9. Dhammayamakaṃ

9. Dhammayamakaṃ 1. Paṇṇattiuddesavāravaṇṇanā 1-16. Idāni tesaññeva mūlayamake desitānaṃ kusalādidhammānaṃ mātikaṃ ṭhapetvā cittayamakānantaraṃ desitassa dhammayamakassa vaṇṇanā hoti. Tattha khandhayamake vuttanayeneva pāḷivavatthānaṃ

Read more

8. Cittayamakaṃ

8. Cittayamakaṃ Uddesavāravaṇṇanā 1-62. Idāni tesaññeva mūlayamake desitānaṃ kusalādidhammānaṃ labbhamānavasena ekadesameva saṅgaṇhitvā anusayayamakānantaraṃ desitassa cittayamakassa atthavaṇṇanā hoti. Tattha pāḷivavatthānaṃ tāva

Read more

7. Anusayayamakaṃ

7. Anusayayamakaṃ Paricchedaparicchinnuddesavāravaṇṇanā 1. Idāni tesaññeva mūlayamake desitānaṃ kusalādidhammānaṃ labbhamānavasena ekadesaṃ saṅgaṇhitvā saṅkhārayamakānantaraṃ desitassa anusayayamakassa atthavaṇṇanā hoti. Tattha pāḷivavatthānaṃ tāva veditabbaṃ

Read more

6. Saṅkhārayamakaṃ

6. Saṅkhārayamakaṃ 1. Paṇṇattivāravaṇṇanā 1. Idāni tesaññeva mūlayamake desitānaṃ kusalādidhammānaṃ labbhamānavasena ekadesaṃ saṅgaṇhitvā saccayamakānantaraṃ desitassa saṅkhārayamakassa vaṇṇanā hoti. Tatthāpi heṭṭhā vuttanayeneva

Read more

5. Saccayamakaṃ

5. Saccayamakaṃ 1. Paṇṇattivāravaṇṇanā 1-9. Idāni teyeva mūlayamake desite kusalādidhamme saccavasena saṅgaṇhitvā dhātuyamakānantaraṃ desitassa saccayamakassa vaṇṇanā hoti. Tatthāpi heṭṭhā vuttanayeneva paṇṇattivārādayo

Read more

4. Dhātuyamakaṃ

4. Dhātuyamakaṃ 1-19. Idāni teyeva mūlayamake desite kusalādidhamme dhātuvasena saṅgaṇhitvā āyatanayamakānantaraṃ desitassa dhātuyamakassa vaṇṇanā hoti. Tattha āyatanayamake vuttanayeneva pāḷivavatthānaṃ vetidabbaṃ.

Read more

3. Āyatanayamakaṃ

3. Āyatanayamakaṃ 1. Paṇṇattiuddesavāravaṇṇanā 1-9. Idāni mūlayamake desiteyeva kusalādidhamme āyatanavasenāpi saṅgaṇhitvā khandhayamakānantaraṃ desitassa āyatanayamakassa vaṇṇanā hoti. Tattha khandhayamake vuttanayeneva pāḷivavatthānaṃ

Read more

2. Khandhayamakaṃ

2. Khandhayamakaṃ 1. Paṇṇattiuddesavāravaṇṇanā 1. Idāni mūlayamake desiteyeva kusalādidhamme khandhavasena saṅgaṇhitvā mūlayamakānantaraṃ desitassa khandhayamakassa vaṇṇanā hoti. Tattha pāḷivavatthānaṃ tāva evaṃ

Read more

1. Mūlayamakaṃ

1. Mūlayamakaṃ Uddesavāravaṇṇanā 1. Mūlayamakaṃ , khandhayamakaṃ, āyatanayamakaṃ, dhātuyamakaṃ, saccayamakaṃ, saṅkhārayamakaṃ, anusayayamakaṃ, cittayamakaṃ, dhammayamakaṃ, indriyayamakanti imesaṃ dasannaṃ yamakānaṃ vasena idaṃ pakaraṇaṃ

Read more

Yamakappakaraṇa-aṭṭhakathā

Yamakappakaraṇa-aṭṭhakathā Saṅkhepeneva devānaṃ, devadevo surālaye; Kathāvatthuppakaraṇaṃ, desayitvā raṇañjaho. Yamassa visayātīto, nānāyamakamaṇḍitaṃ; Abhidhammappakaraṇaṃ, chaṭṭhaṃ chaṭṭhāna desako. Yamakaṃ ayamāvatta-nīlāmalatanūruho; Yaṃ desayi anuppatto, tassa

Read more

22. Bāvīsatimavaggo

22. Bāvīsatimavaggo 1. Parinibbānakathāvaṇṇanā 892. Idāni parinibbānakathā nāma hoti. Tattha ‘‘yasmā arahā sabbaññuvisaye appahīnasaṃyojanova parinibbāyati, tasmā atthi kiñci saṃyojanaṃ appahāya parinibbāna’’nti

Read more

19. Ekūnavīsatimavaggo

19. Ekūnavīsatimavaggo 1. Kilesapajahanakathāvaṇṇanā 828-831. Idāni kilesapajahanakathā nāma hoti. Tattha ‘‘yasmā kilesapahānaṃ nāma atthi, pahīnakilesassa ca atītāpi kilesā pahīnāva honti, anāgatāpi,

Read more

18. Aṭṭhārasamavaggo

18. Aṭṭhārasamavaggo 1. Manussalokakathāvaṇṇanā 802-803. Idāni manussalokakathā nāma hoti. Tattha ‘‘tathāgato loke, jāto loke saṃvaḍḍho, lokaṃ abhibhuyya viharati anupalitto lokenā’’ti (saṃ. ni.

Read more

17. Sattarasamavaggo

17. Sattarasamavaggo 1. Atthi arahato puññūpacayakathāvaṇṇanā 776-779. Idāni atthi arahato puññūpacayotikathā nāma hoti. Tattha yesaṃ arahato dānasaṃvibhāgacetiyavandanādīni kammāni disvā atthi arahato

Read more