Dasathūpakathā

Dasathūpakathā

10. Evaṃ patiṭṭhitesu pana thūpesu mahākassapatthero dhātūnaṃ antarāyaṃ disvā ajātasattuṃ upasaṅkamitvā mahārāja ekaṃ dhātunidhānaṃ kātuṃ vaṭṭatiti āha sādhu bhante nidhānakammaṃ tāva mama hotu, dhātuyo pana kathaṃ āharāpemiti. Na mahārāja dhātu āharaṇaṃ tuyhaṃ bhāro, amhākaṃ bhāroti. Sādhu bhante tumhe dhātuyo āharatha. Ahaṃ dhātunidhānaṃ karissāmīti. Thero tesaṃ tesaṃ rājakulānaṃ paricaraṇamattakameva ṭhapetvā sesedhātuyo āhari.

Rāmagāme pana dhātuyo nāgā gaṇhiṃsu tāsaṃ antarāyo natthi, anāgate laṅkādīpe mahāvihāre mahācetiyamhi nidhiyissa nīti. Tā na āharittha, sesehi sattahi nagarehi āharitvā rājagahassa pācīna dakkhina disābhāge ṭhapetvā imasmiṃ ṭhāne yo pāsāṇo atthi, so antaradhāyatu, paṃsu suvisuddhā hotu, udakañca mā uṭṭhahatūti adhiṭṭhāsi.

Rājā taṃ ṭhānaṃ khaṇāpetvā tato uddhaṭa paṃsunā iṭṭhikā kāretvā asīti mahāsāvakānaṃ thūpe kāreti idha rājā kiṃ kārehīti pucchantānampi mahāsāvakānaṃcetiyā nīti vadanti na koci dhātunidhānabhāvaṃ jānāti asītihatthagambhīre pana tasmiṃ padese jāte heṭṭhā lobhasattharaṃ sattharāpetvā tattha thūpārāme cetiya gharappamāṇaṃ tambalohamayaṃ gehaṃ kārāpetvā aṭṭhaṭṭha hari caṇdanādimaye karaṇḍe ca thūpe ca kārāpesi.

Atha kho bhagavato dhātuyo haricaṇdana karaṇḍe pakkhipitvā taṃ haricaṇdanaṃ karaṇḍaṃ aññasmiṃ haricaṇdana karaṇḍe tampi aññasminti evaṃ aṭṭha haricaṇdana karaṇḍe ekato katvā eteneva upāyena aṭṭha karaṇḍe aṭṭhasu haricaṇdana thūpesu aṭṭha haricaṇdanathūpe aṭṭhasu lohitacaṇdana karaṇḍesu, aṭṭha lohitacaṇdanakaraṇḍe aṭṭhasu lohitacaṇdanathūpesu, aṭṭhalohita caṇdanathūpe aṭṭhasu dantakaraṇḍesu, aṭṭha dantakaraṇḍe aṭṭhasu dantathūpesu, aṭṭhadantathūpe aṭṭhasusabba ratanakaraṇḍesu, aṭṭha sabba ratanakaraṇḍe aṭṭhasu sabbaratanathūpesu, aṭṭha sabbaratana thūpe aṭṭhasu suvaṇṇakaraṇḍesu. Aṭṭhasuvaṇṇakaraṇḍe aṭṭhasu suvaṇṇathūpesu, aṭṭhasuvaṇṇathūpe aṭṭhasurajatakaraṇḍesu, aṭṭha rajatakaraṇḍe aṭṭhasu rajatathūpese aṭṭha rajatathūpe aṭṭhasu maṇikaraṇḍesu aṭṭhamaṇikareṇḍaaṭṭhasuvaṇṇathūpesu, aṭṭha maṇithūpe aṭṭhasu lohitaṅka karaṇḍesu, aṭṭhalohitaṅka karaṇḍe aṭṭhasu lohitaṅkathūpesu, aṭṭha lohitaṅkathūpe aṭṭhasu masāragallathūpesu, aṭṭha masāragallathūpe aṭṭhasu phalika karaṇḍesu, aṭṭha phaḷika karaṇḍe aṭṭhasu phaḷikathūpesu pakkhipi sabba uparimaṃ phaḷikacetiyaṃ thūpārāma cetiyappamāṇaṃ ahosi.

Tassa uparisabbaratanamayaṃ gehaṃ kāresi tassa upari suvaṇṇamayaṃ, tassa upari rajatamayaṃ, tassa upari tambalohamayaṃ gehaṃ kāresi tattha sabbaratanamayaṃ vālukaṃ okiritvā jalaja thalaja pupphānaṃ sahassāni vippakiritvā addhacchaṭṭhāni jātakasatāni āsīti mahāthere suddhodana mahārājānaṃ mahāmāyādeviṃ satta sahajāte sabbānetāni suvaṇṇamayāneva kāresi pañcapañcasate suvaṇṇarajatamaye puṇṇaghaṭe ṭhapāpesi pañcasuvaṇṇadhajasate pañcasate suvaṇṇadīpake ca kārāpetvā sugaṇdhatelassa pūretvā tesu dukūlavaṭṭiyo ṭhapesi.

Athāyasmā mahākassapo mālā mā milāyantu. Gaṇdhā mā vinassantu, dīpā mā vijjhāyantūti adhiṭṭhahitvā suvaṇṇapaṭṭaakkharāni chiṇdāpesi. Anāgate piyadāso nāma kumāro chattaṃ ussāpetvā asoko nāma dhammarājā bhavissati so imaṃ dhātuyo vitthārikā karissatīti rājā sabbapasādhanehi pūjetvā ādito paṭṭhāya dvāraṃ pidahanto nikkhami tambalohadvāraṃ pidahitvā āviñjana rajjuyaṃ kuñcikamuddikaṃ baṇdhi tattheva mahantaṃ maṇikkhaṇdhaṃ ṭhapesi anāgate daḷiddarājāno imaṃ maṇiṃ gahetvā dhātūnaṃ sakkāraṃ karontūti akkharāni chiṇdāpesī.

Sakko devarājā vissakammaṃ āmantetvā’tāta, ajātasattunā dhātunidhānaṃ kataṃ. Ettha ārakkhaṃ ṭhapehi’ti pahiṇi so āgantvā vāḷasaṅghāṭayantaṃ yojesi. Kaṭṭharūpakāni tasmiṃ dhātugabbhe phaḷikavaṇṇa khagge gahetvā vātasadisena vegena anupariyāyantaṃ yojetvā ekāya eva āṇivā baṇdhitvā samantato giñjaka vasathākārena silāparikkhepaṃ katvā upari ekāya pidahitvā paṃsuṃ pakkhipitvā bhūmiṃ samaṃ katvā tassupari pāsāṇathūpaṃ patiṭṭhāpesi.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.