19-24. Paccanīyānulomapaṭṭhānavaṇṇanā

19-24. Paccanīyānulomapaṭṭhānavaṇṇanā 1. Idāni kusalādīsu dhammesu paccayadhammaṃ paṭikkhipitvā paccayuppannassa kusalādibhāvaṃ appaṭikkhepavasena dhammānaṃ paccanīyānulomatāya laddhanāmaṃ paccanīyānulomapaṭṭhānaṃ dassetuṃ nakusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati hetupaccayātiādi

Read more

13-18. Anulomapaccanīyapaṭṭhānavaṇṇanā

13-18. Anulomapaccanīyapaṭṭhānavaṇṇanā 1. Idāni kusalādīsu dhammesu paccayadhammaṃ appaṭikkhipitvā paccayuppannassa kusalādibhāvapaṭikkhepavasena dhammānaṃ anulomapaccanīyatāya laddhanāmaṃ anulomapaccanīyapaṭṭhānaṃ dassetuṃ kusalaṃ dhammaṃ paṭicca na kusalo dhammo uppajjati hetupaccayātiādi

Read more

7-12. Paccanīyapaṭṭhānavaṇṇanā

7-12. Paccanīyapaṭṭhānavaṇṇanā 1. Idāni kusalādīnaṃ padānaṃ paṭikkhepavasena dhammānaṃ paccanīyatāya laddhanāmaṃ paccanīyapaṭṭhānaṃ dassetuṃ nakusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati hetupaccayātiādi āraddhaṃ. Tattha nakusalaṃ dhammaṃ paṭiccāti

Read more

6. Dukadukapaṭṭhānavaṇṇanā

6. Dukadukapaṭṭhānavaṇṇanā Dukadukapaṭṭhānepi hetusahetukaṃ dhammaṃ paṭicca hetusahetuko dhammo uppajjati hetupaccayāti pañhuddhāravaseneva saṅkhepato desanā katā. Tattha hetudukaṃ sahetukadukādīhi, sahetukadukādīni ca tena saddhiṃ

Read more

5. Tikatikapaṭṭhānavaṇṇanā

5. Tikatikapaṭṭhānavaṇṇanā Tikatikapaṭṭhānepi kusalaṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca kusalo sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayāti pañhuddhāravaseneva saṅkhepato desanā katā. Ettha

Read more

4. Tikadukapaṭṭhānavaṇṇanā

4. Tikadukapaṭṭhānavaṇṇanā Tikadukapaṭṭhānepi kusalaṃ hetuṃ dhammaṃ paṭicca kusalo hetu dhammo uppajjati hetupaccayāti pañhāmattuddhāravaseneva desanā katā. Tattha yathā heṭṭhā hetudukena saddhiṃ kusalapadaṃ

Read more

3. Dukatikapaṭṭhānavaṇṇanā

3. Dukatikapaṭṭhānavaṇṇanā Dukatikapaṭṭhāne hetuṃ kusalaṃ dhammaṃ paṭicca hetu kusalo dhammo uppajjati hetupaccayāti evaṃ pañhāmattuddhāravaseneva saṅkhepato desanā katā. ‘‘Kusalaṃ alobhaṃ paṭicca adoso

Read more

2. Dukapaṭṭhānavaṇṇanā

2. Dukapaṭṭhānavaṇṇanā Dukapaṭṭhānepi sabbadukesu pañhāvissajjanāni ceva gaṇanā ca pāḷiyaṃ āgatanayeneva veditabbā. Apicettha sahetukahetusampayuttadukānaṃ vissajjanaṃ hetudukavissajjanasadisaṃ; tathā hetūcevasahetukahetūcevahetusampayuttadukānaṃ, tathā sappaccayasaṅkhatadukānaṃ. Idaṃ dukaṃ yathā

Read more

5-22. Saṅkiliṭṭhattikādivaṇṇanā

5-22. Saṅkiliṭṭhattikādivaṇṇanā Saṅkiliṭṭhasaṅkilesikattike sabbaṃ kusalattike vuttanayānusāreneva veditabbaṃ. 79. Vitakkattike yathākammūpagañāṇassa parikammanti dibbacakkhuparikammameva tassa uppādanatthāya parikammaṃ. Uppannassa pana vaḷañjanakāle parikammaṃ sandhāyetaṃ vuttaṃ. Sesamettha

Read more

4. Upādinnattikavaṇṇanā

4. Upādinnattikavaṇṇanā 51. Upādinnupādāniyattikassa pañhāvāre vatthu upādāniyānaṃ khandhānaṃ purejātapaccayena paccayoti pavattiṃ sandhāya vuttaṃ. Paṭisandhiyaṃ pana taṃ purejātaṃ na hoti. 72.Upādinnupādāniyo kabaḷīkāro āhāro

Read more

3. Vipākattikavaṇṇanā

3. Vipākattikavaṇṇanā 1-23. Vipākattike vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati hetupaccayāti ye hetupaccaye terasa vārā vuttā, te saṅkhipitvā gaṇanāya dassetuṃ hetuyā terasāti

Read more

2. Vedanāttikavaṇṇanā

2. Vedanāttikavaṇṇanā 1. Vedanāttike tisso vedanā rūpaṃ nibbānanti ime dhammā na labbhanti, tasmā ekaṃ khandhaṃ paṭicca dve khandhātiādi vuttaṃ. Paṭisandhikkhaṇe sukhāya vedanāyāti

Read more

1. Kusalattikavaṇṇanā

1. Kusalattikavaṇṇanā 1. Paṭiccavāravaṇṇanā 1. Paccayānulomaṃ (1.) Vibhaṅgavāro 53. Idāni yā etā paṇṇattivāre kusalattikaṃ nissāya hetupaccayādivasena ekūnapaññāsaṃ ādiṃ katvā nayamattaṃ dassentena

Read more

Paccayaniddeso

Paccayaniddeso 1. Hetupaccayaniddesavaṇṇanā 1. Idāni sabbepi te paccaye uddiṭṭhapaṭipāṭiyā niddisitvā dassetuṃ hetupaccayoti hetū hetusampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ hetupaccayena paccayotiādimāha. Tattha hetupaccayoti catuvīsatiyā paccayesu

Read more

Paccayuddesavaṇṇanā

Paccayuddesavaṇṇanā Sammāsambuddhena hi anulomapaṭṭhāne dvāvīsati tike nissāya tikapaṭṭhānaṃ nāma niddiṭṭhaṃ, sataṃ duke nissāya dukapaṭṭhānaṃ nāma niddiṭṭhaṃ. Tato paraṃ dvāvīsati tike

Read more

Paṭṭhānappakaraṇa-aṭṭhakathā

Paṭṭhānappakaraṇa-aṭṭhakathā Devātidevo devānaṃ, devadānavapūjito, Desayitvā pakaraṇaṃ, yamakaṃ suddhasaṃyamo. Atthato dhammato ceva, gambhīrassātha tassa yaṃ, Anantaraṃ mahāvīro, sattamaṃ isisattamo. Paṭṭhānaṃ nāma nāmena,

Read more

10. Indriyayamakaṃ

10. Indriyayamakaṃ Idāni tesaññeva mūlayamake desitānaṃ kusalādidhammānaṃ labbhamānavasena ekadesaṃ saṃgaṇhitvā dhammayamakānantaraṃ desitassa indriyayamakassa vaṇṇanā hoti. Tattha khandhayamakādīsu vuttanayeneva pāḷivavatthānaṃ veditabbaṃ. Idhāpi

Read more