṅkaro dīnānaṃ, buddhaṃ taṃ paṇamāmyahaṃ.766.

Dūradassī dīghadassī, antadassī bhavantagū;

Tīradassī pāradassī, buddhaṃ taṃ paṇamāmyahaṃ.767.

Sāradassī saccadassī, sivadassī sudassiko;

Yogadassī khemadassī, buddhaṃ taṃ paṇamāmyahaṃ.768.

Santidassī sukhadassī, suddhidassī suddhamano;

Aggadassī dhuvadassī, buddhaṃ taṃ paṇamāmyahaṃ.769.

Lokuttaradhammadassī, pariyantadassī isī;

Maggadassī phaladassī, buddhaṃ taṃ paṇamāmyahaṃ.770.

Atthadassī pathadassī, anomadassī sudassī;

Paramapassī supassī, buddhaṃ taṃ paṇamāmyahaṃ.771.

Khayadassī vayadassī, nayadassī sudassano;

Akkhayadassī sudassī, buddhaṃ taṃ paṇamāmyahaṃ.772.

Amatadassī paccakkho, pekkhako parisodhako;

Paṭisambhidāsampatto, buddhaṃ taṃ paṇamāmyahaṃ.773.

Sabbadhi sabbadassāvī, sabbapassī sabbavidū;

Sabbaṃ sammā abhaññāsi, buddhaṃ taṃ paṇamāmyahaṃ.774.

Hantvā kāmabhavataṇhā, vibhavataṇhābhañjako;

Sabbataṇhā vicuṇṇesi, buddhaṃ taṃ paṇamāmyahaṃ.775.

Taṇhāsaṃyojanakkhayo, taṇhāsallavicuṇṇako;

Taṇhāpihā padāḷesi, buddhaṃ taṃ paṇamāmyahaṃ.776.

Kāmataṇhāparikkhīṇo, bhavataṇhāupaccago;

Vibhavataṇhāvinaṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.777.

Tuṭṭhimante tosavante, atassante sutappayī;

Taṇhātīto sadātitto, buddhaṃ taṃ paṇamāmyahaṃ.778.

Kilesajālaviddhaṃsī, taṇhāmalapakkhālako;

Saṃsārasotaṃ sosesi, buddhaṃ taṃ paṇamāmyahaṃ.779.

Upadhipaṭinissaggo, taṇhājālappabhedako;

Nīvaraṇe pavijjhesi, buddhaṃ taṃ paṇamāmyahaṃ.780.

Guhāsayaparikkhīṇo, pahīnataṇhānissayo;

Chinnaavijjānusayo, buddhaṃ taṃ paṇamāmyahaṃ.781.

Taṇhāsallaṃ hanitvāna, tevijjo maccuhāyano;

Sambodhimuttamaṃ patto, buddhaṃ taṃ paṇamāmyahaṃ.782.

Taṇhājaṭā vijaṭesi, sabbaṭhāne nehanudo;

Nandīrāgaṃ viddhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.783.

Sabbāsāsamatikkanto, taṇhāsotavisosako;

Dhammasotaṃ pavāhesi, buddhaṃ taṃ paṇamāmyahaṃ.784.

Sabbataṇhakkhayaṃ patto, sabbadukkhappanūdano;

Sabbupadhi sandālesi, buddhaṃ taṃ paṇamāmyahaṃ.785.

Sabbataṇhā vikkhambhesi, paṭippassaddhasabbiccho;

Sabbiñjā samucchindesi, buddhaṃ taṃ paṇamāmyahaṃ.786.

Sabbiñjā paribhañjesi, sabbataṇhātigo yatī;

Sabbicchā paricajjesi, buddhaṃ taṃ paṇamāmyahaṃ.787.

Taṇhāsāgaranittiṇṇo, sabbamicchamanicchako;

Cittasallaṃ vimocesi, buddhaṃ taṃ paṇamāmyahaṃ.788.

Kammavaṭṭaṃ vivajjesi, kammaklesā apagato;

Sabbattha saṃvuto sūro, buddhaṃ taṃ paṇamāmyahaṃ.789.

Asatto upasantatto, kāmakodhabhayātigo;

Bhavakammajaho cheko, buddhaṃ taṃ paṇamāmyahaṃ.790.

Vigatasārado sīho, chinnachambho chinnadaro;

Bhavakammakkhayappatto, buddhaṃ taṃ paṇamāmyahaṃ.791.

Kammabījāni jhāpesi, mohamūlapalikhaṇo;

Nijjaresi anusaye, buddhaṃ taṃ paṇamāmyahaṃ.792.

Sabbakammaparikkhīṇo, sabbavipākanijjaro;

Sabbapuññapāpañjaho, buddhaṃ taṃ paṇamāmyahaṃ.793.

Sabbakammaṃ kilese ca, asesamabhivāhayī;

Sabbagaṇṭhiṃ vimocesi, buddhaṃ taṃ paṇamāmyahaṃ.794.

Sabbakammehi vimutto, sabbakammapariccajo;

Sabbakāmaguṇā’peto, buddhaṃ taṃ paṇamāmyahaṃ.795.

Avijjāmūlaṃ bhindesi, kammayantavighātako;

Sabbakammakkhayaṃ patto, buddhaṃ taṃ paṇamāmyahaṃ.796.

Natthikavādaṃ madditvā, atthikavādaṃ tiṭṭhayi;

Sammādiṭṭhiṃ viññāpesi, buddhaṃ taṃ paṇamāmyahaṃ.797.

Ajjhattanhātako nātho, tibhavoghapāraṅgato;

Subhago sabbathā suddho, buddhaṃ taṃ paṇamāmyahaṃ.798.

Nāgavaro sīhavaro, satthavāho satthuvaro;

Dhīsāgaro dhīradharo, buddhaṃ taṃ paṇamāmyahaṃ.799.

Tāpanudo dukkhanudo, sabbahitasukhadado;

Vagguvado piyavado, buddhaṃ taṃ paṇamāmyahaṃ.800.

Caraṇayutto tevijjo, mūlaghaccasamūhato;

Pacchimajātisampatto, buddhaṃ taṃ paṇamāmyahaṃ.801.

Tibhavaddhaja’cchariyo, tilokaketuabbhuto;

Saddhammapatākāseṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.802.

Yatindriyo santindriyo, pasannapasādindriyo;

Subhāvitindriyo santo, buddhaṃ taṃ paṇamāmyahaṃ.803.

Nabhūpamamedhāyutto, dhitiyutto selasamo;

Khantiyutto dharāsamo, buddhaṃ taṃ paṇamāmyahaṃ.804.

Appameyyasirimanto, santilaṅkāra’laṅkato;

Sukhābharaṇabhūsito, buddhaṃ taṃ paṇamāmyahaṃ.805.

Tiṃsapāramī sañcayi, suttiṇṇo tibhavaṇṇavā;

Antimajātiyutto yo, buddhaṃ taṃ paṇamāmyahaṃ.806.

Bhavāsavapariññāto, pāputtāpavūpasamo;

Paramasukhadhigato, buddhaṃ taṃ paṇamāmyahaṃ.807.

Bhaddappatto bhaddakkhāyī, bhaddamaggappakāsako;

Bhaddakkho bhaddadassāvī, buddhaṃ taṃ paṇamāmyahaṃ.808.

Mahāmahiddhiko dhīmā, bhavābhavaṃ byantikato;

Yo amatapphalaṃ patto, buddhaṃ taṃ paṇamāmyahaṃ.809.

Nibbānabhāgī bhagavā, santippatto subhāgyavā;

Paramaṃ sivaṃ sampatto, buddhaṃ taṃ paṇamāmyahaṃ.810.

Ācāraguṇasampanno, sabbaguṇānamākaro;

Puṇṇindu viya sampuṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.811.

Nandīrāgaparikkhīṇo, upādānappamocano;

Narottamo yogakkhemī, buddhaṃ taṃ paṇamāmyahaṃ.812.

Kiccakārī katakicco, kiccākiccappakāsako;

Kiccādhikaraṇadakkho, buddhaṃ taṃ paṇamāmyahaṃ.813.

Supassaddho munivaro, paguṇo munipuṅgavo;

Isipuṅgavo uttamo, buddhaṃ taṃ paṇamāmyahaṃ.814.

Pahīnabhayabheravo, parisāsu visārado;

Narasīhanādaṃ nadi, buddhaṃ taṃ paṇamāmyahaṃ.815.

Pāragāmī pāragato, pavaro pariyantagū;

Lokavidū lokantagū, buddhaṃ taṃ paṇamāmyahaṃ.816.

Paramatthaparipuṇṇo, paramasaccadassano;

Nibbānaṃ yo sacchikato, buddhaṃ taṃ paṇamāmyahaṃ.817.

Lābhālābhe yasāyase, sammānaavamānane;

Sabbattha samako sāmī, buddhaṃ taṃ paṇamāmyahaṃ.818.

Paramatthappatto dhīro, paramanimmalottamo;

Bhavabandhaṃ pamocesi, buddhaṃ taṃ paṇamāmyahaṃ.819.

Paṭirūpo paṭibuddho, saṃsārapaṭimocako;

Paṭipassaddhisaṃyutto, buddhaṃ taṃ paṇamāmyahaṃ.820.

Pañcakkhandhapariññāto, paññāya paṭibhāvito;

Sabbamohaṃ nimmaddesi, buddhaṃ taṃ paṇamāmyahaṃ.821.

Padhāno purisavaro, pāragavesī pāragū;

Pavivekamanuppatto, buddhaṃ taṃ paṇamāmyahaṃ.822.

Sabbaklesakkhayaṃ patto, sabbānusayaddhaṃsito;

Sabbāsave pahāsi yo, buddhaṃ taṃ paṇamāmyahaṃ.823.

Sabbāvijjā sañchindesi, tikkhavijjāvudhandharo;

Sabbāsayaṃ vināsesi, buddhaṃ taṃ paṇamāmyahaṃ.824.

Sabbasokamatikkanto, sabbadukkhavināsako;

Sabbupāyāsaucchinno, buddhaṃ taṃ paṇamāmyahaṃ.825.

Muttimaggaṃ pakāsesi, muttimaggagavesako;

Sabbabhavabyādhimutto, buddhaṃ taṃ paṇamāmyahaṃ.826.

Yo na limpati kāmesu, āraggeriva sāsapo;

Bhavāsattivisaṃyutto, buddhaṃ taṃ paṇamāmyahaṃ.827.

Muni moneyya sampanno, bāhitapāpo brāhmaṇo;

Samaṇo samatāvino, buddhaṃ taṃ paṇamāmyahaṃ.828.

Bhavāsavā vidhūpito, kāmāsavā vūpasamo;

Avijjāsavā vigato, buddhaṃ taṃ paṇamāmyahaṃ.829.

Pariññeyyaṃ pariññāto, bhāvetabbaṃ ca bhāvito;

Pahātabbaṃ pahīnaṃ yo, buddhaṃ taṃ paṇamāmyahaṃ.830.

Santisukhamanuppatto, muttisotapavāhako;

Bahū satte pamocesi, buddhaṃ taṃ paṇamāmyahaṃ.831.

Pariññāpāragū cāpi, pahānapāragū pabhū;

Bhāvanāpāragū vibhū, buddhaṃ taṃ paṇamāmyahaṃ.832.

Āsattidosarahito, vippamutto nirupadhi;

Onaddhamutto omutto, buddhaṃ taṃ paṇamāmyahaṃ.833.

Nibbānapatto siddhattho, pagabbho papañcajaho;

Pabuddho paṭisaraṇo, buddhaṃ taṃ paṇamāmyahaṃ.834.

Maggaṭṭho api phalaṭṭho, mohajālasuphālako;

Suphāsuko sumuttimā, buddhaṃ taṃ paṇamāmyahaṃ.835.

Bodhiratanasampanno, pavarabhūrimedhaso;

Brāhmaṇo samaṇo sādhu, buddhaṃ taṃ paṇamāmyahaṃ.836.

Micchādiṭṭhiṃ padālesi, micchācāranimmaddako;

Micchāñāṇaṃ nivāresi, buddhaṃ taṃ paṇamāmyahaṃ.837.

Mohajālamatikkanto, duṭṭhantakassa antako;

Māramadaṃ nimmaddesi, buddhaṃ taṃ paṇamāmyahaṃ.838.

Siddhattho sadatthapatto, paripuṇṇamanoratho;

Katakicco vūpasanto, buddhaṃ taṃ paṇamāmyahaṃ.839.

Yassa māyā ca māno ca, moho makkho ca pātito;

Vāri pokkharapattā’va, buddhaṃ taṃ paṇamāmyahaṃ.840.

Uḷurājā’va vimalo, suddhacitto anāvilo;

Asatto sugato nātho, buddhaṃ taṃ paṇamāmyahaṃ.841.

Kāmabhavapparikkhīṇo, rūpabhavamupaccago;

Arūpabhavaṃ bhañjesi, buddhaṃ taṃ paṇamāmyahaṃ.842.

Yasī yasaābhūsito, mahesī isikuñjaro;

Hitesī hitasambhavo, buddhaṃ taṃ paṇamāmyahaṃ.843.

Tapassī cāpi tejassī, yasassī ca yasodharo;

Vipassī cāpi vidassī, buddhaṃ taṃ paṇamāmyahaṃ.844.

Aggamaggagavesī ca, sukhesi sabbapāṇinaṃ;

Mahāmuni mahesī ca, buddhaṃ taṃ paṇamāmyahaṃ.845.

Atthavidū saccavidū, lokavidū lokantagū;

Addhagū addhānagato, buddhaṃ taṃ paṇamāmyahaṃ.846.

Sokasallasatticuṇṇo, sabbupādānajhāyako;

Mohaṇṇavatiṇṇo vīro, buddhaṃ taṃ paṇamāmyahaṃ.847.

Bhayabheravamatikkanto, abhīto vītasārado;

Sabbathā chambhavimutto, buddhaṃ taṃ paṇamāmyahaṃ.848.

Nippapañcarato nātho, nippapañcaṃ niddesayi;

Sabbappapañcaṃ hāpesi, buddhaṃ taṃ paṇamāmyahaṃ.849.

Ovādako viññāpako, tārako bahupāṇinaṃ;

Desanākusalo satthā, buddhaṃ taṃ paṇamāmyahaṃ.850.

Suddhahadayo saṃsuddho, vimalo virajamānaso;

Nhātako nimmalacitto, buddhaṃ taṃ paṇamāmyahaṃ.851.

Vikkhīṇajātisaṃsāro, antimadehadhārako;

Saṃsāre asaṃsaranto, buddhaṃ taṃ paṇamāmyahaṃ.852.

Dīpaṅkarapādamūle, muttiṃ hatthagataṃ caji;

Sammāsambodhimākaṅkhī, buddhaṃ taṃ paṇamāmyahaṃ.853.

Piyavācī piyabhāṇī, piyavādī vacīvaro;

Vagguvācī vaggubhāṇī, buddhaṃ taṃ paṇamāmyahaṃ.854.

Thiravāco khemavāco, pītivāco santivado;

Acchabhāṇī tacchabhāṇī, buddhaṃ taṃ paṇamāmyahaṃ.855.

Ñāṇabhāsī ñāṇavidū, kālabhāsī kālavidū;

Saccabhāsī saccavidū, buddhaṃ taṃ paṇamāmyahaṃ.856.

Karavīkabhāṇī ñāṇī, gambhīradhammadesako;

Citrakathiko vicitto, buddhaṃ taṃ paṇamāmyahaṃ.857.

Sammāsambodhisampanno, saddhammabalasobhito;

Sampannavijjācaraṇo, buddhaṃ taṃ paṇamāmyahaṃ.858.

Yassāsavā na vijjanti, vimuttacitto sabbadā;

Paramaṃ padaṃ sampatto, buddhaṃ taṃ paṇamāmyahaṃ.859.

Samathappatto samaṇo, brahmavihārī brāhmaṇo;

Sabbamalaṃ pabbājesi, buddhaṃ taṃ paṇamāmyahaṃ.860.

Nandībhavaparikkhīṇo, bhavoghamohamaccago;

Sabbottamamanuppatto, buddhaṃ taṃ paṇamāmyahaṃ.861.

Pañcanīvaraṇātīto, sattavisuddhidhāraṇo;

Sattabojjhaṅgakusalo, buddhaṃ taṃ paṇamāmyahaṃ.862.

Sabbapāramī pūretvā, suddhadhammagavesayī;

Mokkhamaggaṃ pakāsesi, buddhaṃ taṃ paṇamāmyahaṃ.863.

Lokābhibhū lokajito, lokaññū lokanāyako;

Tilokanātho lokīso, buddhaṃ taṃ paṇamāmyahaṃ.864.

Suvatthināmo sunāmo, saccanāmo sukhāvaho;

Saccasandho saccavādo, buddhaṃ taṃ paṇamāmyahaṃ.865.

Chandarāgavippahīno, amamo ca anāsayo;

Asatto sugato suddho, buddhaṃ taṃ paṇamāmyahaṃ.866.

Puṇṇavositavosāno, abhiññābalavosito;

Jātimaccukkhayaṃ patto, buddhaṃ taṃ paṇamāmyahaṃ.867.

Māyāmohasamucchinno, dosadohavidālako;

Lobhalālasā dhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.868.

Dosasallasamucchinno, appaṭibaddhamānaso;

Daḷhacitto asantāpī, buddhaṃ taṃ paṇamāmyahaṃ.869.

Paphullamānaso satthā, sadā pasannamānaso;

Muditamānaso sāmī, buddhaṃ taṃ paṇamāmyahaṃ.870.

Nirajamānaso nātho, sadā vimalamānaso;

Visuddhamānaso suddho, buddhaṃ taṃ paṇamāmyahaṃ.871.

Tejassī ca tejadhano, tapassī ca tapodhano;

Ñāṇesī ca ñāṇadhano, buddhaṃ taṃ paṇamāmyahaṃ.872.

Pamodito pamodesi, tosesi paritosako;

Parirakkhako rakkhesi, buddhaṃ taṃ paṇamāmyahaṃ.873.

Puṇṇavositavosāno, abhiññābalavosito;

Jātimaccukkhayaṃ patto, buddhaṃ taṃ paṇamāmyahaṃ.874.

Māyāmohasamucchinno, dosadohavidālako;

Lobhalālasā dhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.875.

Dosasallasamucchinno, appaṭibaddhamānaso;

Daḷhacitto asantāpī, buddhaṃ taṃ paṇamāmyahaṃ.876.

Sahetudhammaṃ ñāpesi, ātāpī jhāyī brāhmaṇo;

Sabbā kaṅkhā vinodesi, buddhaṃ taṃ paṇamāmyahaṃ.877.

Sabbā kaṅkhāyo vāpesi, ātāpī jhāyī brāhmaṇo;

Paccayānaṃ khayaṃ vidvā, buddhaṃ taṃ paṇamāmyahaṃ.878.

Mārasenā parājitvā, suriyo’va obhāsasi;

Saccadhammamanuppatto, buddhaṃ taṃ paṇamāmyahaṃ.879.

Tiṃsapāramīpūresi, sabbalokahitaṅkaro;

Catusaccaṃ anvesayi, buddhaṃ taṃ paṇamāmyahaṃ.880.

Catusaccaṃ sacchikatvā, taṇhānaṃ khayamajjhagā;

Visaṅkhāragatacitto, buddhaṃ taṃ paṇamāmyahaṃ.881.

Bhaddakāyo bhaddavāco, bhaddacitto bhaddāsayo;

Samantabhaddo subhaddo, buddhaṃ taṃ paṇamāmyahaṃ.882.

Santakāyo santavāco, santavā santacetaso;

Santisamuddaṃ sampatto, buddhaṃ taṃ paṇamāmyahaṃ.883.

Lokabandhu lokasāmī, lokādhipo lokissaro;

Lokamitto lokasakhā, buddhaṃ taṃ paṇamāmyahaṃ.884.

Akkharānaṃ sannipāte, pubbāparānaṃ pāragū;

Niruttipadakovido, buddhaṃ taṃ paṇamāmyahaṃ.885.

Santisukhapadāyako, vijjānidhi vināyako;

Bāhūjane sahāyako, buddhaṃ taṃ paṇamāmyahaṃ.886.

Vijayanto bodhimūḷe, patto sambodhimuttamaṃ;

Antakassa antakaro, buddhaṃ taṃ paṇamāmyahaṃ.887.

Vinayavādī viratto, dhammavādī dhammagato;

Atthavādī atthappatto, buddhaṃ taṃ paṇamāmyahaṃ.888.

Santivādī muduvādī, saccavādī saccarato;

Bhūtavādī bhaddavādī, buddhaṃ taṃ paṇamāmyahaṃ.889.

Yatakāyo yatavāco, yatacitto yatindriyo;

Sabbavidhe yato yati, buddhaṃ taṃ paṇamāmyahaṃ.890.

Niriccho ceva chinniccho, vīticcho icchāucchinno;

Gaticcho icchānicchāto, buddhaṃ taṃ paṇamāmyahaṃ.891.

Acchacitto acchacārī, anacchaicchāriñcako;

Sabbicchā’nicchā ucchinno, buddhaṃ taṃ paṇamāmyahaṃ.892.

Accito accisajjito, accucco ca accuttamo;

Accutaṃ akataṃ patto, buddhaṃ taṃ paṇamāmyahaṃ.893.

Suddho maggaṃ visodhesi, siddho samaṇasekharo;

Buddho bodhiṃ pakāsesi, buddhaṃ taṃ paṇamāmyahaṃ.894.

Paṇīto ca punīto ca, pavitto cāpi pāvano;

Pesalo pavaro mejjho, buddhaṃ taṃ paṇamāmyahaṃ.895.

Khemo khīṇapariḷāho, khemayutto khemakaro;

Khemakkhetto khemaṭṭhāno, buddhaṃ taṃ paṇamāmyahaṃ.896.

Gatabhogo gatarogo, gatasoko gatāvilo;

Gatānutāpo gatindho, buddhaṃ taṃ paṇamāmyahaṃ.897.

Pāragū sabbadukkhānaṃ, pariññāṇañca pāragū;

Nirodhaṃ susacchikato, buddhaṃ taṃ paṇamāmyahaṃ.898.

Sattavisuddhisampanno, suddho visuddhamānaso;

Vimuttamānaso vidvā, buddhaṃ taṃ paṇamāmyahaṃ.899.

Bhavābhave anubhavitvā, patto sumuttimuttamaṃ;

Brahmacakkaṃ pavattesi, buddhaṃ taṃ paṇamāmyahaṃ.900.

Bhūripañño bhūrimedho, bhūribodhipakāsako;

Bhūriñāṇaṃ pasāresi, buddhaṃ taṃ paṇamāmyahaṃ.901.

Bhāranikkhepako vīro, bhavasinehanāsako;

Bhavanettiṃ vibhañjesi, buddhaṃ taṃ paṇamāmyahaṃ.902.

Bhāvitatto bhavamutto, bhāvito bhāvanārato;

Bhāvitindriyo bhagavā, buddhaṃ taṃ paṇamāmyahaṃ.903.

Mahābhisakko bhesajjo, bhavarogatikicchako;

Bhavoghatārako bhaddo, buddhaṃ taṃ paṇamāmyahaṃ.904.

Bhavābhavataṇhābhaggo, bhavāsattivibhañjako;

Bhavasaṃyojanaṃ chindesi, buddhaṃ taṃ paṇamāmyahaṃ.905.

Bhavantadassī subhaddo, bhavaggātīto nibbuto;

Bhavantagū bhagavanto, buddhaṃ taṃ paṇamāmyahaṃ.906.

Bhāvito ariyamaggo, bhavabandhanasamūhato;

Bhayabheravaṃ bhedesi, buddhaṃ taṃ paṇamāmyahaṃ.907.

Bhāvesi kusalaṃ dhammaṃ, bojjhaṅgaratanissaro;

Bhavasotaṃ tiṇṇo nātho, buddhaṃ taṃ paṇamāmyahaṃ.908.

Bhavasaṃyojanaṃ chetvā, bhavasaṅgātigo isi;

Bhavasāgaramuttiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.909.

Bhavayogavītivatto, bhavasantāpanibbuto;

Bhavamohodadhitiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.910.

Bhavabhogavisaṃyutto, bhāramutto bhavajayo;

Bhavayogavippamutto, buddhaṃ taṃ paṇamāmyahaṃ.911.

Bhavabhogoghanittiṇṇo, bhavajālasandālako;

Bhavasaṃsaraṇātīto, buddhaṃ taṃ paṇamāmyahaṃ.912.

Bhīrutāṇo bhīruleṇo, bhīrusaraṇadāyako;

Bhīruārakkhako bhiyyo, buddhaṃ taṃ paṇamāmyahaṃ.913.

Sabbāsaraṇasaraṇo, tāṇo leṇo surakkhako;

Janānaṃ nandako bhiyyo, buddhaṃ taṃ paṇamāmyahaṃ.914.

Sabbābādhaṃ accagamo, taṇhātimirantakaro;

Kāmāsavaṃ pajahi yo, buddhaṃ taṃ paṇamāmyahaṃ.915.

Sabbadhammābhisambuddho, mokkhamaggaganvesako;

Paramatthadhammappatto, buddhaṃ taṃ paṇamāmyahaṃ.916.

Sabbadhammaṃ sambodhesi, antakantakaro jino;

Pariyantadhammappatto, buddhaṃ taṃ paṇamāmyahaṃ.917.

Sabbalokaṃ pariññāsi, sabbalokapanūdano;

Lokuttaradhammappatto, buddhaṃ taṃ paṇamāmyahaṃ.918.

Sabbalokahitatthāya, bodhesi karuṇāpatī;

Nipuṇatthadhammappatto, buddhaṃ taṃ paṇamāmyahaṃ.919.

Sabbaiddhī abhiññāsi, sabbataṇhā nirodhako;

Nirodhaṃ sakkhiṃ akāsi, buddhaṃ taṃ paṇamāmyahaṃ.920.

Sabbasaccaṃ abhiññāsi, sabbaññū samaṇuttamo;

Paṇḍito sabbadhammesu, buddhaṃ taṃ paṇamāmyahaṃ.921.

Sabbasiddhatthasiddho ca, samantabhaddo sabbathā;

Sabbuttamaṃ dhammaṃ laddho, buddhaṃ taṃ paṇamāmyahaṃ.922.

Upeto bodhidhammehi, vimutto sabbabhavehi ca;

Iṭṭhapatto muttā’niṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.923.

Sabbāhārapariññāto, sabbāhāramanissito;

Sabbādhārapariccāgī, buddhaṃ taṃ paṇamāmyahaṃ.924.

Sabbamohanisā hantvā, sabbaṃ rāgaṃ dosaṃ nudo;

Suddhidhammaṃ pakāsesi, buddhaṃ taṃ paṇamāmyahaṃ.925.

Sabbakilesaṃ sosesi, sabbādānapanūdano;

Sabbasokaṃ vināsesi, buddhaṃ taṃ paṇamāmyahaṃ.926.

Sabbindriyagutto sāmī, sabbakaṅkhicchāsaṃvuto;

Sabbalokesanācāgī, buddhaṃ taṃ paṇamāmyahaṃ.927.

Sabbāsavapariccāgī, jātimaccu nivārayī;

Bhavadukkhaṃ viddhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.928.

Sabbakammaklesajaho, vītasaṅkhāracetaso;

Antimasārīrappatto, buddhaṃ taṃ paṇamāmyahaṃ.929.

Sabbabandhaṃ vighātesi, sabbantarāyanāsako;

Bodhaññū dubbuddhimutto, buddhaṃ taṃ paṇamāmyahaṃ.930.

Sabbamohaparikkhīṇo, sabbaññū sabbakovido;

Sabbābhibhū sabbavidū, buddhaṃ taṃ paṇamāmyahaṃ.931.

Sabbābhinivesā suñño, sabbaguṇapatiṭṭhito;

Sabbaklese visodhesi, buddhaṃ taṃ paṇamāmyahaṃ.932.

Sabbarāgaṃ virājesi, sabbadosaviddhaṃsako;

Sabbamohavinimutto, buddhaṃ taṃ paṇamāmyahaṃ.933.

Sabbadukkhapariññāto, sabbadukkhakkhayaṅkaro;

Sabbadhi bhavabhañjano, buddhaṃ taṃ paṇamāmyahaṃ.934.

Sabbadukkhamatikkanto, sabbadukkhassa antagū;

Sabbadukkhappahīno ca, buddhaṃ taṃ paṇamāmyahaṃ.935.

Saṃsārasāgaruttiṇṇo, sabbabhavāna pāragū;

Antimadehaṃ dhāresi, buddhaṃ taṃ paṇamāmyahaṃ.936.

Sabbathā ākaṅkhātīto, sabbasaṅgātigo sudhī;

Sabbesu anūpalitto, buddhaṃ taṃ paṇamāmyahaṃ.937.

Giddhiñjaho taṇhakkhayo, sabbacāgesu saṇṭhito;

Sabbattha upasammato, buddhaṃ taṃ paṇamāmyahaṃ.938.

Sabbāmitte vasīkatvā, sabbajino sabbābhibhū;

Sabbaveravippamutto, buddhaṃ taṃ paṇamāmyahaṃ.939.

Sabbabhogamatikkanto, sabbakāmaraticajo;

Sabbakaṅkhicchā ucchinno, buddhaṃ taṃ paṇamāmyahaṃ.940.

Sabbītiyo vītivatto, sabbabhītivināsako;

Sabbadosadohadanto, buddhaṃ taṃ paṇamāmyahaṃ.941.

Sabbakopakodhakhīṇo, kāmaklesamatikkamo;

Sabbamohamāyāmutto, buddhaṃ taṃ paṇamāmyahaṃ.942.

Sabbasaṃyojane chetvā, sabbasaṃsaya’pagato;

Sabbupādānupacchinno, buddhaṃ taṃ paṇamāmyahaṃ.943.

Sabbābhilāsā hāpesi, sabbaklesavisodhako;

Sabbiñjā paṭippassaddho, buddhaṃ taṃ paṇamāmyahaṃ.944.

Sabbādānapariccāgī, sabbasaṃyojanātigo;

Sabbasaṅgavisaṃyutto, buddhaṃ taṃ paṇamāmyahaṃ.945.

Sabbattha sumano sāmī, sabbasotthiṃ padāyako;

Sabbesaṃ sampasīdesi, buddhaṃ taṃ paṇamāmyahaṃ.946.

Sabbānalaṃ nibbāpesi, sabbasantāpamaddako;

Sabbadhi sumutto santo, buddhaṃ taṃ paṇamāmyahaṃ.947.

Sabbāsavaṃ parijāni, sabbabyādhivināsako;

Sabbasokakkhayaṃ patto, buddhaṃ taṃ paṇamāmyahaṃ.948.

Sabbarāgatamaṃ dhaṃsī, sabbadosatamaṃ nudo;

Sabbamohatamaṃ hantā, buddhaṃ taṃ paṇamāmyahaṃ.949.

Sabbadhi sabbatthappatto, sabbatthadassāvī isi;

Sabbapāsaṇḍaṃ maddesi, buddhaṃ taṃ paṇamāmyahaṃ.950.

Sabbapāramīsambhūto, sabbapariññāpūrito;

Sabbaabhiññāsampuṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.951.

Sabbadukkhakkhayaṃ patto, sabbasokamatikkamo;

Saṃsārasindhunittiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.952.

Sīlasamādhisaṃyutto, vijjāvāridhi paññavā;

Sabbāsavāchinnabhinno, buddhaṃ taṃ paṇamāmyahaṃ.953.

Sabbatāpavippamutto, samucchinnasabbūpadhi;

Sabbapapañcūpasamo, buddhaṃ taṃ paṇamāmyahaṃ.954.

Sabbaahaṅkāramutto, sabbamamaṅkārakkhayo;

Sabbāsatti vippamutto, buddhaṃ taṃ paṇamāmyahaṃ.955.

Vijitasabbasaṅgāmo, sabbattha aparājito;

Sabbe vattesi sabbaso, buddhaṃ taṃ paṇamāmyahaṃ.956.

Sabbaññū tilokaseṭṭho, sabbasaṃyojanā nudo;

Sabbaoghe nittharesi, buddhaṃ taṃ paṇamāmyahaṃ.957.

Sabbabandhavinimutto, sabbagaṇṭhivikhaṇḍito;

Sabbapāsehi mocesi, buddhaṃ taṃ paṇamāmyahaṃ.958.

Sabbaganthasamucchinno, sabbayogavisaṃyuto;

Hatakkhobho hatālayo, buddhaṃ taṃ paṇamāmyahaṃ.959.

Sabbasaṃyojanā suñño, sabbavaṭṭavināsako;

Sabbajaṭā vijaṭesi, buddhaṃ taṃ paṇamāmyahaṃ.960.

Sabbesu anicchāsaññī, sabbābhijjhātigo isi;

Sabbasaṃyoga’saṃyogo, buddhaṃ taṃ paṇamāmyahaṃ.961.

Sabbasaṅkhārehi ritto, sabbāsatti panūdano;

Sabbākusalapamutto, buddhaṃ taṃ paṇamāmyahaṃ.962.

Sabbapakārasampanno, sabbasamantabhaddako;

Sabbākāraparipuṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.963.

Sabba vijjā anuppatto, sabbasuguṇasaṅgaho;

Bhaddako subhaddakārī, buddhaṃ taṃ paṇamāmyahaṃ.964.

Sabbāsave pariññāto, sabbāsave byantikato;

Sabbesaṃ paricajjesi, buddhaṃ taṃ paṇamāmyahaṃ.965.

Sabbabandhavippamutto, sabbasaṅkappapūrito;

Sabbakkhemaṃ vikāsesi, buddhaṃ taṃ paṇamāmyahaṃ.966.

Sabbattha kusalo satthā, sabbattha kovido vidū;

Sabbattha vimalo suddho, buddhaṃ taṃ paṇamāmyahaṃ.967.

Sabbocca sabbatobhaddo, sabbathā maññitaṃ cajo;

Sammādassanasampanno, buddhaṃ taṃ paṇamāmyahaṃ.968.

Anavasesañāṇaññū, sabbato suvijānako;

Sabbaaññāṇamucchinno, buddhaṃ taṃ paṇamāmyahaṃ.969.

Sabbaññāsampatto nātho, āsattiritto sabbadhi;

Sabbattha sabbavisiṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.970.

Sabbakilesehi suñño, sabbaganthippamocako;

Sabbabandhaṃ vicchindesi, buddhaṃ taṃ paṇamāmyahaṃ.971.

Sabbabhavaupacchinno, ucchinnalokabandhano;

Sabbaoghaṃ nittharaṇo, buddhaṃ taṃ paṇamāmyahaṃ.972.

Nittiṇṇabhavasāgaro, katakicco yatissaro;

Sabbaso sītalībhūto, buddhaṃ taṃ paṇamāmyahaṃ.973.

Sabbalokamabhibhūto, sabbalokavidū isi;

Sabbalokaṃ sudassāvī, buddhaṃ taṃ paṇamāmyahaṃ.974.

Sabbalokavisaṃyutto, sabbalokavirajjako;

Sabbalokaṃ nirodhesi, buddhaṃ taṃ paṇamāmyahaṃ.975.

Sabbaloke anāsaṃso, sabbaloke anūpayo;

Sabbaloke saṅgasuñño, buddhaṃ taṃ paṇamāmyahaṃ.976.

Sabbaabhiññā sampatto, sabbadhi sumativaro;

Sabbasaccaṃ vitthāresi, buddhaṃ taṃ paṇamāmyahaṃ.977.

Sabbapāramīsampanno, sabbaguṇānupāgato;

Sabbathā pariññāpatto, buddhaṃ taṃ paṇamāmyahaṃ.978.

Bhavasotaṃ visosesi, sabbaklesamupaccago;

Sabbāsavaṃ vikkhālesi, buddhaṃ taṃ paṇamāmyahaṃ.979.

Sabbathā sampaṭinissajji, sabbaṃ santarabāhiraṃ;

Sabbaṃ sotthiṃ sacchikato, buddhaṃ taṃ paṇamāmyahaṃ.980.

Sabbappapañcaṃ pahāsi yo, pariccāgesu saṇṭhito;

Sabbasaṅgaṃ vivajjesi, buddhaṃ taṃ paṇamāmyahaṃ.981.

Sabba’ntarāyavihato, sabba’ghānalanibbuto;

Sabbasārambhaṃ bhañjesi, buddhaṃ taṃ paṇamāmyahaṃ.982.

Sabbābhilāsā ucchinno, sabbābhimānabhindako;

Sabbā’nusayaṃ nissaṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.983.

Sabbasaṃsaṭṭhavicchinno, sabbasaṃyojanā cajo;

Sabbagedhapabhedako, buddhaṃ taṃ paṇamāmyahaṃ.984.

Sabbupādānūpasamo, sabbākaṅkhāvikhaṇḍito;

Sabbasallaṃ vicuṇṇesi, buddhaṃ taṃ paṇamāmyahaṃ.985.

Sabbamohaṃ vinodesi, sabbamānanimaddako;

Sabbabhītiṃ vītivatto, buddhaṃ taṃ paṇamāmyahaṃ.986.

Kāmāsattiṃ byantikato, sabbachandasañchindako;

Sabbā icchā ucchedesi, buddhaṃ taṃ paṇamāmyahaṃ.987.

Sabbasammohaṃ maddesi, sabbasotavisosako;

Sabbaganthiṃ niddhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.988.

Sabbissā samatikkanto, sabbato iñjā riñcako;

Sabbadosadohaṃ hantā, buddhaṃ taṃ paṇamāmyahaṃ.989.

Sabbakodhamatikkanto, sabbakāmanimaddako;

Sabbamohasamucchinno, buddhaṃ taṃ paṇamāmyahaṃ.990.

Bhavanettiṃ sañchindesi, sabbabhogajigucchako;

Sabbabodhiguṇupeto, buddhaṃ taṃ paṇamāmyahaṃ.991.

Sabbatthadohātīto yo, sabbamānātigo muni;

Sabbadosaṃ vippamutto, buddhaṃ taṃ paṇamāmyahaṃ.992.

Sabbasaṃsayā vimutto, sabbasaṃyojanācuto;

Sabbasaṃsāroghaṃ tiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.993.

Sabbamhi anūpalitto, sabbavidū sabbābhibhū;

Sabbantarāyavikkhīṇo, buddhaṃ taṃ paṇamāmyahaṃ.994.

Sabbūpadhimatikkanto, sabbāsavakkhayaṅkaro;

Sīho’va anutrāso, buddhaṃ taṃ paṇamāmyahaṃ.995.

Sabbamamaṅkāramutto, sabbaahaṃkārakkhayo;

Sabbadosamatikkanto, buddhaṃ taṃ paṇamāmyahaṃ.996.

Sabbabhavapathaṃ khinno, sabbasaṅkhāranibbuto;

Sabbabandhanaṃ bhañjesi, buddhaṃ taṃ paṇamāmyahaṃ.997.

Sabbīghā samugghātesi, sabbindhā parinissago;

Sabbissā paṭinissaṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.998.

Sabbagiddhāgijjhācāgī, sabbamohamāyānudo;

Sabbābhijjhā vibhañjesi, buddhaṃ taṃ paṇamāmyahaṃ.999.

Sabbakopakodhātīto, sabbadosaklesaccajo;

Sabbadohamatikkanto, buddhaṃ taṃ paṇamāmyahaṃ.1000.

Sabbarāgaṃ virajjesi, sabbadosavināsako;

Sabbamohamatikkanto, buddhaṃ taṃ paṇamāmyahaṃ.1001.

Sabbamalaṃ pakkhālesi, sabbasallasandālako;

Sabbakhilaṃ viddālesi, buddhaṃ taṃ paṇamāmyahaṃ.1002.

Sabbabhayamatikkanto, sabbabhītibyantikato;

Sabbachambhisamucchinno, buddhaṃ taṃ paṇamāmyahaṃ.1003.

Sabbalobhaabbuḷhanto, sabbarajaṃ virājesī;

Sabbanandī vicchindesi, buddhaṃ taṃ paṇamāmyahaṃ.1004.

Sabbasokasamucchinno, sabbadosavisosako;

Sabbanettiṃ nivāresi, buddhaṃ taṃ paṇamāmyahaṃ.1005.

Sabbajātiṃ nijjaresi, sabbabhavagginibbuto;

Sabbalokamatikkanto, buddhaṃ taṃ paṇamāmyahaṃ.1006.

Sabbasaṃsaṭṭhavirato, sabbasaṃsaggaārako;

Sabbāsattinirattako, buddhaṃ taṃ paṇamāmyahaṃ.1007.

Sabbākaṅkhāparikkhīṇo, sabbāpekkhāvikkhambhako;

Sabbābhilāsā bhañjesi, buddhaṃ taṃ paṇamāmyahaṃ.1008.

Sabbāsaṅkā nivāresi, sabbātaṅkāvicchindako;

Sabbāvilaṃ vikkhālesi, buddhaṃ taṃ paṇamāmyahaṃ.1009.

Sabbālayasamucchinno, sabbāsayaanissito;

Sabbāsave visosesi, buddhaṃ taṃ paṇamāmyahaṃ.1010.

Sabbupadhiṃ niddhovesi, sabbārammaṇariñcako;

Sabbābhimānaṃ bhañjesi, buddhaṃ taṃ paṇamāmyahaṃ.1011.

Sabbupāyāsaṃ ukkhitto, sabbupādānaṃ ujjhito;

Sabbābhijjhā ucchedesi, buddhaṃ taṃ paṇamāmyahaṃ.1012.

Sabbasaṃyojanaṃ chetvā, suddhājīvī suddhācaro;

Saṅgātigo oghatiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.1013.

Sabbadomanassasanto, sabbasaṃyojanā hato;

Sabbāsaṅkāvippamutto, buddhaṃ taṃ paṇamāmyahaṃ.1014.

Sabbasokavītivatto, sabbanīvaraṇānudo;

Sabbadomanassamutto, buddhaṃ taṃ paṇamāmyahaṃ.1015.

Sabbabhītibhayātīto, chambhanasuñño sabbaso;

Sabbākulatā nāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1016.

Sabbabhoge pahāsi yo, sabbāsattipariccajo;

Sabbakāmamatikkamo, buddhaṃ taṃ paṇamāmyahaṃ.1017.

Sabbottamayogakkhemī, sabbottamaṃ adhigamo;

Sabbottamasantimanto, buddhaṃ taṃ paṇamāmyahaṃ.1018.

Sabbavositavosāno, katakicco yatindriyo;

Mahāmohaṇṇavuttiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.1019.

Dukkhakkhandhaṃ pariññāto, taṇhāpāsavicchedako;

Sabbasantāsasumutto, buddhaṃ taṃ paṇamāmyahaṃ.1020.

Sabbayogavītivatto, sītibhūto nirūpadhi;

Bhavarāgaparikkhīṇo, buddhaṃ taṃ paṇamāmyahaṃ.1021.

Sabbejā samatikkanto, sabbadhiṃ samatāṭhito;

Sadā sumatidāyako, buddhaṃ taṃ paṇamāmyahaṃ.1022.

Bhavena nirāsattiko, paramoyaṃ samussayo;

Pahāsi sabbasaṅkhāre, buddhaṃ taṃ paṇamāmyahaṃ.1023.

Sabbadukkhaparimutto, dosadohapadhaṃsako;

Bhavaganthaṃ padālesi, buddhaṃ taṃ paṇamāmyahaṃ.1024.

Aṃsumālī accimālī, raṃsimālī dhammaravi;

Moha’māvasī nāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1025.

Candimā’va santikaro, candimā’va pabhākaro;

Santipabhā saṇṭhapesi, buddhaṃ taṃ paṇamāmyahaṃ.1026.

Aggikkhandho’va suppabho, bhabbatejo sukhālayo;

Obhāsito ukkādhārī, buddhaṃ taṃ paṇamāmyahaṃ.1027.

Accimā’va pabhassaro, sabbaloke ālokadā;

Atiruciro obhāso, buddhaṃ taṃ paṇamāmyahaṃ.1028.

Byāmappabhāya suppabho, karuṇāruṇaujjalo;

Rucirābhāya sampanno, buddhaṃ taṃ paṇamāmyahaṃ.1029.

Induviya’mbaramajjhe, saṅghamajjhe virocayi;

Ñāṇālokaṃ vikiresi, buddhaṃ taṃ paṇamāmyahaṃ.1030.

Ādiccabandhu ātāpī, dibbarūpo virocano;

Sabbalokaṃ pajjotesi, buddhaṃ taṃ paṇamāmyahaṃ.1031.

Majjhe samaṇasaṅghassa, ādicco’va virocayī;

Vijjālokakaro loke, buddhaṃ taṃ paṇamāmyahaṃ.1032.

Tārā’va samaṇamajjhe, puṇṇindusamasobhito;

Sabbasattuttamo sāmī, buddhaṃ taṃ paṇamāmyahaṃ.1033.

Cāruñāṇasikhādhārī, sobhājotisamujjalo;

Pabhassaraṃ pabhāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1034.

Dinakaro tamonudo, ditto timiraddhaṃsako;

Chabbaṇṇaraṃsīsobhito, buddhaṃ taṃ paṇamāmyahaṃ.1035.

Indu’va nimmalo suddho, paramapuriso yasī;

Varalakkhaṇasampuṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.1036.

Puṇṇindasadiso juṇho, sampuṇṇasantamānaso;

Sabbato sītalībhūto, buddhaṃ taṃ paṇamāmyahaṃ.1037.

Cārudassī piyadassī, aṅgīraso ālokito;

Pabhaṅkaro’va ujjoto, buddhaṃ taṃ paṇamāmyahaṃ.1038.

Indu’va ambaratale, abhivaṇṇo susobhito;

Mahādhammappabhāyutto, buddhaṃ taṃ paṇamāmyahaṃ.1039.

Ārocito obhāsito, suriyo’va virocito;

Atulatejo tejassī, buddhaṃ taṃ paṇamāmyahaṃ.1040.

Sahassaraṃsī bhagavā, padumāmalasucchavī;

Dhammappabhāparivuto, buddhaṃ taṃ paṇamāmyahaṃ.1041.

Sobhito sālarājā’va, puṇṇamāyaṃ’va candimā;

Obhāsesi disā sabbā, buddhaṃ taṃ paṇamāmyahaṃ.1042.

Raṃsijālaparikkhitto, padumānanalocano;

Kanakaṃ’va virocesi, buddhaṃ taṃ paṇamāmyahaṃ.1043.

Mettāpabhāparivuto, dhammabhānupabhāsito;

Paññappabhā vikāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1044.

Paridhoto parisuddho, candimā iva puṇṇako;

Saddhamaṃ parisodhesi, buddhaṃ taṃ paṇamāmyahaṃ.1045.

Ñāṇaraṃsiṃ vikiresi, dhammādiccasubhāsuro;

Muttipanthaṃ pakāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1046.

Antalikkhe puṇṇindu’va, sītalapabhādāyako;

Suddhadhammajotikaro, buddhaṃ taṃ paṇamāmyahaṃ.1047.

Saddhammajotiṃ jotesi, jutivanto jutindharo;

Sabbalokaṃ pajjotesi, buddhaṃ taṃ paṇamāmyahaṃ.1048.

Pabhassaro tilokaggo, saddhammassa sudīpako;

Ariyañāṇaṃ vitthāresi, buddhaṃ taṃ paṇamāmyahaṃ.1049.

Candimā’va gaganatale, sītābhā suppakāsako;

Anūnasukhadāyako, buddhaṃ taṃ paṇamāmyahaṃ.1050.

Jalitappadīpaṃ ditto, tilokassatimiraharo;

Ariyamaggaṃ jotesi, buddhaṃ taṃ paṇamāmyahaṃ.1051.

Jutiṅkaro jotidharo, pabhaṅkaro pabhādharo;

Ābhādharo ābhākaro, buddhaṃ taṃ paṇamāmyahaṃ.1052.

Avijjātamaṃ dhaṃsesi, vijjābhānusamujjalo;

Dhammavibhā vibhāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1053.

Tilokatimiraṃ hantā, medhāmuddhāsamujjalo;

Lokālokakaro nātho, buddhaṃ taṃ paṇamāmyahaṃ.1054.

Mohatimiraṃ dhaṃsesi, pabhākaro padīpako;

Saccadhammaṃ pakāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1055.

Karuṇāruṇo āloko, paññāraṃsipakāsako;

Avijjāvaraṇabhinno, buddhaṃ taṃ paṇamāmyahaṃ.1056.

Karuṇākaro paññābho, tibhave ālokaṅkaro;

Santirasmī vipphāresi, buddhaṃ taṃ paṇamāmyahaṃ.1057.

Puṇṇindu viya suditto, ñāṇindu ñāṇapuṇṇiko;

Saddhammābhā pabhāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1058.

Mohatimisikāchinno, dīpaṅkaro sudīpito;

Bodhippabhā pabhāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1059.

Avijjānisā nāsesi, tiloke dhammasūriyo;

Dhammaraṃsiṃ vikiresi, buddhaṃ taṃ paṇamāmyahaṃ.1060.

Avijjācchādite loke, vijjālokaṃ vikāsayī;

Dhammappabhā visajjesi, buddhaṃ taṃ paṇamāmyahaṃ.1061.

Mohanisā vināsesi, dhammujjalo divākaro;

Lokālokaṃ ālokesi, buddhaṃ taṃ paṇamāmyahaṃ.1062.

Tibhavassa tamohantā, tejassī jinasūriyo;

Ābhassaro ābhāpuṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.1063.

Bhaddatejo mahātejo, tibbatejo tejabahū;

Jhānatejo ñāṇatejo, buddhaṃ taṃ paṇamāmyahaṃ.1064.

Uggatejo aggatejo, puṇṇatejo tejissaro;

Brahmatejo dhammatejo, buddhaṃ taṃ paṇamāmyahaṃ.1065.

Sabbadisā pabhāsesi, sabbatthaṃ sampakāsako;

Mahāpabhassaro uggo, buddhaṃ taṃ paṇamāmyahaṃ.1066.

Bhūripañño pabhaṅkaro, sabbathā tamanāsako;

Ariyasaccaṃ jotesi, buddhaṃ taṃ paṇamāmyahaṃ.1067.

Raṃsimanto raṃsidharo, jotimanto jotikaro;

Sahassaraṃsi jotindo, buddhaṃ taṃ paṇamāmyahaṃ.1068.

Puṇṇindu sadisaditto, paññāobhāso bhāsuro;

Mahāmohatamaṃ bhinno, buddhaṃ taṃ paṇamāmyahaṃ.1069.

Mohaamāvasīnāsī, mahādicco mahappabho;

Sabbalokaṃ pabhāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1070.

Aṅgāriva accimanto, vijjādīpo rasmidharo;

Mohatimisaṃ dhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.1071.

Tamacchanne bhave sabbe, ñāṇālokena mocayī;

Dhammajotiṃ ujjotesi, buddhaṃ taṃ paṇamāmyahaṃ.1072.

Avijjāndhakārahantā, sabbaññū sabbato pabho;

Vijjāyanaṃ pabhāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1073.

Sabbatamantarahito, sabbathā sabbato pabho;

Sabbasaccaṃ pakāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1074.

Sabbalokānukampāya, sabbaloke jotiṅkaro;

Sabbaloke tamoharo, buddhaṃ taṃ paṇamāmyahaṃ.1075.

Sabbaññutaṃ pakāsesi, sabbassa dassāvī isi;

Mohamūlaṃ viddhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.1076.

Jalanto ñāṇatejena, tikkhatejo atisayo;

Ñāṇaṃsumālī ātāpī, buddhaṃ taṃ paṇamāmyahaṃ.1077.

Mohatamaṃ vināsesi, dhammajotipakāsako;

Bahujane pahāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1078.

Ghoratamācchannaloke, mahāñāṇena mocayī;

Dhammālokaṃ pakāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1079.

Karuṇāruṇo jotido, sabbasokapanūdano;

Taṇhātimiraṃ dhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.1080.

Tamācchanne sabbaloke, dhammālokakaro pabhū;

Avijjābhantibhañjako, buddhaṃ taṃ paṇamāmyahaṃ.1081.

Avijjāvaraṇaṃ chetvā, vijjālokapabhāsako;

Paññāppabhā pabhaṃkārī, buddhaṃ taṃ paṇamāmyahaṃ.1082.

Ghoratamaṃ niddhaṃsesi, viddhaṃsesi tayo bhave;

Narādicco varādicco, buddhaṃ taṃ paṇamāmyahaṃ.1083.

Ñāṇajotiṃ pajjotesi, mohāvaraṇanāsako;

Dhammappabhaṃ pabhāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1084.

Dhammajotiṃ vijotesi, pāpatamaniddhaṃsako;

Mokkhāyanaṃ pakāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1085.

Dhammadīpaṃ padīpesi, pāpāvaraṇa chedako;

Muttipathaṃ paññāpesi, buddhaṃ taṃ paṇamāmyahaṃ.1086.

Paññābhānu paññāppabho, uddhataṃ andhatamaṃ haro;

Lokālokaṃ pakāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1087.

Dhammadīpapajjalito, mohatamasandālako;

Varadhammamujjotesi, buddhaṃ taṃ paṇamāmyahaṃ.1088.

Paññā’lokaṃ pajjalesi, tamakkhandhappadālako;

Pañcakkhandhaṃ nirodhesi, buddhaṃ taṃ paṇamāmyahaṃ.1089.

Dhammabhānu bhabbappabho, sabbañāṇatamaṃ hato;

Ujjalo jotijjalito, buddhaṃ taṃ paṇamāmyahaṃ.1090.

Paññājotippabhandharo, sabbalokālokakaro;

Mokkhadhammaṃ pabhāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1091.

Avijjāndhakāraṃ hantā, dhammālokappakāsako;

Pabhākārī ābhākārī, buddhaṃ taṃ paṇamāmyahaṃ.1092.

Ojassī ojasampanno, tapassī tapasekharo;

Tejabhūsito tejassī, buddhaṃ taṃ paṇamāmyahaṃ.1093.

Dhammamaṅgalasammato, dhammābhāparimaṇḍito;

Dhammaṃ suṭṭhuparivutto, buddhaṃ taṃ paṇamāmyahaṃ.1094.

Paññābhāparimaṇḍito, paññābhāparidīpako;

Paññaṃsumā paññaccimā, buddhaṃ taṃ paṇamāmyahaṃ.1095.

Aṃsumanto ābhāvanto, tejavanto jutikaro;

Pabhāvanto sobhāvanto, buddhaṃ taṃ paṇamāmyahaṃ.1096.

Koṭibhānusamappabho, candimā’va samujjalo;

Abhikkanto adhikkanto, buddhaṃ taṃ paṇamāmyahaṃ.1097.

Sabbakaṅkhā nivāresi, mārasena vidhūpako;

Sabbalokaṃ obhāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1098.

Amitābho atulābho, loke amitālokadā;

Amitojo atulojo, buddhaṃ taṃ paṇamāmyahaṃ.1099.

Sabbalokaṃ pabhāsesi, abbhāmutto’va candimā;

Suddhaṃ saddhammaṃ dīpesi, buddhaṃ taṃ paṇamāmyahaṃ.1100.

Aggi yathā pajjalito, devatā’va virocayi;

Mahā’vijjā viddhaṃsesi, buddhaṃ taṃ paṇamāmyahaṃ.1101.

Santidhammaṃ pakāsesi, suriyo tamacchaddako;

Santataṃ santiṃ pasāresi, buddhaṃ taṃ paṇamāmyahaṃ.1102.

Lokamitto lokahito, lokabandhu lokasakhā;

Tiloke ālokakaro, buddhaṃ taṃ paṇamāmyahaṃ.1103.

Pītipassaddhikhāyī ca, pītirasapāyī bahū;

Pītibhakkhī pītimano, buddhaṃ taṃ paṇamāmyahaṃ.1104.

Pītipāmojjajanako, paramaṃ sukhaṃ bhojako;

Paṭisallānanirato, buddhaṃ taṃ paṇamāmyahaṃ.1105.

Bodhitejo bodhiraṃsi, bodhippabhāya maṇḍito;

Brahmatejo brahmaraṃsi, buddhaṃ taṃ paṇamāmyahaṃ.1106.

Brahmakāyo brahmarūpo, brahmadhammo yo brāhmaṇo;

Brahmapatto brahmabhūto, buddhaṃ taṃ paṇamāmyahaṃ.1107.

Brahmapañño brahmacārī, brahmavihārī brahmaññū;

Brahmacakkhu dhammacakkhu, buddhaṃ taṃ paṇamāmyahaṃ.1108.

Bahūpakārī mettāvā, mahākāruññamānaso;

Muttinayaṃ niddesesi, buddhaṃ taṃ paṇamāmyahaṃ.1109.

Bahū bhavoghā tāresi, sudakkho nāviko yathā;

Mettāvegaparakkamī, buddhaṃ taṃ paṇamāmyahaṃ.1110.

Kalyāṇakāmī nibbano, anantakaruṇālayo;

Anūnaka kalyāṇaññū, buddhaṃ taṃ paṇamāmyahaṃ.1111.

Cakkhudado ñāṇadado, sabbalokānukampako;

Karuṇāpuṇṇamānaso, buddhaṃ taṃ paṇamāmyahaṃ.1112.

Kalyāṇacitto acaṇḍo, mettāmano akkodhano;

Visuddhacitto akkoso, buddhaṃ taṃ paṇamāmyahaṃ.1113.

Kalyāṇakārī kalyāṇo, kalyāṇapathanāyako;

Kalyāṇapāramīppatto, buddhaṃ taṃ paṇamāmyahaṃ.1114.

Nissīmakaruṇākārī, ussannakaruṇānidhī;

Gaṃbhīrakaruṇālayo, buddhaṃ taṃ paṇamāmyahaṃ.1115.

Mahākāruṇiko dhīro, karuṇāñāṇasāgaro;

Atīvakaruṇākārī, buddhaṃ taṃ paṇamāmyahaṃ.1116.

Kalyāṇakārī kāruñño, kalyāṇamitto mettavā;

Kalyāṇaṃ dhammaṃ desesi, buddhaṃ taṃ paṇamāmyahaṃ.1117.

Karuṇāhadayo nātho, khemino khemamānaso;

Muditacitto mādako, buddhaṃ taṃ paṇamāmyahaṃ.1118.

Cakkavattiṃ vivajjitvā, patto sabbaññutaṃ budho;

Nissesaṃ karuṇāsindhu, buddhaṃ taṃ paṇamāmyahaṃ.1119.

Kodhadosamahāaggiṃ, mettodakena siñcayī;

Sabbalokassa hitakārī, buddhaṃ taṃ paṇamāmyahaṃ.1120.

Karuṇāsītalacitto, sabbasattānukampako;

Kalyāṇadhammena yutto, buddhaṃ taṃ paṇamāmyahaṃ.1121.

Dayodadhi dayānidhi, dayālu dayāsāgaro;

Dayādhipo dayānātho, buddhaṃ taṃ paṇamāmyahaṃ.1122.

Mahādayo mahodayo, mahāsayo mahesi yo;

Sadādayo sadāsayo, buddhaṃ taṃ paṇamāmyahaṃ.1123.

Hitado sabbasattānaṃ, sabbesānaṃ sukhadado;

Santido sabbapāṇānaṃ, buddhaṃ taṃ paṇamāmyahaṃ.1124.

Pajjunnoriva bhūtāni, dhammameghena vassitā;

Santisukhakaro loke, buddhaṃ taṃ paṇamāmyahaṃ.1125.

Parapekkhī parasevī, parasukhakārī isi;

Parahitesī paratthī, buddhaṃ taṃ paṇamāmyahaṃ.1126.

Catusaccaṃ pakāsesi, anukampāya pāṇinaṃ;

Bahūjane santāresi, buddhaṃ taṃ paṇamāmyahaṃ.1127.

Sadā santo santidāyī, sukhito sukhadāyako;

Dhammameghaṃ pavassesi, buddhaṃ taṃ paṇamāmyahaṃ.1128.

Bahujanahitatthāya, anekabhavaṃ saṃsari;

Bahujanaṃ uddhāresi, buddhaṃ taṃ paṇamāmyahaṃ.1129.

Bahūnaṃ hitasukhāya, paripūresi pāramī;

Mokkhamaggaṃ gavesesi, buddhaṃ taṃ paṇamāmyahaṃ.1130.

Sabbattha samattacitto, sabbapāṇānukampako;

Sabbadā karuññacitto, buddhaṃ taṃ paṇamāmyahaṃ.1131.

Sabbamitto sabbasakho, sabbabhūtānukampako;

Sabbasattahitakaro, buddhaṃ taṃ paṇamāmyahaṃ.1132.

Sabbesānaṃ hitacintī, sabbesānaṃ sukhāvaho;

Sabbesānaṃ anukampī, buddhaṃ taṃ paṇamāmyahaṃ.1133.

Sampuṇṇasukumāraṅgo, aṅgapaccaṅga sobhano;

Vaṇṇanīyo vandanīyo, buddhaṃ taṃ paṇamāmyahaṃ.1134.

Sabbasobhā susobhito, sabbamahimāmaṇḍito;

Sabbapajānaṃ vallabho, buddhaṃ taṃ paṇamāmyahaṃ.1135.

Ruciro abhiruciro, abhirūpo surūpavā;

Anomavaṇṇo suvaṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.1136.

Kantavaṇṇo kantarūpo, kantakitti kantayaso;

Kantajuṇho kantajoti, buddhaṃ taṃ paṇamāmyahaṃ.1137.

Chaḷabhiññāppatto dhīmā, chavivaṇṇo sudassano;

Chabbaṇṇaraṃsī sobhano, buddhaṃ taṃ paṇamāmyahaṃ.1138.

Kañcanagghiyasaṅkāso, niddoso kanakattaco;

Soṇṇānano suruciro, buddhaṃ taṃ paṇamāmyahaṃ.1139.

Pabhāhi anurañjesi, mokkhapanthapakāsako;

Dhammarasmiparikkhitto, buddhaṃ taṃ paṇamāmyahaṃ.1140.

Sīhahanu’sabhakkhandho, ñāṇanibhāmaṇḍito;

Sumukho sundaro eso, buddhaṃ taṃ paṇamāmyahaṃ.1141.

Kantiyutto kantidatto, manojo manamodano;

Sabbajane pamodesi, buddhaṃ taṃ paṇamāmyahaṃ.1142.

Suvaṇṇo suvaṇṇavaṇṇo, hemavaṇṇo vaṇṇuttamo;

Hiraññavaṇṇo hemāṃsu, buddhaṃ taṃ paṇamāmyahaṃ.1143.

Kantakāyo kantasobho, kantaābho kantapabho;

Kantadassano kantimā, buddhaṃ taṃ paṇamāmyahaṃ.1144.

Mududhavaluṇṇo cāpi, aviraḷadantāvalī;

Ussaṅkhapādo bhagavā, buddhaṃ taṃ paṇamāmyahaṃ.1145.

Dīghatanu dīghajivho, dīghabāhu dīghaṅgulī;

Sudaḷhahatthacaraṇo, buddhaṃ taṃ paṇamāmyahaṃ.1146.

Brahmaghoso eṇijaṅgho, ujudeho brahmāsamo;

Rasaññū rasaggasaggī, buddhaṃ taṃ paṇamāmyahaṃ.1147.

Nīlakkhī dīghapaṇhī ca, kanakatuṅganāsiko;

Cakkavaraṅkitapādo, buddhaṃ taṃ paṇamāmyahaṃ.1148.

Cattālīsasamadanto, taruṇavaccha pakhumo;

Sīho’va pubbaddhakāyo, buddhaṃ taṃ paṇamāmyahaṃ.1149.

Lomakūpekalomo ca, kañcanasadisattaco;

Odātadāḍhāsampanno, buddhaṃ taṃ paṇamāmyahaṃ.1150.

Sunīlamuddhaggalomo, byāmappabhāsumaṇḍito;

Jālikahatthacaraṇo, buddhaṃ taṃ paṇamāmyahaṃ.1151.

Kosohitavatthaguyho, suppatiṭṭhitacaraṇo;

Sīhahanu’ṇhīsasīso, buddhaṃ taṃ paṇamāmyahaṃ.1152.

Sabbamahāpurisaṅgo, battiṃsalakkhaṇadharo;

Asītānubyañjano yo, buddhaṃ taṃ paṇamāmyahaṃ.1153.

Ativiya manuñño ca, ativiya manoramo;

Ativiya manohārī, buddhaṃ taṃ paṇamāmyahaṃ.1154.

Accantakantimā kanto, sobhano piyadassano;

Battiṃsalakkhaṇapuṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.1155.

Kantābho kañcanavaṇṇo, kañcanānanalocano;

Kañcanācalasaṅkāso, buddhaṃ taṃ paṇamāmyahaṃ.1156.

Kamanīyo kantanīyo, kañcanaṃ’va jutikaro;

Padumapattakkho rūpī, buddhaṃ taṃ paṇamāmyahaṃ.1157.

Kalyāṇadassano juṇho, ditto’va kanakācalo;

Jutimā dibbadassano, buddhaṃ taṃ paṇamāmyahaṃ.1158.

Varalakkhaṇalaṅkito, sabbato sabbasundaro;

Somma sabbaṅgasobhano, buddhaṃ taṃ paṇamāmyahaṃ.1159.

Guṇānamākaro pujjo, karavīkarutassaro;

Varalakkhaṇaākiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.1160.

Mahākāyo brahākāyo, brahmakāyo kāyaujū;

Kantikāyo santikāyo, buddhaṃ taṃ paṇamāmyahaṃ.1161.

Accantasukhumālaṅgo, accantamudulatanu;

Accantasundaro sāmī, buddhaṃ taṃ paṇamāmyahaṃ.1162.

Jananetto janamoḷi, pasannanayanānano;

Kumudānanalocano, buddhaṃ taṃ paṇamāmyahaṃ.1163.

Pasannacitto pasādo, paṇīto atisobhito;

Pariyodāto paramo, buddhaṃ taṃ paṇamāmyahaṃ.1164.

Bhabbarūpo bhaddarūpo, bhaddabhāṇī bhaddamukho;

Bhassaro bhāsuro bhiyyo, buddhaṃ taṃ paṇamāmyahaṃ.1165.

Mañjughoso mañjuvāṇī, mañjubhāṇī mañjussaro;

Mañjubhāsī mudubhāsī, buddhaṃ taṃ paṇamāmyahaṃ.1166.

Mudukāyo muducitto, muduko mudulakkhaṇo;

Mudumano mudubhaṇo, buddhaṃ taṃ paṇamāmyahaṃ.1167.

Varalakkhaṇasampanno, sabbaṅgasamannāgato;

Sabbaloke sabbuttamo, buddhaṃ taṃ paṇamāmyahaṃ.1168.

Susobhito sobhāyutto, santibhūsanabhūsito;

Tilokassa tuṅgaketuṃ, buddhaṃ taṃ paṇamāmyahaṃ.1169.

Ghorasaṃsāroghatiṇṇo, mokkhalaṅkāra’laṅkato;

Susobhayutto suguṇo, buddhaṃ taṃ paṇamāmyahaṃ.1170.

Sabbaguṇasusampanno, sīlālaṅkāra’laṅkato;

Saddhammaratanaseṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.1171.

Anantakittivaṇṇo yo, sabbasaṃsāravandito;

Pasiddho vissuto pujjo, buddhaṃ taṃ paṇamāmyahaṃ.1172.

Suvandito sabbaloke, sabbaloke sambhāvito;

Sammānito sabbaloke, buddhaṃ taṃ paṇamāmyahaṃ.1173.

Devādhidevavandito, mahādevavināyako;

Tibhavavallabho khyāto, buddhaṃ taṃ paṇamāmyahaṃ.1174.

Dassaneyyo thomaneyyo, pasaṃsaneyyo pāmokkho;

Vaṇṇanīyo vandanīyo, buddhaṃ taṃ paṇamāmyahaṃ.1175.

Pasādanīyo pasīdo, pāsādiko passaddhiko;

Pūjanīyo accanīyo, buddhaṃ taṃ paṇamāmyahaṃ.1176.

Apacito sakkārito, pathito abhivādito;

Nissīmasilāghāppatto, buddhaṃ taṃ paṇamāmyahaṃ.1177.

Tibhavavandito bhiyyo, oraṃ tīraṃ pāraṅgato;

Anagho paññasekharo, buddhaṃ taṃ paṇamāmyahaṃ.1178.

Balavanto phalavanto, bahūhi bahumānito;

Bahūpakārī bodhindo, buddhaṃ taṃ paṇamāmyahaṃ.1179.

Sabbaloke namassito, sabbaloke sammānito;

Manujāmarasakkato, buddhaṃ taṃ paṇamāmyahaṃ.1180.

Lokānaṃ uttamo pujjo, susakkato sagāravo;

Vaṇṇakittibhato kanto, buddhaṃ taṃ paṇamāmyahaṃ.1181.

Khyāto pakhyāto sukhyāto, vissavikhyāto vandito;

Vaṇṇādhiko vitthāriko, buddhaṃ taṃ paṇamāmyahaṃ.1182.

Sabbaseṭṭho sabbajeṭṭho, sabbasuddho sabbuttamo;

Sabbavandito mānito, buddhaṃ taṃ paṇamāmyahaṃ.1183.

Sabbe devenuvattesi, sabbadevavināyako;

Tilokamahito nātho, buddhaṃ taṃ paṇamāmyahaṃ.1184.

Sabbalokassa vinetā, sabbalokatikicchako;

Sabbesaṃ seṭṭho dhammaṭṭho, buddhaṃ taṃ paṇamāmyahaṃ.1185.

Sabbalokābhibhū vīro, sabbalokuttamo jino;

Vissuto sabbalokamhi, buddhaṃ taṃ paṇamāmyahaṃ.1186.

Sabbābhiññāparipuṇṇo, sabbalokasmiṃ vissuto;

Samantacakkhū pasiddho, buddhaṃ taṃ paṇamāmyahaṃ.1187.

Sabbalokahito nātho, sabbalokasukhāvaho;

Supūjito sabbaloke, buddhaṃ taṃ paṇamāmyahaṃ.1188.

Sabbicchaṃ anicchanto, ucchinnachando sabbadhi;

Mahātaṇhāṇṇavuttiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.1189.

Yathāpekkhī tathā’kkhāsi, sabbathā saccamānaso;

Avitathaṃ viññāpesi, buddhaṃ taṃ paṇamāmyahaṃ.1190.

Ñāṇaññū ñāṇasampanno, paññāsampanno paññavā;

Dhammojo dhammappasanto, buddhaṃ taṃ paṇamāmyahaṃ.1191.

Suguṇesu susampanno, sādhu sappuriso sudhī;

Mahāsumatisāgaro, buddhaṃ taṃ paṇamāmyahaṃ.1192.

Nāmadassī rūpadassī, tapassī ca taponidhi;

Yathābhūtaṃ vipassī ca, buddhaṃ taṃ paṇamāmyahaṃ.1193.

Upeto buddhadhammehi, aṭṭhārasahi nāyako;

Iddhippatto mahāsiddho, buddhaṃ taṃ paṇamāmyahaṃ.1194.

Sīlañca samādhiṃ patto, patto paññaṃ niyyānikaṃ;

Paripuṇṇadhammappatto, buddhaṃ taṃ paṇamāmyahaṃ.1195.

Parisuddhadhammappatto, sabbavipallāsanudo;

Tibhavāṇṇavanittiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.1196.

Rāgānalaṃ nibbāpesi, sītibhūto sītaṅkaro;

Santisudhā vassāpesi, buddhaṃ taṃ paṇamāmyahaṃ.1197.

Titthiye sunimmadditvā, ṭhapetvā micchāmaññitaṃ;

Saccadhamme patiṭṭhesi, buddhaṃ taṃ paṇamāmyahaṃ.1198.

Vimutto mānusāsattiṃ, dibbāsattiṃ upaccago;

Sabbāsattivinimmutto, buddhaṃ taṃ paṇamāmyahaṃ.1199.

Tibhavetimiraharo, bodhiñāṇappabhandharo;

Dhammappadīpako bhabbo, buddhaṃ taṃ paṇamāmyahaṃ.1200.

Jhāniko jhānasampanno, aññāṇadheyyadhaṃsako;

Suṭṭhujhānī mahājhānī, buddhaṃ taṃ paṇamāmyahaṃ.1201.

Taṇhakkhayappatto nāgo, bhavanettipacchindako;

Āsattiṃ parimaddesi, buddhaṃ taṃ paṇamāmyahaṃ.1202.

Sabbakammakilesāni, anavasesa vāhayī;

Dhammagaṅgā pavāhesi, buddhaṃ taṃ paṇamāmyahaṃ.1203.

Damappatto yamappatto, samappatto samācaro;

Dhuvaṃ sassataṃ sampatto, buddhaṃ taṃ paṇamāmyahaṃ.1204.

Buddhimā mutimā ceva, matimā ca matissaro;

Muttimā mettamānaso, buddhaṃ taṃ paṇamāmyahaṃ.1205.

Ṭhānāṭhānesu kusalo, dhammesu atikovido;

Laddhamedho sumedhāvī, buddhaṃ taṃ paṇamāmyahaṃ.1206.

Bhavadukkhoghanittiṇṇo, taṇhāpahānapāragū;

Aññāṇanisā nāsesi, buddhaṃ taṃ paṇamāmyahaṃ.1207.

Dhīrahadayo dhorayho, saṃvuto saṃyatamano;

Guttindriyo guttamāno, buddhaṃ taṃ paṇamāmyahaṃ.1208.

Susaṃvuto santindriyo, santuṭṭho susamāhito;

Vijjācaraṇasampuṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.1209.

Jāticakkaṃ vicuṇṇesi, natthi dāni punabbhavo;

Tilokaoghanittiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.1210.

Asaṃsaṭṭho agārehi, anāgārehi cūbhayaṃ;

Anokasārī asaṅgo, buddhaṃ taṃ paṇamāmyahaṃ.1211.

Pahīnajātimaraṇo, anupādāya nibbuto;

Saṃsārasāgaraṃ tiṇṇo, buddhaṃ taṃ paṇamāmyahaṃ.1212.

Maggagavesī maggagū, maggakkhāto tathāgato;

Amatamaggaṃ dassāvī, buddhaṃ taṃ paṇamāmyahaṃ.1213.

Yathā adakkhi akkhāsi, bhagavā bhūrimedhaso;

Nikkāmo nimmalo nātho, buddhaṃ taṃ paṇamāmyahaṃ.1214.

Moneyyaseṭṭho munindo, ratiṃ ca aratiṃ cuto;

Bhayātīto bhavātīto, buddhaṃ taṃ paṇamāmyahaṃ.1215.

Pabuddhapariṇāyako, atiuccupakārako;

Sabboccasukhadāyako, buddhaṃ taṃ paṇamāmyahaṃ.1216.

Amalino amaliccho, nimmalo malamajjano;

Madamaddo vītamado, buddhaṃ taṃ paṇamāmyahaṃ.1217.

Apacito namassito, pathito abhivādito;

Devamanujaaccito, buddhaṃ taṃ paṇamāmyahaṃ.1218.

Byāmappabhābhirucito, dvattiṃsalakkhaṇaddharo;

Anubyañjanasampanno, buddhaṃ taṃ paṇamāmyahaṃ.1219.

Adaṇḍena asatthena, dhammena anusāsayi;

Uddharesi bahū satte, buddhaṃ taṃ paṇamāmyahaṃ.1220.

Dhañño dhammasudhā pāyī, taṇhāvisaviddhaṃsako;

Sabbāvijjaṃ vicuṇṇesi, buddhaṃ taṃ paṇamāmyahaṃ.1221.

Dhañño nātho! Dhañño sāmī! Dhañño mārābhibhū munī!

Dhañño vijitasaṅgāmo! Buddhaṃ taṃ paṇamāmyahaṃ.1222.

Jhānārāmo jhānarato, dhammārāmo dhammarato;

Aho! Aho! Pāraṅgato, buddhaṃ taṃ paṇamāmyahaṃ.1223.

Puṇḍarīko’va nillitto, passa tassa visuddhataṃ;

Alaggamānaso eko, buddhaṃ taṃ paṇamāmyahaṃ.1224.

Aho! Buddho! Aho! Suddho! Aho! Saṃsuddhamānaso!

Aho! Aho! Mettāsindhu! Buddhaṃ taṃ paṇamāmyahaṃ.1225.

Sīlavisuddho, cittavisuddho, diṭṭhivisuddho namo namo;

Dhammavihārī, maṅgalakārī, janahitakārī namo namo.

Mahātapassī, dhammavipassī, akkhayadassī namo namo;

Maggagavesī, lokahitesī, buddhamahesī namo namo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.