15. Pannarasamavaggo

15. Pannarasamavaggo 1. Paccayatākathāvaṇṇanā 711-717. Idāni paccayatākathā nāma hoti. Tattha yo dhammo hetupaccayena paccayo, so yesaṃ hetupaccayena paccayo, tesaññeva yasmā ārammaṇānantarasamanantarapaccayena

Read more

14. Cuddasamavaggo

14. Cuddasamavaggo 1. Kusalākusalapaṭisandahanakathāvaṇṇanā 686-690. Idāni kusalākusalapaṭisandahanakathā nāma hoti. Tattha kusalaṃ vā akusalassa, akusalaṃ vā kusalassa anantarā uppajjanakaṃ nāma natthīti tesaṃ

Read more

13. Terasamavaggo

13. Terasamavaggo 1. Kappaṭṭhakathāvaṇṇanā 654-657. Idāni kappaṭṭhakathā nāma hoti. Tattha yesaṃ ‘‘saṅghaṃ samaggaṃ bhetvāna, kappaṃ nirayamhi paccatī’’ti ‘‘sakalampi kappaṃ saṅghabhedako niraye

Read more

12. Dvādasamavaggo

12. Dvādasamavaggo 1. Saṃvaro kammantikathāvaṇṇanā 630-632. Idāni saṃvaro kammantikathā nāma hoti. Tattha ‘‘cakkhunā rūpaṃ disvā nimittaggāhī hoti, na nimittaggāhī hotī’’ti suttaṃ nissāya

Read more

10. Dasamavaggo

10. Dasamavaggo 1. Nirodhakathāvaṇṇanā 571-572. Idāni nirodhakathā nāma hoti. Tattha yesaṃ ‘‘upapattesiyanti saṅkhaṃ gatassa bhavaṅgacittassa bhaṅgakkhaṇena saheva kiriyāti saṅkhaṃ gatā kusalā vā

Read more

9. Navamavaggo

9. Navamavaggo 1. Ānisaṃsadassāvīkathāvaṇṇanā 547. Idāni ānisaṃsadassāvīkathā nāma hoti. Tattha sakasamaye saṅkhāre ādīnavato nibbānañca ānisaṃsato passantassa saṃyojanappahānaṃ hotīti nicchayo. Yesaṃ pana

Read more

8. Aṭṭhamavaggo

8. Aṭṭhamavaggo 1. Chagatikathāvaṇṇanā 503-504. Idāni chagatikathā nāma hoti. Tattha asurakāyena saddhiṃ chagatiyoti yesaṃ laddhi, seyyathāpi andhakānañceva uttarāpathakānañca; te sandhāya pucchā

Read more

5. Pañcamavaggo

5. Pañcamavaggo 1. Vimuttikathāvaṇṇanā 418. Idāni vimuttikathā nāma hoti. Tattha vipassanā, maggo, phalaṃ, paccavekkhaṇanti catunnaṃ ñāṇānaṃ vimuttiñāṇanti nāmaṃ. Tesu vipassanāñāṇaṃ niccanimittādīhi

Read more

3. Tatiyavaggo

3. Tatiyavaggo 1. Balakathāvaṇṇanā 354. Idāni balakathā nāma hoti. Tattha yesaṃ anuruddhasaṃyutte ‘‘imesañca panāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā ṭhānañca ṭhānato

Read more

2. Dutiyavaggo

2. Dutiyavaggo 1. Parūpahāravaṇṇanā 307. Idāni parūpahārakathā nāma hoti. Tattha ye arahattaṃ paṭijānantānaṃ appatte pattasaññīnaṃ adhimānikānaṃ kuhakānaṃ vā arahattaṃ paṭijānantānaṃ sukkavissaṭṭhiṃ

Read more

9. Hevatthikathāvaṇṇanā

9. Hevatthikathāvaṇṇanā 304. Idāni hevatthikathā nāma hoti. Tattha yesaṃ ‘‘sabbepi atītādibhedā dhammā rūpādivasena atthi, atītaṃ anāgatapaccuppannavasena, anāgatapaccuppannāni vā atītādivasena natthi;

Read more

8. Satipaṭṭhānakathāvaṇṇanā

8. Satipaṭṭhānakathāvaṇṇanā 301. Idāni satipaṭṭhānakathā hoti. ‘‘Tattha – catunnaṃ, bhikkhave, satipaṭṭhānānaṃ samudayañca atthaṅgamañca desessāmī’’ti (saṃ. ni. 5.408) satipaṭṭhānasaṃyutte vuttanayeneva yesaṃ

Read more

7. Ekaccaṃatthītikathā

7. Ekaccaṃatthītikathā 1. Atītādiekaccakathāvaṇṇanā 299. Idāni ekaccaṃ atthīti kathā hoti. Tattha ye ‘‘ekaccaṃ atītaṃ atthī’’ti maññanti, seyyathāpi kassapikā; tesaṃ laddhibhindanatthaṃ atītaṃ atthīti

Read more