Jinālaṅkāra

Namo tassa bhagavato arahato sammāsambuddhassa Jinālaṅkāra Paṇāmadīpanīgāthā 1. Yo lokatthāya buddho dhanasutabhariyāaṅgajīve cajitvā pūretvā āramiyo tidasamanupame bodhipakkhīyadhamme, Patvā bodhiṃ visuddhaṃ

Read more

Yogāvacarasampattidīpanīgāthā

Yogāvacarasampattidīpanīgāthā 3. Jāto yo navame khaṇe sutadharo sīlena suddhindriyo saṃsāraṃ ayato bhavakkayakaraṃ disvā sivaṃ khemato, Taṃ sampāpakamaggadesakamuniṃ sampūjayanto tato uddhānussatibhāvanādikamato

Read more

Anaññasādhāraṇadīpanīgāthā

Anaññasādhāraṇadīpanīgāthā 7. Abbhuggatā yassa guṇā anantā, Tibuddhakhettekadivākaroti; Jānāti so lokamimaṃ parañca, Sacetanañceva acetanañca; Sakassa santānagataṃ paresaṃ, Byatītamappattakamatrabhūtaṃ. 8. Anantasattesu ca

Read more

Bodhisambhāradīpanīgāthā

Bodhisambhāradīpanīgāthā 23. So dukkhakhinnajanadassanadukkhakhinno, Kāruññameva janatāya akāsi niccaṃ; Tesaṃ hi mocanamupāyamidanti ñatvā, Tādīparādhamapi attani ropayī so. 24. Dānādinekavarapāramisāgaresu, Ogāḷhatāyapi paduṭṭhajanena

Read more

Gabbhokkantidīpanīgāthā

Gabbhokkantidīpanīgāthā 32. Gambhīrapānadānādisāgaresu hi thāmasā; Taranto maddidānena niṭṭhāpetvāna pāramī. 33. Vasanto tusīte kāye bodhiparipākamāgamma; Āyācanāya ca devānaṃ mātugabbhamupāgami. 34. Sato

Read more

Vijāyanamaṅgaladīpanīgāthā

Vijāyanamaṅgaladīpanīgāthā 36. Sā puṇṇagabbhā dasamāsato paraṃ, Gantvāna phullaṃ varalumbinīvanaṃ; Ṭhitā gahetvā varasālasākhaṃ, Vijāyi taṃ puttavaraṃ sukhena. 37. Tadā sahassīdasalokadhātusu, Devā

Read more

Nekkhammajjhāsayadīpanīyamakagāthā

Nekkhammajjhāsayadīpanīyamakagāthā Namo tassa yato mahimato yassa tamo na 49. Disvā nimittāni madacchidāni, Thīnaṃ virūpāni ratacchidāni; Pāpāni kammāni sukhacchidāni, Laddhāni ñāṇāni

Read more

Apunarāvattigamanadīpanīyamakagāthā

Apunarāvattigamanadīpanīyamakagāthā 78. Anantakālopacitena tena, Puññena nibbattavimānayāne; Tasmiṃ dine jātasutaṃ pajāpatiṃ, Hitvā gato so sugato gato va. 79. Taṃ jīvamānaṃ pitarañca

Read more

Dvipādabyāsayamakagāthā

Dvipādabyāsayamakagāthā 87. Yasodharaṃ pīṇapayodharādharaṃ, Anaṅgaraṅgaddhajabhūtamaṅgaṃ; Devaccharāvujjalitaṃ patibbataṃ, Hitvā gato so sugato va nūna. 88. Sabhāvanicchandamatiṃ pabhāvatiṃ, Bhatto kuso saṃhari bhattakājaṃ;

Read more

Pādabyāsamahāyamakagāthā

Pādabyāsamahāyamakagāthā 97. Sakāmadātā vinayāmanatagū, Sakāmadātā vinayāmanantagū; Sakāmadātā vinayāmanantagū, Sakāmadātā vinayāmanantagū. TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU

Read more