2. Bhūkaṇḍa

2. Bhūkaṇḍa 1. Bhūmivaggavaṇṇanā 180.Idha bhūkaṇḍe sāṅgopāṅgehi bhūmyādīhi dasahi, pātālena cāti ekādasahi koṭṭhāsehi kamato vaggā bhūmivaggādināmakā vaggā vuccante. Sappadhānopakārakāni aṅgāni khārādīni, aṅgānaṃ upakārakāni ca upaṅgāni addhādīni. 181.

Read more

3. Sāmaññakaṇḍa

3. Sāmaññakaṇḍa 1. Visesyādhīnavaggavaṇṇanā 691.Iha vakkhamāne sāmaññakaṇḍe sāṅgopāṅgehi aṅgaupāṅgadvayasahitehi visesyādhīnehi visesyāyattehi visesanasaddehi sobhanādīhi saṃkiṇṇehi aññamaññavijātiyatthehi dabbakriyāguṇādīhi anekatthehi samayavaṇṇādīhi abyayehi cirassamādīhi ca kamā kamato vaggā kathyante, te ca pubbavaggasannissayā, tathā hi sobhanādayo devamanussādīsu visesanabhāvena sambandhā, kriyādayo tu

Read more

4. Atthālaṅkārāvabodha-catutthapariccheda

4. Atthālaṅkārāvabodha-catutthapariccheda 164. Atthālaṅkārasahitā, saguṇā bandhapaddhati; Accantakantā kantā [yato accantakantā (ka.)] va vuccante te tato’dhunā. 165. Sabhāva, vaṅkavuttīnaṃ, bhedā dvidhā alaṃkriyā; Paṭhamā tattha vatthūnaṃ, nānāvatthā’vibhāvinī.

Read more

1. Dosāvabodha Paṭhamapariccheda

Namo tassa bhagavato arahato sammāsambuddhassa. Subodhālaṅkāraṭīkā Ganthārambhakathā Yo pādanīrajavarodararādhitena […rādikena (ka.)], Lokattayena’vikalena nirākulena; Viññāpayī nirupameyyatamattano taṃ, Vande munindamabhivandiya vandanīyaṃ. Patto sapattavijayo jayabodhimūle,

Read more

2. Dosaparihārāvabodhaparicchedavaṇṇanā

2. Dosaparihārāvabodhaparicchedavaṇṇanā 68. Kadāci kavikosallā, virodho sakalopya’yaṃ; Dosasaṅkhyamatikkamma, guṇavīthiṃ vigāhate. 69. Tena vuttavirodhāna-mavirodho yathā siyā; Tathā dosaparihārā-vabodho dāni nīyate. 68-69.

Read more

4. Atthālaṅkārāvabodhapariccheda

4. Atthālaṅkārāvabodhapariccheda 164. Atthālaṅkārasahitā, saguṇā bandhapaddhati; Accantakantā kantāva[yatoaccantakantāva (ka.)], vuccantete tato’dhunā. 164. Evaṃ saddālaṅkāre paricchijja sampatyatthālaṅkāraṃ bodhayitumāha ‘‘atthālaṅkāra’’iccādi. Saguṇā yathāvuttehi pasādādīhi saddaguṇehi sahitā bandhapaddhati kabbaracanaṃ. Alaṅkarīyati kantiṃ

Read more

5. Bhāvāvabodhapariccheda

5. Bhāvāvabodhapariccheda 338. Paṭibhānavatā loka-vohāra’manusārinā; Tato’cityasamullāsa-vedinā kavinā paraṃ. 338. Tadeva yathāpaṭiññātamalaṅkāravibhāgaṃ bodhetvā sampati rasavantālaṅkārappasaṅgenādhigataṃ rasaṃ sakala saṃsāradukkhanissa raṇekanimittavimuttirasekarasavisuddhasaddhammāgamaviggāhasappīṇanoṇatamatīnaṃ paramasaddhālūnamanadhigatattepi lakkhaṇamattena lokavohārakosallamattapariggahāya

Read more