33. Kammākammavinicchayakathā

33. Kammākammavinicchayakathā 249.Kammākammanti ettha (pari. 482-484) pana kammāni cattāri – apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammanti. Imāni cattāri kammāni katihākārehi vipajjanti? Pañcahākārehi

Read more

32. Garukāpattivuṭṭhānavinicchayakathā

32. Garukāpattivuṭṭhānavinicchayakathā 236.Garukāpattivuṭṭhānanti parivāsamānattādīhi vinayakammehi garukāpattito vuṭṭhānaṃ. Tattha (cūḷava. aṭṭha. 102) tividho parivāso paṭicchannaparivāso suddhantaparivāso samodhānaparivāsoti. Tesu paṭicchannaparivāso tāva yathāpaṭicchannāya

Read more

28. Catupaccayabhājanīyavinicchayakathā

28. Catupaccayabhājanīyavinicchayakathā 194.Catupaccayabhājananti cīvarādīnaṃ catunnaṃ paccayānaṃ bhājanaṃ. Tattha cīvarabhājane tāva cīvarapaṭiggāhako veditabbo, cīvaranidahako veditabbo, bhaṇḍāgāriko veditabbo, bhaṇḍāgāraṃ veditabbaṃ, cīvarabhājako veditabbo,

Read more

27. Upajjhāyādivattavinicchayakathā

27. Upajjhāyādivattavinicchayakathā 183.Vattanti ettha pana vattaṃ nāmetaṃ upajjhāyavattaṃ ācariyavattaṃ āgantukavattaṃ āvāsikavattaṃ gamikavattaṃ bhattaggavattaṃ piṇḍacārikavattaṃ āraññikavattaṃ senāsanavattaṃ jantāgharavattaṃ vaccakuṭivattanti bahuvidhaṃ. Tattha

Read more

26. Vassūpanāyikavinicchayakathā

26. Vassūpanāyikavinicchayakathā 179.Vassūpanāyikāti ettha purimikā pacchimikāti duve vassūpanāyikā. Tattha (mahāva. aṭṭha. 184 ādayo) āsāḷhīpuṇṇamāya anantare pāṭipadadivase purimikā upagantabbā, pacchimikā pana

Read more

25. Uposathapavāraṇāvinicchayakathā

25. Uposathapavāraṇāvinicchayakathā 168.Uposathapavāraṇāti ettha (kaṅkhā. aṭṭha. nidānavaṇṇanā) divasavasena tayo uposathā cātuddasiko pannarasiko sāmaggīuposathoti. Tattha hemantagimhavassānānaṃ tiṇṇaṃ utūnaṃ tatiyasattamapakkhesu dve dve

Read more

21. Pavāraṇāvinicchayakathā

21. Pavāraṇāvinicchayakathā 116.Paṭikkhepapavāraṇāti pañcannaṃ bhojanānaṃ aññataraṃ bhuñjamānena yassa kassaci abhihaṭabhojanassa paṭikkhepasaṅkhātā pavāraṇā. Sā ca na kevalaṃ paṭikkhepamattena hoti, atha kho

Read more

20. Paṭiggahaṇavinicchayakathā

20. Paṭiggahaṇavinicchayakathā 104.Khādanīyādipaṭiggāhoti ajjhoharitabbassa yassa kassaci khādanīyassa vā bhojanīyassa vā paṭiggahaṇaṃ. Tatrāyaṃ vinicchayo – pañcahi aṅgehi paṭiggahaṇaṃ ruhati, thāmamajjhimassa purisassa

Read more

19. Kappiyabhūmivinicchayakathā

19. Kappiyabhūmivinicchayakathā 101.Kappiyācatubhūmiyoti ettha ‘‘anujānāmi, bhikkhave, catasso kappiyabhūmiyo ussāvanantikaṃ gonisādikaṃ gahapatiṃ sammuti’’nti (mahāva. 295) vacanato ussāvanantikā gonisādikā gahapati sammutīti imā

Read more

18. Kālikavinicchayakathā

18. Kālikavinicchayakathā 89.Kālikānipicattārīti ettha (pāci. aṭṭha. 255-256) yāvakālikaṃ yāmakālikaṃ sattāhakālikaṃ yāvajīvikanti imāni cattāri kālikāni veditabbāni. Tattha purebhattaṃ paṭiggahetvā paribhuñjitabbaṃ yaṃ

Read more