Pūjānidhānadīpanīgāthā

Pūjānidhānadīpanīgāthā 189. Tasamā hi jātovarakamhi tassa, Āyattake maṅgalacakkavāḷe; Bhūtehi vatthūhi manoramehi, Pūjemi taṃ pūjitpūjitaṃ pure. 190. Sohaṃ ajja panetasmiṃ cakkavāḷamhi

Read more

Guṇadīpanīgāthā

Guṇadīpanīgāthā 184. Na tassa adiṭṭhanamidhatthi kiñci, Ato aviññātamajānitabbaṃ; Sabbaṃ abhiññāsi yadatthi ñeyyaṃ, Tathāgato tena samantacakkhu. 185. Iti mahitamanantākittisambhārasāraṃ, Sakaladasasahassīlokadhātumhi niccaṃ;

Read more

Dhammacakkapavattanadīpanīgāthā

Dhammacakkapavattanadīpanīgāthā 174. Sammāsambodhiñānaṃ hatasakalamalaṃ suddhato cātisuddhaṃ, Addhā laddhā suladdhaṃ vatamiti satataṃ cintayanto subodhiṃ; Sattāhaṃ sattamevaṃ vividhaphalasukhaṃ vitināmesi kālaṃ, Brahmenāyācito so

Read more

Abhisambodhidīpanīgāthā

Abhisambodhidīpanīgāthā 142. Purato gacchati cando rajatacakkaṃ va ambare, Sahassaraṃsi suriyo pacchimenupagacchati. 143. Majjhe bodhidumacchatte pallaṅke apparājite, Pallaṅkena nisīditvā dhammaṃ sammasate

Read more

Māraparājayadīpanīgāthā

Māraparājayadīpanīgāthā 115. Tibuddhakhettamhi tisetachattaṃ, Laddhāna lokādhipatī bhaveyya; Gantvāna bodhimhiparājitāsane, Yuddhāya mārenacalo nisīdi. 116. Datvāna maṃsaṃ rajjaṃ pitā suddhodano tadā, Namassamāno

Read more

Mahāpadhānadīpanīgāthā

Mahāpadhānadīpanīgāthā 111. Orohitotohitapāpadhammo, Channena sa channahayena gantvā; Anomatīramhi anomasatto, Anomapabbajjamupāgato so. 112. Nirāmisaṃ pītisukhaṃ anūpamaṃ, Anūpiye ambavane alattha; Sarūpasobhāya virūpasobhaṃ,

Read more

Byāpetādiyamakagāthā

Byāpetādiyamakagāthā 110. Ekantameva saparatthaparo mahesi, Ekantameva dasapāramitābalena; Ekantameva hatamārabalena tena, Ekantameva suvisuddhamalattha bodhiṃ. TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ

Read more

Ekaṭhānikādiyamakagāthā

Ekaṭhānikādiyamakagāthā 101. Ākaṅkhakkhākaṅkhaṅga kaṅkhāgaṅgākhāgahaka, Kaṅkhāgāhakakaṅkhāgha hā hā kaṅkhā kahaṃ kahaṃ. 102. Appagabbho apagabbho amoho mā pamohako, Maggamukhaṃ mokhamāha māhā mohamūhakkhamaṃ.

Read more