2. Bhūkaṇḍa

2. Bhūkaṇḍa 1. Bhūmivaggavaṇṇanā 180.Idha bhūkaṇḍe sāṅgopāṅgehi bhūmyādīhi dasahi, pātālena cāti ekādasahi koṭṭhāsehi kamato vaggā bhūmivaggādināmakā vaggā vuccante. Sappadhānopakārakāni aṅgāni khārādīni, aṅgānaṃ upakārakāni ca upaṅgāni addhādīni. 181.

Read more

3. Sāmaññakaṇḍa

3. Sāmaññakaṇḍa 1. Visesyādhīnavaggavaṇṇanā 691.Iha vakkhamāne sāmaññakaṇḍe sāṅgopāṅgehi aṅgaupāṅgadvayasahitehi visesyādhīnehi visesyāyattehi visesanasaddehi sobhanādīhi saṃkiṇṇehi aññamaññavijātiyatthehi dabbakriyāguṇādīhi anekatthehi samayavaṇṇādīhi abyayehi cirassamādīhi ca kamā kamato vaggā kathyante, te ca pubbavaggasannissayā, tathā hi sobhanādayo devamanussādīsu visesanabhāvena sambandhā, kriyādayo tu

Read more