Vinayasaṅgaha-aṭṭhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Vinayapiṭake Vinayasaṅgaha-aṭṭhakathā Ganthārambhakathā Vatthuttayaṃ namassitvā, saraṇaṃ sabbapāṇinaṃ; Vinaye pāṭavatthāya, yogāvacarabhikkhunaṃ. Vippakiṇṇamanekattha, pāḷimuttavinicchayaṃ; Samāharitvā ekattha, dassayissamanākulaṃ.

Read more

2. Parikkhāravinicchayakathā

2. Parikkhāravinicchayakathā 6.Parikkhāroti samaṇaparikkhāro. Tatrāyaṃ kappiyākappiyaparikkhāravinicchayo (pārā. aṭṭha. 1.85) – keci tālapaṇṇacchattaṃ anto vā bahi vā pañcavaṇṇena suttena sibbitvā vaṇṇamaṭṭhaṃ

Read more

3. Bhesajjādikaraṇavinicchayakathā

3. Bhesajjādikaraṇavinicchayakathā 15.Bhesajjakaraṇaparittapaṭisanthāresu pana bhesajjakaraṇe tāva ayaṃ vinicchayo (pārā. aṭṭha. 2.185-7) – āgatāgatassa parajanassa bhesajjaṃ na kātabbaṃ, karonto dukkaṭaṃ āpajjati.

Read more

4. Viññattivinicchayakathā

4. Viññattivinicchayakathā 21.Viññattīti yācanā. Tatrāyaṃ vinicchayo (pārā. aṭṭha. 2.342) – mūlacchejjāya purisaṃ yācituṃ na vaṭṭati, ‘‘sahāyatthāya kammakaraṇatthāya purisaṃ dethā’’ti yācituṃ

Read more

5. Kulasaṅgahavinicchayakathā

5. Kulasaṅgahavinicchayakathā 27.Kulasaṅgahoti pupphaphalādīhi kulānaṃ saṅgaho kulasaṅgaho. Tatrāyaṃ vinicchayo (pārā. aṭṭha. 2.431) – kulasaṅgahatthāya mālāvacchādīni ropetuṃ vā ropāpetuṃ vā siñcituṃ

Read more

6. Macchamaṃsavinicchayakathā

6. Macchamaṃsavinicchayakathā 38.Macchamaṃsesu pana macchaggahaṇena sabbampi jalajaṃ vuttaṃ. Tattha akappiyaṃ nāma natthi. Maṃsesu pana manussahatthiassasunakhaahisīhabyagghadīpiacchataracchānaṃ vasena dasa maṃsāni akappiyāni. Tattha

Read more

8. Adhiṭṭhānavikappanavinicchayakathā

8. Adhiṭṭhānavikappanavinicchayakathā 44.Adhiṭṭhānavikappanesu pana – anujānāmi, bhikkhave, ticīvaraṃ adhiṭṭhātuṃ na vikappetuṃ, vassikasāṭikaṃ vassānaṃ cātumāsaṃ adhiṭṭhātuṃ tato paraṃ vikappetuṃ, nisīdanaṃ adhiṭṭhātuṃ

Read more

9. Cīvaravippavāsavinicchayakathā

9. Cīvaravippavāsavinicchayakathā 51.Cīvarenavināvāsoti ticīvarādhiṭṭhānena adhiṭṭhitānaṃ tiṇṇaṃ cīvarānaṃ aññatarena vippavāso. Evaṃ adhiṭṭhitesu hi tīsu cīvaresu ekenapi vinā vasituṃ na vaṭṭati, vasantassa

Read more

10. Bhaṇḍapaṭisāmanavinicchayakathā

10. Bhaṇḍapaṭisāmanavinicchayakathā 53.Bhaṇḍassapaṭisāmananti paresaṃ bhaṇḍassa gopanaṃ. Paresañhi (pāci. aṭṭha. 506) kappiyavatthu vā hotu akappiyavatthu vā, antamaso mātu kaṇṇapiḷandhanaṃ kālapaṇṇampi gihisantakaṃ

Read more

11. Kayavikkayasamāpattivinicchayakathā

11. Kayavikkayasamāpattivinicchayakathā 57.Kayavikkayasamāpattīti kayavikkayasamāpajjanaṃ. ‘‘Iminā imaṃ dehī’’tiādinā (pārā. aṭṭha. 2.595) hi nayena parassa kappiyabhaṇḍaṃ gaṇhanto kayaṃ samāpajjati, attano kappiyabhaṇḍaṃ dento

Read more

12. Rūpiyādipaṭiggahaṇavinicchayakathā

12. Rūpiyādipaṭiggahaṇavinicchayakathā 59.Rūpiyādipaṭiggahoti jātarūpādipaṭiggaṇhanaṃ. Tattha (pārā. aṭṭha. 2.583-4) jātarūpaṃ rajataṃ jātarūpamāsako rajatamāsakoti catubbidhaṃ nissaggiyavatthu. Tambalohādīhi kato lohamāsako. Sāradārunā vā veḷupesikāya

Read more

13. Dānalakkhaṇādivinicchayakathā

13. Dānalakkhaṇādivinicchayakathā 69.Dānavissāsaggāhehilābhassa pariṇāmananti ettha tāva dānanti attano santakassa cīvarādiparikkhārassa saddhivihārikādīsu yassa kassaci dānaṃ. Tatridaṃ dānalakkhaṇaṃ – ‘‘idaṃ tuyhaṃ demi

Read more

15. Bhūtagāmavinicchayakathā

15. Bhūtagāmavinicchayakathā 75.Bhūtagāmoti pañcahi bījehi jātānaṃ rukkhalatādīnametaṃ adhivacanaṃ. Tatrimāni pañca bījāni – mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījanti. Tattha mūlabījaṃ nāma

Read more