4. Tikadukapaṭṭhānavaṇṇanā

4. Tikadukapaṭṭhānavaṇṇanā Tikadukapaṭṭhānepi kusalaṃ hetuṃ dhammaṃ paṭicca kusalo hetu dhammo uppajjati hetupaccayāti pañhāmattuddhāravaseneva desanā katā. Tattha yathā heṭṭhā hetudukena saddhiṃ kusalapadaṃ

Read more

5. Tikatikapaṭṭhānavaṇṇanā

5. Tikatikapaṭṭhānavaṇṇanā Tikatikapaṭṭhānepi kusalaṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca kusalo sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayāti pañhuddhāravaseneva saṅkhepato desanā katā. Ettha

Read more

6. Dukadukapaṭṭhānavaṇṇanā

6. Dukadukapaṭṭhānavaṇṇanā Dukadukapaṭṭhānepi hetusahetukaṃ dhammaṃ paṭicca hetusahetuko dhammo uppajjati hetupaccayāti pañhuddhāravaseneva saṅkhepato desanā katā. Tattha hetudukaṃ sahetukadukādīhi, sahetukadukādīni ca tena saddhiṃ

Read more

7-12. Paccanīyapaṭṭhānavaṇṇanā

7-12. Paccanīyapaṭṭhānavaṇṇanā 1. Idāni kusalādīnaṃ padānaṃ paṭikkhepavasena dhammānaṃ paccanīyatāya laddhanāmaṃ paccanīyapaṭṭhānaṃ dassetuṃ nakusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati hetupaccayātiādi āraddhaṃ. Tattha nakusalaṃ dhammaṃ paṭiccāti

Read more

13-18. Anulomapaccanīyapaṭṭhānavaṇṇanā

13-18. Anulomapaccanīyapaṭṭhānavaṇṇanā 1. Idāni kusalādīsu dhammesu paccayadhammaṃ appaṭikkhipitvā paccayuppannassa kusalādibhāvapaṭikkhepavasena dhammānaṃ anulomapaccanīyatāya laddhanāmaṃ anulomapaccanīyapaṭṭhānaṃ dassetuṃ kusalaṃ dhammaṃ paṭicca na kusalo dhammo uppajjati hetupaccayātiādi

Read more

19-24. Paccanīyānulomapaṭṭhānavaṇṇanā

19-24. Paccanīyānulomapaṭṭhānavaṇṇanā 1. Idāni kusalādīsu dhammesu paccayadhammaṃ paṭikkhipitvā paccayuppannassa kusalādibhāvaṃ appaṭikkhepavasena dhammānaṃ paccanīyānulomatāya laddhanāmaṃ paccanīyānulomapaṭṭhānaṃ dassetuṃ nakusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati hetupaccayātiādi

Read more