Dvādasamo Paricchedo

Dvādasamo paricchedo

12. Rāsivinicchayakathā

416.

Tattha viññāṇakāyā cha, satta viññāṇadhātuyo;

Phassā cakkhādisamphassā, chabbidhā sattadhāpi ca.

417.

Cakkhusamphassajādīhi , bhedehi pana vedanā;

Saññā ca cetanā ceva, bhinnā chadhā ca sattadhā.

418.

Cittuppādesu dhammā ca, khandhāyatanadhātuyo;

Āhārā ca yathāyogaṃ, phassapañcakarāsiyaṃ.

419.

Sabbe saṅgahitā honti, tasmā nāmapariggaho;

Mūlarāsi ca so sabba-saṅgahoti pavuccati.

420.

Jhānarāsimhi pañceva, dhammā sattappabhedato;

Indriyāni ca bāvīsa, dhammato pana soḷasa.

421.

Nava maggaṅgadhammā ca, bhinnā dvādasadhāpi te;

Chaḷeva hetuyo tattha, desitā kaṅkhituddhavā.

422.

Dasa kammapathā dhammā, chaḷeva pana desitā;

Sesāva dasadhammehi, samānā caturāsayo.

423.

Paññā dasavidhā tattha, vedanā navadhā ṭhitā;

Samādhi sattadhā hoti, vīriyaṃ pana pañcadhā.

424.

Sati bhinnā catudhāva, vitakko tividho mato;

Dvidhā cittādayo honti, dasapañceva sambhavā.

425.

Sesā dvattiṃsa sabbepi, dhammā ekekadhāpi ca;

Hitvā rūpindriyānete, vibhāgā aṭṭhadhā kathaṃ.

426.

Phasso ca cetanā saññā, vicāro pīti jīvitaṃ;

Niravajjā cha yugaḷā, sāvajjamohakaṅkhitā.

427.

Yevāpanakadhammā ca, viratuddhaccavajjitā;

Dvādasā ceti sabbepi, dvattiṃsakekadhā tathā.

428.

Cittaṃ manindriyaṃ cittaṃ, saddhā saddhindriyaṃ balaṃ;

Balesu lokiyā vuttā, lokiye ca dukadvaye.

429.

Lobhālobhādikā dve dve,

Cattāro heturāsiyaṃ;

Micchādiṭṭhi ca maggaṅge,

Pañcakammapathepi te.

430.

Yevāpanakarāsimhi, desitā viratuddhavā;

Maggahetūsu ceveti, dvidhā pañcadasa ṭhitā.

431.

Vitakko jhānamaggesu, tividhā navadhā pana;

Vedanā mūlarāsimhi, tathā jhānindriyesu ca.

432.

Indriyamaggarāsimhi, balapiṭṭhidukattike;

Catudhā sati tattheva, vīriyampi ca pañcadhā.

433.

Samādhi sattadhā vutto, jhānaṅgesu ca tattha ca;

Tattheva dasadhā paññā, hetukammapathesu ca.

434.

Dasanavasattapañcacatutidvekadhā ṭhitā;

Chaḷekakā pañcadasa, dvattiṃsa ca yathākkamaṃ.

435.

Aṭṭha vibhāgasaṅkhepā, padāni dasadhā siyuṃ;

Tepaññāseva dhammā ca, aṭṭhārasa ca rāsayo.

436.

Iti dhammavavatthāne, dhammasaṅgaṇiyaṃ pana;

Cittuppādaparicchede, uddesanayasaṅgaho.

437.

Padāni caturāsīti, desitāni sarūpato;

Yevāpanakanāmena, soḷaseva yathārahaṃ.

438.

Tatthāniyatanāmāni, padānekādaseva tu;

Vuttānekūnanavuti, niyatāneva sambhavā.

439.

Asambhinnapadānettha, tepaññāseva sabbathā;

Cittacetasikānaṃ tu, vasena paridīpaye.

440.

Vibhāgapadadhammānaṃ , vasenevaṃ pakāsito;

Cittacetasikānaṃ tu, kamato rāsinicchayoti.

Iti cetasikavibhāge rāsivinicchayakathā niṭṭhitā.

Dvādasamo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.