Vinayavinicchayatika (pali)

Vinayavinicchayatika (Ka) Ādiccavaṃsambarapātubhūtaṃ; Byāmappabhāmaṇḍaladevacāpaṃ; Dhammambunijjhāpitapāpaghammaṃ; Vandāmahaṃ buddha mahambuvantaṃ. (Kha) Pasannagambhīrapadāḷisotaṃ; Nānānayānantataraṅgamālaṃ; Sīlādikhandhāmitamacchagumbaṃ; Vandāmahaṃ dhamma mahāsavantiṃ. (Ga) Sīloruvelaṃ dhutasaṅkhamālaṃ; Santosatoyaṃ samathūmicittaṃ;

Read more

Anguttaranikaye Atthakanipata-tika (pali)

Anguttaranikaye Atthakanipata-tika Aṭṭhakanipātassa paṭhame vaḍḍhitāyāti bhāvanāpāripūrivasena paribrūhitāya. Punappunaṃ katāyāti bhāvanāya bahulīkaraṇena aparāparaṃ pavattitāya. Yuttayānasadisakatāyāti yathā yuttaājaññayānaṃ chekena sārathinā adhiṭṭhitaṃ yathāruci

Read more

Dighanikaye Silakkhandhavaggaabhinavatika (pali)

Dighanikaye Silakkhandhavaggaabhinavatika Idāni sāmaññaphalasuttassa saṃvaṇṇanākkamo anuppattoti dassetuṃ ‘‘evaṃ…pe… sutta’’ntiādimāha. Tattha anupubbapadavaṇṇanāti anukkamena padavaṇṇanā, padaṃ padaṃ pati anukkamena vaṇṇanāti vuttaṃ hoti.

Read more

Dighanikaye Silakkhandhavaggatika (pali)

Dighanikaye Silakkhandhavaggatika Saṃvaṇṇanārambhe ratanattayavandanā saṃvaṇṇetabbassa dhammassa pabhavanissayavisuddhipaṭivedanatthaṃ, taṃ pana dhammasaṃvaṇṇanāsu viññūnaṃ bahumānuppādanatthaṃ, taṃ sammadeva tesaṃ uggahadhāraṇādikkamaladdhabbāya sammāpaṭipattiyā sabbahitasukhanipphādanatthaṃ. Atha vā

Read more