10. Bojjhaṅgavibhaṅgo

10. Bojjhaṅgavibhaṅgo 1. Suttantabhājanīyaṃ Paṭhamanayavaṇṇanā 466.Patiṭṭhānāyūhanā oghataraṇasuttavaṇṇanāyaṃ (saṃ. ni. aṭṭha. 1.1.1) – ‘‘Kilesavasena patiṭṭhānaṃ, abhisaṅkhāravasena āyūhanā. Tathā taṇhādiṭṭhīhi patiṭṭhānaṃ, avasesakilesābhisaṅkhārehi

Read more

12. Jhānavibhaṅgo

12. Jhānavibhaṅgo 1. Suttantabhājanīyaṃ Mātikāvaṇṇanā 508. Jhānassa pubbabhāgakaraṇīyasampadā pātimokkhasaṃvarādi. Asubhānussatiyo lokuttarajjhānāni ca ito bahiddhā natthīti sabbappakāra-ggahaṇaṃ karoti, suññā parappavādā samaṇebhīti

Read more

13. Appamaññāvibhaṅgo

13. Appamaññāvibhaṅgo 1. Suttantabhājanīyavaṇṇanā 642.Sabbadhīti disādesodhinā anodhisopharaṇaṃ vuttaṃ, sabbattatāya sabbāvantanti sattodhinā. Tenāha ‘‘anodhiso dassanattha’’nti. Tathā-saddo iti-saddo vā na vuttoti ‘‘mettāsahagatena

Read more

14. Sikkhāpadavibhaṅgo

14. Sikkhāpadavibhaṅgo 1. Abhidhammabhājanīyavaṇṇanā 703.Patiṭṭhānaṭṭhenāti sampayogavasena upanissayavasena ca okāsabhāvena. Piṭṭhapūvaodanakiṇṇanānāsambhāre pakkhipitvā madditvā katā surā nāma. Madhukādipupphapanasādiphalaucchumuddikādinānāsambhārānaṃ rasā ciraparivāsitā merayaṃ nāma,

Read more

15. Paṭisambhidāvibhaṅgo

15. Paṭisambhidāvibhaṅgo 1. Suttantabhājanīyaṃ 1. Saṅgahavāravaṇṇanā 718.Esevanayoti saṅkhepena dassetvā tameva nayaṃ vitthārato dassetuṃ ‘‘dhammappabhedassa hī’’tiādimāha. Niruttipaṭibhānappabhedā tabbisayānaṃ atthādīnaṃ paccayuppannādibhedehi bhinditvā

Read more

16. Ñāṇavibhaṅgo

16. Ñāṇavibhaṅgo 1. Ekakamātikādivaṇṇanā 751.Okāsaṭṭhena sampayuttā dhammā ārammaṇañcāpi ñāṇassa vatthu. Yāthāvakavatthuvibhāvanāti nahetādiavitathekappakāravatthuvibhāvanā. Yathā ekaṃ nahetu, tathā ekaṃ aññampīti hi gahetabbaṃ

Read more

18. Dhammahadayavibhaṅgo

18. Dhammahadayavibhaṅgo 1. Sabbasaṅgāhikavāravaṇṇanā 978. ‘‘Pañcakkhandhā’’tiādinā khandhādīnaṃ dhātusambhavapariyāpannapātubhāva bhūmantaratīsu dhātūsuuppādakadānādikusala kammatabbipākaabhiññeyyādiārammaṇadukadvayadiṭṭhādikusalattikāditikapañcakarūpalokiyadukadvayabhedabhinnānaṃ niravasesato saṅgahitattā dutiyavārādīnañca ettha anuppavesato sabbasāmaññena vutto paṭhamo sabbasaṅgāhikavāro

Read more

1. Khandhavibhaṅgo

Namo tassa bhagavato arahato sammāsambuddhassa Abhidhammapiṭake Vibhaṅga-anuṭīkā 1. Khandhavibhaṅgo 1. Suttantabhājanīyavaṇṇanā Catusaccantogadhattā catunnaṃ ariyasaccānaṃ gāthāyaṃ ‘‘catusaccadaso’’ti nippadesato saccāni gahitānīti nippadesato

Read more

2. Āyatanavibhaṅgo

2. Āyatanavibhaṅgo 1. Suttantabhājanīyavaṇṇanā 154.Asādhāraṇatoti āveṇikato. Taṃ nesaṃ asādhāraṇabhāvaṃ vipakkhavasena patiṭṭhāpetuṃ sādhāraṇaṃ udāharaṇavasena dasseti ‘‘āyatanasaddattho viyā’’ti. Atha vā cakkhādiattho eva

Read more

3. Dhātuvibhaṅgo

3. Dhātuvibhaṅgo 1. Suttantabhājanīyavaṇṇanā 172.Abhidhammeca āgatāti imasmiṃ dhātuvibhaṅge abhidhammabhājanīyapañhapucchakesu, nikkhepakaṇḍadhammahadayavibhaṅgādīsu ca desanāruḷhā. Yathā pana suttante abhidhamme ca āgatā khandhādayo suttante

Read more

4. Saccavibhaṅgo

4. Saccavibhaṅgo 1. Suttantabhājanīyavaṇṇanā Uddesavaṇṇanā 189.Saccavinimuttaṃnatthi pavattinivattitadubhayahetusandassanavasena pavattanato. Saccesu kamatīti saccesu visayabhūtesu pavattati. Desetabbatthavisayā hi desanāti. Etesu kamatīti etesu ariyasaccesu

Read more

5. Indriyavibhaṅgo

5. Indriyavibhaṅgo 1. Abhidhammabhājanīyavaṇṇanā 219.Cakkhudvārabhāveti cakkhudvārabhāvahetu. Taṃdvārikehīti tasmiṃ dvāre pavattanakehi cittacetasikehi. Te hi ‘‘taṃ dvāraṃ pavattiokāsabhūtaṃ etesaṃ atthī’’ti taṃdvārikā. Nanu

Read more

6. Paṭiccasamuppādavibhaṅgo

6. Paṭiccasamuppādavibhaṅgo 1. Suttantabhājanīyaṃ Uddesavāravaṇṇanā 225.‘‘Vuttattā’’ti idaṃ nissakkaṃ kiṃ lakkhaṇaṃ? Hetulakkhaṇaṃ. Yadi evaṃ taṃhetuko vibhajjavādibhāvo āpajjati. Na hi moggaliputtatissattherena vuttattā

Read more

7. Satipaṭṭhānavibhaṅgo

7. Satipaṭṭhānavibhaṅgo 1. Suttantabhājanīyaṃ Uddesavāravaṇṇanā 355. Samānasaddavacanīyānaṃ atthānaṃ uddharaṇaṃ atthuddhāro. So yasmā saddatthavicāro na hoti, tasmā vuttaṃ ‘‘na idha…pe… atthadassana’’nti.

Read more