Uṇṇālomikanātha Vandanā

Uṇṇālomikanātha vandanā Uṇṇālodhikanāthassa , Uṇṇāya bhamukantare; Vajirāviya sobhanti, Nikkhanti yo supaṇḍarā. Vajiragghanakāyassa , Nāthassa dehato subhā; Vajireyyā niccharanti; Vijjūva gagaṇantare.

Read more

Buddhavandanā

Buddhavandanā 1. Devalokā cavitvāna , Mahāmāyāya kucchiyaṃ; Uppajji guruvāramhi, Vandetaṃ sakyapuṅgavaṃ. 2. Dasamā saccaye neso , Vijāyi mātukucchito; Sukkavāre lumbiniyaṃ, Vande taṃ

Read more

Buddhathomanāgāthā

Namo tassa bhagavato arahato sammāsambuddhassa Lakkhaṇāto Buddhathomanāgāthā 1. Bhavābhavesu nekesu, Pūresi tiṃsapāramī; Cariyāyoca sambuddho, Pariccāgejahaṃsadā. 2. Vessantarattabhāvamhi , Ṭhitomaddiṃ pisoadā; Nijaṃkaṇhājinaṃjāliṃ, Viyaṃvaṅkatapabbate.

Read more

Vāsamālinīkya

Vāsamālinīkya Namo tassa bhagavato arahato sammāsambuddhassa 1. Vuḍḍhopi jinānaṃ, buddhosi vijānaṃ; Pubboditi māhaṃ, kubbomi vimānaṃ. (Tanumajjhāgāthā) 2. Mahāsamatakūlaṃ, narāpavarapūjaṃ; Jahā abhayapūraṃ,

Read more

Tigumbacetiya Thomanā

Tigumbacetiya thomanā Namo tassa bhagavato arahato sammāsambuddhassa 1. Yo dīpaṅkaramūlamhi, padaṃ hattagataṃ caji; Sammāsambodhi mākaṅkhaṃ, vande tassa siroruhaṃ. (Pathyāvattagāthā). 2. Pūretvā

Read more

Namakkāraṭīkā

Namakkāraṭīkā Namo tassa bhagavato arahato sammāsambuddhassa 1. Sugatantyādivaṇṇehi , pasatthañca sukhaddadaṃ; Vandantānaṃ jinaṃ natvā, dhammaṃ suddhaṃ gaṇuttamaṃ. 2. Namakkāraṃ hitatthīhi, porāṇācariyehi

Read more

Namakkārapāḷi

Namo tassa bhagavato arahato sammāsambuddhassa Namakkārapāḷi 1. Sugataṃ sugataṃ seṭṭhaṃ, kusalaṃkusalaṃ jahaṃ; Amataṃ amataṃ santaṃ, asamaṃ asamaṃ dadaṃ. Saraṇaṃ saraṇaṃ lokaṃ,

Read more