Itivuttaka-aṭṭhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Itivuttaka-aṭṭhakathā Ganthārambhakathā Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ; Vande nipuṇagambhīra-vicitranayadesanaṃ. Vijjācaraṇasampannā, yena niyyanti lokato; Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ. Sīlādiguṇasampanno, ṭhito maggaphalesu

Read more

1. Ekakanipāto

1. Ekakanipāto 1. Paṭhamavaggo 1. Lobhasuttavaṇṇanā 1. Idāni ekadhammaṃ, bhikkhave, pajahathātiādinā nayena bhagavatā nikkhittassa suttassa vaṇṇanāya okāso anuppatto. Sā panesā atthavaṇṇanā

Read more

2. Dukanipāto

2. Dukanipāto 1. Paṭhamavaggo 1. Dukkhavihārasuttavaṇṇanā 28. Dukanipātassa paṭhame dvīhīti gaṇanaparicchedo. Dhammehīti paricchinnadhammanidassanaṃ. Dvīhi dhammehīti dvīhi akusaladhammehi. Samannāgatoti yutto. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Dukkhaṃ viharatīti catūsupi iriyāpathesu

Read more

3. Tikanipāto

3. Tikanipāto 1. Paṭhamavaggo 1. Mūlasuttavaṇṇanā 50. Tikanipātassa paṭhame tīṇīti gaṇanaparicchedo. Imānīti abhimukhīkaraṇaṃ. Akusalamūlānīti paricchinnadhammanidassanaṃ. Tattha akusalāni ca tāni mūlāni cāti akusalamūlāni. Atha vā

Read more

4. Catukkanipāto

4. Catukkanipāto 1. Brāhmaṇadhammayāgasuttavaṇṇanā 100. Catukkanipātassa paṭhame ahanti attaniddeso. Yo hi paro na hoti, so niyakajjhattasaṅkhāto attā ‘‘aha’’nti vuccati. Asmīti paṭijānanā. Yo paramatthabrāhmaṇabhāvo

Read more