7. Khādikaṇḍa

7. Khādikaṇḍa Atha dhātūhiyeva bhāva+kamma+kattu+karaṇādisādhanasahitaṃ khādividhānaṃ ārabhīyate – ‘‘Tijamānehi khasā khamāvīmaṃsāsu’’ iccādīhi paccayavidhānañca pararūpadvittādikāriyañca tyādikaṇḍe vuttanayeneva ñātabbaṃ. Titikkhanaṃ titikkhā, ‘‘itthiya+maṇaktikayakayā ca’’

Read more

2. Mattāvuttiniddesa-dutiyapariccheda

2. Mattāvuttiniddesa-dutiyapariccheda Gaṇaniyama 17. Chaṭṭho’khilalahu,jo vā, Gayutā’ññe,cha’ggaṇā,na jo visame,; Ariyāya’ntaḍḍhe lo, chaṭṭho,’nte go,gaṇā cha’ññe. Yatiniyama 18. Paṭhamaḍḍhe chaṭṭho ce, Sabbalahe,’tthā’dilahuni bhavatiyati;

Read more

5. Visamavuttiniddesa-pañcamapariccheda

5. Visamavuttiniddesa-pañcamapariccheda 118. Na’ṭṭhakkharesu pādesu, snā’dimhā yo’ṇṇavā vattaṃ. 119. Samesu sindhuto jena, pathyāvattaṃ pakittitaṃ. 120. Ojesu jena sindhuto, ta’meva vīparītā’di. 121. Na,kāro ce jaladhito, capalāvatta’micce’taṃ.

Read more