3. Dukatikapaṭṭhānavaṇṇanā

3. Dukatikapaṭṭhānavaṇṇanā

Dukatikapaṭṭhāne hetuṃ kusalaṃ dhammaṃ paṭicca hetu kusalo dhammo uppajjati hetupaccayāti evaṃ pañhāmattuddhāravaseneva saṅkhepato desanā katā. ‘‘Kusalaṃ alobhaṃ paṭicca adoso amoho’’tiādinā pana nayena vitthāro vattabbo siyā, so heṭṭhā dassitanayena sakkā avuttopi jānitunti ekapadepi ekapaccayo vā na vutto. Yā panesā saṅkhepato desanā katā, sā evaṃ katāti veditabbā. Hetudukena hi saddhiṃ kusalapadaṃ yojetvā paṭiccavāre anulomassa ceva paccanīyassa ca vasena sabbe labbhamānakapaccayā dassitā, anulomapaccanīyapaccanīyānulomanayā ceva sahajātavārādayo ca na dassitā, kevalaṃ ‘‘paṭiccavārasadisaṃyeva vitthāretabba’’nti vuttaṃ. Pañhāvāre pañhampi avissajjetvā kevalaṃ pañhuddhāramattaṃ katvā anulomapaccanīyavaseneva labbhamānapaccayā dassitā. Yathā ca kusalapadaṃ, evaṃ akusalaabyākatapadānipi hetudukena saddhiṃ yojetvā hetukusaladukatikaṃ niddisitabbanti vuttaṃ.

Tato paraṃ hetuṃ sukhāya vedanāya sampayuttaṃ dhammantiādinā nayena hetuvedanādukatikādīni ekavīsati dukatikāni dassitāni. Yasmā pana hetu nāma sanidassanasappaṭigho anidassanasappaṭigho vā natthi, tasmā hetupadena saddhiṃ sanidassanasappaṭighaanidassanasappaṭighapadāni na yojitāni. Evaṃ hetudukena saddhiṃ labbhamānakavasena dvāvīsati tike yojetvā puna te sahetukadukādīhi saraṇadukapariyosānehi sabbadukehi saddhiṃ yojitā. Tattha yaṃ yaṃ padaṃ yena yena padena saddhiṃ yojanaṃ na gacchati, taṃ taṃ pāḷiyaṃyeva na labbhatīti vuttaṃ. Evamettha ekena dukena saddhiṃ bāvīsati tike yojetvā puna aparena bāvīsati, aparena bāvīsatīti paṭipāṭiyā dukasate labbhamānadukapadehi saddhiṃ dvāvīsati tikā yojitāti dvāvīsati tike gahetvā dukasate pakkhipitvā dukatikapaṭṭhānaṃ nāma desitaṃ. Tattha yesu yesu ṭhānesu nayaṃ dassetvā pāḷiyā saṅkhepo kato, tesu tesu ṭhānesu dassitanayānurūpena tassā vitthāro veditabboti.

Dukatikapaṭṭhānavaṇṇanā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.