Ekūnapaññāsatima Pariccheda

Ekūnapaññāsatima pariccheda

Rājadvayadīpano

1.

Evaṃ tasmiṃ mate tassa, kātabbaṃ sādhukāriya;

Mahādīpādo senavho, ādāya balavāhanaṃ.

2.

Āgamma nagaraṃ rājā, ahosi dharaṇī tale;

Ādikappamhi rājūnaṃ, dassanto cariyaṃ piya.

3.

Saddho mahādhano sūro, muttacāgī nirālayo;

Yācayogo mahābhogo, sampannabalavāhano.

4.

Kittiyā’malabhūtāya, tathā tejo guṇena ca;

Sannipātaṃva so canda-sūriyānaṃ nidassayi.

5.

Asaṅkiṇṇa guṇākiṇṇo, suviciṇṇa guṇāguṇo;

Nitthiṇṇapāpo nibbiṇṇa-saṃsāro sāradassano.

6.

Bhariyā tassa yā āsi, saṅghātaṃ so bhisecayi;

Mahesībhāve datvāna, parihāraṃ yathābhataṃ.

7.

Mahindaṃ nāma sappaññaṃ, kaṇiṭṭhaṃ bhātaraṃ sakaṃ;

Datvā dakkhiṇabhāgaṃ so, oparajje’bhisecayi.

8.

Antepure’parajjhitvā, so raññā avadhārite;

Saputtadāro vuṭṭhāya, aññāto malayaṃ agā.

9.

Uppajjittha tadā putto, rañño saṅghāya deviyā;

Dassento’va panādassa, kumāra rūpamattano.

10.

Rājā taṃ jātamattaṃ’va, disvā santhuṭṭhamānuso;

Siddhatthaṃ lumbinījātaṃ, rājā suddhodano viya.

11.

Dhaññapuññaguṇūpeto, ṭhapetvā dīpamekakaṃ;

Jambudīpe’pi kasiṇe, rajjayoggoti me suto.

12.

Nāmadāna dineyeva, parihārena sabbaso;

Oparajje bhisiñcitvā, dakkhiṇaṃ desamassa’dā.

13.

Yuvarājāpi malaye, vasanto’va mahīpatiṃ;

Ārādhetvā upāyena, anuññato sabhātarā.

14.

Nikāyattaya vā sīhi, saddhiṃ bhikkhūhi āgato;

Disvā rājānamettheva, sandhīṃ’kāsi akuppiyaṃ.

15.

Yā tassa yuvarājassa, bhariyā tissā nāmikā;

Rājinī sā vijāyittha, dhītaraṃ saṅghanāmikaṃ.

16.

Kittināmā’parāyā ca, bhariyā sāpi kho pana;

Vijāyi putte cattāro, tathā ekañca dhītaraṃ.

17.

Tadā rājāpi cintetvā, evaṃ sati kaṇiṭṭhako;

Nissaṅko mayi hotīti, sammā mantīhi mantiya.

18.

Dhītaraṃ yuvarājassa, surūpiṃ rūpanāmikaṃ;

Kassapassa’tta puttassa, vivāhaṃ kārayi budho.

19.

Dakkhiṇaṃ desamasseva, kaṇiṭṭhassa sadāpayi;

Rājaputtassa pādāpi, paccekaṃ bhogamattano.

20.

Rajjamhi sabbaṃ tasseva, paribhogāya dāpayi;

Kevalantu vicāresi, dīpaṃ dīpa hitāvaho.

21.

Tesaṃ saṃvāsamanvāya, ubhinnaṃ puññakamminaṃ;

Dhaññapuññaguṇūpetā, vijātā puttadhītaro.

22.

Katvā sabbopahārena, dāṭhādhātu mahāmahaṃ;

Āruyha varapāsādaṃ, ratanavhaṃ mahīpati.

23.

Tadā sovaṇṇayassāpi, sambuddhassa purā ṭhitaṃ;

Suññaṃ piṭṭhaṃ sayaṃ disvā, kasmā evanti saṃvadi.

24.

Tato amaccā āhaṃsu, nājānāsi mahīpati;

Mahāpitunarindassa, kāle tava narissaraṃ.

25.

Paṇḍurājā idhāgamma, dīpametaṃ vināsiya;

Sabbaṃ sāragataṃ dīpe, samādāya gato iti.

26.

Taṃ sutvā lajjito rājā, sayaṃ viya parājito;

Tadaheva niyojesi, amacce balasaṅgahe.

27.

Tadā’va kira āgañchi, paṇḍurājakumārako;

Paribhūto sarājena, rajjatthaṃ kata nicchayo.

28.

Rājā disvā’ti santuṭṭho, kattabbaṃ tassa kāriya;

Mahātittha mupāgamma, paṭṭanaṃ sematraso.

29.

Mahantaṃ balakāyañca, tassopakaraṇāni ca;

Anunaṃ paṭiyādetvā, devasenaṃva sajjitaṃ.

30.

Paṇḍurājakumārena, saddhiṃ senāpati sakaṃ;

Gantvā taṃ paṇḍurājānaṃ, hantvānikamito purā.

31.

Ratanaṃ sabbamādāya, datvā rajjaṃ imassa ca;

Na cireneva ehītī, uyyojesi mahāyaso.

32.

Sopi evaṃ karomīti, paṭissutvā mahīpatiṃ;

Vinditvā balamādāya, nāmamāruyha taṃ khaṇe.

33.

Paratīraṃ tato gantvā, saṃvuḷaha balavāhano;

Vināsayanto paccantaṃ, vāresi madhuraṃ puraṃ.

34.

Dvārāni pidahitvāna, pacchindittha gatāgataṃ;

Tato aggiṃ khipāpesi, gopuraṭṭāla koṭṭhake.

35.

Evaṃ sīhaḷasenāya, paviṭṭhāya sakaṃ puraṃ;

Sabbaṃ vilumpamānāya, senaṅgaṃ ghātayantiyā.

36.

Paṇḍurājā nisammetaṃ, samādāya sakaṃ balaṃ;

Vegasā taṃ samāgamma, yuddhaṃ kātuṃ samārabhi.

37.

Asampuṇṇa balattā so, viddho sallena bhūpati;

Hatthikkhandhagatoyeva, vihāya puramattano.

38.

Palāyitvā gataṭhāne, jīvitaṃ nijamessaji;

Bhariyāva’ssa tenāsi, sampattā jīvitakkhayaṃ.

39.

Tato sīhaḷasenāsā, paviṭṭhā nibbhayā puraṃ;

Tattha sabbaṃ vilumpittha, devā’sirapuraṃ yathā.

40.

Senāpati tato rāja-gehe bhattaṃ samekkhiya;

Dīpānitamimamhā ca, tatraṭṭhañca mahārahaṃ.

41.

Sāraṃ sabbaṃsamādāya, dese ca nagare ṭhitaṃ;

Katvā issariyaṃ tattha, vasevattiya attano.

42.

Paṇḍurāja kumāraṃ tu, tattha rajje’bhi siñciya;

Kāretvā parihārañca, desaṃ tassa samappiya.

43.

Yathāruciṃ gahetvāna, hatthiasse nare’pi ca;

Tattha tattha yathā kāmaṃ, vasanto akuto bhayo.

44.

Samudda taṭamāgamma, ṭhatvā tattha yathāsukhaṃ;

Kīḷanto viya nāvaṃ so, samāruyha visārado.

45.

Mahātittha mupāgamma, vanditvā dharaṇī patiṃ;

Taṃ sāsanaṃ nivedetvā, sāraṃ dassesi āhaṭaṃ.

46.

Rājā sādhūti vatvāna, kāretvā tassa saṅgahaṃ;

Saddhiṃ senāya āgantvā, pakaṭṭhāya sakaṃ puraṃ.

47.

Jayapānaṃ pivitvāna, katvā vijayamaṅgalaṃ;

Mahādhāgaṃ pavattetvā, yācakānaṃ yathā ruciṃ.

48.

Sabbaṃ pākatikaṃ kāsi, sāraṃ dīpe nirālayo;

Sovaṇṇa paṭimāyo ca, yathāṭhāne ṭhapāpayi.

49.

Suññaṃ ratanapāsāde, piṭṭhaṃ pūresi satthuno;

Kāsi rakkhapidhānena, nibbhayaṃ dharaṇītalaṃ.

50.

Tato paṭṭhāya dīpaṃso, arīnaṃ duppadhaṃsiyaṃ;

Katvā vaḍḍhesi bhogehi, uttarādikuruṃ piya.

51.

Khinnā pubbassa rājassa, kāle dīpamhi pāṇino;

Nibbutā taṃ samāgamma, ghammā viya valāhakā.

52.

Tassa vīsatime vasse, vihāre abhayuttare;

Nikkhamitvā gatā hesuṃ, paṃsukūlika bhikkhavo.

53.

Yuvarājā mahindo so, dhumarājassa satthuno;

Kārāpayi gharaṃ rammaṃ, dassaneyyaṃ manoramaṃ.

54.

Bodhigehaṃ karonto taṃ, disvā vaḍḍhakīno tadā;

Vaṃsena sākhaṃ āhacca, bhijjantaṃ varabodhiyā.

55.

Kintu kātabbametthāti, yuvarājaṃ nivedayuṃ;

So taṃ taṃ mupasaṃkamma, mahāpūjāya pūjiya.

56.

Sace satthā, hitatthāya, sambhūto sabbapāṇinaṃ;

Laddhuṃ puññassa’nagghassa, gharassa karaṇeti’dha.

57.

Sākhā gacchaṃ tu uddhaṃva, kātuṃ sakkā yathāgharaṃ;

Evamārādhayitvāna, vanditvā saṅgharaṃ gato.

58.

Tadā sākhā dumindassa, rattiyaṃ uddhamuggami;

Tato kammakarā sabbaṃ, ārocesuṃ sasāmino.

59.

Yuvarājā’ti santuṭṭho, bhāturañño nivediya;

Mahāpūjāya pūjesi, vissajjiya bahudhanaṃ.

60.

Tathā mahindasenavhaṃ, pariveṇañca kāriya;

Saṅghassā’dā sabhogaṃ so, puññā puññānicācīni.

61.

Adā saparisaṃ bhattaṃ, vatthaṃ chattamupāhanaṃ;

Tathā gamiyabhattañca, nahānañca sabhattakaṃ.

62.

Evaṃ khuddānu khuddāni, katvā puññāni so vibhū;

Rañño tettiṃsavassamhi, yathākammamupāgami.

63.

Atha rājā matetasmiṃ, kaṇiṭṭhamudayaṃ sakaṃ;

Tassa ṭhāne ṭhapetvāna, sabbaṃ tasseva tassadā.

64.

Tulābhārassa dānena, dīnānāthe satappayi;

Dhammakammena sodhesi, nikāyattayamekato.

65.

Soṇṇathālīsahassaṃ so, muttāhi paripūriya;

Ṭhapetvā maṇimekekaṃ, tassopari mahārahaṃ.

66.

Brāhmaṇānaṃ sahassassa, suddhe ratanabhājane;

Bhojetvā khīrapāyāsaṃ, dāpetvā hemasuttakaṃ.

67.

Tathā navehi vatthehi, acchādetvā yathāruciṃ;

Santappesi mahantena, parihārena puññavā.

68.

Bhikkhūnaṃ dīpavāsīnaṃ, adāsi ca ticīvaraṃ;

Adā sabbāsamitthīnaṃ, vatthañca sumanoharaṃ.

69.

Kāretvā lohapāsādaṃ, vejayantasarikkhakaṃ;

Vaḍḍhesi paṭimaṃ tattha, suvaṇṇaghaṭakoṭṭimaṃ.

70.

Sutvā uposathāgāra-bhāvaṃ sabba mahesīnaṃ;

Tuccho yaṃ neva hotūti, vāsaṃ saṅghassa taṃ akā.

71.

Bhogagāme ca tassadā, rakkhake ca niyojayi;

Bhikkhū dvattiṃsamattāhi, vasantūti niyāmayi.

72.

Gaṅgāya mariyādaṃ so, kāresi maṇimekhalaṃ;

Toyaniddhamanañcākā, maṇihīrakavāpiyā.

73.

Kaṭṭhuntanagare ceva, kāṇavāpiṃca bandhayi;

Vejjasālañca kāresi, cetiyamhi girimhi so.

74.

Buddhagāmavihārañca, vihāraṃ mahiyaṅgaṇaṃ;

Kūṭatissa vihārañca, bhogagāme na vaḍḍhayi.

75.

Maṇḍalassa girissā’dā, vihārassa sagāmake;

Uttarāḷhe ca kāresi, pāsādaṃ pariveṇake.

76.

Mahāsenassa buddhassa, gāmaṃ datvāna rakkhake;

Dāsi sobbhavihāre ca, kāresi paṭimāgharaṃ.

77.

Bodhisatte ca vaḍḍhesi, pāsāde maṇimekhale;

Sīlāmayamunindassa, jiṇṇagehampi kārayi.

78.

Rāja taṃ bodhisattañca, sagharaṃ tattha sannahi;

Ālavālaṃ dumindassa, gandhitvā kā mahāmahaṃ.

79.

Likhitvā hemapaṭṭamhi, sabbaratanasuttakaṃ;

Mahāpūjamakā tassa, abhidhammaṃ kathāpayi.

80.

Ānandapaṭimaṃ netvā, puraṃ katvā padakkhiṇaṃ;

Parittaṃ bhikkhusaṅghena, bhaṇāpetvā yathāvidhiṃ.

81.

Parittodakasekena, janaṃ katvā nirāturaṃ;

Rājā rogabhayaṃ pevaṃ, nīharittha sadesato.

82.

Abhisekaṃ gahetvāna, hemavāluka cetiye;

Anusaṃvaccharaṃ kātuṃ, taṃ cārittaṃ likhāpayi.

83.

Adā māsassa catūsu, uposathadinesu so;

Catunnañca sahassānaṃ, vatthadānaṃ sabhattakaṃ.

84.

Vesākhakīḷaṃ kīḷittha, saddhiṃ duggatakehi so;

Annaṃ pānañca vatthañca, tesaṃ datvā yathāruciṃ.

85.

Bhikkhusaṅghassa dīpamhi, niccadānaṃ pavattayi;

Santappesi ca dānena, kapaṇaddhikavaṇibbake.

86.

Tassa rañño mahesī ca, saṅghanāmā akārayi;

Pabbataṃ saṅghasenavhaṃ, sabhogamabhayuttare.

87.

Nīlacūḷāmaṇiñcākā, silāmaya mahesino;

Pūjaṃ sabbopahārehi, kāsi satthussa sabbadā.

88.

Tassa senāpaticā’kā, senasenāpativhayaṃ;

Pariveṇaṃ mahābhogaṃ, sūro tuṭṭhakanāmako.

89.

Evaṃ sapariso katvā, sapuññāni mahāyaso;

Pañcatiṃsatime vasse, devalokamupāgami.

90.

Tato tassā’nujo āsi, udayo nāma khattiyo;

Rājā sabbappayogehi, hitesī dīpavāsīnaṃ.

91.

Hutvā so sayaṃ rājā, kaṇiṭṭhaṃ sakabhātaraṃ;

Mahādīpādaṭhānamhi, ṭhapi kassapanāmakaṃ.

92.

Rājā cintiya ñātīnaṃ, kātabbo saṅgaho iti;

Evaṃ kassapanāmassa, bhātuputtassa dhītaraṃ.

93.

Yuvarājassa tassā’kā, bhariyaṃ senanāmikaṃ;

Dhāresica sayaṃ rājā, aparaṃ tissasavhayaṃ.

94.

Mahindassuparājassa, rājadhītāya kittiyā;

Putto kittaggabodhīti, ādipādo vibuddhiko.

95.

Coro hutvā mahārañño, nikkhamitvāna rattiyaṃ;

Eko aññātavesena, samupāgammarohaṇaṃ.

96.

Janaṃ hattagataṃ katvā, desaṃ sabbaṃ vināsiya;

Ghātāpayittha tatraṭṭhaṃ, so taṃ mātulamattano.

97.

Taṃ sutvā dharaṇīpālo, tasmiṃ’tīva pakuppiya;

Ānetuṃ tamupāyaṃ so, gavesanto tathā tathā.

98.

Bhātuputtaṃ tamāhuya, yuvarājaṃ sakassapaṃ;

Āmantesi mahāpuñña, sahāyo hoti me iti.

99.

Kiṃ me kattabba’miccāha, paccāha dharaṇīpati;

Putto tava mahindo so, vuddhippatto mahābalo.

100.

Lābhī rohaṇadesassa, mātito pitito’pi ca;

Sūro sabbasaho vīro, kusalo katūpāsano.

101.

Saṅgāmayoggo matimā, nipuṇo nayakovido;

Taṃ pesetvā nayissāma, pāpaṃ mātulaghātakaṃ.

102.

Taṃ sutvā vacanaṃ rañño, kassapo bhāsi sādaro;

Deva devena vutto’haṃ, gaccheyyaṃ kintu me suto.

103.

Vaṃso me pālito hoti, pasādo ca tavādhipa;

Tasmā kālamahāpetvā, yaṃ icchasi tathā kuru.

104.

Sutvā atīvasantuṭṭho, narindo tassa taṃ vaco;

Mahanthaṃ balakāyaṃ so, sabbaso paṭiyādiya.

105.

Mahatā parihārena, mahindaṃ rājapotakaṃ;

Rakkhituṃ taṃ niyojetvā, vajiraggañca nāyakaṃ.

106.

Tucchaṃ viya puraṃ katvā, sabbañca balavāhanaṃ;

Sabbopakaraṇañceva, anūnaṃ tassa dāpiya.

107.

Sayaṃ tamanugacchanto, padasā’va narissaro;

Uyyojesi mahāpuñña, gaccha rukkhāti mediniṃ.

108.

Mahindo so mahindo’va, devasenā purakkhato;

Gacchanto suvīrocittha, devāsuramahāhavaṃ.

109.

Tato gantvā na cirena, guttasālamupāgami;

Tato jānapadā sabbe, maṇḍalikā ca raṭṭhiyā.

110.

Tena mātulaghātena, pāpakena upaddutā;

Gantvā taṃ parivāresuṃ, laddho no sāmiko iti.

111.

Patanto sopi kho coro, ṭhitova girimaṇḍale;

Sabbaṃ hatthagataṃ katvā, rājabhaṇḍaṃ mahagghiyaṃ.

112.

Hatthī asseca ādāya, gantvā malayamāruhi;

Mahindasenā ghātentī, tassa senaṃ tahiṃ tahiṃ.

113.

Padānupadamasse’va, gacchanti hatthiassake;

Disvā malayapādamhi, gahetvā ettha so iti.

114.

Tattha pāvisimaddantī, sabbaṃ malayakānanaṃ;

Nadīyo pallale ceva, karonti maggasādise.

115.

Bālakova janaṃ disvā, sabbaṃ ratanamattano;

Kodhābhibhūto chaḍḍesi, nadī sobbhataṭādīsu.

116.

Ekakova nilīyittha, vane pabbatakandare;

Gavesanto jano disvā, tamaggahi narādhammaṃ.

117.

Tamādāya’ti tuṭṭho so, jano āgamma sajjukaṃ;

Mahindamupadassesi, nisinnaṃ guttasālake.

118.

So taṃ disvā hasitvāna,

Bhutto kiṃ rohaṇo’’iti;

Nāyakassa niyyātetvā,

Vajiraggassa rājino.

119.

Sayaṃ senaṃ samādāya, mahāgāmamupāgato;

Rohaṇā dhipati hutvā, karonto lokasaṅgahaṃ.

120.

Janaṃ pākatikaṃ katvā, bālakena vibādhitaṃ;

Sāsanañca yathāṭhāne, ṭhapetvā tena nāsitaṃ.

121.

Pupphārāme phalārāme, kārayitvā tahiṃ tahiṃ;

Vāpiyo’pi ca gaṇhitvā, bandhāpetvā mahānadiṃ.

122.

Sabbattha sulabhaṃ katvā, saṅghassa catupaccayaṃ;

Duṭṭhe ca paṭibāhetvā, maṇḍalīke ca raṭṭhiye.

123.

Core ca parisodhetvā, katvā vigatakaṇṭakaṃ;

Tosayanto’khilaṃ lokaṃ, cāgabhogasamappito.

124.

Upāsaniyo viññūhi, sevanīyo dhanatthīhi;

Kapparukkhūpamo sabba-yācakānaṃ hitāvaho.

125.

Hitvā dubbinayaṃ dese, pubbakehi pavattitaṃ;

Samācaranto dhammañca, vāsaṃ tattheva kappayi.

126.

Ādipādaṃ gahetvāna, vajiraggo vināyako;

Anurādhamupāgamma, rājānamabhidassayi.

127.

Rājāpi disvā taṃ kuddho, khippaṃ pakkhippa cārake;

Rakkhāvaraṇamassādā, viheṭhesi ca sabbāso.

128.

Adāsi ca tulābhāraṃ, tikkhattuṃ so mahāyaso;

Thūpārāmamhi thūpañca, hemapaṭṭena chādayi.

129.

Katvā tattheva pāsādaṃ, bhikkhusaṅghaṃ nivāsiya;

Vihāre nagare ceva, paṭisaṅkhāsi jiṇṇakaṃ.

130.

Kadambanadīyā’kāsi, nijjharaṃ thirabandhanaṃ;

Mariyādaṃ pavaḍḍhesi, vāpiyaṃ so mayettiyaṃ.

131.

Tattha niddhamanaṃcā’kā, anuvassampi bhūmipo;

Cīvaratthaṃ suvatthāni, susaṇhāni ca dāpayi.

132.

Dubbhikkhe dānasālāyo, kāretvā sabbapāṇinaṃ;

Mahādānaṃ pavattesi, mahāpāḷiñca vaḍḍhayi.

133.

Dadhibhattañca dāpesi, nikāyattayavāsinaṃ;

Niccaṃ duggatabhattañca, yāguñceva sakhajjakaṃ.

134.

Evamādīni puññāni, katvā sovaggiyāni so;

Ekādasahi vassehi, gato devasahabyataṃ.

135.

Tassekādasavassesu, vissaṭṭhaṃ soṇṇameva tu;

Ahu satasahassānaṃ, tayo dasahi sammitaṃ.

136.

Sudujjayaṃ paṇḍunarādhirāja,

Mekoparo rohaṇamuggaduggaṃ;

Katvā’pi ete savase narindā,

Sayaṃ vasaṃ maccumupāgamiṃsu.

Sujanappasāda saṃvegatthāya kate mahāvaṃse

Rājadvayadīpano nāma

Ekūnapaññāsatimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.